11.4.2.1
athaátah- srucóraadaánasya táddhaitadéke kúshalaa mányamaanaa dakSiNénaivá juhuúmaadádate savyénopabhR!taM na táthaa kuryaadyó hainaM tátra brUyaátpratipratiM nvaá ayámadhvaryuryájamaanasya dviSántam bhraátRvyamakatpratyudyaamínamítiishvaró ha táthaivá syaat

11.4.2.2
itthámevá kuryaat ubhaábhyaamevá praaNíbhyaaM juhuúm parigR!hyopabhR!tyadhinídadhyaattásya no&pamiimaaMsaa&sti tátpashavya&maayuSya&M te ásaMshiñjayannaádadiita yátsaMshiñjáyedáyogakSemo yájamaanamRchettásmaadásaMshiñjayannaádadiita

11.4.2.3
athaáto'tikrámaNasya vájreNa ha vaá anyo&'dhvaryuryájamaanasya pashUnvídhamati vájreNa haasmaa anyá upasámUhatyeSá ha vaá adhvaryurvájreNa yájamaanasya pashUnvídhamati yá aashraavayiSyándakSiNénaatikraámati savyénaashraavyaátha haasmaa eSá upasámUhati yá aashraavayiSyántsavyénaatikraámati dakSiNénaashraávyaiSá haasmaa upasámUhati

11.4.2.4
athaáto dhaáraNasya táddhaitadéke kúshalaa mányamaanaah- pragR!hya baahU srúcau dhaarayanti na táthaa kuryaadyó hainaM tátra brUyaachuúlau nvaa ayámadhvaryúrbaahuú akRta shuúlabaahurbhaviSyatiítiishvaró ha táthaivá syaadátha haiSá madhyamáh- praaNastásmaadu támupanyácyevaivá dhaarayet

11.4.2.5
athaáta aashraávaNasya SáDu vaa aáshraavitaani nya&ktiryágUrdhváM kRpaNám bahíh-shryantáh-shri

11.4.2.6
etáddha vai nya&k yo&'yámuccaíraadaáya shanaírnidádhaati sa yámichetpaápiiyaantsyaadíti tásyoccairaadaáya shanairnídadhyaatténa sa paápiiyaanbhavati

11.4.2.7
átha haitáttiryak yo&'yaM yaávataivaa&datte taávataa nidádhaati sa yámichennai&va shréyaantsyaanna paápiiyaaníti tásya yaávataivaa&dádiita taávataa nídadhyaatténa sa nai&va shréyaanna paápiiyaanbhavati

11.4.2.8
átha haitádUrdhvám yo&'yáM shanaíraadaáyoccaírnidádhaati sa yámichechréyaantsyaadíti tásya shanaíraadaáyoccairnídadhyaatténa sa shréyaanbhavati

11.4.2.9
átha haitátkRpaNam yo&'yámaNú diirghámasvarámaashraaváyati yó hainaM tátra brUyaátkRpaNaM nvaá ayámadhvaryuryájamaanamakaddviSato bhraátRvyasyopaavasaayínamítiishvaró ha táthaivá syaat

11.4.2.10
átha haitádbahíh-shri yo&'yámapavyaadaayaúSThaa uccaírasvarámaashraaváyati shriirvai sváro baahyatá eva tachríyaM dhatte'shanaáyuko bhavati

11.4.2.11
átha haitádantáh-shri yo&'yáM saMdhaayaúSThaa uccaih- sváravadaashraaváyati shriirvai sváro'ntaratá eva tachríyaM dhatte'nnaadó bhavati

11.4.2.12
sa vaí mandrámivórasi paraastábhyobhayátobaarhatamuccaírantato nídadhyaattásya no&pamiimaaMsaa&sti tátpashavya&maayuSya&m

11.4.2.13
athaáto hómasya táddhaitadéke kúshalaa mányamaanaah- praáciiM srúcamupaavahR!tya hutvaá paryaahR!tyopabhR!tyadhinídadhati na táthaa kuryaadyó hainaM tátra brUyaádanuyúvaM nvaá ayámadhvaryuryájamaanamakaddviSato bhraátRvyasyaanvavasaayínamítiishvaró ha táthaivá syaat

11.4.2.14
paarshvatá u haíke srucamupaavahR!tya hutvaá paryaahR!tyopabhR!tyadhinídadhati na táthaa kuryaadyó hainaM tátra brUyaadatiirthena nvaá ayámadhvaryuraáhutiih- praárautsiitsáM vaa shariSyáte ghúNirvaa bhaviSyatiítiishvaró ha táthaivá syaat

11.4.2.15
itthámevá kuryaat praáciimeva srúcamupaavahR!tya hutvaa ténaivaa&dhihR!tyopabhR!tyadhinídadhyaattásya no&pamiimaaMsaa&sti tátpashavya&maayuSya&m

11.4.2.16
prádagdhaahutirha vaá anyo&'dhvaryúh- aáhutiirhaanyah- sáMtarpayatyeSá ha vai prádagdhaahutiradhvayuryo&'yamaájyaM hutvaa&vadaánaani juhótyetáM ha vai tadádRshyamaanaa vaágabhyu&vaada prádagdhaahutirnvaá ayámadhvaryurityátha hainaa eSa sáMtarpayati yo&'yamaájyaM hutvaa&vadaánaani juhotyátha púnarantata aájyenaabhíjuhotyeSá hainaah- sáMtarpayati taásaaM sáMtRptaanaaM devaá hiraNmáyaaMshcamasaánpUrayante

11.4.2.17
tádu hovaaca yaájñavalkyah- yadvaá upastiíryaavadaáyaabhighaaráyati tádevai&naah- sáMtarpayati taásaaM sáMtRptaanaaM devaá hiraNmáyaaMshcamasaánpUrayanté'yasthUNagRhapatiinaaM vaí shaulbaayano&'dhvaryúraasa

11.4.2.18
sá hovaaca idamáhedáM sattráM kRshápashválpaajyamathaayáM gRhápatirasmiíti manyata íti

11.4.2.19
sá hovaaca ádhvaryavaa vaí no'krukSa ete vai te srúcau ye tváM saMvatsaraM naáshaka aádaatuM yadvaí tvaahámetáyoranushiSyaam prá prajáyaa pashúbhirjaáyethaa abhí svargáM lokáM vaheríti

11.4.2.20
sá hovaaca úpa tvaayaaniíti sá hovaacaátra vaava khálvarhasi yó nah- saMvatsare&'dhvaryurábhUránupetaayaivá ta etádbravaaNiíti tásmaa u haitádevá srucóraadaánamuvaaca yádetadvyaákhyaam tásmaadevaMvídamevaa&dhvaryúM kurviitanaánevaMvidam


11.4.3.1
prajaápatirvaí prajaáh- sRjámaano'tapyata tásmaachraantaáttapaanaachriirúdakraamatsaa diípyamaanaa bhraájamaanaa lelaayántyatiSThataaM diípyamaanaam bhraájamaanaaM lelaayántiiM devaá abhya&dhyaayan

11.4.3.2
té prajaápatimabruvan hánaamemaame&dámasyaa dadaamahaa íti sá hovaaca strii vaá eSaa yachriirna vai stríyaM ghnantyuta tvaá asyaa jiívantyaa evaádadata íti

11.4.3.3
tásyaa agnírannaádyamaádatta sómo raajyaM váruNah- saámraajyam mitráh- kSatramíndro bálam bR!haspátirbrahmavarcasáM savitaá raaSTrám pUSaa bhágaM sárasvatii púSTiM tváSTaa rUpaáNi

11.4.3.4
saá prajaápatimabraviit aa vaí ma idámadiSatéti sá hovaaca yajñénainaanpúnaryaacasveti

11.4.3.5
saitaaM dáshahaviSamíSTimapashyat aagneyámaSTaákapaalam puroDaáshaM saumyáM carúM vaaruNaM dáshakapaalam puroDaásham maitráM carúmaindramékaadashakapaalam puroDaásham baarhaspatyáM carúM saavitraM dvaádashakapaalaM vaaSTaákapaalaM vaa puroDaásham pauSNáM carúM saarasvatáM carúM tvaaSTraM dáshakapaalam puroDaásham

11.4.3.6
taánetáyaanuvaakya&yaánvavadat agnih- sómo váruNo mitra índro bR!haspátih- savitaa yáh- sahasrii pUSaá no góbhirávasaa sárasvatii tváSTaa rUpaáNi sámanaktu yajñairíti té pratyúpaatiSThanta

11.4.3.7
taánetáyaa yaajya&yaa parástaatpratilomam prátyaittváSTaa rUpaáNi dádatii sárasvatii pUSaa bhágaM savitaá me dadaatu bR!haspátirdádadíndro bálam me mitráM kSatraM váruNah- sómo agniríti te púnardaánaayaadhriyanta

11.4.3.8
saitaánupahomaánapashyat agnírannaadó'nnapatirannaádyamasmínyaj ñe máyi dadhaatu svaahetyaáhutimevaa&daáyaagnírudákraamatpúnarasyaa annaádyamadadaat

11.4.3.9
sómo raájaa raájapatih- raajyámasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daáya sóma udákraamatpúnarasyai raajyámadadaat

11.4.3.10
váruNah- samraáT samraáTpatih- saámraajyamasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daáya váruNa udákraamatpúnarasyai saámraajyamadadaat

11.4.3.11
mitráh- kSatráM kSatrápatih- kSatrámasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daáya mitrá! udákraamatpúnarasyai kSatrámadadaat

11.4.3.12
índro bálam bálapatih- bálamasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daayéndra udákraamatpúnarasyai bálamadadaat

11.4.3.13
bR!haspátirbráhma bráhaspatih- brahmavarcasámasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daáya bR!haspátirudákraamatpúnarasyai brahmavarcasámadadaat

11.4.3.14
savitaá raaSTráM raaSTrápatih- raaSTrámasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daáya savito&dákraamatpúnarasyai raaSTrámadadaat

11.4.3.15
pUSaa bhágam bhágapatih- bhágamasmínyajñe máyi dadhaátu svaahetyaáhutimevaadaáya pUSo&dákraamatpúnarasyai bhágamadadaat

11.4.3.16
sárasvatii púSTim púSTipatih- púSTimasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daáya sárasvatyúdakraamatpúnarasyai púSTimadadaat

11.4.3.17
tváSTaa rUpaáNaaM rUpakR!drUpápatih- rUpéNa pashuúnasmínyajñe máyi dadhaatu svaahetyaáhutimevaa&daáya tváSTodákraamatpúnarasyai rUpéNa pashuúnadadaatsha dákSiNaa dashaMdashínii viraaT shriírviraáT shriyaáM hasha dákSiNaa dashaMdashínii viraaT shriírviraáT shriyaáM ha

11.4.3.18
taa vaá etaáh- dásha devátaa dásha haviíMSi dashaáhutayo dáitádviraájyannaádye prátitiSThati

