13.1.1.1
brahmaudanám pacati réta eva táddhatte yadaájyamuchiSyáte téna rashanaámabhyajyaádatte téjo vaa aájyam praajaapatyó'shvah- prajaápatimeva téjasaa sámardhayatyápUto vaá eSo&'medhyo yadáshvah-

13.1.1.2
darbhamáyii rashanaá bhavati pavítraM vaí darbhaáh- punaátyevai&nam pUtámevai&nam médhyamaálabhate

13.1.1.3
áshvasya vaa aálabdhasya réta údakraamattátsuvárNaM híraNyamabhavadyátsuvárNaM híraNyaM dádaatyáshvameva rétasaa sámardhayati

13.1.1.4
prajaápatiryajñámasRjata tásya mahimaápaakraamatsá mahartvíjah- praávishattám mahartvígbhiránvaichattám mahartvígbhiránvavindadyánmahartvíjo brahmaudanám praashnánti mahimaánameva tádyajñásya yájamaanó'varunddhe brahmaudané suvárNaM híraNyaM dadaati réto vaá odano réto híraNyaM rétasaivaa&smiMstadréto dadhaati shatámaanam bhavati shataáyurvai púruSah- shaténdriya aáyureve&ndriyáM viirya&maatmándhatte cátuSTayiirapó vasatiiváriirmadhyamaayaáhne gRhNaati taá digbhyáh- samaáhRtaa bhavanti dikSu vaa ánnamánnamaapó'nnenaívaasmaa& ánnamávarunddhe


13.1.2.1
vyRddhamu vaá etádyajñásya yádayajúSkeNa kriyáta imaámagRbhNanrashanaámRtasyétyashvaabhidhaániimaádatte yájuSkRtyai yajñásya sámRddhyai dvaádashaaratnirbhavati dvaádasha maásaah- saMvatsaráh- saMvatsarámevá yajñámaapnoti

13.1.2.2
tádaahuh- dvaádashaaratnii rashanaá kaaryaa3 tráyodashaaratnii3rítyRSabho vaá eSá RtUnaaM yátsaMvatsarastásya trayodasho maáso viSTápamRSabhá eSá yajñaánaaM yádashvamedho yáthaa vaá RSabhásya viSTápamevámetásya viSTápaM trayodashámaratníM rashanaáyaamupaádadhyaattadyátha RSabhásya viSTápaM saMstriyáte taadRktát

13.1.2.3
abhidhaá asiíti tásmaadashvamedhayaajii sárvaa disho&'bhíjayati bhúvanamasiíti bhúvanaM tájjayati yantaa&si dhartéti yantaáramevai&naM dhartaáraM karoti sa tvámagníM vaishvaanaramítyagnímevai&naM vaishvaanaráM gamayati sáprathasaM gachéti prajáyaivai&nam pashúbhih- prathayati svaáhaakRta íti vaSaTkaará evaa&syaiSá svagaá tvaa devébhya íti devébhya evai&naM svagaá karoti prajaápataya íti praajaapatyó'shvah- sváyaivai&naM devátayaa sámardhayati

13.1.2.4
iishvaro vaá eSáh- aártimaártoryó brahmáNe devébhyó'pratiprocyaáshvaM badhnaáti bráhmannáshvam bhantsyaámi devébhyah- prajaápataye téna raadhyaasamíti brahmaáNamaámantrayate brahmáNa evai&nam pratiprócya badhnaati naártimaárchati táM badhaana devébhyah- prajaápataye téna raadhnuhiíti brahmaa prásauti sváyaivai&naM devátayaa sámardhayatyátha prókSatyasaávevá bandhúh-

13.1.2.5
sa prókSati prajaápataye tvaa júSTam prókSaamiíti prajaápatirvaí devaánaaM viirya&vattamo viirya&mevaa&smindadhaati tásmaadáshvah- pashUnaáM viirya&vattamah-

13.1.2.6
indraagníbhyaaM tvaa júSTam prókSaamiíti indraagnii vaí devaánaamojasvítamaa ója evaa&smindadhaati tásmaadáshvah- pashUnaámojasvítamah-

13.1.2.7
vaayáve tvaa júSTam prókSaamiíti vaayurvaí devaánaamaáshiSTho javámevaa&smindadhaati tásmaadáshvah- pashUnaamaáshiSThah-

13.1.2.8
vishvebhyastvaa devébhyo júSTam prókSaamiíti víshve vaí devaá devaánaaM yashasvítamaa yásha evaasmindadhaati tásmaadáshvah- pashUnaáM yashasvítamah- sárvebhyastvaa devébhyo juSTam prókSaamiíti

13.1.2.9
tádaahuh- yátpraajaapatyo'shvó'tha kathaápyanyaábhyo devátaabhyah- prókSatiíti sárvaa vaí devátaa ashvamedhe&'nvaáyattaa yadaáha sárvebhyastvaa devébhyah- prókSaamiíti sárvaa evaa&smindevátaa anvaáyaatayati tásmaadashvamedhe sárvaa devátaa anvaáyattaah- paapmaa vaá etam bhraatRvya iipsati yo&'shvamedhéna yájeta vajró'shvah- paro mártah- parah- shvéti shvaánaM caturakSáM hatvaa&dhaspadamáshvasyópaplaavayati vájreNaivai&namávakraamati nai&nam paapmaa bhraátRvya aapnoti


13.1.3.1
yáthaa vaí haviSó'hutasya skándet evámetátpashó skandati yáM niktamánaalabdhamutsRjánti yátstokiíyaa juhóti sarvahútamevai&naM juhotyáskandaayaáskannaM hi tadyáddhutásya skándati sahásraM juhoti sahásrasammito vaí svargó lokáh- svargásya lokásyaabhíjityai

13.1.3.2
tádaahuh- yánmitaá juhuyaatpárimitamávarundhiitetyámitaa juhotyáparimitasyaivaávaruddhyaa uvaáca ha prajaápati stokiíyaasu vaá ahámashvamedhaM sáMsthaapayaami téna sáMsthitenaivaáta UrdhváM caraamiíti

13.1.3.3
agnáye svaahéti agnáya evai&naM juhoti sómaaya svaahéti sómaayaivai&naM juhotyapaam módaaya svaahétyadbhyá evai&naM juhoti savitre svaahéti savitrá evai&naM juhoti vaayáve svaahéti vaayáva evai&naM juhoti víSNave svaahéti víSNava evai&naM juhotiíndraaya svaahetiíndraayaivai&naM juhoti bR!haspátaye svaahéti bR!haspátaya evai&naM juhoti mitraáya svaahéti mitraáyaivai&naM juhoti váruNaaya svaahéti váruNaayaivai&naM juhotyetaávanto vai sárve devaastébhya evai&naM juhoti páraaciirjuhoti páraaN^iva vaí svargó lokáh- svargásya lokásyaabhíjityai

13.1.3.4
iishvaro vaá eSáh- páraaN^ pradághoryah- páraaciiraáhutiirjuhóti púnaraávartate'smínnevá loke prátitiSThatyetaáM ha vaava sá yajñásya sáMsthitimuvaacaáskandaayaáskannaM hi tadyáddhutásya skándati

13.1.3.5
yáthaa vaí haviSó'hutasya skándet evámetátpashó skandati yam prókSitamánaalabdhamutsRjánti yádrUpaáNi juhóti sarvahútamevai&naM juhotyáskandaayaáskannaM hi tadyáddhutásya skándati hiN^kaaraáya svaáhaa híN^kRtaaya svaahétyetaáni vaa áshvasya rUpaáNi taányevaávarunddhe

13.1.3.6
tádaahuh- ánaahutirvaí rUpaáNi nai&taá hotávyaa ityátho khálvaahurátra vaá ashvamedhah- sáMtiSThate yádrUpaáNi juhóti hotávyaa evéti bahirdhaa vaá etámaayátanaatkaroti bhraátRvyamasmai janayati yasyaánaayatane'nyátraagneraáhutiirjuhóti

13.1.3.7
saavitryaá evéSTeh- purástaadanudrútya sakR!devá rUpaáNyaahavaniíye juhotyaayátana evaáhutiirjuhóti naa&smai bhraátRvyaM janayati yajñamukhé yajñamukhe juhoti yajñásya sáMtatyaa ávyavachedaaya

