TOO VAGUE-- ME TOO AT THIS HOUR-- SO, HERE'S HOPING FOR SUPPORT FOR ME TO FINISH THE 12TH KAAndA AND THE INTERLINKING OF THE VEDIC CORPUS. GRANT/RESEARCH SUPPORT PROPOSAL AVAILABLE ON REQUEST:

atman@vedavid.org



maNaa hye&Sa téjasaa saha páyaso réta aábhRtamíti páyaso hye&tadréta aábhRtaM tásya dóhamashiimahyúttaraamuttaraaM sámaamítyaashíSamevai&tadaáshaasté'tha caátvaale maarjayante'saáveva bándhuh-

14.3.1.
athaáto dákSiNaanaam suvárNaM híraNyaM shatámaanam brahmáNe dadaatyaásiino vaí brahmaa yáshah- sháyaanaM híraNyaM tásmaatsuvárNaM híraNyaM shatámaanam brahmáNe dadaati

14.3.1.
átha yai&Saá gharmadúghaa taámadhvaryáve dadaati taptá-iva vaí gharmástaptámivaadhvaryurníSkraamati tásmaattaámadhvaryá ve dadaati

14.3.1.
átha yai&Saa yájamaanasya vratadúghaa taaM hótre dadaati yajño vai hótaa yajño yájamaanastásmaattaaM hótre dadaati

14.3.1.
átha yai&Saa pátnyai vratadúghaa taámudgaatR!bhyo dadaati patniikarme&va vaá eté'tra kurvanti yádudgaataárastásmaattaámudgaatR!bhyo dadaati

14.3.1.
áthaitadvai aáyuretajjyótih- právishati yá etamánu vaa brUté bhakSáyati vaa tásya vratacaryaa yaa sR!STau

14.3.2.1
sárveSaam vaa eSá bhUtaánaam sárveSaaM devaánaamaatmaa yádyajñastásya sámRddhimánu yájamaanah- prajáyaa pashúbhirRdhyate vi vaá eSá prajáyaa pashúbhirRdhyate yásya gharmó vidiiryáte tátra praáyashcittih-

14.3.2.2
pUrNaahutíM juhoti sárvam vaí pUrNaM sárveNaivai&tádbhiSajyati yatkíM ca vívRDhaM yájñasya

14.3.2.3
svaáhaa praaNébhyah- saádhipatikebhya íti máno vaí praaNaánaamádhipatirmánasi hi sárve praaNaah- prátiSThitaastanmanasaivai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.4
pRthivyai svaahéti pRthivii vai sárveSaaM devaánaamaayátanaM tatsárvaabhirevai&táddevátaabhirbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.5
agnáye svaahéti agnirvai sárveSaaM devaánaamaatmaa tatsárvaabhirevai&táddevátaabhirbhiSajyati yatkíM ca vívRD>aM yajñásya

14.3.2.6
antárikSaaya svaahéti antárikSam vai sárveSaaM devaánaamaayátanaM tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.7
vaayáve svaahéti vaayurvai sárveSaaM devaánaamaatmaa tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.8
dive svaahéti dyaurvai sárveSaaM devaánaamaayátanaM tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.9
suúryaaya svaahéti suúryo vai sárveSaaM devaánaamaatmaa tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.10
digbhyah- svaahéti dísho vai sárveSaaM devaánaamaayátanaM tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.11
cándraaya svaahéti cándro vai sárveSaaM devaánaamaatmaa tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.12
nákSatrebhyah- svaahéti nákSatraaNi vai sárveSaaM devaánaamaayátanaM tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya

14.3.2.13
adbhyah- svaahéti aápo vai sárveSaaM devaánaamaayátanaM tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.14
váruNaaya svaahéti váruNo vai sárveSaaM devaánaamaatmaa tatsárvaabhírevaítadévataabhirbbhiSajjyati yatkíñca vívRDaM yájñasya


14.3.2.15
naa&bhyai svaáhaa pUtaáya svaaheti ániruktamánirukto vaí prajaápatih- prajaápatiryajñastátprajaápatimevai&tádyajñám bhiSajyati

14.3.2.16
tráyodashaitaa aáhutayo bhavanti tráyodasha vai maásaah- samvatsarásya samvatsaráh- prajaápatih- prajaápatiryajñastátprajaápatimevai&tádyajñám bhiSajyati

14.3.2.17
vaace svaahéti múkhamevaa&sminnetáddadhaati praaNaáya svaáhaa praaNaáya svaahéti naásike evaa&sminnetáddadhaati cákSuSe svaáhaa cákSuSe svaahetyákSiNii evaa&sminnetáddadhaati shrótraaya svaáhaa shrótraaya svaahéti kárNaavevaa&sminnetáddadhaati