11.4.3.19
A series of RV recitations as follows:
tásyai páñcadasha saamidhenyo& bhavanti upaaMshú devátaa yajati páñca prayaajaa bhávanti tráyo'nuyaajaa ékaM samiSTayajuh- púSTimantaavaájyabhaagaav
Recites RV 1.1.3
agnínaa rayímashnavatpóSamevá divé-dive yashásaM viirávattamam
Recites RV 1.91.12
gayasphaáno amiivahaá vasuvítpuSTivárdhanah- sumitráh- soma no bhavéti sahásravatyau saMyaajye&
Recites RV 3.13.7, then .6
nuú no raasva sahásravattokávatpúSTimadvásu dyumádagne suviíryaM várSiSThamánupakSitam utá no bráhmannaviSa ukthéSu devahuútamah- sháM nah- shocaa marúdvRdhó'gné sahasrasaátama íti

11.4.3.20
taáM haitaaM gótamo raahUgaNáh- vidaáM cakaara saá ha janakaM vaídeham pratyútsasaada taáM haaN^gijídbraahmaNeSvánviyeSa taámu ha yaájñavalkye viveda sá hovaaca sahásram bho yaajñavalkya dadno yásminvayaM tváyi mitravindaámanvávidaaméti vindáte mitráM raaSTrámasya bhavatyápa punarmRtyúM jayati sárvamaáyureti yá eváM vidvaánetayéSTyaá yájate yó vaitádevaM véda


11.4.4.1
athaáto havíSah- sámRddhih- SáDDha vai bráhmaNo dvaáro'gnírvaayuraápashcandrámaa vidyúdaadityáh-

11.4.4.2
sa ya úpadagdhena havíSaa yájate agnínaa ha sa bráhmaNo dvaáreNa prátipadyate so&'gnínaa bráhmaNo dvaáreNa pratipádya bráhmaNah- saáyujyaM salokátaaM jayati

11.4.4.3
átha yo vípatitena havíSaa yájate vaayúnaa ha sa bráhmaNo dvaáreNa prátipadyate sá vaayúnaa bráhmaNo dvaáreNa pratipádya bráhmaNah- saáyujyaM salokátaaM jayati

11.4.4.4
átha yó'shRtena havíSaa yájate adbhírhi sa bráhmaNo dvaáreNa prátipadyate so&'dbhírbráhmaNo dvaáreNa pratipá

11.4.4.5
átha ya úparaktena havíSaa yájate candrámasaa ha sa bráhmaNo dvaáreNa prátipadyate sá candrámasaa bráhmaNo dvaáreNa pratipá

11.4.4.6
átha yo lóhitena havíSaa yájate vidyútaa ha sa bráhmaNo dvaáreNa prátipadyate sá vidyútaa bráhmaNo dvaáreNa pratipá

11.4.4.7
átha yah- súshRtena havíSaa yájate aadityéna ha sa bráhmaNo dvaáreNa prátipadyate sá aadityéna bráhmaNo dvaáreNa pratipádya bráhmaNah- saáyujyaM salokátaaM jayati sai&Saá havíSah- sámRddhih- sa yó haivámetaáM havíSah- sámRddhiM véda sarvásamRddhena haivaa&sya havíSeSTám bhavati

11.4.4.8
athaáto yajñásya sámRddhih- yadvaí yajñásya nyU&nam prajánanamasya tadátha yadátiriktam pashavya&masya tadátha yátsaMkásukaM shriyaá asya tadátha yatsámpannaM svargya&masya tát

11.4.4.9
sa yádi mányeta nyU&nam me yajñe&'bhUdíti prajánanam ma etatprájaniSya ítyeva tadúpaasiita

11.4.4.10
átha yádi mányeta átiriktam me yajñe&'bhUdíti pashavya&m ma etátpashumaánbhaviSyaamiítyeva tadúpaasiita

11.4.4.11
átha yádi mányeta saMkásukam me yajñe&'bhUdíti shriyaí ma etadaá maa shriistéjasaa yáshasaa brahmavarcaséna párivRtaa gamiSyatiítyeva tadúpaasiita

11.4.4.12
átha yádi mányeta sámpannam me yajñe&'bhUdíti svargya&m ma etátsvargáloko bhaviSyaamiítyeva tadúpaasiita sai&Saá yajñásya sámRddhih- sa yó haivámetaáM yajñásya sámRddhiM véda sarvásamRddhena haivaa&sya yajñéneSTám bhavati


11.5.1.1
urváshii haapsaraáh- purUrávasamaiDáM cakame táM ha vindámaanovaaca tríh- sma maáhno vaitaséna daNDéna hataadakaamaáM sma maa nípadyaasai mo& sma tvaa nagnáM darshameSa vaí na striiNaámupacaara íti

11.5.1.2
saá haasminyóguvaasa ápi haasmaadgarbhíNyaasa taávajjyogghaasminnuvaasa táto ha gandharvaah- sámUdire jyogvaá iyámurváshii manuSye&Svavaatmiidúpajaaniita yátheyam púnaraagáchedíti tásyai haávirdvyu&raNaa sháyana úpabaddhaasa táto ha gandharvaá anyataramúraNam prámethuh-

11.5.1.3
saá hovaaca aviirá iva bata me'janá iva putráM harantiíti dvitiíyam prámethuh- saá ha táthaivo&vaaca

11.5.1.4
átha haayámiikSaáM cakre kathaM nu tádaviiráM kathámajanáM syaadyátraahaM syaamíti sá nagná evaa&nuútpapaata ciraM tánmene yadvaásah- paryádhaasyata táto ha gandharvaá vidyútaM janayaáM cakrustaM yáthaa dívaiváM nagnáM dadarsha táto haive&yáM tiróbabhUva púnaraimiityéttiróbhUtaaM sá aadhyaa jálpankurukSetráM samáyaa cacaaraanyaatah-plakSéti bísavatii tásyai haadhyanténa vavraaja táddha taá apsarása aatáyo bhUtvaa páripupluvire

11.5.1.5
táM heyáM jñaatvo&vaaca ayaM vai sá manuSyo& yásminnahamávaatsamíti taá hocustásmai vaá aavírasaaméti tathéti tásmai haavíraasuh-

11.5.1.6
Here and following, as explication, RV 10.95.1, and below, .2
taáM haayáM jñaatvaa&bhipárovaada haye jaáye mánasaa tíSTha ghore vácaaMsi mishraá kRNavaavahai nu ná nau mántraa ánuditaasa ete máyaskaranpáratare canaáhannityúpa nú rama saM nú vadaavahaa íti haivai&naaM táduvaaca

11.5.1.7
taM hétaraa prátyuvaaca kímetaá vaacaá kRNavaa távaaham praákramiSamuSásaamagríyeva purUravah- púnarástam párehi duraapanaa vaáta ivaahámasmiíti na vai tvaM tádakaroryádahamábravaM duraápaa vaá ahaM tváyaitárhyasmi púnargRhaánihiíti haivai&naM táduvaaca

11.5.1.8
Continuing the explication, RV 10.95.14-16, through .10 below
átha haayam páridyUna uvaaca sudevó adyá prapátedánaavRtparaavátam paramaam gántavaáu ádhaa shayiita nírRterupasthé'dhainaM vR!kaa rabhasaáso adyuríti sudevo&'dyódvaa badhniita prá vaa patettádenaM vR!kaa vaa shvaáno vaadyuríti haiva táduvaaca

11.5.1.9
taM hétaraa prátyuvaaca púrUravo maá mRthaa maa prápapto maá tvaa vR!kaaso áshivaasa u kSan na vai straíNaani sakhyaáni santi saalaavRkaáNaaM hR!dayaanyetéti mai&tadaádRthaa na vai straíNaM sakhyámasti púnargRhaánihiíti haivai&naM táduvaaca

11.5.1.10
yadvírUpaácaram mártyeSvávasaM raátriih- sharádashcátasrah- ghRtásya stokáM sakRdáhnu aashnaaM taádeve&dáM taatRpaaNaá caraamiíti tádetáduktapratyuktám pañcadasharcám bahvRcaah- praáhustásyai ha hR!dayamaavyayaáM cakaara

11.5.1.11
saá hovaaca saMvatsaratamiiM raátrimaágachataattánma ékaaM raátrimánte shayitaáse jaatá u te'yaM tárhi putró bhavitéti sá ha saMvatsaratamiiM raátrimaájagaaméddhiraNyavimitaáni táto hainamékamUcuretatprápadyasvéti táddhaasmai taámupaprájidhyuh-

11.5.1.12
saá hovaaca gandharvaa vaí te praatarváraM daataárastáM vRNaasaa íti taM vaí me tvámevá vRNiiSvéti yuSmaákamevaíko'saaniíti brUtaadíti tásmai ha praatárgandharvaa váraM daduh- sá hovaaca yuSmaákamevaíko'saaniíti

11.5.1.13
té hocuh- na vai saá manuSye&Svagnéryajñíyaa tanuúrasti yáyeSTvaa&smaákamékah- syaadíti tásmai ha sthaalyaamópyaagnim prádaduranéneSTvaa&smaákaméko bhaviSyasiíti táM ca ha kumaaráM caadaayaávavraaja só'raNya evaa&gníM nidhaáya kumaaréNaiva graámaméyaaya púnaraimiityéttiróbhUtaM yo&'gnírashvatthaM taM yaá sthaalií shamiiM taaM sá ha púnargandharvaanéyaaya

11.5.1.14
té hocuh- saMvatsaráM caatuSpraashyámodanám paca sá etásyaivaa&shvatthásya tisrástisrah- samídho ghRténaanvájya samídvatiibhirghRtávatiibhirRgbhírabhyaádhattaatsa yastáto'gnírjanitaa sá eva sá bhavitéti

11.5.1.15
té hocuh- paró'kSamiva vaá etadaáshvatthiimevo&ttaraaraNíM kuruSva shamiimáyiimadharaaraNiM sa yastáto'gnírjanitaa sá eva sá bhavitéti

11.5.1.16
té hocuh- paró'kSamiva vaá etadaáshvatthiimévottaraaraNíM kuruSvaáshvatthiimadharaaraNiM sa yastáto'gnírjanitaa sá eva sá bhavitéti

11.5.1.17
sa aáshvatthiimevo&ttaraaraNíM cakré aáshvatthiimadharaaraNiM sa yastáto'gnírjajñe sá eva sá aasa téneSTvaá gandharvaáNaaméka aasa tásmaadaáshvatthiimevo&ttaraaraNíM kurviitaáshvatthiimadharaaraNiM sa yastáto'gnirjaáyate sá eva sá bhavati téneSTvaá gandharvaáNaaméko bhavati


11.5.2.1
prajaápatirha caaturmaasyaíraatmaánaM vídadhe sá imámeva dákSiNam baahúM vaishvadeváM havírakuruta tásyaayámevaa&N^gúSTha aagneyáM havíridáM saumyámidáM saavitráM

11.5.2.2
sa vai várSiSThah- puroDaásho bhavati tásmaadiyámaasaaM várSiSThedáM saarasvatámidám pauSNamátha yá eSá upáriSTaaddhástasya saMdhistánmaarutámidáM vaishvadevaM dórdyaavaapRthiviíyaM tadvaa ániruktam bhavati tásmaattadániruktam