13.1.3.8
tadaahuh- yádyajñamukhe-yajñamukhe juhuyaatpashúbhirvyR&dhyeta paápoyaantsyaatsakR!devá hotávyaa ná pashúbhirvyR&dhyate na paápiiyaanbhavatyaSTaácatvaariMshataM juhotyaSTaácatvaariMshadakSaraa jágatii jaágataah- pashávo jágatyaivaa&smai pashUnávarunddha ékamátiriktaM juhoti tásmaadékah- prajaasvárdhukah-


13.1.4.1
prajaápatirashvamedhámasRjata so&'smaatsRSTah- páraaN^aitsa dísho'nupraávishattáM devaah- praíSamaichaMstamíSTibhiranupraáyuñjata tamíSTibhiránvaichaMstamíSTibhiránvavindanyadíSTibhiryájaté'shvameva tanmédhyaM yájamaanó'nvichati

13.1.4.2
saavitryo& bhavanti iyaM vaí savitaa yo vaá asyaáM niláyate yo&'nyatraítyasyaaM vaava tamánuvindanti na vaá imaaM káshcaná tiryaN^no&rdhvó'tyetumarhati yátsaavitryo& bhávantyáshvasyaivaánuvittyai

13.1.4.3
tádaahuh- pra vaá etadáshvo miiyate yatpáraaN^éti na hye&nam pratyaavartáyantiíti yátsaayaM dhRtiírjuhóti kSémo vai dhR!tih- kSémo raátrih- kSémeNaivai&naM daadhaara tásmaatsaayám manuSyaa&shca pashávashca kSemyaá bhavantyátha yátpraataríSTibhiryájata ichátyevai&naM tattásmaaddívaa naSTaiSá eti yádvevá saayaM dhR!tiirjuhóti praataríSTibhiryájate yogakSemámeva tadyájamaanah- kalpayate tásmaadyatraiténa yajñéna yájante kLptáh- prajaánaaM yogakSemó bhavati


13.1.5.1
ápa vaá etásmaat shrií raaSTráM kraamati yo&'shvamedhéna yájate yadaa vai púruSah- shríyaM gáchati viíNaasmai vaadyate braahmaNaú viiNaagaathínau saMvatsaráM gaayatah- shriyai vaá etádrUpaM yadviíNaa shríyamevaa&smiMstáddhattah-

13.1.5.2
tádaahuh- yádubhaú braahmaNau gaáyetaamápaasmaatkSatráM kraamedbráhmaNo vaá etádrUpaM yádbraahmaNo na vai bráhmaNi kSatráM ramata íti

13.1.5.3
yádubhaú raajanyau& ápaasmaadbrahmavarcasáM kraametkSatrásya vaá etádrUpaM yádraajanyo& na vaí kSatré brahmavarcasáM ramata íti braahmaNo&'nyo gaáyati raajanyo&'nyo bráhma vaí braahmaNáh- kSatráM raajanya&stádasya bráhmaNaa ca kSatréNa cobhayátah- shriih- párigRhiitaa bhavati

13.1.5.4
tádaahuh- yádubhau dívaa gaáyetaam prabhráMshukaasmaachriíh- syaadbráhmaNo vaá etádrUpaM yadáharyadaa vai raájaa kaamáyate'tha braahmaNáM jinaati paápiiyaaMstú bhavati

13.1.5.5
yádubhau náktam ápaasmaadbrahmavarcasáM kraametkSatrásya vaá etádrUpaM yadraátrirna vaí kSatré brahmavarcasáM ramata íti dívaa braahmaNo gaáyati náktaM raajanya&státho haasya bráhmaNaa ca kSatréNa cobhayátah- shriih- párigRhiitaa bhavatiíti

13.1.5.6
ayajatétyadadaadíti braahmaNó gaayatiiSTaapUrtaM vaí braahmaNásyeSTaapUrténaivai&naM sa sámardhayatiítyayudhyatétyamúM saMgraamámajayadíti raajanyo& yuddhaM vaí raajanya&sya viirya&M viirye&Naivai&naM sa sámardhayati tisro'nyo gaáthaa gaáyati tisro'nyah- SaT sámpadyante SáDRtávah- saMvatsará RtúSvevá saMvatsare prátitiSThati taábhyaaM shatáM dadaati shataáyurvai púruSah- shaténdriya aáyureve&ndriyáM viirya&maatmándhatte


13.1.6.1
vibhuúrmaatraá prabhuúh- pitréti iyaM vaí maataa&saú pitaa&bhyaamevai&nam páridadaatyáshvo'si háyo'siíti shaástyevai&naM tattásmaachiSTaáh- prajaá jaayanté'tyo'si máyo'siityátyevai&naM nayati tásmaadáshvah- pashUnaaM shraíSThyaM gachatyárvaasi sáptirasi vaajyasiíti yathaayajúrevai&tadvR!Saasi nRmáNaa asiíti mithunatvaáya yáyurnaámaasi shíshurnaámaasiítyetadvaa áshvasya priyáM naamadhéyam priyéNaivai&naM naámnaabhívadati tásmaadápyaamitraú saMgátya naámnaa cédabhivádato'nyo&'nyaM sámevá jaanaate

13.1.6.2
aadityaánaam patvaánvihiíti aadityaánevai&naM gamayati dévaa aashaapaalaa etáM devebhyó'shvam medhaáya prókSitaM rakSatéti shataM vai tálpyaa raajaputraá aashaapaalaastébhya evai&nam páridadaatiiha rántirihá ramataamiha dhR!tiriha svádhRtih- svaahéti saMvatsaramaáhutiirjuhoti SóDasha navatiíretaa vaa áshvasya bándhanaM taábhirevai&nam badhnaati tásmaadáshvah- prámukto bándhanamaágachati SóDasha navatiíretaa vaa áshvasya bándhanaM taábhirevai&nam badhnaati tásmaadáshvah- prámukto bándhanaM ná jahaati

13.1.6.3
raaSTraM vaá ashvamedháh- raaSTrá ete vyaáyachante yé'shvaM rákSanti téSaaM yá udR!caM gáchanti raaSTréNaiva té raaSTrám bhavantyátha ye no&dR!caM gáchanti raaSTraatte vyávachidyante tásmaadraaSTrya&shvamedhéna yajeta páraa vaá eSá sicyate yo&'bálo'shvamedhéna yájate yádyamítraa áshvaM vindéranyajño&'sya víchidyeta paápiiyaantsyaachatáM kavacíno rakSanti yajñásya sáMtatyaa ávyavachedaaya na paápiiyaanbhavatyáthaanyámaaniíya prókSeyuh- sai&va tátra praáyashcittih-


13.1.7.1
prajaápatirakaamayata ashvamedhéna yajeyéti so&'shraamyatsa tápo'tapyata tásya shraantásya taptásya saptadhaa&tmáno devátaa ápaakraamantsaá diikSaa&bhavatsá etaáni vaishvadevaányapashyattaányajuhottairvai sá diikSaamávaarunddha yádvaishvadevaáni juhóti diikSaámeva tairyájamaanó'varunddhe'nvaháM juhotyanvahámevá diikSaamávarunddhe saptá juhoti sapta vai taá devátaa ápaakraamaMstaábhirevaa&smai diikSaamávarunddhe

13.1.7.2
ápa vaá etébhyah- praaNaáh- kraamanti yé diikSaámatirecáyanti saptaaham prácaranti sapta vaí shiirSaNyaa&h- praaNaáh- praaNaá diikSaá praaNaírevaa&smai praaNaándiikSaamávarunddhe tredhaá vibhájya devátaaM juhoti tryaa&vRto vaí devaastryaa&vRta imé lokaa R!ddhyaamevá viirya& eSú lokéSu prátitiSThati

13.1.7.3
ékaviMshatih- sámpadyante dvaádasha maásaah- páñcartávastráya imé lokaá asaávaadityá ekaviMshastaddaívaM kSatraM saa shriistadaádhipatyaM tádbradhnásya viSTápaM tatsvaáraajyamashnute

