2.4.3.1
tádu hovaaca kahóDah- kaúSiitakih- | anáyorvaá ayaM dyaávaapRthivyo ráso 'sya rásasya hutvaá devebhyó 'themamáshnaaméti tásmaadvaá aagrayaNeSTyaá yajata íti

2.4.3.2
tádu hovaaca yaájñavalkyah- | devaáshca vaa ásuraashcobháye praajaapatyaáh- paspRdhire tató 'suraa ubháyiiróshadhiiryaáshca manuSyaa& upajiívanti yaáshca pashávah- kRtyáyeva tvadviSéNeva tvatprálilipurutai&váM ciddevaánabhíbhaveméti táto na manuSyaa& aashurná pasháva aálilishire taá hemaáh- prajaa ánaashakena notpáraababhUvuh-

2.4.3.3
tadvaí devaáh- shushruvuh- | ánaashakena ha vaá imaáh- prajaah- páraabhavantiíti té hocurhántedámaasaámapajíghaaMsaaméti kenéti yajñénaivéti yajñéna ha sma vai táddevaáh- kalpayante yádeSaaM kálpamaasárSayashca

2.4.3.4
té hocuh- | kásya na idám bhaviSyatiíti te máma-mamétyeva ná sampaadayaáM cakruste haásampaadyocuraajímevaa&smínnajaamahai sa yó na ujjeSyáti tásya na idám bhaviSyatiíti tathéti tásminnaajímaajanta

2.4.3.5
taávindraagnii údajayataam | tásmaadaindraagnau dvaádashakapaalah- puroDaásho bhavatiindraagnii hya&sya bhaagadhéyamudájayataaM tau yátrendraagnií ujjigiivaáMsau tasthátustadvíshve devaá anvaájagmuh-

2.4.3.6
kSatraM vaá indraagnii | vísho víshve devaa yátra vaí kSatrámujjáyatyanvaábhaktaa vai tátra viTtadvíshvaandevaánanvaábhajataaM tásmaadeSá vaishvadeváshcarúrbhavati

2.4.3.7
taM vaí puraaNaánaaM kuryaadítyaahuh- | kSatraM vaá indraagnii nétkSatrámabhyaaroháyaaNiiti tau vaá ubhaáveva návaanaaM syaataaM yaddhí puroDaásha ítarashcarurítarasténaivá kSatramánabhyaarUDhaM tásmaadubhaáveva návaanaaM syaataam

2.4.3.8
tá u ha víshve devaá Ucuh- | anáyorvaá ayaM dyaávaapRthivyo ráso hántemé asmínnaabhájaaméti taábhyaametám bhaagámakalpayannetáM dyaavaapRthívyamékakapaalam puroDaashaM tásmaaddyaavaapRthívya ékakapaalah- puroDaásho bhavati tásyeyámevá kapaálamékeva hii&yaM tásmaadékakapaalo bhavati

2.4.3.9
tásya paricakSaa | yásyai vai kásyai ca devátaayai havírgRhyáte sarvátraivá sviSTakR!danvaábhaktó 'thaitaM sárvamevá juhoti ná sviSTakRté 'vadyati saá paricakSo&to& hutáh- paryaávartate

2.4.3.10
tadaahuh- | paryaábhUdvaá ayamékakapaalo mohiSyáti raaSTramíti naa&sya saá paricakSaa&havaniíyo vaa aáhutiinaam pratiSThaa sa yádaahavaniíyam praapyaápi dasha kR!tvah- paryaavárteta na tadaádriyeta yadiittva&nye vádanti kastátsaMdhamúpeyaattásmaadaájyasyaivá yajedaájyaM ha vaá anáyordyaávaapRthivyóh- pratyákSaM rásastátpratyákSamevai&ne etatsvéna rásena médhena priiNaati tásmaadaájyasyaivá yajet

2.4.3.11
eténa vaí devaáh- | yajñéneSTvo&bháyiinaamóSadhiinaaM yaáshca manuSyaa& upajiívanti yaáshca pashávah- kRtyaámiva tvadviSámiva tvadápajaghrustáta aáshnanmanuSyaa aálishanta pashavah-