11.5.2.3
ayámeva dákSiNa UrúrvaruNapraghaasaáh- tásya yaáni páñca haviíMSi samaayiíni taá imaah- páñcaaN^gúlayah- kulphaávevai&ndraagnáM havistadvaí dvidevátyam bhavati tásmaadimau dvaú kulphaávidáM vaaruNámidám maarutamánUkaM kaayastadvaa ániruktam bhavati tásmaattadániruktam

11.5.2.4
múkhamevaa&syaaniikavatiíSTih- múkhaM hí praaNaánaamániikamúrah- saaMtapaniiyórasaa hi sámiva tapyáta udáraM gRhamedhiíyaa pratiSThaa vaá udáram prátiSThityaa evá shishnaányevaa&sya kraiDináM havíh- shishnairhi kriíDatiivaayámevaávaaN^ praaNá aadityéSTih-

11.5.2.5
ayámevóttara Urúrmahaahavíh- tásya yaáni páñca haviíMSi samaayiíni taá imaah- páñcaaN^gúlayah- kulphaávevai&ndraagnáM havistadvaí dvidevátyam bhavati tásmaadimau dvaú kulphaávidám maahendrámidáM vaishvakarmaNaM tadvaa ániruktam bhavati tásmaattadániruktamátha yádidámantárudáre tátpitRyajñastadvaa ániruktam bhavati tásmaattadániruktam

11.5.2.6
ayámevóttaro baahúh- shunaasiiriíyam tásya yaáni páñca haviíMSi samaayiíni taá imaah- páñcaaN^gúlayó'tha yá eSá upáriSTaaddhástasya saMdhistáchunaasiiriíyamidáM vaayavya&M dóh- sauryaM tadvaa ániruktam bhavati tásmaattadániruktam

11.5.2.7
taáni vaá etaáni caaturmaasyaáni tríSaMdhiini dvisamastaáni tásmaadimaáni púruSasyaáN^gaani tríSaMdhiini dvisamastaáni téSaaM vaí caturNaaM dváyostriíNi-triiNi haviiMSyániruktaani bhavanti dvé-dve dváyoh-

11.5.2.8
téSaaM vaí catúrSvagním manthanti tásmaaccatúrbhiráN^gairaáyute dváyoh- práNayanti tásmaaddvaábhyaametyevámu ha prajaápatishcaaturmaasyaíraatmaánaM vídadhe tátho evai&vaMvidyájamaanashcaatúrmaasyaíraatmaánaM vídhatte

11.5.2.9
tádaahuh- svárgaayatraM vaishvadeváM havíh- syaatsarvátraiSTubhaM varuNapraghaasaáh- sarvájaagatam mahaahavíh- sarvaánuSTubhaM shunaasiiriíyaM catuSTomasyaápsyaa íti tádu tathaá ná kuryaadyattvaá etaányabhisampádyante ténaivaa&sya sa kaáma úpaapto bhavati

11.5.2.10
taáni vaá etaáni caaturmaasyaáni dvaaSaSTaáni triíNi shataáni bRhatya&h- sámpadyante tádebhih- saMvatsaráM ca mahaavratáM caapnotyátho dvípratiSTho vaá ayaM yájamaano yájamaanamevai&tátsvargé loka aáyaatayati prátiSThaapayati


11.5.3.1
shauceyó ha praáciinayogyah- uddaállkamaáruNimaájagaama brahmódyamagnihotráM vividiSaamiíti

11.5.3.2
sá hovaaca gaútama kaá te'gnihotrii kó vatsah- kimúpasRSTaa kíM saMyójanaM kíM duhyámaanaM kíM dugdhaM kímaahriyámaaNaM kimádhishritaM kímavajyotyámaanaM kímadbhíh- pratyaániitaM kímudvaasyámaanaM kimúdvaasitaM kímunniiyámaanaM kimúnniitaM kimúdyataM kíM hriyámaaNaM kiM nígRhiitam

11.5.3.3
kaáM samídhamaádadhaasi kaa pUrvaáhutih- kimúpaasiiSadah- kimápaikSiSThaah- kóttaraáhutih-

11.5.3.4
kíM hutvaa prákampayasi kiM srúcam parimR!jya kUrce nya&maarjiih- kíM dvitiíyam parimR!jya dakSiNato hástamúpaasiiSadah- kim puúrvam praáshiih- kíM dvitiíyaM kímutsR!pyaapaah- kíM srucya&pá aaniíya níraukSiih- kíM dvitiíyaM kíM tRtiíyametaaM díshamúdaukSiih- kíM jaghánenaahavaniíyamapo nya&naiSiih- kiM sámatiSThipo yádi vaá etádvidvaánagnihotramáhauSiirátha te hutaM yádyu vaa ávidvaanáhutamevá ta íti

11.5.3.5
sá hovaaca íDaivá me maanavya&gnihotrií vaayavyo& vatsáh- sajUrúpasRSTaa viraáT saMyójanamaashvináM duhyámaanaM vaishvadeváM dugdháM vaayavya&maahriyámaaNamaagneyamádhishritamaindraagnámavajyotyamnaanaM vaaruNámadbhíh- pratyaániitaM vaayavya&mudvaasyámaanaM dyaavaapRthivya&múdvaasitamaashvinámunniiyámaanaM vaishvadevamúnniitam mahaadevaayódyataM vaayavya&M hriyámaaNaM vaiSNavaM nígRhiitam

11.5.3.6
átha yaáM samídhamaadádhaami aáhutiinaaM saá pratiSThaa yaa pUrvaáhutirdevaaMstáyaapraiSaM yádupaásiiSadam baarhaspatyaM tadyádapaíkSiSiimáM caamúM ca lokau téna sámadhaaM yóttaraáhutirmaaM táyaa svargé loke&'dhaam

11.5.3.7
átha yáddhutvaá prakampáyaami vaayavya&M tadyatsrúcam parimR!jya kUrce nyámaarjiSadhivanaspatiiMsténaapraiSaM yáddvitiíyam parimR!jya dakSiNato hástamupaásiiSadaM pitR:MsténaapraiSaM yatpuúrvam praáshiSam maaM ténaapraiSaM yáddvitiíyam prajaaM tenaátha yádutsRpyaápaam pashUMsténaapraiSaM yátsrucya&pá aaniíya niraúkSiSaM sarpadevajanaaMsténaapraiSaM yáddvitiíyaM gandharvaapsarásastenaátha yáttRtiíyametaaM díshamudaúkSiSaM svargásya lokásya téna dvaáraM vya&vaariSaM yájjaghánenaahavaniíyamapo nyánaiSamasmaí lokaáya téna vR!STimadaaM yátsamátiSThipaM yátpRthivyaá UnaM tatténaapUpuramítyetánnau bhagavantsahéti hovaaca

11.5.3.8
shauceyó jñaptáh- prakSyaámi tve&va bhágavantamíti pRchai&vá praaciinayogyéti sá hovaaca yásminkaala úddhRtaaste'gnáyah- syúrupaávahRtaani paátraaNi hoSyantsyaa átha ta aahavaniíyo'nugáchedvéttha tádbhayaM yadátra júhvato bhavatiíti vedéti hovaaca puraá ciraádasya jyeSTháh- putró mriyeta yásyaitadáviditaM syaádvidyaábhistve&vaa&hámataariSamíti kíM viditaM kaa praáyashcittiríti praaNá udaanamápyagaadíti gaárhapatya aáhutiM juhuyaaM sai&va praáyashcittirna tadaágah- kurviiyétyetánnau bhagavantsahéti hovaaca

11.5.3.9
shauceyó jñaptáh- prakSyaámi tve&va bhágavantamíti pRchai&vá praaciinayogyéti sá hovaaca yátra ta etásminnevá kaale gaárhapatyo'nugádvéttha tádbhayaM yadátra júhvato bhávatiíti vedéti hovaaca puraá ciraádasya gRhápatirmriyeta yásyaitadáviditaM syaadvidyaábhistve&vaa&hámataariSamíti kíM viditaM kaa praáyashcittirítyudaanáh- praaNamápyagaadítyaahavaniíya aáhutiM juhuyaaM sai&va praáyashcittirna tadaágah- kurviiyétyetánnau bhagavantsahéti hovaaca

11.5.3.10
shauceyó jñaptáh- prakSyaámi tve&va bhágavantamíti pRchai&vá praaciinayogyéti sá hovaaca yátra ta etásminnevá kaale&'nvaa?aaryapácano'nugáchedvéttha tádbhayaM yadátra júhvato bhávatiíti vedéti hovaaca puraá ciraádasya sárve pashávo mriyeranyásyaitadáviditaM syaádvidyaábhistve&vaa&hámataariSamíti kíM viditaM kaa praáyashcittiríti vyaaná udaanamápyagaadíti gaárhapatya aáhutiM juhuyaaM sai&va praáyashcittirna tadaágah- kurviiyétyetánnau bhagavantsahéti hovaaca

11.5.3.11
shauceyó jñaptáh- prakSyaámi tve&vá bhágavantamíti pRchai&vá praaciinayogyéti sá hovaaca yátra ta etásminnevá kaale sárve'gnáyo'nugácheyurvéttha tádbhayaM yadátra júhvato bhávatiíti vedéti hovaaca puraá ciraádasyaadaayaadaM kúlaM syaadyásyaitadáviditaM syaadvidyaábhistve&vaa&hámataariSamíti kíM viditaM kaa praáyashcittiríti puraá ciraádagním mathitvaa yaaM díshaM vaáto vaayaattaaM díshamaahavaniíyamuddhR!tya vaayavyaa&maáhutiM juhuyaaM sá vidyaaM sámRddham me'gnihotráM sarvadevátyaM vaayuM hye&va sárvaaNi bhUtaányapíyánti vaayoh- púnarvisRjyánte sai&va praáyashcittirna tadaágah- kurviíyétyetánnau bhagavantsahéti hovaaca

11.5.3.12
shauceyó jñaptáh- prakSyaámi tve&va bhágavantamíti pRchai&vá praaciinayogyéti sá hovaaca yátra ta etásminneva kaalé nivaate sárve'gnáyo'nugácheyurvéttha tádbhayaM yadátra júhvato bhavatiíti vedéti hovaacaápriyamevaa&smíMloke páshyetaápriyamamuSminyásyaitadáviditaM syaadvidyaábhistve&vaa&hámataariSamíti kíM viditaM kaa praáyashcittiríti puraá ciraádagním mathitvaa praáñcamaahavaniíyamuddhR!tya jaghánenaahavaniíyamupavíshyaahámevai&natpibeyaM sá vidyaaM sámRddham me'gnihotráM sarvadevátyam braahmaNaM hye&va sárvaaNi bhUtaányapiyánti braahmaNaatpúnarvisRjyánte sai&va praáyashcittirna tadaágah- kurviiyetyátha vaá ahámetannaa&vediSamíti hovaaca