13.1.7.4
triMshátamaudgrabhaNaáni juhoti triMshádakSaraa viraáDviraáDu kRtsnamánnaM kRtsnásyaivaa&nnaádyasyaávaruddhyai catvaáryaudgrabhaNaáni juhoti triíNi vaishvadevaáni sapta sámpadyante sapta vaí shiirSáNyaah- praaNaáh- praaNaá praaNaírevaa&smai praaNaándiikSaamávarunddhe pUrNaahutímuttamaáM juhoti pratyúttabdhyai sayuktvaáya


13.1.8.1
prajaápatirashvamedhámasRjata sá sRSTah- prárcamávliinaatpra saáma táM vaishvadevaanyúdayachanyádvaishvadevaáni juhótyashvamedhásyaivódyatyai

13.1.8.2
kaáya svaáhaa kásmai svaáhaa katamásmai svaahéti praajaapatyam múkhyaM karoti prajaápatimukhaabhirevai&naM devátaabhirúdyachati

13.1.8.3
svaáhaadhimaádhiitaaya svaáhaa mánah- prajaápataye svaáhaa cittaM víjñaataayéti yádeva puúrvaasaam braáhmaNaM tadátra

13.1.8.4
ádityai svaáhaa ádityai mahyai svaahaádityai sumRDiikaáyai svaahétiiyaM vaa áditiranáyaivai&namúdyachati

13.1.8.5
sárasvatyai svaáhaa sárasvatyai paavakaáyai svaáhaa sárasvatyai bRhatyai svaahéti vaagvai sárasvatii vaacai&vai&namúdyachati

13.1.8.6
pUSNe svaáhaa pUSNé prapathyaa&ya svaáhaa pUSNé naráMdhiSaaya svaahéti pashávo vaí pUSaá pashúbhirevai&namúdyachati

13.1.8.7
tváSTre svaahaa tváSTre turiipaáya svaáhaa tváSTre pururUpaáya svaahéti tváSTaa vaí pashUnaám mithunaánaaM rUpakR!drUpaírevai&namúdyachati

13.1.8.8
víSNave svaáhaa víSNave nibhUyapaáya svaahaa víSNave shipiviSTaáya svaahéti yajño vai víSNuryajñénaivai&namúdyachati víshvo devásya neturíti pUrNaahutímuttamaáM juhotiiyaM vaí pUrNaahutírasyaámevaa&ntatah- prátitiSThati


13.1.9.1
aa bráhman braahmaNó brahmavarcasií jaayataamíti braahmaNá evá brahmavarcasáM dadhaati tásmaatpuraá braahmaNó brahmavarcasií jajñe

13.1.9.2
aá raaSTré raajanya&h- shuúra iSavyo&'tivyaadhií mahaarathó jaayataamíti raajanya& eva shaúryam mahimaánaM dadhaati tásmaatpuraá raajanya&h- shuúra iSavyo&'tivyaadhií mahaarathó jajñe
13.1.9.3
dógdhrii dhenuríti dhenvaámeva páyo dadhaati tásmaatpuraá dhenurdógdhrii jajñe

13.1.9.4
vóDhaánaDvaaníti anaDúhyeva bálaM dadhaati tásmaatpuraa&naDvaanvóDhaa jajñe

13.1.9.5
aashuh- sáptiríti áshva evá javáM dadhaati tásmaatpuraáshvah- sártaa jajñe

13.1.9.6
púraMdhiryeSéti yoSítyevá rUpáM dadhaati tásmaadrUpíNii yuvatíh- priyaa bhaávukaa

13.1.9.7
jiSNuú ratheSThaa íti raajanya& eva jaítram mahimaánaM dadhaati tásmaatpuraá raajanyo& jiSNúrjajñe

13.1.9.8
sabhéyo yuvéti eSa vaí sabhéyo yúvaa yáh- prathamavayasii tásmaatprathamavayasií striiNaám priyo bhaávukah-

13.1.9.9
aasya yájamaanasya viiró jaayataamíti yájamaanasyaivá prajaáyaaM viirya&M dadhaati tásmaatpure&jaanásya viiró jajñe

13.1.9.10
nikaamé nah- parjányo varSatvíti nikaaménikaame vai tátra parjányo varSati yátraiténa yajñéna yájante phálavatyo na óSadhayah- pacyantaamíti phálavatyo vaí tatraúSadhayah- pacyante yátraiténa yajñéna yájante yogakSemó nah- kalpataamíti yogakSemo vai tátra kalpate yátraiténa yajñéna yájante tásmaadyátraiténa yajñéna yájante kLptáh- prajaánaaM yogakSemó bhavati


13.2.1.1
prajaápatirdevébhyo yajñaanvyaádishat sá aatmánnashvamedhámadhatta té devaáh- prajaápatimabruvanneSa vaí yajño yádashvamedhó'pi nó'traastu bhaga íti tébhya etaánannahomaánkalpayadyádannahomaánjuhoti devaáneva tátpriiNaati

13.2.1.2
aájyena juhoti téjo vaa aájyaM téjasaivaa&smiMstattéjo dadhaatyaájyena juhotyetadvaí devaánaam priyaM dhaáma yadaájyam priyéNaivai&naandhaamnaá sámardhayati

13.2.1.3
sáktubhirjuhoti devaánaaM vaá etádrUpaM yatsáktavo devaáneva tátpriiNaati

13.2.1.4
dhaanaábhirjuhoti ahoraatraáNaaM vaá etádrUpaM yáddhaanaáM ahoraatraáNyeva tátpriiNaati

13.2.1.5
laajaírjuhoti nákSatraaNaaM vaá etádrUpaM yállajaa nákSatraaNyeva tátpriiNaati praaNaáya svaáhaapaanaáya svaahéti naamagraáhaM juhoti naamagraáhamevai&naaMstátpriiNaatyékasmai svaáhaa dvaábhyaaM svaáhaa shataáya svaahaíkashataaya svaahétyanupUrváM juhotyanupUrvámevai&naaMstátpriiNaatyékottaraa juhotyekavRdvaí svargó loká ekadhai&vai&naM svargáM lokáM gamayati páraaciirjuhoti páraaN^iva vaí svargó lokáh- svargásya lokásyaabhíjityai

13.2.1.6
iishvaro vaá eSáh- páraaN^ pradághoryah- páraaciiraáhutirjuhóti naíkashatámatyeti yadékashatamatiiyaadaáyuSaa yájamaanaM vya&rdhayedékashataM juhoti shataáyurvai púruSa aatmaíkashata aáyuSyevaa&tmanprátitiSThati vyu&STyai svaáhaa svargaáya svaahétyuttame aáhutii juhoti raátrirvai vyu&STiráhah- svargo&'horaatré eva tátpriiNaati

13.2.1.7
tádaahuh- yádubhe dívaa vaa náktaM vaa juhuyaádahoraatré mohayedvyu&STyai svaahetyánudita aadityé juhóti svargaáya svaahetyúdite'horaatráyorávyatimohaaya


13.2.2.1
raajaa vaá eSá yajñaánaaM yádashvamedháh- yájamaano vaá ashdyajñamaárabhatevamedho yájamaano yajño yadáshve pashuúnniyunákti yajñá eva tá

13.2.2.2
áshvaM tUparáM gomRgamíti taánmadhyame yuúpa aálabhate senaamukhámevaasyaiténa sáMshyati tásmaadraájñah- senaamukhám bhiiSmam bhaávukam

13.2.2.3
kRSNágriivamaagneyáM raraáTe purástaat pUrvaagnímeva táM kurute tásmaadraájñah- pUrvaagnirbhaávukah-

13.2.2.4
saarasvatiim meSiímadhástaaddhánvoh- striíreva tádanugaáh- kurute tásmaatstríyah- puMsó'nuvartmaano bhaávukaah-

13.2.2.5
aashvinaávadhóraamau baahvóh- baahvóreva bálaM dhatte tásmaadraájaa baahubalii bhaávukah-

13.2.2.6
saumaapauSNáM shyaamaM naábhyaam pratiSThaámeva taáM kuruta iyaM vaí pUSaa&syaámeva prátitiSThati

13.2.2.7
sauryayaamaú shvetáM ca kRSNáM ca paarshváyoh- kávace eva té kurute tásmaadraájaa sáMnaddho viirya&M karoti