14.3.2.18
saptai&taa aáhutayo bhavanti sapta vaá imé shiirSánpraaNaastaánevaa&sminnetáddadhaati pUrNaahutímuttamaáM juhoti sárvam vaí pUrNaM sárveNaivai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.19
mánasah- kaámamaákUtimíti mánasaa vaá idaM sárvamaaptaM tanmánasaivai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.20
vaacáh- satyámashiiyéti vaacaa vaá idaM sárvamaaptaM tádvaacai&vai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya pashUnaáM rUpamánnasya ráso yáshah- shriíh- shrayataam máyi svaahétyaashíSamevai&tadaáshaaste

14.3.2.21
átha táM copashayaáM ca piSTvaá maartsnáyaa mRdaá saMsR!jyaavR!taa karotyaavR!taa pacatyutsaádanaarthamátha yá upashayáyordR!Dhah- syaatténa prácaret

14.3.2.22
saMvatsaro vaí pravárgyah- sárvam vaí saMvatsarah- sárvam pravárgyah- sa yatprávRktastádvasanto yádrucitastádgriiSmo yátpinvitastádvarSaá yadaa vaí varSaah pínvanté'thainaah- sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvante ha vaáasmai varSaa yá evámetadvéda

14.3.2.23
ime vaí lokaáh- pravárgyah- sárvam vaá imé lokaah- sárvam pravárgyah- sa yatprávRktastádayáM loko yádrucitastádantarikSaloko yátpinvitastádasaú lokó yadaa vaá asaú lokah- pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asm: asaú loko yá evámetadvéda

14.3.2.24
etaa vaí devátaah- pravárgyah- agnírvaayúraadityah- sárvam vaá etaá devátaa sárvam pravárgyah- sa yatprávRktastádagniryádrucitastádvaayuryátpinvitastádasaávaadityó yadaa vaá asaávaadityah-pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asmaa asaávaadityo yá evámetadvéda

14.3.2.25
yájamaano vaí pravárgyah- tásyaatmaá prajaá pashávah- sárvam vai yájamaanah- sárvam pravárgyah- sa yatprávRktastádaatmaa yádrucitastátprajaa yátpinvitastátpashávo yadaa vaí pashávah- pínvaté'thainaantsárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvante ha vaá asmai pashávo yá evámetadvéda

14.3.2.26
agnihotram vaí pravárgyah- sárvam vaáagnihotraM sárvam pravárgyah- sa yadádhishritaM tatprávRkto yadúnniitaM tádrucito yáddhutaM tátpinvitó yadaa vaáagnihotram pínvaté'thainatsárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asmaa agnihotraM ya evámetadvéda

14.3.2.27
darshapUrNamaasau vaí pravárgyah- sárvam vaí darshapUrNamaasau sárvam pravárgyah- sa yadádhishritaM tatprávRkto yadaásannaM tádrucito yáddhutaM tátpinvitó yadaa vaí darshapUrNamaasau pínvete áthainau sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvete ha vaá asmai darshapUrNamaasau yá evámetadvéda

14.3.2.28
caaturmaasyaáni vaí pravárgyah- sárvam vaí caaturmaasyaáni sárvam pravárgyah- sa yadádhishritaM tatprávRkto yadaásannaM tádru cito yáddhutaM tátpinvitó yadaa vaí caaturmaasyaáni pínvanté'thainaani sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvante ha vaá asmai caaturmaasyaáni yá evámetadvéda

14.3.2.29
pashubandho vaí pravárgyah- sárvam vaí pashubandhah- sárvam pravárgyah- sa yadádhishritastatprávRkto yadaásannastádrucito yáddhutastátpinvitó yadaa vaí pashubandhah- pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asmai pashubandho yá evámetadvéda

14.3.2.30
sómo vaí pravárgyah- sárvam vaí sómah- sárvam pravárgyah- sa yádabhíSutastatprávRkto yadúnniitastádrucito yáddhutastátpinvitó yadaa vai sómah- pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpayuñjanti pínvate ha vaá asmai sómo yá evámetadvéda ná ha vaá asyaápravargyeNa kéna caná yajñéneSTám bhavati yá evámetadveda

14.3.2.31
áthaitadvai aáyuretajjyótih- právishati yá etamánu vaa brUté bhakSáyati vaa tásya vratacaryaa yaa sR!STau

GO BACK