11.5.3.13
shauceyó jñaptáh- imaáni samitkaaSThaanyúpaayaani bhágavantamíti sá hovaaca yádevaM naávakSyo mUrdhaá te vya&patiSyadehyúpehiíti tathéti taM hópaninye tásmai haitaáM shokataraaM vyaáhRtimuvaaca yátsatyaM tásmaadu satyámevá vadet


11.5.4.1
brahmacáryamaágaamítyaaha bráhmaNa evai&tádaatmaánaM nívedayati brahmacaarya&saaniítyaaha bráhmaNa evai&tádaatmaánam páridadaatyáthainamaaha ko naámaasiíti prajaápatirvai káh- praajaapatyámevai&naM tátkRtvópanayate

11.5.4.2
áthaasya hástaM gRhNaati índrasya brahmacaarya&syagníraacaarya&stávaahámaacaarya&stávaasaavítyete vai shréSThe báliSThe deváte etaábhyaamevai&naM shréSThaabhyaam báliSThaabhyaaM devátaabhyaam páridadaati táthaa haasya brahmacaarii na kaáM canaártimaárchati na sa yáevaM véda

11.5.4.3
áthainam bhUtébhyah- páridadaati prajaápataye tvaa páridadaami devaáya tvaa savitre páridadaamiítyete vai shréSThe várSiSThe deváte etaábhyaamevai&naM shréSThaabhyaaM várSiSThaabhyaaM devátaabhyaam páridadaati táthaa haasya brahmacaarii na kaáM canaártimaarchati na sa yá evaM véda

11.5.4.4
adbhyastvaúSadhiibhyah- páridadaamiíti tádenamadbhyashcaúSadhibhyashca páridadaati dyaávaapRthiviíbhyaaM tvaa páridadaamiíti tádenamaabhyaaM dyaávaapRthiviíbhyaam páridadaati yáyoridaM sárvamádhi víshvebhyastvaa bhUtébhyah- paridadaamyariSTyaa íti tádenaM sárvebhyo bhUtébhyah- páridadaatyáriSTyai táthaa haasya brahmacaarii na kaáM canaártimaárchati na sa yá evaM véda

11.5.4.5
brahmacaarya&siítyaaha bráhmaNa evai&naM tatpáridadaatyapo&'shaa nétyamR!taM vaa aápo'mR!tamashaanétyevai&naM tádaaha kárma kurvíti viirya&M vai kárma viirya&M kurvítyevai&naM tádaaha samídhamaádhehiíti sámintsvaatmaánaM téjasaa brahmavarcasenétyevai&naM tadaaha maá shuSupthaa íti maá mRthaa ítyevai&naM tádaahaapo&'shaanétyamR!taM vaa aápo'mR!tamashaanétyevai&naM tádaaha tádenamubhayáto'mR!tena párigRhNaati táthaa haasya brahmacaarii na kaáM canaártimaárchati na sa yá evaM véda

11.5.4.6
áthaasmai saavitriimánvaaha taáM ha smaitaám puraá saMvatsaré'nvaahuh- saMvatsarásammitaa vai gárbhaah- prájaayante jaatá evaa&smiMstadvaácaM dadhma íti

11.5.4.7
átha SaTsu maáseSu SaDvaá Rtávah- saMvatsarásya saMvatsarásammitaa vai gárbhaah- prájaayante jaatá evaa&smiMstadvaácaM dadhma íti

11.5.4.8
átha caturviMshatyahé cáturviMshatirvaí saMvatsarásyaardhamaasaáh- saMvatsarásammitaa vai gárbhaah- prájaayante jaatá evaa&smiMstadvaácaM dadhma íti

11.5.4.9
átha dvaadashaahé dvaádasha vai maásaah- saMvatsarásya saMvatsarásam

11.5.4.10
átha SaDahé Sadvaá Rtávah- saMvatsarásya saMvatsarásaM

11.5.4.11
átha tryahé tráyo vaá Rtávah- saMvatsarásya saMvatsarásaM

11.5.4.12
tadápi shlókaM gaayanti aacaaryo& garbhií bhavati hástamaadhaáya dákSiNam tRtiíyasyaaM sá jaayate saavitryaá sahá braahmaNa íti sadyó ha tvaavá braahmaNaayaánubrUyaadaagneyo vaí braahmaNáh- sadyo vaá agnírjaayate tásmaatsadyá evá braahmaNaayaánubrUyaat

11.5.4.13
taáM haitaaméke saavitriímanuSTúbhamánvaahurvaagvaá anuSTuptádasminvaácaM dadhma íti na táthaa kuryaadyó hainaM tátra brUyaadaa nvaá ayámasya vaácamadita muúko bhaviSyatiítiishvaró ha táthaivá syaattásmaadetaáM gaayatriímevá saavitriimánubrUyaat

11.5.4.14
átha haíke dakSiNatáh- tíSThate vaásiinaaya vaánvaahurna táthaa kuryaadyó hainaM tátra brUyaadbulbaM nvaá ayámimamájiijanata bulbo bhaviSyatiítiishvaró ha táthaivá syaattásmaatpurástaadevá pratiíce samiíkSamaaNaayaánubrUyaat

11.5.4.15
taaM vaí pachó'nvaaha tráyo vaí praaNaáh- praaNá udaanó vyaanastaánevaa&smiMstáddadhaatyáthaardharcasho dvau vaá imaú praaNaú praaNodaanaávevá praaNodaanaávevaa&smiMstáddadhaatyátha kRtsnaaméko vaá ayám praaNáh- kRtsná evá praaNámevaa&smiMstátkRtsnáM dadhaati

11.5.4.16
tádaahuh- ná brahmaNám brahmacáryamupaniíya mithunáM caredgárbho vaá eSá bhavati yó brahmacáryamupaíti nédimám brahmaNaM víSiktaadrétaso janáyaaniíti

11.5.4.17
tádu vaá aahuh- kaámamevá careddvayyo& vaá imaáh- prajaa daívyashcaivá manuSya&shca taa vaá imaá manuSya&h- prajaáh- prajánanaatprájaayante chándaaMsi vai daívyah- prajaastaáni mukható janayate táta etáM janayate tásmaadu kaámamevá caret

11.5.4.18
tádaahuh- ná brahmacaarii sanmádhvashniiyaadóSadhiinaaM vaá eSá paramo ráso yanmádhu nédannaadyasyaántaM gáchaaniityátha ha smaaha shvetáketuraaruNeyó brahmacaarii sanmádhvashnáMstrayyai vaá etádvidyaáyai shiSTaM yanmádhu sa tu ráso yásyedR!kshiSTamíti yathaá ha vaa R!caM vaa yájurvaa saáma vaabhivyaahárettaadRktadyá eváM vidvaánbrahmacaarii sanmádhvashnaáti tásmaadu kaámamevaa&shniiyaat


11.5.5.1
devaanvaá UrdhvaántsvargáM lokáM yatáh- ásuraastámasaantáradadhusté hocurna vaá asyaanyéna sattraádapaghaáto'sti hánta sattramaásaamahaa íti

11.5.5.2
té shataágniSTomaM sattramúpeyuh- te yaávadaásiinah- paraapáshyettaávatastamó'paaghnataivámevá shatókthyena yaávattíSThanparaapáshyettaávatastamó'paaghnata

11.5.5.3
té hocuh- ápa vaava támo hanmahe na tve&va sárvamiva hánta prajaápatim pitáram pratyáyaameti té prajaápatim pitáram pratiítyocurásuraa vaí no bhagava UrdhvaántsvargáM lokáM yatastámasaantáradadhuh-

11.5.5.4
té shataágniSTomaM sattramúpaima te yaávadaásiinah- paraapáshyettaávatastamó'paahanmahyevámevá shatókthyena yaavattíSThanparaapáshyettaávatastamó'paahanmahi prá no bhagavañchaadhi yathaásuraaMstámo'pahátya sárvam paapmaánamapahátya svargáM lokam prájñaasyaama íti

11.5.5.5
sá hovaaca ásarvakratubhyaaM vaí yajñaábhyaamaganta yádagniSToména cokthye&na ca shataátiraatraM sattramúpeta tenaásuraaMstámo'pahátya sárvam paapmaánamapahátya svargáM lokam prájñaasyathéti

11.5.5.6
té shataátiraatraM sattramúpeyuh- tenaásuraaMstámo'pahátya sárvam paapmaánamapahátya svargáM lokam prájajñustéSaamarvaakpañcaashéSvevaáhah-sváharabhí raatrisaamaáni pariiyU raátrimabhya&hah-saamaáni

11.5.5.7
té hocuh- ámuhaama vai na prájaaniimo hánta prajaápatimevá pitáram pratyáyaaméti té prajaápatimevá pitáram pratiítyocuráhanno raatrisaamaáni raátryaamáhno bhavanti nah- vípashcidyajñaánmugdhaánvidvaandhiiró'nushaadhi na íti

11.5.5.8
taánhaitadúpajagau mahaahímiva vaí hradaadbáliiyaananvavet]ya ánutta svaádaasthaánaattátah- sattraM ná taayata íti

11.5.5.9
aashvinaM vaí vah- shasyámaanam praataranuvaakámaasthaánaadanutta yámaasthaánaadánuddhvaM dhiíraah- sánto adhiiravát prashaastraa tamúpeta shanairápratishaMsatéti

11.5.5.10
té hocuh- kathaM nú bhagavah- shastáM kathamápratishastamíti sá hovaaca yátra hótaashvinaM sháMsannaagneyaasya krátorgaayatrásya chándasah- paaraM gáchaattátpratiprasthaataá vasatiiváriih- parihR!tya maitraavaruNásya havirdhaánayoh- praataranuvaakámupaákurutaaduccairhótaa sháMsati shanairítaro jañjapyámaana ivaánvaaha tanná vaacaa vaácam pratyéti na chándasaa chándah-

11.5.5.11
párihite praataranuvaaké yathaayatanámevo&paaMshvantaryaamaú hutvaá droNakalashé pavítram prapiíDyaM nídadhaati tiro&'hnayaishcaritvaá pratyáñcah- pratiparétya tiro&hnayaanevá bhakSayaadhvaa áthaanupUrváM yajñapucháM saMsthaápya yá Urdhvaá antaryaamaadgráhaastaángRhiitvaá viprúSaaM hómaM hutvaá saMtániM ca bahiSpavamaanéna stutvaáhareva prátipadyaadhvaa íti

11.5.5.12
tádete&'bhi shlókaah- catúrbhih- saindhavaíryuktairdhiíraa vya&jahustámah- vidvaáMso yé shatákratu devaáh- sattramátanvatéti

11.5.5.13
catvaáro hyátra yuktaa bhávanti dvau hótaarau dvaávadhvaryuú pavernú shakve&va hánUni kalpáyannáhnorántau vyátiSajanta dhiíraah- ná daanavaá yajñíyaM tántumeSaaM víjaaniimo vítatam moháyanti nah- puúrvasyaáhnah- páriSiMSanti kárma taduttareNaabhivítanvaté'hnaa durvijñaanaM kaávyaM devátaanaaM sómaah- sómairvyátiSaktaah- plavante samaanaantsádamukSanti háyaankaaSThabhR!to yathaa pUrNaánparisrútah- kumbhaánjanamejayasaadana ítyasurarakSasaanyápeyuh-