13.2.2.8
tvaaSTró lomashásakthau sakthyóh- Urvóreva bálaM dhatte tásmaadraájorubalii bhaávukah-

13.2.2.9
vaayavya&M shvetam púche utsédhámeva táM kurute tásmaadutsedhám praj:! bhaye&'bhisáMshrayantiíndraaya svapasyaa&ya vehátam yajñásya sendrátaayai vaiSNavó vaamanó yajño vai víSNuryajñá evaa&ntatah- prátitiSThati

13.2.2.10
te vaá eté páñcadasha páryaN^gyaah- pashávo bhavanti pañcadasho vai vájro viirya&M vájro vájreNaivai&tádviirye&Na yájamaanah- purástaatpaapmaánamápahate

13.2.2.11
páñcadasha pañcadasho evétareSu pañcadasho vai vájro viirya&M vájro vájreNavai&tádviirye&Na yájamaano'bhítah- paapmaánamápahate

13.2.2.12
tádaahuh- apaáhaivai&taíh- paapmaánaM hataa ityákRtsnaM ca tvaí prajaápatiM sáMskaroti ná cedaM sárvamávarunddhe

13.2.2.13
saptádashaivá pashuúnmadhyame yuúpa aálabheta saptadasho vaí prajaápatim prajaápatirashvamedho'shvamedhásyaivaáptyai SóDasha SoDashétareSu SóDashakalaM vaá idaM sárvaM tádidaM sárva mávarunddhe

13.2.2.14
taánkathamaápriiNiiyaadítyaahuh- sámiddho añjankR!daram matiinaamíti baarhadukthiíbhiraápriiNiiyaadbRhadúktho ha vaí vaamadevyó'shvo vaa saámudriráshvasyaapriírdadarsha taá etaastaábhirevai&nametadaápriiNiima íti vadánto na táthaa kuryaajjaamadagniíbhirevaápriiNiiyaatprajaápatirvaí jamádagnih- so&'shvamedhah- sváyaivai&naM devátayaa sámardhayati tásmaajjaamadagniíbhirevaápriiNiiyaat

13.2.2.15
taddhaíke etéSaam páryaN^gyaaNaaM naánaa yaajyaapuro'nuvaakyaa&h- kurvanti vindaáma etéSaamávittyétareSaaM ná kurma íti na táthaa kuryaatkSatraM vaa áshvo viDítare pashávah- pratipratíniiM ha té pratyudyaamíniiM kSatraáya víshaM kurvantyátho aáyuSaa yájamaanaM vya&rdhayanti ye táthaa kurvánti tásmaatpraajaapatyá evaáshvo devadevátyaa ítare kSatraáyaiva tadvíshaM kRtaa?ukaraamánuvartmaanaM karotyátho aáyuSaiva yájamaanaM sámardhayati

13.2.2.16
hiraNmayó'shvasya shaaso bhávati lohamáyaah- páryaN^gyaaNaamaayasaa ítareSaaM jyótirvai híraNyaM raaSTrámashvamedho jyótireva tádraaSTré dadhaatyátho hiraNyajyotíSaiva yájamaanah- svargáM lokámetyátho anUkaashámeva táM kurute svargásya lokásya sámaSTyai

13.2.2.17
átho kSatraM vaa áshvah- kSatrásyaitádrUpaM yaddhíraNyaM kSatrámeva tátkSatréNa sámardhayati

13.2.2.18
átha yállohamáyaah- páryaN^gyaaNaam yáthaa vai raajñó raajaano raajakR!tah- sUtagraamaNya& evaM vaá eté'shvasya yatpáryaN^gyaa evámu vaá etaddhíraNyasya yállohaM svénaivai&naaMstádrUpéNa sámardhayati

13.2.2.19
átha yádaayasaa ítareSaam viDvaa ítare pashávo vishá etádrUpaM yadáyo víshameva tádvishaa sámardhayati vaitasá iTasUná uttarató'shvasyaávadyantyaánuSTubho vaa áshva aánuSTubhaiSaa diksvaáyaamevai&naM táddishí dadhaatyátha yádvaitasá iTasUne&'psúyonirvaa áshvo'psujaá vetasah- sváyaivai&naM yónyaa sámardhayati


13.2.3.1
devaa vaá ashvamedhe pávamaanaM svargáM lokaM na praájaanaMstamáshvah- praájaanaadyádashvamedhé'shvena pávamaanaaya sárpanti svargásya lokásya prájñaatyai púchamanvaárabhante svargásyaivá lokásya sámaSTyai na vaí manuSya&h- svargáM lokamáñjasaa vedaáshvo vaí svargáM lokamáñjasaa veda

13.2.3.2
yádudgaato&dgaáyet yathaákSetrajño'nyéna pathaa náyettaadRktadátha yádudgaataáramavarudhyaáshvamudgiithaáya vRNiite yáthaa kSetrajñó'ñjasaa náyedevámevai&tadyájamaanamáshvah- svargáM lokamáñjasaa nayati híN^karoti saámaiva taddhíN^karotyudgiithá eva sa váDavaa úparundhanti sáMshiñjate yáthopagaataára upagaáyanti taadRktaddhíraNyaM dákSiNaa suvárNaM shatámaanaM tásyoktam braáhmaNam


13.2.4.1
prajaápatirakaamayata ubhaú lokaávabhíjayeyaM devalokáM ca manuSyalokaM céti sá etaánpashuúnapashyadgraamyaáMshca taanaálabhata taírimaú lokaavávaarunddha graamyaírevá pashúbhirimáM lokamavaárunddhaaraNyaíramúmayaM vaí lokó manuSyalokó'thaasaú devaloko yádgraamyaánpashuúnaalábhata imámeva taírlokaM yájamaanó'varunddhe yádaaraNyaánamuM taíh-

13.2.4.2
sa yádgraamyaíh- saMsthaapáyet samadhvaanah- kraameyuh- sámantikaM graámayorgraamaantaú syaataaM na&rkSiíkaah- puruSavyaaghraáh- parimoSíNa aavyaadhínyastáskaraa áraNyeSvaájaayeranyádaaraNyairvyádhvaanah- kraameyurvídUraM graámayorgraamaantaú syaataamRkSiíkaah- puruSavyaaghraáh- parimoSíNa aavyaadhínyastáskaraa áraNyeSvaájaayeran

13.2.4.3
tádaahuh- ápashurvaá eSa yádaaraNyo nai&tásya hotávyaM yájjuhuyaátkSipraM yájamaanamáraNyam mRtáM hareyuráraNyabhaagaa hyaa&raNyaáh- pashávo yanná juhuyaádyajñaveshasáM syaadíti páryagnikRtaanevótsRjanti tannai&vá hutaM naáhutaM na yájamaanamáraNyam mRtáM haranti ná yajñaveshasám bhavati

13.2.4.4
graamyaih- sáMsthaapayati ví pitaaputraavávasyatah- samádhvaanah- kraamanti sámantikaM graámayorgraamaantaú bhavato na&rkSiíkaah- puruSavyaághraah- parimoSíNa aavyaadhínyastáskaraa áraNyeSvaájaayante


13.2.5.1
prajaápatirashvamedhámasRjata so&'smaatsRSTah- páraaN^aitsá paN^ktírbhUtvaá saMvatsaram praávishatte&'rdhamaasaá abhavaMstám pañcadashíbhiranupraáyuN^kta támaapnottámaaptvaá pañcadashíbhirávaarunddhaardhamaasaánaaM vaá eSaá pratimaa yátpañcadashíno yátpañcadashína aalábhate'rdhamaasaáneva tairyájamaanó'varunddhe

13.2.5.2
tádaahuh- ánavaruddho vaá etásya saMvatsaró bhavati yo&'nyátra caaturmaasyébhyah- saMvatsaráM tanuta ítyeSa vaí saakSaátsaMvatsaro yáccaaturmaasyaáni yáccaaturmaasyaánpashuúnaalábhate saakSaádeva tátsaMvatsaramávarunddhe vi vaá eSá prajáyaa pashúbhirRdhyaté'pa svargáM lokáM raadhnoti yo&'nyátraikaadashinébhyah- saMvatsaráM tanuta ítyaiSa vaí sampratí svargó loko yádekaadashínii prajaa vaí pasháva ekaadashínii yádaikaadashinaánpashuúnaalábhate ná svargáM lokámaparaadhnóti ná prajáyaa pashúbhirvyRdyate