2.4.3.12
átha yádeSá eténa yájate | tannaáha nve&vai&tásya táthaa káshcaná kRtyáyeva tvadviSéNeva tvatpralimpatiíti devaá akurvanníti tve&vai&Sá etátkaroti yámu caivá devaá bhaagamákalpayanta támu caivai&bhya eSá etádbhaagáM karotiimaá u caivai&tádubháyiiroSadhiiryaáshca manuSyaa& upajiívanti yaáshca pashávastaá anamiivaá akilviSaáh- kurute taá asyaanamiivaá akilviSaá imaáh- prajaa úpajiivanti tásmaadvaa eSá eténa yajate

2.4.3.13
tásya prathamajo gaurdákSiNaa | agryámiva hii&daM sa yádiijaanah- syaáddarshapUrNamaasaábhyaaM vaa yájetaathaiténa yajeta yádyu ániijaanah- syaáccaatuSpraashyámevai&támodanámanvaahaaryapácane paceyustám braahmaNaá ashniiyuh-

2.4.3.14
dvayaa vaí devaá devaah- | áhaivá devaa átha yé braahmaNaáh- shushruvaáMso 'nUcaanaasté manuSyadevaastadyáthaa vaSaTkRtáM hutámevámasyaitádbhavati tátro yáchaknuyaattáddadyaannaa&dakSiNaáM havíh- syaadíti hyaahurnaa&gnihotré juhuyaatsamádaM ha kuryaadyádagnihotré juhuyaádanyadvaá aagrayaNámanyádagnihotraM tásmaannaa&gnihotré juhuyaat


2.4.4.1
prajaápatirha vaá etenaágre yajñéneje | prajaákaamo bahúh- prajáyaa pashúbhih- syaaM shríyaM gacheyaM yáshah- syaamannaadáh- syaamíti

2.4.4.15
sa vai dákSo naáma | tadyádenena so 'gré 'yajata tásmaaddaakSaayaNayajño naámotai&naméke vásiSThayajña ityaácakSata eSa vai vásiSTha etámeva tádanvaácakSate sá eténa yajñéneje sá eténa yajñéneSTvaa ye&yám prajaápateh- prajaátiryaa shriíretádbabhUvaitaáM ha vai prájaatim prájaayata etaaM shríyaM gachati yá eváM vidvaáneténa yajñéna yájate tásmaadvaá eténa yájeta

2.4.4.16
téno ha táta iije | pratiidarshah- shvéknah- sa ye tam prátyaasustéSaaM vivácanamivaasa vivácanamiva ha vaí bhavati yá eváM vidvaáneténa yajñéna yájate tásmaadvaá etena yajeta

2.4.4.17
tamaájagaáma | súplaa saarñjayó brahmacáryaM tásmaadetáM ca yajñámanUce& 'nyámu ca so& 'nuúcya púnah- sR!ñjayaañjagaama té ha sR!ñjayaa vidaáM cakruryajñaM vaí no 'nUcyaáganníti té hocuh- saha vaí nastáddevairaáganyó no yajñámanUcyaáganníti sa vaí sahádevah- saarñjayastadápyetánnivácanamivaastyanyadvaá aresúplaa naáma dadha íti sá eténa yajñéneje sá eténa yajñéneSTvaa ye&yaM sR!ñjayaanaam prájaatiryaa shriíretádbabhUvaitaáM ha vai prájaatim prájaayata etaaM shríyaM gachati yáeváM vidvaáneténa yajñéna yájate tásmaadvaá eténa yajeta2.4.4.téno ha táta iije | devabhaagáh- shrautarSah- sá ubháyeSaaM kúrUNaaM ca sR!ñjayaanaaM ca puróhita aasa paramátaa vai saa yo nve&vaíkasya raaSTrasya puróhitó 'satsaa nve&vá paramátaa kímu yo dváyoh- paramátaamiva ha vaí gachati yá eváM vidvaáneténa yajñéna yájate tásmaadvaá eténa yajeta

2.4.4.18
téno ha táta iije | dákSah- paárvatistá imé 'pyetárhi daakSaayaNaá raajyamivaiva praáptaa raajyámiha vai praápnoti yá eváM vidvaáneténa yájate tásmaadvaá eténa yajeta sa vaa ékaika evaa&nUciinaahám puroDaásho bhavatyeténo haasyaasapatnaa&nupabaadhaa shriírbhavati sa vai dvé paurNamaasyau& yájate dvé amaavaásye dve vaí mithunám mithunámevai&tátprajánanaM kriyate