11.5.6.1
páñcaivá mahaayajñaáh- taányevá mahaasattraáNi bhUtayajñó manuSyayajñáh- pitRyajñó devayajñó brahmayajña íti

11.5.6.2
áharaharbhUtébhyo balíM haret táthaitám bhUtayajñaM sámaapnotyáharahardadyaado&dapaatraattáthaitám manuSyayajñaM sámaapnotyáharahah- svadhaákuryaado&dapaatraattathaitám pitRyajñaM sámaapnotyáharahah- svaáhaakuryaadaá kaaSThaattáthaitáM devayajñaM sámaapnoti

11.5.6.3
átha brahmayajñáh- svaadhyaayo vaí brahmayajñastásya vaá etásya brahmayajñásya vaágevá juhUrmána upabhRccákSurdhruvaá medhaá sruváh- satyámavabhRtháh- svargó loká udáyanaM yaávantaM ha vaá imaám pRthiviíM vitténa pUrNaaM dádaMlokaM jáyati tristaávantaM jayati bhuúyaaMsaM caakSayyaM yá eváM vidvaanáharahah- svaadhyaayámadhiite tásmaatsvaahyaayo&'dhyetávyah-

11.5.6.4
payaaahutáyo ha vaá etaá devaánaam yadR!cah- sa yá eváM vidvaanRcó'harahah- svaadhyaayámadhiité payaaahutíbhireva táddevaáMstarpayati tá enaM tRptaástarpayanti yogakSeméNa praaNéna rétasaa sarvaatmánaa sárvaabhih- púNyaabhih- sampádbhirghRtakulyaá madhukulyaáh- pitR:!ntsvadhaá abhívahanti

11.5.6.5
aajyaahutáyo ha vaá etaá devaánaam yadyájUMSi sa yá eváM vidvaanyájUMSyáharahah- svaadhyaayámadhiitá aajyaahutíbhireva táddevaaMstarpayati tá enaM tRptaástarpayanti yogakSeméNa praaNéna ré

11.5.6.6
somaahutáyo ha vaá etaá devaánaam yatsaámaani sa yá eváM vidvaantsaámaanyáharahah- svaadhyaayámadhiité somaahutíbhireva táddevaáMstarpayati tá enaM tRptaástarpayanti yogakSeméNa praaNéna ré

11.5.6.7
medaaahutáyo ha vaá etaá devaánaam yádatharvaaN^girásah- sa yá eváM vidvaánatharvaaN^girasó'harahah- svaadhyaayámadhiité medaaahutíbhireva táddevaáMstarpayati tá enaM tRptaástarpayanti yogakSeméNa praaNéna ré

11.5.6.8
madhvaahútayo ha vaá etaá devaánaam yádanushaásanaani vidyaá vaakovaakya&mitihaasapuraaNaM gaáthaa naaraashaMsya&h- sa yá eváM vidvaánanushaásanaani vidyaá vaakovaakya&mitihaasapuraaNaM gaáthaa naaraashaMsiirityáharahah- svaadhyaayámadhiite madhvaahutíbhireva táddevaáMstarpayati tá enaM tRptaástarpayanti yogakSeméNa praaNéna ré

11.5.6.9
tásya vaá etásya brahmayajñásya catvaáro vaSaTkaaraa yadvaáto vaáti yádvidyótate yátstanáyati yádavasphuúrjati tásmaadevaMvidvaáte vaatí vidyótamaane stanáyatyavasphuúrjatyádhiiyiitaivá vaSaTkaaraáNaamáchambaTkaaraayaáti ha vaí punarmRtyúm mucyate gáchati bráhmaNah- saatmátaaM sa cedápi prabalámiva ná shaknuyaadapyékaM devapadamádhiiyiitaiva táthaa bhUtébhyo ná hiiyate


11.5.7.1
athaátah- svaadhyaayaprashaMsaá priyé svaadhyaayapravacané bhavato yuktámanaa bhavatyáparaadhiinó'haraharárthaantsaadhayate sukháM svapiti paramacikitsaká aatmáno bhavatiindriyasaMyamáshcaikaáraamátaa ca prajñaáRddhiryásho lokapaktíh- prájñaa várdhamaanaa catúro dhármaanbraahmaNámabhiníSpaadayati braáhmaNyam pratirUpacaryaaM yásho lokapaktíM lokah- pácyamaanashcatúrbhirdhármairbraahmaNám bhunaktyarcáyaa ca daánena caajyeyátayaa caavadhyátayaa ca

11.5.7.2
yé ha vai ké ca shrámaah- ime dyaávaapRthivii ántareNa svaadhyaayó haiva téSaam paramátaa kaáSThaa yá eváM vidvaántsvaadhyaayámadhiite tásmaatsvaadhyaayo&'dhyetávyah-

11.5.7.3
yádyaddha vaá ayaM chándasah- svaadhyaayámadhiite téna-tena haivaa&sya yajñakratúneSTám bhavati yá eváM vidvaántsvaadhyaayámadhiite tásmaatsvaadhyaayo&'dhyetávyah-

11.5.7.4
yádi ha vaa ápyabhya&ktah- álaMkRtah- súhitah- sukhe sháyane sháyaanah- svaadhyaayámadhiita aá haiva sá nakhaagrébhyastapyate yá eváM vidvaántsvaadhyaayámadhiite tásmaatsvaadhyaayo&'dhyetávyah-

11.5.7.5
mádhu ha vaa R!cah- ghRtáM ha saámaanyamR!taM yájUMSi yáddha vaá ayáM vaakovaakya&madhiité kSiiraudanamaaMsaudanaú haiva taú

11.5.7.6
mádhunaa ha vaá eSá devaáMstarpayati yá eváM vidvaanRcó'harahah- svaadhyaayámadhiite tá enaM tRptaástarpayanti sárvaih- kaámaih- sárvairbhógaih-

11.5.7.7
ghRténa ha vaá eSá devaáMstarpayati yá eváM vidvaantsaámaanyáharahah- svaadhyaayámadhiite tá enaM tRptaá

11.5.7.8
amR!tena ha vaá eSá devaáMstarpayati yá eváM vidvaanyájUMSyáharahah- svaadhyaayámadhiite tá enaM tRptaá

11.5.7.9
kSiiraudanamaaMsaudanaábhyaaM ha vaá eSá devaáMstarpayati yá eváM vidvaánvaakovaakya&mitihaasapuraaNamityáharahah- svaadhyaayámadhiite tá enaM tRptaá

11.5.7.10
yánti vaa aápah- étyaaditya éti candrámaa yánti nákSatraaNi yáthaa ha vaá etaá devátaa ne&yurná kuryureváM haiva tadáharbraahmaNó bhavati yadáhah- svaadhyaayaM naa&dhiite tásmaatsvaadhyaayo&'dhyetávyastásmaadapyR!caM vaa yájurvaa saáma vaa gaáthaaM vaa kúMvyaaM vaabhivyaáharedvratasyaávyavachedaaya


11.5.8.1
prajaápatirvaá idamágra aasiit éka eva so&'kaamayata syaam prájaayeyéti so&'shraamyatsa tápo'tapyata tásmaachraantaattepaanaattráyo lokaá asRjyanta pRthivya&ntárikSaM dyaúh-

11.5.8.2
sá imaaMstriíMlokaánabhítataapa tébhyastaptébhyastriíNi jyótiiMSyajaayantaagniryo&'yam pávate suúryah-

11.5.8.3
sá imaáni triíNi jyótiiMSyabhitataapa tébhyastaptébhyastráyo védaa ajaayantaagnérRgvedó vaayóryajurvedah- suúryaatsaamavedáh-

11.5.8.4
sá imaaMstriinvédaanabhítataapa tébhyastaptébhyastriíNi shukraáNyajaayanta bhUrítyRgvedaadbhúva íti yajurvedaatsvaríti saamavedaattádRgvedénaivá hotramákurvata yajurvedenaádhvaryavaM saamavedénodgiithaM yádevá trayyaí vidyaáyai shukraM téna brahmatvamathóccakraama

11.5.8.5
té devaáh- prajaápatimabruvan yádi na Rktó vaa yajuSTó vaa saamató vaa yajño hváletkénainam bhiSajyeméti

11.5.8.6
sá hovaaca yádyRkto bhUríti caturgRhiitamaájyaM gRhiitvaa gaárhapatye juhavatha yádi yajuSTo bhúva íti caturgRhiitamaájyaM gRhiitvaa&gniidhriíye juhavathaanvaahaaryapácane vaa haviryajñe yádi saamatah- sva&ríti caturgRhiitamaájyaM gRhiitvaa&havaniíye juhavatha yádyu ávijñaatamásatsárvaaNyanudrútyaahavaniíye juhavatha tádRgvedénaiva&rgvedám bhiSajyáti yajurvedéna yajurvedáM saamavedéna saamavedaM sa yáthaa párvaNaa párva saMdadhyaádeváM haiva sa sáMdadhaati yá etaábhirbhiSajyatyátha yo haáto'nyéna bhiSajyáti yáthaa shiirNéna shiirNáM saMdhítsedyáthaa vaa shiirNé garámabhinidadhyaádevaM tattásmaadevaMvídamevá brahmaáNaM kurviita naánevaMvidam

11.5.8.7
tádaahuh- yádRcaá hotráM kriyáte yájuSaádhvaryavaM saámnodgiithó'tha kéna brahmatvamítyanáyaa trayyaá vidyayéti ha brUyaat


11.5.9.1
prajaápatirha vaá eSa yádaMshuh- so&'syaiSá aatmai&vaa&tmaa hya&yám prajaápatirvaágevaádaabhyah- sa yádaMshúh- gRhiitvaádaabhyaM gRhNaátyaatmaánamevaa&syaitátsaMskR!tya tásminnetaaM vaácam prátiSThaapayati

11.5.9.2
átha máno ha vaá aMshúh- vaagádaabhyah- praaNá evaa&Mshúrudaanó'daabhyashcákSurevaa&Mshuh- shrótramádaabhyastadyádetau gráhau gRhNánti sarvatvaáyaivá kRtsnátaayai

11.5.9.3
átha devaáshca ha vaa ásuraashca ubháye praajaapatyaa aspardhanta tá etásminnevá yajñé prajaápataavaspardhantaasmaákamayáM syaadasmaákamayáM syaadíti

11.5.9.4
táto devaáh- árcantah- shraámyantashcerustá etaM gráhaM dadRshuretamádaabhyaM támagRhNata te sávanaani praávRhanta te sárvaM yajñaM sámavRñjataantáraayannásuraanyajñaát