13.2.5.3
prajaápatirviraájamasRjatá saasmaatsRSTaa páraacyetsaáshvam médhyam praávishattaáM dashíbhiranupraáyuN^kta taámaapnottaámaaptvaá dashíbhirávaarunddha yáddashína aalábhate viraájameva tairyájamaano'varunddhe shatamaálabhate shataáyurvai púruSah- shaténdriya aáyureve&ndriyáM viirya&maatmándhatte

13.2.5.4
ekaádasha dasháta aálabhate ékaadashaakSaraa vaí triSTúbindriyámu vaí viirya&M triSTúbindriyásyaivá viirya&syaávaruddhyaa ékaadasha dasháta aálabhate dásha vaí pashóh- praaNaá aatmai&kaadasháh- praaNaírevá pashUntsámardhayati vaishvadevaá bhavanti vaishvadevo vaa ashvó'shvasyaivá sarvatvaáya bahurUpaá bhavanti tásmaadbahurUpaáh- pashávo naánaarUpaa bhavanti tásmaannaánaarUpaah- pashávah-


13.2.6.1
Recites RV 1.6.1
yuñjánti bradhnámaruSaM cárantamíti asau vaá aadityó bradhno&'ruSo&'múmevaasmaa& aadityáM yunakti svargásya lokásya sámaSTyai

13.2.6.2
tádaahuh- páraaN^vaa etásmaadyajñá eti yásya pashúrupaákRto'nyátra véderetiítyetáM stotaranéna pathaa púnaráshvamaávartayaasi na íti vaayurvaí stotaa támevaa&smaa etátparástaaddadhaati táthaa naátyeti

13.2.6.3
ápa vaá etásmaat téja indriyám pashávah- shriíh- kraamanti yo&'shvamedhéna yájate

13.2.6.4
vásavastvaañjantu gaayatréNa chándaséti máhiSyabhya&nakti téjo vaa aájyaM téjo gaayatrii téjasii evaa&smintsamiícii dadhaati

13.2.6.5
rudraástvaañjantu traíSTubhena chándaséti vaávaataa téjo vaa aájyamindriyáM triSTuptéjashcaivaa&sminnindriyáM ca samiícii dadhaati

13.2.6.6
aadityaástvaañjantu jaágatena chándaséti párivRktaa téjo vaa aájyam pashávo jágatii téjashcaivaa&sminpashuúMshca samiícii dadhaati

13.2.6.7
pátnyo'bhya&ñjanti shriyai vaá etádrUpaM yatpátnyah- shríyamevaa&smiMstáddadhati naa&smaattéja indríyam pashávah- shriirápakraamanti

13.2.6.8
yáthaa vaí haviSó'hutasya skándet evámetátpashó skandati yásya niktásya lómaani shiíyante yátkaacaánaaváyanti lómaanyevaa&sya sámbharanti hiraNmáyaa bhavanti tásyoktaM braáhmaNamékasha tamekashataM kaacaanaávayanti shataáyurvai púruSa aatmaíkashata aáyuSyevaátmanprátitiSThati bhUrbhúvah- sva&ríti praajaapatyaabhiraávayanti praajaapatyó'shvah- sváyaivai&naM devátayaa sámardhayanti laajii3ñchaacii3nyávye gávya ityátiriktamánnamáshvaayópaávaharati prajaámevaa&nnaadiíM kuruta etadánnamatta devaa etadánnamaddhi prajaapata íti prajaámevaa&nnaádyena sámardhayati

13.2.6.9
ápa vaá etásmaat téjo brahmavarcasáM kraamati yo&'shvamedhéna yájate hótaa ca brahmaá ca brahmódyaM vadata aagneyo vai hótaa baarhaspatyó brahmaa bráhma bR!haspátistéjashcaivaa&sminbrahmavarcasáM ca samiícii dhatto yuúpamabhíto vadato yájamaano vai yuúpo yájamaanamevai&tattéjasaa ca brahmavarcaséna cobhayátah- páridhattah-

13.2.6.10
káh- svidekaakii caratiíti asau vaá aadityá ekaakií caratyeSá brahmavarcasám brahmavarcasámevaa&smiMstáddhattah-

13.2.6.11
ká u svijjaayate púnaríti candramaa vaí jaayate púnaraáyurevaa&smiMstáddhattah-

13.2.6.12
kíM sviddhimásya bheSajamíti agnirvaí himásya bheSajaM téja evaa&smiMstáddhattah-

13.2.6.13
kímvaavápanam mahadíti ayaM vaí lokáM aavápanam mahádasmínnevá loke prátitiSThati

13.2.6.14
kaá svidaasiitpUrvácittiríti dyaurvai vR!STih- pUrvácittirdívameva vR!STimávarunddhe

13.2.6.15
kíM svidaasiidbRhadváya íti áshvo vaí bRhadváya aáyurevaávarunddhe

13.2.6.16
kaá svidaasiitpilippiléti shriirvaí pilippilaa shríyamevaávarunddhe

13.2.6.17
kaá svidaasiitpishaMgiléti ahoraatre vaí pishaMgilé ahoraatráyoreva prátitiSThati


13.2.7.1
níyukteSu pashúSu prókSaNiiradhvaryuraádatté'shvam prokSiSyánnanvaarabdhe yájamaana aádhvarikaM yájuranudrutyaáshvamedhikaM yájuh- prátipadyate

13.2.7.2
vaayúSTvaa pacataíravatvíti vaayúrevai&nam pacatyásitagriivashchaágairítyagnirvaa ásitagriivo'gnírevai&naM chaágaih- pacati

13.2.7.3
nyagródhashcamasairíti yátra vaí devaá yajñenaáyajanta tá etaáMshcamasaannyau&bjaMste nya&ñco nyagródhaa rohanti

13.2.7.4
shalmalirvRddhyéti shalmalau vR!ddhiM dadhaati tásmaachalmalirvánaspátiinaaM várSiSthaM vardhate

13.2.7.5
eSa syá raathyo vRSéti áshvenaiva ráthaM sámpaadayati tásmaadáshvo naa&nyadrathaadvahati

13.2.7.6
SaDbhíshcatúrbhirédaganníti tásmaadáshvastribhistíSThaMstiSThatyátha yuktah- sárvaih- padbhíh- samamaáyute

13.2.7.7
brahmaákRSNashca no'vatvíti candrámaa vaí brahmaákRSNashcandramása evai&nam páridadaati námo'gnáya ítyagnáya eva námaskaroti

13.2.7.8
sáMshito rashmínaa rátha íti rashmínaiva ráthaM sámpaadayati tásmaadráthah- páryuto darshaniíyatamo bhavati

13.2.7.9
sáMshito rashmínaa háya íti rashmínaivaáshvaM sámpaadayati tásmaadáshvo rashmínaa prátihRto bhuúyiSThaM rocate

13.2.7.10
sáMshito apsva&psujaa íti apsúyonirvaa áshvah- sváyaivai&naM yónyaa sámardhayati brahmaa sómapurogava íti sómapurogavamevai&naM svargáM lokáM gamayati

13.2.7.11
svayáM vaajiMstanva&M kalpayasvéti svayáM rUpáM kuruSva yaadRshamichasiítyevai&naM tádaaha svayáM yajasvéti svaáraajyamevaa&smindadhaati svayáM juSasvéti svayáM lokáM rocayasva yaávantamichasiítyevai&naM tádaaha mahimaá te'nyéna ná saMnásha ityáshvamevá mahimnaa sámardhayati

13.2.7.12
Recites, per VS 23.16, from RV as follows, first from 1.162.21
na vaá u etánmriyase ná riSyasiíti práshvaasayatyevai&naM táddevaaM ídeSi pathibhíh- sugébhiríti devayaánaanevai&nam pathó darshayati
Recites from RV 10.17.4c
yatraásate sukR!to yátra té yayuríti sukR!dbhirevai&naM sálokaM karoti tátra tvaa deváh- savitaá dadhaatvíti savitai&vai&naM svargé loké dadhaati prajaápataye tvaa júSTam prókSaamiítyupaaMshvathópagRhNaati