2.4.4.19
átha yátpUrvedyúh- | agniiSomiíyeNa yájate paurNamaasyaaM te dvé deváte dve vaí mithunám mithunámevai&tátprajánanaM kriyate

2.4.4.20
átha praatáh- | aagneyáh- puroDaásho bhávatyaindráM saaMnaayyaM te dvé deváte dve vaí mithunám mithunámevai&tátprajánanaM kriyate

2.4.4.21
átha yátpUrvedyúh- | aindraagnéna yájate 'maavaásyaayaaM te dvé deváte dve vaí mithunám mithunámevai&tátprajánanaM kriyate

2.4.4.22
átha praatáh- | aagneyáh- puroDaásho bhávati maitraavaruNií payásyaa nédyajñaadáyaaniíti nve&vaa&gneyáh- puroDaasho 'thaitaávevá mitraaváruNau dvé deváte dve vaí mithunám mithunámevai&tátprajánanaM kriyata etádu haasya tádrUpaM yéna bahurbhávati yéna prajaáyate

2.4.4.23
átha yátpUrvedyúh- | agniiSomiíyeNa yájate paurNamaasyaaM yámevaa&múmupavasathe& 'gniiSomiíyam pashúmaalábhate sá evaa&sya sah-

2.4.4.24
átha praatáh- | aagneyáh- puroDaásho bhávatyaindráM saaMnaayyám praatah savanámevaa&syaagneyáh- puroDaásho aagneyaM hí praatah-savanamáthaindráM saaMnaayyam maádhyandinamevaa&sya tatsávanamaindraM hi maádhyandinaM sávanam

2.4.4.25
átha yátpUrvedyúh- | aindraagnena yajate 'maavaásyaayaaM tRtiiyasavanámevaa&sya tádvaishvadevaM vaí tRtiiyasavanámindraagnii vai víshve devaah-

2.4.4.26
átha praatáh- | aagneyáh- puroDaásho bhávati maitraavaruNií payasyaa& nédyajñaadáyaaniíti nve&vaagneyáh- puroDaashó 'tha yaámevaa&muúm maitraavaruNiíM vashaámanUbándhyaamaalábhate sai&vaa&sya maitraavaruNií payasyaa& sá paurNamaaséna caamaavaasyéna ceSTvaa yaávatsaumyénaadhvaréNeSTvaa jáyati taávajjayati tádu khálu mahaayajñó bhavati

2.4.4.27
átha yátpUrvedyúh- | agniiSomiíyeNa yájate paurNamaasyaámeténa vaa índro vRtrámahanneténo eva vya&jayata yaa&syeyaM víjitistaaM tátho evai&Sá eténa paapmaánaM dviSántam bhraátRvyaM hanti tátho eva víjayaté 'tha yátsaMnáyatyaamaavaasyaM vaí saaMnaayyáM dUre tadyádamaavaasyéti kSirra evai&tadvRtráM jaghnúSe támeténa rásenaapriiNan kSipré ha vaí paapmaánamápahate yá eváM vidvaánpaurNamaasyaáM saMnáyatyeSa vai sómo raájaa devaánaamánnaM yáccandrámaastámetátpUrvedyúrabhíSuNvanti praatárbhakSayiSyántastámetádbhakSayanti yádapakSiiyate

2.4.4.28
átha yátpUrvedyúh- | agniiSomiíyeNa yájate paurNamaasyaámabhíSuNotyevai&nametattásminnabhíSuta etaM rásaM dadhaatyeténa rásena tiivriíkaroti svadáyati ha vaí devébhyo havyaM svádate haasya devébhyo havyaM yá eváM vidvaánpaurNamaasyaáM saMnáyati

2.4.4.29
átha yátpUrvedyúh- | aindraagnéna yájate 'maavaásyaayaaM darshapUrNamaasáyorvaí deváte sta indraagnií eva té evai&tadáñjasaa pratyákSaM yajatyáñjasaa ha vaá asya darshapUrNamaasaábhyaamiSTám bhavati ya evámetadveda