11.5.9.5
té hocuh- ádabhaama vaá enaaníti tásmaadádaabhyo na vaí no'dabhanníti tásmaadádaabhyo vaagvaa ádaabhyah- se&yamádabdhaa vaaktásmaadvevaádaabhya eváM ha vaí dviSato bhraátRvyasya sárvaM yajñaM sáMvRN^kta eváM dviSántam bhraátRvyaM sárvasmaadyajñaannírbhajati bahirdhaá karoti yá u evámetadvéda

11.5.9.6
sa yénaiva paátreNaaMshúM gRhNaáti tásminneva paátre nigraabhyaa&bhyo'pá aaniíya tásminnetaánaMshuúngRhNaati

11.5.9.7
upayaamágRhiito'si agnáye tvaa gaayatráchandasaM gRhNaamiíti gaayatrám praatah-savanaM tátpraatah-savanam právRhatiíndraaya tvaa triSTupchandasaM gRhNaamiíti traíSTubham maádhyandinaM sávanaM tanmaádhyandinaM savanam právRhati víshvebhyastvaa devébhyo jágacchandasaM gRhNaamiíti jaágataM tRtiiyasavanaM táttRtiiyasavanam právRhatyanuSTúpte'bhigara íti yadvaá UrdhvaM sávanebhyastadaánuSTubhaM tádevai&tatprávRhati tannaa&bhíSuNoti vájro vai graávaa vaagádaabhyo nedvájreNa vaácaM hinásaaniíti

11.5.9.8
aMshuúnevaádhUnoti vréshiinaaM tvaa pátmannaádhUnomi kukUnánaanaaM tvaa pátmannaádhUnomi bhandánaanaaM tvaa pátmannaádhUnomi madíntamaanaaM tvaa pátmannaádhUnomi madhúntamaanaaM tvaa pátmannaádhUnomiítyetaa vai daíviiraápastadyaáshcaiva daíviiraápo yaáshcemaá maanuSya&staábhirevaa&sminnetádubháyiibhii rásaM dadhaati

11.5.9.9
shukráM tvaa shukra aádhUnomiíti shukraM hye&táchukrá aadhUnotyáhno rUpe suúryasya rashmiSvíti tadáhnashcaivai&nametádrUpe suúryasya ca rashmiSvaádhUnoti

11.5.9.10
kakubháM rUpáM vRSábhasya rocate bRhadíti etadvaí kakubháM rUpáM vRSabhásya rocate bRhadyá eSa tápati shukráh- shukrásya purogaah- sómah- sómasya purogaa íti táchukrámevai&táchukrásya purogaáM karóti sómaM sómasya purogaaM yátte somaádaabhyaM naáma jaágRvi tásmai tvaa gRhNaamiítyetáddha vaá asyaádaabhyaM naáma jaágRvi yadvaaktadvaácamevai&tádvaacé gRhNaati

11.5.9.11
áthopaniSkrámya juhoti tásmai te soma sómaaya svaahéti tatsómamevai&tatsómaaya juhoti tátho vaácamagnau na právRNaktyátha híraNyamabhivya&nityasaáveva bandhustásya taávatiireva dákSiNaa yaávatiiraMshóh-

11.5.9.12
áthaaMshUnpúnarápyarjati ushiktváM deva somaagnéh- priyam paathó'piihi vashii tváM deva soméndrasya priyaM paathó'piihyasmátsakhaa tváM deva soma víshveSaaM devaánaam priyam paathó'piihiíti sávanaani vaá adah- právRhati taányevai&tatpúnaraápyaayayatyáyaatayaamaani karoti tairáyaatayaamairyajñáM tanvate


11.6.1.1
bhR!gurha vai vaáruNih- váruNam pitáraM vidyayaátimene táddha váruNo vidaáM cakaaraátivaí maa vidyáyaa manyata íti

11.6.1.2
sá hovaaca praáN^ putraka vrajataattátra yatpáshyetáddRSTvaá dakSiNaá vrajataattátra yatpáshyestáddRSTvaá pratyágvrajataattátra yatpáshyestáddRSTvódagvrajataattátra yatpáshyestáddRSTvai&táyoh- puúrvayorúttaramánvavaantaradesháM vrajataattátra yatpáshyestánma aácakSiithaa íti

11.6.1.3
sá ha táta eva praaN^ právavraaja édu púruSaih- púruSaanpárvaaNyeSaam parvasháh- saMvráshcam parvashó vibhájamaanaanidaM távedam maméti sá hovaaca bhiiSmám bata bhoh- púruSaannvaá etatpúruSaah- párvaaNyeSaaM saMvráshcam parvasho vya&bhakSatéti té hocuritthaM vaá ime&'smaánamúSmiMloke&'sacanta taánvayámidámiha prátisacaamahaa íti sá hovaacaástiiha praáyashcittii3rítyastiíti kaá-ti pitaá te vedéti

11.6.1.4
sá ha táta evá dakSiNaa právavraaja édu púruSaih- púruSaanpárvaaNyeSaam parvasháh- saMkártam parvashó vibhájamaanaanidaM távedam maméti sá hovaaca bhiiSmám bata bhoh- púruSaannvaá etatpúruSaah- parvaaNyeSaam parvasháh- saMkártam parvasho vya&bhakSatéti té hocuritthaM vaá ime'smaánamúSmiMloke&'sacanta taánvayámidámiha prátisacaamahaa íti sá hovaacaástiiha praáyashcittii3rítyastiíti kaá-ti pitai&vá te vedéti

11.6.1.5
sá ha táta evá pratyaN^ právavraaja édu púruSaih- púruSaaMstUSNiimaásiinaaMstUSNiimaásiinairadyámaanaantsá hovaaca bhiiSmám bata bhoh- púruSaannvaá etatpúruSaastUSNiimaásiinaaMstUSNiimaásiinaa adantiíti té hocuritthaM vaá ime&'smaánamúSmiMloke&'sacanta taánvayámidámiha prátisacaamahaa íti sá hovaacaástiiha praáyashcittii3rítyastiíti kaá-ti pitai&vá te vedéti

11.6.1.6
sá ha táta evódaN^ právavraaja édu púruSaih- púruSaanaakrandáyata aakrandáyadbhiradyámaanaantsá hovaaca bhiiSmám bata bhoh- púruSaannvaá etatpúruSaa aakrandáyata aakrandáyanto'dantiíti té hocuritthaM vaá ime&'smaánamú

11.6.1.7
sá ha táta evai&táyoh- puúrvayoh- úttaramánvavaantaradesham právavraajédu stríyau kalyaaNiiM caátikalyaaNiiM ca te ántareNa púruSah- kRSNáh- piN^gaakSó daNDápaaNistasthau táM hainaM dRSTvaa bhiírviveda sa hétya sáMvivesha táM ha pito&vaacaádhiiSva svaadhyaayaM kásmaannú svaadhyaayaM naádhiiSa íti sá hovaaca kimádhyeSye na kíM canaa&stiíti táddha váruNo vidaáM cakaaraádraagvaa íti

11.6.1.8
sá hovaaca yaanvai tatpraácyaaM dishyádraakSiih- púruSaih- pú ruSaanpárvaaNyeSaam parvasháh- saMvráshcam parvashó vibhájamaanaanidaM távedam maméti vánaspátayo vai té abhUvantsa yadvánaspátiinaaM samídhamaadádhaati téna vánaspátiinávarunddhe téna vánaspátiinaaM lokáM jayati

11.6.1.9
átha yaánetataddákSiNaayaaM dishyádraakSiih- púruSaih- púruSaanpárvaaNyeSaam parvasháh- saMkártam parvashó vibhájamaanaanidaM távedam maméti pashávo vai té abhUvantsa yatpáyasaa juhóti téna pashUnávarundhe téna pashUnaáM lokáM jayati

11.6.1.10
átha yaánetátpratiícyaaM dishyádraakSiih- púruSaih- púruSaaMstUSNiimaásiinaaMstUSNiimaásiinairadyámaanaanóSadhayo vai taá abhUvantsa yattR!Nenaavajyotáyati tenaúSadhiirávarunddhe tenaúSadhiinaaM lokáM jayati

11.6.1.11
átha yaánetadúdiicyaaM dishyádraakSiih- púruSaih- púruSaanaakrandáyata aakrandáyadbhiradyámaanaanaápo vai taá abhUvantsa yádapáh- pratyaanáyati ténaapó'varunddhe ténaapaáM lokáM jayati

11.6.1.12
átha yé eté stríyaavádraakSiih- kalyaaNiiM caátikalyaaNiiM ca saa yaá kalyaaNii saá shraddhaa sa yatpuúrvaamaáhutiM juhóti téna shraddhaamávarunddhe téna shraddhaáM jayatyátha yaátikalyaaNii saáshraddhaa sa yadúttaraamaáhutiM juhóti tenaáshraddhaamávarunddhe tenaáshraddhaaM jayati

11.6.1.13
átha yá ene só'ntareNa púruSah- kRSNáh- piN^gaakSó daNDápaaNirásthaatkródho vai so&'bhUtsa yátsrucya&pá aaniíya nináyati téna kródhamávarunddhe téna kródhaM jayati sa yá eváM vidvaánagnihotráM juhóti téna sárvaM jayati sárvamávarunddhe


11.6.2.1
janakó ha vai vaídeho braahmaNaírdhaaváyadbhih- samaájagaama shvetáketunaaruNeyéna sómashuSmeNa saátyayajñinaa yaájñavalkyena taánhovaaca katháM-kathamagnihotráM juhuthéti

11.6.2.2
sá hovaaca shvetáketuraaruNeyó gharmaávevá samraaDahamájasrau yáshasaa viSyándamaanaavanyo&'nyásminjuhomiíti kathaM tadítyaadityo vaí gharmastáM saayámagnaú juhomyagnirvaí gharmastám praatáraadityé juhomiíti kiM sá bhavati yá eváM juhotyájasra evá shriyaa yáshasaa bhavatyetáyoshca devátayoh- saáyujyaM salokátaaM jayatiíti

11.6.2.3
átha hovaaca shómashuSmah- saátyayajñih- téja evá samraaDahaM téjasi juhomiíti kathaM tadítyaadityo vai téjastáM saayámagnaú juhomyagnirvai téjastám praatáraadityé juhomiíti kiM sá bhavati yá eváM juhotiíti tejasvií yashasvya&nnaadó bhavatyetáyoshcaivá devátayoh- saáyujyaM salokátaaM jayatiíti

11.6.2.4
átha hovaaca yaájñavalkyah- yádahámagnímuddháraamyagnihotrámeva tadúdyachaamyaadityaM vaá astaM yántaM sárve devaa ánuyanti té ma etámagnimúddhRtaM dRSTvo&paávartanté'thaaham paátraaNi nirNíjyopavaápyaagnihotriíM dohayitvaa páshyanpáshyatastarpayaamiíti tvaM nédiSThaM yaajñavalkyaagnihotrásyaamiimaaMsiSThaa dhenushatáM dadaamiíti hovaaca na tve&vai&nayostvamútkraatriM na gátiM ná pratiSThaaM na tR!ptiM na púnaraávRttiM ná lokám pratyutthaayínamítyuktvaa ráthamaasthaáya pradhaavayaáM cakaara