13.2.7.13
agníh- pashúraasiit ténaayajanta sá etáM lokámajayadyásminnagnih- sá te lokó bhaviSyati táM jeSyasi píbaitaá apa íti yaávaanagnérvijayo yaávaaMloko yaávadaíshvaryaM taávaaMste vijayastaávaaMlokastaávadaíshvaryam bhaviSyatiítyevai&naM tádaaha

13.2.7.14
vaayúh- pashúraasiit ténaayajanta sá etáM lokámajayadyásminvaayuh- sá te lokó bhaviSyati táM jeSyasi píbaitaá apa íti yaávaanvaayórvijayo yaávaaMloko

13.2.7.15
suúryah- pashúraasiit ténaayajanta sá etáM lokámajayadyásmintsuúryah- sá te lokó bhaviSyati táM jeSyasi píbaitaá apa íti yaávaantsuúryasya vijayo yaávaaMloko yaávadaíshvaryaM taávaaMste vijayastaávaaMlokastaávadaíshvaryam bhaviSyatiítyevai&naM tádaaha tarpayitvaáshvam púnah- saMskR!tya prókSaNiirítaraanpashUnprókSati tasyaátah-


13.2.8.1
devaa vaa údañcah- svargáM lokaM na praájaanaMstamáshvah- praájaanaadyadáshvenódañco yanti svargásya lokásya prájñaatyai vaáso'dhivaasaM híraNyamityáshvaayópastRNanti yáthaa naa&nyásmai pasháve tásminnenamádhi sáMjñapayantyanyaírevai&naM tátpashúbhirvyaákurvanti

13.2.8.2
ghnánti vaá etátpashúm yádenaM saMjñapáyanti praaNaáya svaahaápaanaáya svaáhaa vyaanaáya svaahéti saMjñapyámaana aáhutiirjuhoti praaNaánevaa&sminnetáddadhaati tátho haasyaiténa jiívataivá pashúneSTáM bhavati

13.2.8.3
ámbe ámbiké'mbaalike ná maa nayati káshcanéti pátniirudaánayatyáhvataivai&naa etadátho médhyaa evai&naah- karoti

13.2.8.4
gaNaánaaM tvaa gaNápatiM havaamaha íti pátnyah- páriyantyapahnuváta evaa&smaa etadáto nye&vaa&smai hnuvaté'tho dhruváta evai&naM trih- páriyanti tráyo vaá imé lokaá ebhírevai&naM lokaírdhuvate trih- púnah- páriyanti SaT sámpadyante SaDvaá Rtáva Rtúbhirevai&naM dhuvate

13.2.8.5
ápa vaá etébhyah- praaNaáh- kraamanti yé yajñe dhúvanaM tanváte náva kR!tvah- páriyanti náva vaí praaNaáh- praaNaánevaa&tmándadhate nai&bhyah- praaNaa ápakraamantyaa&hámajaani garbhadhamaa tvámajaasi garbhadhamíti prajaa vaí pashávo gárbhah- prajaámevá pashuúnaatmándhatte taá ubhaú catúrah- padáh- samprásaarayaavéti mithunasyaávaruddhyai svargé loke prórNuvaathaamítyeSa vaí svargó loko yátra pashúM saMjñapáyanti tásmaadevámaaha vR!Saa vaajií retodhaa réto dadhaatvíti mithunásyaivaávaruddhyai


13.2.9.1
ápa vaá etásmaat shrii raaSTráM kraamati yo&'shvamedhéna yájate

13.2.9.2
Urdhvaámenaamúchraapayéti shriirvaí raaSTrámashvamedhah- shríyamevaa&smai raaSTrámUrdhvamúchrayati

13.2.9.3
giraú bhaaraM hárannivéti shriirvaí raaSTrásya bhaarah- shríyamevaa&smai raaSTraM sáMnahyatyátho shríyamevaa&sminraaSTrámadhinídadhaati

13.2.9.4
áthaasyai mádhyamedhataamíti shriirvaí raaSTrásya mádhyaM shríyamevá raaSTré madhyato&'nnaádyaM dadhaati

13.2.9.5
shiite vaáte punánnivéti kSémo vaí raaSTrásya shiitaM kSémamevaa&smai karoti

13.2.9.6
yakaa&sakaú shakuntikéti viDvaí shakuntikaa&hálagíti váñcatiíti vísho vaí raaSTraáya vañcantyaáhanti gabhe páso nígalgaliiti dhaárakéti viDvai gábho raaSTram páso raaSTrámevá vishyaáhanti tásmaadraaSTro víshaM ghaátukah-

13.2.9.7
maataá ca te pitaá ca ta íti iyaM vaí maataa&saú pitaa&bhyaámevai&naM svargáM lokáM gamayatyágraM vRkSásya rohata íti shriirvaí raaSTrasyaágraM shríyamevai&naM raaSTrasyaágraM gamayati prátilaamiíti te pitaá gabhé muSTímataMsayadíti viDvaí gabhó raaSTrám muSTií raaSTrámevá vishyaáhanti tásmaadraaSTrii víSaM ghaátukah-

13.2.9.8
yáddhariNo yávamattiíti viDvai yávo raaSTráM hariNo víshamevá raaSTraáyaadyaa&M karoti tásmaadraaSTro víshamatti ná puSTám pashu mányata íti tásmaadraájaa pashUnná puSyati shUdraa yadáryajaaraa na póSaaya ná dhanaayatiíti tásmaadvaishiiputraM naa&bhiSiñcati

13.2.9.9
Recites, somewhat expiatorily, from RV 4.39.6
ápa vaá etébhyah- praaNaáh- kraamanti yé yajñé'pUtaaM vaácaM vádanti dadhikraávNo akaariSamíti surabhimátiimR!camantató'nvaahurvaácamevá punate nai&bhyah- praaNaa ápakraamanti


13.2.10.1
yádasipathaánkalpáyanti sétumeva táM saMkrámaNaM yájamaanah- kurute svargásya lokásya sámaSTyai

13.2.10.2
sUciíbhih- kalpayanti vísho vaí sUcyo& raaSTrámashvamedho víshaM caivaa&sminraaSTráM ca samiícii dadhati hiraNyamáyyo bhavanti tásyoktam braáhmaNam

13.2.10.3
trayya&h- sUcyo& bhavanti lohamáyyo rájataa háriNyo dísho vaí lohamáyyo'vaantaradísho rajataá Urdhvaa háriNyastaábhirevai&naM kalpayanti tiráshciibhiScordhvaábhishca bahurUpaá bhavanti tásmaadbahurUpaa dísho naánaarUpaa bhavanti tásmaannaánaarUpaa díshah-


13.2.11.1
prajaápatirakaamayata mahaanbhUyaantsyaamíti sá etaávashvamedhe mahimaánau gráhaavapashyattaávajuhottáto vai sá mahaanbhuúyaanabhavatsa yáh- kaamáyeta mahaanbhuúyaantsyaamíti sá etaávashvamedhé mahimaánau gráhau juhuyaanmahaánhaiva bhuúyaanbhavati

13.2.11.2
vapaámabhíto juhoti yájamaano vaá ashvamedho raájaa mahimaá raajyénaivai&namubhayátah- párigRhNaati purástaatsvaahaakRtayo vaá anyé devaá upáriSTaatsvaahaakRtayo'nye taánevai&tátpriiNaati svaáhaa devébhyo devébhyah- svaahéti raájñaa vapaam párijayati yé caivaa&smíMloké devaa yá u caamúSmiMstaánevai&tátpriiNaati tá enamubháye devaáh- priitaáh- svargáM lokámabhívahanti


13.3.1.1
prajaápaterákSyashvayat tatpáraapatattató'shvah- sámabhavadyadáshvayattadáshvasyaashvatvaM táddevaá ashvamedhénaiva prátyadadhureSá ha vaí prajaápatiM sárvaM karoti yo&'shvamedhéna yájate sárva evá bhavati sárvasya vaá eSaa praáyashcittih- sárvasya bheSajaM sárvaM vaá eténa paapmaánaM devaá atarannápi vaá eténa brahmahatyaámataraMstárati sárvam paapmaánaM tárati brahmahatyaaM yo&'shvamedhéna yájate