2.4.4.30
átha praatáh- | aagneyáh- puroDaásho bhávati maitraavaruNií payasyaa& nédyajñaadáyaaniíti nve&vaa&gneyáh- puroDaashó 'thaitaávevaa&rdhamaasaú mitraaváruNau yá evaa&pUryáte sa váruNau yo& 'pakSiiyáte sá mitrastaávetaaM raátrimubhaú samaágachatastádubhaávevai&tátsaha sántau priiNaati sárvaM ha vaá asya priitám bhavati sárvamaaptaM yá evámetadvéda

2.4.4.31
tadvaá etaaM raátrim | mitro váruNe rétah- siñcati tádeténa rétasaa prájaayate yádaapUryáte tadyádeSaátra maitraavaruNií payasyaávakLptatamaa bhávati

2.4.4.32
saaMnaayyábhaajanaa vaá amaavaásyaa | tádadastátpaurNamaasyaáM kriyate sa yaddhaatraápi saMnáyejjaami kuryaatsamádaM kuryaattádenamadbhya óSadhibhyah- sambhRtyaáhutibhyó 'dhijanayati sá eSa aáhutibhyo jaatáh- pashcaáddadRshe

2.4.4.33
mithunaadidvaá enametatprájanayati | yóSaa payasyaa& réto vaájinaM tadvaá anuSThyaa yánmithunaajjaáyate tádenametásmaanmithunaátprajánanaatprájanayati tásmaadeSaátra payasyaa& bhavati

2.4.4.34
átha vaajíbhyo vaájinaM juhoti | Rtávo vaí vaajíno réto vaájinaM tádvanuSThye&vaitadrétah- sicyate tádRtávo rétah- siktámimaáh- prajaah- prájanayanti tásmaadvaajíbhyo vaájinaM juhoti

2.4.4.35
sa vaí pashcaádiva yajñásya juhoti | pashcaadvaí pariitya vR!Saa yóSaamádhidravati tásyaaM rétah- siñcati sa vai praágevaágre juhotyágne viihaátyanuváSaTkaroti tátsviSTakRdbhaajanaM sa vai praágevá juhoti

2.4.4.36
átha dísho vyaághaarayati | díshah- prádisha aadísho vidísha uddísho digbhyah- svaahéti páñca díshah- páñca 'rtávastádRtúbhirevai&taddísho mithuniíkaroti

2.4.4.37
tadvai páñcaivá bhakSayanti | hótaa caadhvaryúshca brahmaá caagniícca yájamaanah- páñca vaá RtávastádRtUnaámevai&tádrUpáM kriyáte tádRtúSvevai&tadrétah- siktam prátiSThaapayati prathamo yájamaano bhakSayati prathamo rétah- párigRhNaaniityátho ápyuttamo máyyuttame rétah- prátitiSThaadityúpahUta úpahvayasvéti sómamevai&tátkurvanti


2.5.1.1
prajaápatirha vaá idamágra éka evaa&sa | sá aikSata kathaM nu prájaayeyéti so& 'shraamyatsa tapo 'tapyata sá prajaá asRjata taa asya prajaáh- sRSTaah- páraababhUvustaániimaáni váyaaMsi púruSo vaí prajaápaternédiSThaM dvipaadvaá ayam púruSastásmaaddvipaádo váyaaMsi

2.5.1.2
sá aikSata prajaápatih- | yáthaa nve&vá puraikó 'bhUvamevámu nve&vaápyetarhyéka evaa&smiíti sá dvitiíyaah- sasRje taa asya paraivá babhUvustádidáM kSudráM sariisRpaM yádanyátsarpébhyastRtiíyaah- sasRja ítyaahustaá asya páraivá babhUvustá imé sarpaá etaá ha nve&vá dvayiiryaájñavalkya uvaaca trayiíru tu púnarRcaa

2.5.1.3
só 'rcañchraámyanprajaápatiriikSaáM cakre | kathaM nú me prajaah- sRSTaah- páraabhavantiíti sá haitádevá dadarshaanashanátayaa vaí me prajaah- páraabhavantiíti sá aatmána evaágre stánayoh- páya aapyaayayaáM cakre sá prajaá asRjata taá asya prajaáh- sRSTaa stánaavevaa&bhipádya taastátah- sámbabhUvustaá imaa áparaabhUtah-