11.6.2.5
té hocuh- áti vaí no'yáM raajanya&bandhuravaadiiddhántainam brahmódyamaahváyaamahaa íti sá hovaaca yaájñavalkyo braahmaNaa vaí vayáM smo raajanya&bandhurasau yádyamúM vayaM jáyema kámajaiSméti brUyaamaátha yádyasaávasmaanjáyedbraahmaNaánraajanya&bandhurajaiSiidíti no brUyurme&damaádRDhvamíti táddhaasya jajñurátha ha yaájñavalkyo ráthamaastaáyaanupradhaavayaáM cakaara táM haanvaájagaama sá hovaacaagnihotráM yaajñavalkya véditU3mítyagnihotráM samraaDíti

11.6.2.6
te vaá eté aáhutii hute útkraamatah- té antárikSamaávishatasté antárikSamevaa&havaniíyaM kurvaáte vaayúM samídham máriiciirevá shukraamaáhutiM té antárikSaM tarpayataste táta útkraamatah-

11.6.2.7
te dívamaávishatah- te dívamevaa&havaniíyaM kurvaáte aadityáM samídhaM candrámasamevá shukraamaáhutiM te dívaM tarpayataste táta aávartete

11.6.2.8
té imaamaávishatah- té imaámevaa&havaniíyaM kurvaáte agníM samídhamóSadhiirevá shukraamaáhutiM té imaáM tarpayataste táta útkraamatah-

11.6.2.9
te púruSamaávishatah- tásya múkhamevaa&havaniíyaM kurvaáte jihvaáM samídhamánnamevá shukraamaáhutiM te púruSaM tarpayatah- sa yá eváM vidvaánashnaátyagnihotrámevaa&sya hutám bhavati te táta útkraamatah-

11.6.2.10
te stríyamaávishatah- tásyaa upásthamevaa&havaniíyaM kurvaáte dhaárakaaM samídhaM dhaárakaa ha vai naámaiSai&táyaa ha vaí prajaápatih- prajaá dhaarayaáM cakaara réta evá shukraamaáhutiM te stríyaM tarpayatah- sa yá eváM vidvaánmithunámupaítyagnihotrámevaa&sya hutám bhavati yastátah- putro jaáyate sá lokáh- pratyutthaayye&tádagnihotráM yaajñavalkya naátah- páramastiíti hovaaca tásmai ha yaájñavalkyo váraM dadau sá hovaaca kaamaprashná evá me tváyi yaajñavalkyaasadíti táto brahmaá janaká aasa


11.6.3.1
janakó ha vaídeho bahudakSiNéna yajñéneje sá ha gávaaM sahásramavarundhánnuvaacaitaá vo braahmaNaa yo bráhmiSThah- sa údajataamíti

11.6.3.2
sá hovaaca yaájñavalkyo 'rvaaciiretaa íti té hocustváM svinno yaajñavalkya bráhmiSTho'sii3 íti sá hovaaca námo'stu bráhmiSThaaya gókaamaa evá vayáM sma íti

11.6.3.3
té hocuh- kó na imám prakSyatiíti sá hovaaca vidagdhah- shaákalyo'hamíti táM ha pratikhyaáyovaaca tvaáM svichaakalya braahmaNaá ulmukaavakSáyaNamakrataa3íti

11.6.3.4
sá hovaaca káti devaa yaajñavalkyéti tráyashca trií ca shataa tráyashca trií ca sahasretyomíti hovaaca kátyevá devaá yaajñavalkyéti tráyastriMshadityomíti hovaaca kátyevá devaá yaajñavalkyéti tráya ityomíti hovaaca kátyevá devaá yaajñavalkyéti dvaavityomíti hovaaca kátyevá devaá yaajñavalkyetyádhyardha ityomíti hovaaca kátyevá devaá yaajñavalkyetyéka ityomíti hovaaca katame te tráyashca trií ca shataa tráyashca trií ca sahasréti

11.6.3.5
sá hovaaca mahimaána evai&Saamete tráyastriMshattve&vá devaa íti katame te tráyastriMshadítyaSTau vásava ékaadasha rudraa dvaádashaadityaasta ékatriMshadíndrashcaivá prajaápatishca trayastrMshaavíti

11.6.3.6
katame vásava íti agníshca pRthivií ca vaayúshcaantárikSaM caadityáshca dyaúshca candrámaashca nákSatraaNi caite vásava ete hii&daM sárvaM vaasáyante te yádidaM sárvaM vaasáyante tásmaadvásava íti

11.6.3.7
katamé rudraa íti dásheme púruSe praaNaá aatmai&kaadashasté yadaa&smaanmártyaacháriiraadutkraámantyátha rodayanti tadyádrodáyanti tásmaadrudraa íti

11.6.3.8
katamá aadityaa íti dvaádasha maásaah- saMvatsarásyaitá aadityaá ete hii&daM sárvamaadádaanaa yánti te yádidaM sárvamaadádaanaa yánti tásmaadaadityaa íti

11.6.3.9
katama índrah- katamáh- prajaápatiríti stanayitnúrevéndro yajñáh- prajaápatiríti katamá stanayitnurítyashániríti katamó yajña íti pasháva íti

11.6.3.10
katame te tráyo devaa íti imá eva tráyo lokaá eSu hii&me sárve devaa íti katamau tau dvaú devaavityánnaM caivá praaNashcéti katamó'dhyardha íti yo&'yam pávata íti katama éko deva íti praaNa íti

11.6.3.11
sá hovaaca anatiprashnyaám maa devátaamátyapraakSiih- pure&tithyaí mariSyasi na té'sthiini caná gRhaanpraápsyantiíti sá ha táthaivá mamaara tásya haápyanyanmányamaanaah- parimoSiNó'sthiinyápajahrustásmaanno&pavaadií syaaduta hye&vaMvitpáro bhávati



11.7.1.1
pashubandhéna yajate pashávo vaí pashubandhah- sa yátpashubandhéna yájate pashumaánasaaniíti téna gRhéSu yajeta gRhéSu pashuúnbadhnaa íti téna suyavasé yajeta suyavasé pashuúnbadhnaa íti jiíryanti ha vai júhvato yájamaanasyaagnáyo'gniinjiíryató'nu yájamaano yájamaanamánu gRhaáshca pashávashca

11.7.1.2
sa yátpashubandhéna yájate agniínevai&tatpúnarNavaankurute'gniinaám punarNavátaamánu yájamaanamánu gRhaáshca pashávashcaayuSyo& ha vaá asyaiSá aatmaniSkráyaNo bhavati maaMsiiyánti ha vai júhvato yájamaanasyaagnáyaste yájamaanamevá dhyaáyanti yájamaanaM sáMkalpayanti pácanti vaá anyéSvagníSu vRthaamaaMsamáthaitéSaaM naáto'nyaá maaMsaashaá vidyate yásyo caite bhávanti

11.7.1.3
sa yátpashubandhéna yájate aatmaánamevai&tanníSkriiNiite viiréNa viiráM viiro hí pashúrviiro yájamaana etádu ha vaí paramánnaádyaM yánmaaMsaM sá paramásyaivaa&nnaádyasyaattaá bhavati taM vaí saMvatsaro naániijanamátiiyaadaáyurvaí saMvatsara aáyurevai&tádamR!tamaatmándhatte


11.7.2.11
haviryajñávidho ha vaá anyáh- pashubandháh- savávidho'nyah- sá haiSá haviryajñávidho yásminvratámupanáyati yásminnapáh- praNáyati yásminpUrNapaatráM nináyati yásminviSNukramaánkramáyatyátha haiSá savávidho yásminnetaáni ná kriyánte

11.7.2.2
tádaahuh- íSTih- pashubandhaá3 mahaayajñaa3 íti mahaayajña íti ha brUyaadíSTiM vai tárhi pashubandhámakarvye&namakRkSathaa ítyenam brUyaat

11.7.2.3
tásya prayaajaá evá praatah-savanám anuyaajaástRtiiyasavanám puroDaásha eva maádhyandinaM sávanam

11.7.2.4
taddhaíke vapaayaaM hutaáyaaM dákSiNaa nayanti tádu táthaa ná kuryaadyó hainaM tátra brUyaádbahirdhaa nvaá ayám praaNébhyo dákSiNaa anaiSiinná praaNaánadadakSadandhó vaa sraamó vaa badhiró vaa pakSaható vaa bhaviSyatiítiishvaró ha táthaivá syaat

11.7.2.5
itthámevá kuryaat puroDaasheDaáyaamevópahUtaayaaM dákSiNaa nayedaindro vaá ayám madhyatáh- praaNá imámevai&tádaindrám madhyatáh- praaNaM dákSiNaabhirdakSayatyaindraM vai maádhyandinaM sávanam maádhyandine vai sávane dákSiNaa niiyante tásmaatpuroDaasheDaáyaamevópahUtaayaaM dákSiNaa nayet

11.7.2.6
tádaahuh- ádhvaryo yáddiikSitásya naa&navabhRtho&'vakálpate kvai&namadidiikSa ityaa&vabhRthaádanuúddRMheyuradhvaryúshca pratiprasthaataá ca hótaa ca maitraavaruNáshca brahmaa caágniidhrashcaitairvaá eSa SáDDhotaa támanudrútya SáDDhotaaraM juhotyékaamaáhutiM kRtvaa páñca vaájyaa dyaúSpRSThámantárikSamaatmaáN^gairyajñám pRthiviiM sháriiraih- vaácaspaté'chidrayaa vaacaáchidrayaa juhvaá diví devaavR!dhaM hótraamairayatsvaahéti sai&vá diikSaá

11.7.2.7
tádaahuh- ádhvaryo yáddiikSitásya naa&navabhRtho&'vakálpate kvai&namavabhRthamávaneSyasiíti sa yáddhRdayashUléna cáranti sá haivai&tásyaavabhRtháh-

11.7.2.8
mádhuko ha smaaha paíN^gyah- visoména vaa éke pashubandhéna yájante sásomenaíke divi vai sóma aasiittáM gaayatrii váyo bhUtvaáharattásya yátparNamáchidyata tátparNásya parNatvamíti nvaa etadbraáhmaNamudyate visoména vaa éke pashubandhéna yájante sásomenaíke sá haiSá visoména pashubandhéna yajate yo&'nyam paálaashaadyuúpaM kuruté'tha haiSa sásomena pashubandhéna yajate yah- paálaashaM yuúpaM kurute tásmaatpaálaashameva yuúpaM kurviita


11.7.3.1
sa yá eSá bahusaaráh- sá haapashavyastásmaattaadR!sham pashúkaamo yuúpaM ná kurviitaátha yá eSá phalgúpraasahah- sá ha pashavya&stásmaattaadR!sham pashúkaamo yUpaM kurviita

11.7.3.2
átha yásyaitádvakrásya satáh- shuúla-ivaágram bhávati sá ha kapotii naáma sa yó ha taadR!shaM yuúpaM kuruté puraa haáyuSo'múM lokámeti tásmaattaadR!shamaáyuSkaamo yuúpaM ná kurviita