13.3.1.2
úttaraM vai tátprajaápaterákSyashvayat tásmaaduttarató'shvasyaavadyánti dakSiNato&'nyéSaam pashUnaám

13.3.1.3
vaitasah- káTo bhavati apsúyonirvaa áshvo'psujaá vetasah- sváyaivai&naM yónyaa sámardhayati

13.3.1.4
catuSToma stómo bhavati saraDvaa áshvasya sakthyaábRhattáddevaáshcatuSToménaiva stómena prátyadadhúryaccatuSToma stómo bhávatyáshvasyaivá sarvatvaáya sárvastomo'tiraatrá uttamamáharbhavati sárvaM vai sárvastomo'tiraatrah- sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyai


13.3.2.1
paraméNa vaá eSa stómena jitvaá catuSToména kRtenaáyaanaamúttaré'hannekaviMshé pratiSThaáyaam prátitiSThatyekaviMshaátpratiSThaáyaa úttaramáharRtuúnanvaárohatyRtávo vaí pRSThaányRtávah- saMvatsará RtúSvevá saMvatsare prátitiSThati

13.3.2.2
shákvaryah- pRSThám bhavanti anyádanyacchándo'nye&'nye vaa átra pasháva aálabhyanta ute&va graamyaá ute&vaaraNyaa yachákvaryah- pRSTham bhávantyáshvasyaivá sarvatvaáyaanyé pasháva aálabhyante'nye&'nye hi stómaah- kriyánte

13.3.2.3
tádaahuh- naite sárve pashávo yádajaaváyashcaaraNyaáshcaite vai sárve pashávo yádgavyaa íti gavyaá uttamé'hannaálabhata ete vai sárve pashávo yádgavyaah- sárvaanevá pashUnaálabhate vaishvadevaá bhavanti vaishvadevo vaa ashvó'shvasyaivá sarvatvaáya bahurUpaá bhavanti tásmaadbahurUpaáh- pashávo naánaarUpaa bhavanti tásmaannaánaarUpaah- pashávah-


13.3.3.1
yáttisro&'nuSTúbho bhávanti tásmaadáshvastribhistíSThaMstiSThati yaccátasro gaayatrya&stasmaadáshvah- sárvaih- padbhíh- pratidádhatpálaayate paramaM vaá etacchándo yádanuSTúpparamó'shvah- pashUnaám paramáshcatuSToma stómaanaam paraméNaivai&nam paramátaaM gamayati

13.3.3.2
shákvaryah- pRSThám bhavanti anyádanyacchándo'nye&'nye hi stómaah- kriyánte yachákvaryah- pRSTham bhávantyáshvasyaivá sarvatvaáya

13.3.3.3
ekaviMshám madhyamamáharbhavati asau vaá aadityá ekaviMshah- so &'shvamedhah- svénaivai&naM stómena svaáyaaM devátaayaam prátiSThaapayati

13.3.3.4
vaamadevyám maitraavaruNasaamá bhavati prajaápatirvaí vaamadevyám praajaapatyó'shvah- sváyaivai&naM devátayaa sámardhayati

13.3.3.5
paarthurashmám brahmasaamá bhavati rashmínaa vaa áshvo yatá iishvaro vaa ashvó'yató'dhRtó pratiSThitah- páraam paraavátaM gántoryátpaarthurashmám brahmasaama bhávatyashvasyaiva dhR!tyai

13.3.3.6
sáMkRtyachaavaakasaamá bhavati utsannayajñá iva vaá eSa yádashvamedhah- kíM vaa hye&tásya kriyáte kíM vaa na yatsáMkRtyachaavaakasaama bhávatyáshvasyaivá sarvatvaáya sárvastomo'tiraatrá uttamamáharbhavati sárvaM vai sárvastomo'tiraatrah- sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyai

13.3.3.7
ekaviMsho&'gnirbhávati ekaviMsha stóma ékaviMshatiryuúpaa yáthaa vaá RSabhaá vaa vR!SaaNo vaa saMsphurérannevámete stómaah- sámRchante yádekaviMshaastaanyátsamarpáyedaártimaárchedyájamaano hanyétaasya yajñáh-

13.3.3.8
dvaadashá evaa&gníh- syaat ékaadasha yuúpaa yáddvaadasho&'gnirbhávati dvaádasha maásaah- saMvatsaráh- saMvatsarámevá yajñámaapnoti yadékaadasha yuúpaa viraaDvaá eSaa sámmiiyate yádekaadashínii tásyai yá ekaadasha stána evaa&syai sá duhá evai&naaM téna

13.3.3.9
tádaahuh- yáddvaadasho&'gnih- syaadékaadasha yuúpaa yáthaa sthuúriNaa yaayaáttaadRktadítyekaviMshá evaa&gnirbhávatyekaviMsha stóma ékaviMshatiryuúpaastadyáthaa práSTibhiryaayaáttaadRktát

13.3.3.10
shíro vaá etádyajñásya yádekaviMsháh- yo vaá ashvamedhe triíNi shiirSaáNi véda shíro ha raájñaam bhavatyekaviMsho&'gnirbhávatyekaviMsha stóma ékaviMshatiryuúpaa etaáni vaá ashvamedhe triíNi shiirSaáNi taáni yá evaM véda shíro ha raájñaam bhavati yo vaá ashvamedhé tisráh- kakúdo véda kakúddha raájñaam bhavatyekaviMsho&'gnirbhávatyekaviMsha stóma ékaviMshatiryuúpaa etaa ashvamedhé tisráh- kakúdastaa yá evaM véda kakúddha raájñaam bhavati


13.3.4.1
sárvaabhyo vaí devátaabhyó'shva aálabhyate yátpraajaapatyáM kuryaadyaá devátaa ápibhaagaastaá bhaagadhéyena vya&rdhayechaádaM dadbhirávakaaM dantamUlairityaájyamavadaánaa kRtvaá pratyaakhyaáyaM devátaabhya aáhutiirjuhoti yaá evá devátaa ápibhaagaastaá bhaagadhéyena sámardhayatyaraNye'nuúcyaanhutvaá dyaavaapRthivyaa&muttamaamaáhutiM juhoti dyaávaapRthivyorvai sárvaa devátaah- prátiSThitaastaá evai&tátpriiNaati devaasuraah- sáMyattaa aasan

13.3.4.2
te'bruvan agnáyah- sviSTakRtó'shvasya vayámuddhaaramúddharaamahai tenaásuraanabhíbhaviSyaama íti te lóhitamúdaharanta bhraatRvyaabhibhUtyai yátsviSTakR!dbhyo lóhitaM juhóti bhraatRvyaabhibhUtyai bhávatyaatmánaa páraasya dviSanbhraátRvyo bhavati yá evaM véda

13.3.4.3
gomRgakaNThéna prathamaamaáhutiM juhoti pashávo vaí gomRgaá rudráh- sviSTakR!tpashuúnevá rudraádantárdadhaati tásmaadyátraiSaa&shvamedha aáhutirhUyáte na tátra rudráh- pashuúnabhímanyate

13.3.4.4
ashvashaphéna dvitiíyaamaáhutiM juhoti pashávo vaa ékashaphaa rudráh- sviSTakR!tpashuú&;gt;

13.3.4.5
ayasmáyena carúNaa tRtiíyaamaáhutiM juhoti aayasyo& vaí prajaá rudráh- sviSTakR!tprajaá evá rudraádantárdadhaati tásmaadyátraiSaa&shvamedha aáhutirhUyáte na tátra rudráh- prajaá abhímanyate


13.3.5.1
sárveSu vaí lokéSu mRtyávo'nvaáyattaastébhyo yadaáhutiirná juhuyaálloké-loka enam mRtyúrvindedyánmRtyúbhya aáhutiirjuhóti loké-loka evá mRtyumápajayati

13.3.5.2
tádaahuh- yádamúSmai svaáhaamúSmai svaahéti júhvatsaMcákSiita báhum mRtyúmamítraM kurviita mRtyáva aatmaánamápidadhyaadíti mRtyáve svaahetyékasmaa evaíkaamaáhutiM juhotyéko ha vaá amúSmiMloké mRtyúrashanaayai&va támevaa&múSmiMloké'pajayati

13.3.5.3
brahmahatyaáyai svaahéti dvitiíyaamaáhutiM juhoti ámRtyurha vaá anyó brahmahatyaáyai mRtyúreSá ha vaí saakSaánmRtyuryádbrahmahatyaá saakSaádevá mRtyumápajayati

13.3.5.4
etaáM ha vaí muNDibhá audanyáh- brahmahatyaáyai praáyashcittiM vidaáM cakaara yádbrahmaihatyaáyaa aáhutiM juhóti mRtyúmevaáhutyaa tarpayitvaá paripaáNaM kRtvaá brahmaghné bheSajáM karoti tásmaadyásyaiSaa&shvamedha aáhutirhUyaté'pi yo&'syaapariíSu prajaáyaam braahmaiNaM hánti tásmai bheSajáM karoti


13.3.6.1
áshvasya vaa aálabdhasya médha údakraamattádashvastomiíyamabhavadyádashvastomiíyaM juhotyáshvameva médhasaa sámardhayati

13.3.6.2
aájyena juhoti médho vaa aájyam médho'shvastomiíyam médhasaivaa&smiMstanmédho dadhaatyaájyena juhotyetadvaí devaánaam priyaM dhaáma yadaájyam priyéNaivai&naandhaámnaa sámardhayati

13.3.6.3
ashvastomiíyaM hutvaa dvípadaa juhoti áshvo vaá ashvastomiíyam púruSo dvípadaa dvipaadvai púruSo dvípratiSThastádenam pratiSTháyaa sámardhayati

13.3.6.4
tádaahuh- ashvastomiíyam puúrvaM hotavyaaM3 dvipádaa3 íti pashávo vaá ashvastomiíyam púruSo dvípadaa yádashvastomiíyaM hutvaa dvípadaa juhóti tásmaatpúruSa upáriSTaatpashUnadhitiSThati

13.3.6.5
SóDashaashvastomiíyaa juhoti SóDashakalaa vaí pashávah- saá pashUnaam maátraa pashuúnena maátrayaa sámardhayati yatkániiyasiirvaa bhuúyasiirvaa juhuyaátpashUnmaátrayaa vya&rdhayetSóDasha juhoti SóDashakalaa vaí pashávah- saá pashUnaam maátraa pashuúneva maátrayaa sámardhayati naa&nyaámuttamaamaáhutiM juhoti yádanyaámuttamaamaáhutiM juhuyaátpratiSThaáyai cyaveta dvípadaa uttamaá juhoti pratiSThaa vai dvípadaah- prátyevá tiSThati jumbakaáya svaahétyavabhRthá uttamaamaáhutiM juhoti váruNo vaí jumbakáh- saakSaádeva váruNamávayajate shuklásya khalatérviklidhasya piN^gaakSásya mUrdháni juhotyetadvai váruNasya rUpáM rUpéNaiva váruNamávayajate

13.3.6.6
dvaádasha brahmaudanaánutthaáya nírvapati dvaadashábhirvéSTibhiryajate tádaahuryajñásya vaá etádrUpaM yadíSTayo yadíSTibhiryájetopanaámuka enaM yajñáh- syaatpaápiiyaaMstú syaadyaatáyaamaani vaá etádiijaanásya chándaaMsi bhavanti taáni kímetaávadaashu práyuñjiita sárvaa vai sáMsthite yajñe vaágaapyate saátraaptaa yaatáyaamnii bhavati krUriíkRteva hi bhávatyáruSkRtaa vaagvaí yajñastásmaanna práyuñjiitéti

13.3.6.7
dvaádashaivá brahmaudanaánutthaáya nírvapet prajaápatirvaá odanáh- prajaápatih- saMvatsaráh- prajaápatiryajñáh- saMvatsarámevá yajñámaapnotyupanaámuka enaM yajñó bhavati na paápiiyaanbhavati


13.3.7.1
eSa vaí prabhUrnaáma yajñáh- yátraiténa yajñéna yájante sárvameva prábhUtam bhavati

13.3.7.2
eSa vaí vibhUrnaáma yajñáh- yátraiténa yajñéna yájante sárvameva víbhUtam bhavati

13.3.7.3
eSa vai vya&STirnaáma yajñáh- yátraiténa yajñéna yájante sárvameva vya&STam bhavati

13.3.7.4
eSa vai vídhRtirnaáma yajñáh- yátraiténa yájante sárvameva vídhRtam bhavati

13.3.7.5
eSa vai vyaávRttirnaáma yajñáh- yátraiténa yajñéna yajánte sárvameva vyaávRttam bhavati

13.3.7.6
eSa vaa uúrjasvaannaáma yajñáh- yátraiténa yajñéna yájante sárvamevórjasvadbhavati

13.3.7.7
eSa vai páyasvaannaáma yajñáh- yátraiténa yajñéna yájante sárvameva páyasvadbhavati

13.3.7.8
eSa vaí brahmavarcasii naáma yajñáh- yátraiténa yajñéna yájanta aá braahmaNó brahmavarcasií jaayate

13.3.7.9
eSa vaá ativyaadhii naáma yajñáh- yátraiténa yajñéna yájanta aá raajanyo&'tivyaadhií jaayate

13.3.7.10
eSa vaí diirgho naáma yajñáh- yátraiténa yajñéna yájanta aá diirghaaraNyáM jaayate

13.3.7.11
eSa vaí kLptirnaáma yajñáh- yátraiténa yajñéna yájante sárvamevá kLptám bhavati

13.3.7.12
eSa vaí pratiSThaa naáma yajñáh- yátraiténa yajñéna yájante sárvameva prátiSThitam bhavati


13.3.8.1
athaátah- praáyashcittiinaam yadyáshvo váDavaaM skándedvaayavya&m páyo'nunírvapedvaayurvai rétasaaM vikartaá praaNo vaí vaayúh- praaNo hi rétasaaM vikartaa rétasaivaa&smiMstadréto dadhaati

13.3.8.2
átha yádi sraamó vindét pauSNáM carúmanunírvapetpUSaa vaí pashUnaámiiSTe sa yásyaivá pashávo yáh- pashUnaamiíSTe támevai&tátpriiNaatyagadó haivá bhavati

13.3.8.3
átha yádyakSataamayó vindét vaishvaanaraM dvaádashakapaalam bhuúmikapaalam puroDaáshamanunírvapediyaM vaí vaishvaanará imaámevai&tátpriiNaatyagadó haivá bhavati

13.3.8.4
átha yádyakSyaamayó vindét sauryáM carúmanunírvapetsuúryo vaí prajaánaaM cákSuryadaa hye&vai&Sá udetyáthedaM sárvaM carati cákSuSaivaa&smiMstaccákSurdadhaati sa yáccarurbhávati cákSuSaa hya&yámaatmaa cárati

13.3.8.5
átha yádyudaké mriyéta vaaruNáM yavamáyaM carúmanunírvapedváruNo vaá etáM gRhNaati yo&'psú mriyáte saa yai&vai&naM devátaa gRhNaáti taámevai&tátpriiNaati saa&smai priitaa&nyámaalambhaayaánumanyate tayaánumatamaálabhate sa yádyavamáyo bhávati varuNyaa& hi yávaah-

13.3.8.6
átha yádi náshyet tríhaviSamíSTimanunírvapeddyaavaapRthivya&mékakapaalam puroDaáshaM vaayavya&m páyah- sauryáM caruM yadvai kíM ca náshyatyantarai&va taddyaávaapRthivií nashyati tádvaayurúpavaatyaadityo&'bhítapati nai&taábhyo devátaabhya Rte kíM caná nashyati sai&Saa pR!thagevá naSTavédanii sa yádyasyaápyanyannáshyedetáyaivá yajetaánu haivai&nadvindatyátha yádyamítraa áshvaM vinderanyádi vaa mriyéta yádi vaapsva&nyámaaniíya prókSeyuh- saiva tátra praáyashcittih-