11.7.3.3
átha yá eSa aánatah- upáriSTaadápanato mádhye so&'shanaáyai rUpaM sa yó ha taadR!shaM yuúpaM kurute&'shanaáyukaa haasya bhaáryaa bhavanti tásmaattaadR!shamannaádyakaamo yuúpaM ná kurviitaátha yá eSa aánata upáriSTaadúpanato mádhye so&'nnaádyasya rUpaM tásmaattaadR!shamánnaádyakaamo yuúpaM kurviita


11.7.4.1
sa yátpashúnaa yakSyámaaNah- ékaaratniM yuúpaM kurutá imámeva téna lokáM jayatyátha yaddvya&ratnimantarikSalokámeva téna jayatyátha yattrya&ratniM dívameva téna jayatyátha yaccáturartniM dísha eva téna jayati sa vaá eSa trya&ratnirvaiva cáturaratnirvaa pashubandhayUpó bhavatyátha yó'ta Urdhváh- saumyásyaiva so&'dhvarásya

11.7.4.2
tádaahuh- yájedaájyabhaagau naa3 íti yájedítyaahushcákSuSii vaá eté yajñásya yadaájyabhaagau kímRte púruSashcákSurbhyaaM syaadíti yaávadvaí bhaagínaM svéna bhaagadhéyena ná nirbhájantyánirbhakto vai sa taávanmanyaté'tha yadai&va taM svéna bhaagadhéyena nirbhájantyáthaiva sa nírbhakto manyate sa yátraitaddhótaanvaáhaasnaa rákSah- sáMsRjataadíti tádenaM svéna bhaagadhéyena nírbhajati

11.7.4.3
etadvaí pashóh- saMjñapyámaanasya hR!dayaM shúksamávaiti hR!dayaachuúlaM tadyé saha hR!dayena pashúM shrapáyanti púnah- pashuM shúganuvíSpandeta paarshvatá evai&natkaaSThé pratR!dya shrapayet

11.7.4.4
úpastRNiita aájyam tátpRthivyaí rUpáM karoti hiraNyashakalamávadadhaati tádagné rUpáM karoti vapaamávadadhaati tádantárikSasya rUpáM karoti hiraNyashakalámávadadhaati tádaadityásya rUpáM karotyátha yádupáriSTaadabhighaaráyati táddivó rUpáM karoti saa vaá eSaá pañcaavattaá vapaá bhavati paáN^kto yajñah- paáN^ktah- pashuh- páñcartávah- saMvatsarásya tásmaatpañcaavattaá vapaá bhavati


11.8.1.1
tadyáthaa ha vaí idáM rathacakráM vaa kaulaalacakraM vaápratiSThitaM krándedeváM haive&mé lokaa ádhruvaa ápratiSThitaa aasuh-

11.8.1.2
sá ha prajaápatiriikSaáM cakre kathaM nvi&mé lokaá dhruvaah- prátiSThitaah- syuríti sá ebhíshcaiva párvatairnadiíbhishcemaámadRMhadváyobhishca máriicibhishcaantárikSaM jiimuútaishca nákSatraishca dívam

11.8.1.3
sa máha íti vyaáharat pashávo vai máhastásmaadyásyaité bahávo bhávanti bhuúyiSThamasya kúle mahiiyante bahávo ha vaá asyaité bhavanti bhuúyiSThaM haasya kúle mahiiyante tásmaadyádyenamaayátanaadbaádheranvaa prá vaa yaapáyeyuragnihotráM hutvaa máha ityúpatiSTheta práti prajáyaa pashúbhistiSThati naa&yátanaaccyavate


11.8.2.1
catvaáro ha vaá agnáyah- aáhita úddhRtah- práhRto víhRto'yámevá loka aáhito'ntarikSaloka úddhRto dyauSpráhRto dísho víhRto'gnírevaáhito vaayurúddhRta aadityah- práhRtashcandrámaa víhRto gaárhapatya evaáhita aahavaniíya úddhRtó'tha yámetámaahavaniíyaatpraañcam praNáyanti sa práhRtó'tha yámetamúdañcam pashushrapaNaáyaaháranti yáM copayáN^bhyah- sa víhRtastásmaatprahaárye'gnaú pashubandhéna yajeta


11.8.3.1
tádaahuh- kiMdevátya eSá pashúh- syaadíti praajaapatyáh- syaadítyaahuh- prajaápatirvaá etamágre'bhya&pashyattásmaatpraajaapatyá evai&Sá pashúh- syaadíti

11.8.3.2
átho ápyaahuh- sauryá evai&Sá pashúh- syaadíti tásmaadetásminnástamite pashávo badhyante badhnantyékaanyathaagoSThaméka upasamaáyanti tásmaatsauryá evai&Sá pashúh- syaadíti

11.8.3.3
átho ápyaahuh- aindraagná evai&Sá pashúh- syaadítyete vaí deváte ánvantyé devaa yadyaárto yájate paaráyata eva yádi máhasaayájate paaráyata eva tásmaadaindraagná evai&Sa pashúh- syaadíti

11.8.3.4
praaNá evá pashubandháh- tásmaadyaávajjiivati naa&syaanyáh- pashUnaámiiSTe baddhaa hyaa&sminnete bhávanti

11.8.3.5
sá ha prajaápatiragnímuvaaca yájai tvayaá tvaa labhaa íti néti hovaaca vaayúm brUhiíti sá ha vaayúmuvaaca yájai tváyaá tvaa labhaa íti néti hovaaca púruSam brUhiíti sá ha púruSamuvaaca yájai tvayaá tvaa labhaa íti néti hovaaca pashuúnbrUhiíti sá ha pashuúnuvaaca yájai yuSmaábhiraá vo labhaa íti néti hocushcandrámasam brUhiíti sá ha candrámasamuvaaca yájai tvayaá tvaa labhaa íti néti hovaacaadityám brUhiíti sá haadityámuvaaca yájai tvayaá tvaa labhaa íti tathéti hovaaca yá u ta ete naáciikamanta kímu ma etéSu syaadíti yádyatkaamáyethaa íti tathéti tamaálabhata so&'syaayám pashuraálabdhah- sáMjñapto'shvayattámetaábhiraapriíbhiraápriiNaattadyádenametaábhiraapriíbhiraápriiNaattásmaadaapri&yo naáma tásmaadu pashuM sáMjñaptam brUyaachétaaM nú muhUrtamíti sa yaávantamashvamedhéneSTvaá lokaM jáyati taávantameténa jayati

11.8.3.6
tam praácii dík praaNétyanupraáNatpraaNámevaa&smiMstádadadhaattaM dákSiNaa dígvyaanétyanupraáNadvyaanámevaa&smiMstádadadhaattám pratiícii dígapaanétyanupraáNadapaanámevaa&smiMstádadadhaattamúdiicii dígudaanétyanupraáNadudaanámevaa&smiMstádadadhaattámUrdhvaa díksamaanétyanupraáNatsamaanámevaa&smiMstádadadhaattásmaadu putráM jaatamákRttanaabhim páñca braahmaNaánbrUyaadítyenamanupraáNitéti yádyu taanná vindedápi svayámevaa&nuparikraámamanupraáNyaatsa sárvamaáyuretyaá haivá jaraáyai jiivati

11.8.3.7
sá praaNámevaa&gneraádatta tásmaadeSa naánupadhmaato naánupajvalito jvalatyaátto hya&sya praaNa aá ha vaí dviSato bhraátRvyasya praaNáM datte yá evaM véda

11.8.3.8
rUpámeva vaayoraádatta tásmaadetásya leláyata ivaivópashRNvanti na tve&nam pashyantyaáttaM hya&sya rUpamaá ha vai dviSato bhraátRvyasya rUpáM datte yá evaM véda

11.8.3.9
cittámeva púruSasyaádatta tásmaadaahurdevacittáM tvaavatu maá manuSyacittamityaáttaM hyasya cittamaá ha vaí dviSato bhraátRvyasya cittáM datte yá evaM véda

11.8.3.10
cákSurevá pashUnaamaádatta tásmaadeté caakashyámaanaa ivaiva ná jaanantyátha yadai&vo&pajíghrantyátha jaanantyaáttaM hye&SaaM cákSuraá ha vaí dviSato bhraátRvyasya cákSurtatte yá evaM véda

11.8.3.11
bhaámevá candrámasa aádatta tásmaadetáyoh- sadR!shayoh- satórnataraáM candrámaa bhaatyaáttaa hya&sya bhaa aá ha vaí dviSato bhraátRvyasya bhaáM datte yá evaM véda tadyadaádatta tásmaadaadityáh-


11.8.4.1
keshígRhapatiinaamu ha samraaDdúghaaM shaardUló jaghaana sá ha sasattríNa aamantrayaáM cakre ke&ha praáyashcittiríti té hocurne&ha praáyashcittirasti kháNDika evaúdbhaarirasya praáyashcittiM veda sá u ta etaadR!kcaivá kaamáyaté'tashca paápiiya íti

11.8.4.2
sá hovaaca sáMgrahiitaryuN^gdhí me syantsyaámi sa yadyáha me vakSyáti sámaapsyaami yádyu maa maarayiSyáti yajñaM víkRSTamánu víkrakSya íti

11.8.4.3
sá ha yuktvaá yayaavaájagaama táM ha pratikhyaáyovaaca yannve&taányevaa&jínaani mRgéSu bhávantyáthaiSaam pRSTiírapishiírya pacaamahe kRSNaajinám me griivaasvaábaddhamítyevá medámadhRSo'bhyávasyanttU3 míti

11.8.4.4
néti hovaaca samraaDdúghaaM vaí me bhagavah- shaardUlo&'vadhiitsa yadyáha me vakSyási sámaapsyaami yádyu maa maarayiSyási yajñaM víkRSTamánu víkrakSya íti

11.8.4.5
sá hovaaca aamantraNiíyaannvaámantrayaa íti taánhaamántryovaaca yádyasmai vakSyaámyamúSyaive&dám prajaá bhaviSyáti na máma lokii tva&hám bhaviSyaami yádyu vaá asmai ná vakSyaámi mámaive&dám prajaá bhaviSyáti naa&múSya lokii tva&saú bhaviSyatiíti té hocurmaá bhagavo voco'yaM vaavá kSatríyasya loka íti sá hovaaca vakSyaámyevaa&mUrvai raátrayo bhuúyasya íti

11.8.4.6
tásmaa u haitáduvaaca spR!tiirhutvaa&nyaamaájatéti brUtaatsaá te samraaDdúghaa syaadíti candraátte mána spRNomi svaáhaa suúryaatte cákSu spRNomi svaáhaa vaátaatte praaNaántspRNomi svaáhaa digbhyáste shrótraMspRNomi svaáhaadbhyáste lóhitaM spRNomi svaáhaa pRthivyaí te sháriiraM spRNomi svaahetyáthaanyaamaájatéti brUtaatsaá te samraaDdúghaa syaadíti táto haiva sa útsasaada kaishiniíreve&maa ápyetárhi prajaá jaayante