2.5.1.4
tásmaadetadR!SiNaabhyánUktam | prajaá ha tisró atyaáyamiiyuríti tadyaah- páraabhUtaastaá evai&tádabhyánUktaM nya&nyaá arkámabhíto vivíshra ítyagnirvaá arkastadyaá imaáh- prajaa áparaabhUtaastaá agnímabhito níviSTaastaá evai&tádabhyánUktam

2.5.1.5
maháddha tasthau bhúvaneSvantaríti | prajaápatimevai&tádabhyánUktam pávamaano haríta aáviveshéti dísho vaí harítastaá ayáM vaayuh- pávamaana aáviSTastaá evai&SárgabhyánUktaa taá imaáh prajaastáthaiva prájaayante yáthaivá prajaápatih- prajaa ásRjatedaM hí yadai&vá striyai stánaavaapyaáyete uúdhah- pashUnaamáthaiva yajjaáyate tájjaayate taastáta stánaavevaa&bhipádya sámbhavanti

2.5.1.6
tadvai páya evaánnam | etaddhyágre prajaápatiránnamájanayata tadvaa ánnamevá prajaa ánnaaddhí sambhávantiídaM hi yaásaaM páyobhávati stánaavevaa&bhipádya taastátah- sámbhavantyátha yaásaam páyo na bhávati jaatámeva taa áthaadayanti tádu taa ánnaadeva sámbhavanti tásmaadvánnamevá prajaah-

2.5.1.7
sa yáh- prajaákaamah- | eténa havíSaa yájata aatmaánamevai&tádyajñaM vídhatte prajaápatim bhUtam

2.5.1.8
sa vaá aagneyo& 'STaákapaalah- puroDaásho bhavati | agnirvaí devátaanaam múkham prajanayitaa sá prajaápatistásmaadaagneyó bhavati

2.5.1.9
átha saumyáshcarúrbhavati | réto vai sómastádagnau prajanayitári sómaM rétah- siñcati tátpurástaanmithunám prajánanam

2.5.1.10
átha saavitrah- | dvaádashakapaalo vaaSTaákapaalo vaa puroDaásho bhavati savitaa vaí devaánaam prasavitaá prajaápatirmadhyatáh- prajanayitaa tásmaatsaavitro bhavati

2.5.1.11
átha saarasvatáshcarúrbhavati | pauSNáshcaruryóSaa vai sárasvatii vR!Saa pUSaa tatpúnarmithunám prajánanametásmaadvaá ubhayáto mithunaátprajánanaatprajaápatih- prajaáh- sasRja itáshcordhvaá itashcaávaaciistátho evai&Sá etásmaadubhayáta evá mithunaátprajánanaatprajaáh- sRjata itáshcordhvaá itashcaávaaciistásmaadvaá etaáni páñca haviíMSi bhavanti

2.5.1.12
athaátah- payasyaa&yaa evaa&yátanam | maarutastú saptákapaalo vísho vaí marúto devavíshastaá hedámaniSeddhraá iva cerustaáh- prajaápatiM yájamaanamupétyocurvi vaí te mathiSyaamaha imaáh- prajaa yaá eténa havíSaa srakSyása íti

2.5.1.13
sá aikSata prajaápatih- | páraa me puúrvaah- prajaa abhUvannimaá u cédimé vimathnáte na tátah- kíM cana párishekSyata íti tébhya etám bhaagámakalpayadetám maarutáM saptákapaalam puroDaáshaM sá eSá maarutáh- saptákapaalastadyátsaptákapaalo bhávati saptá sapta hí maarutó gaNastásmaanmaarutáh- saptákapaalah- puroDaásho bhavati

2.5.1.14
taM vai svátavobhya íti kuryaat | svayaM hi tá etám bhaagamákurvatoto& svátavobhyo yaajyaanuvaakye& ná vindanti sá u khálu maarutá evá syaatsa vaá eSá prajaábhya evaáhiMsaayai kriyate tásmaanmaarutah-

2.5.1.15
athaátah- payasyai&va | páyaso vai prajaah- sámbhavanti páyasah- sámbhUtaastadyáta eva sámbhUtaa yátah- sambhávanti tádevaa&bhya etátkaroti tadyaah- puúrvairhavírbhih- prajaáh- sRjáte taá etásmaatpáyasa etásyai payasyaa&yai sámbhavanti

2.5.1.16
tásyaam mithunámasti | yóSaa payasyaa& réto vaájinaM tásmaanmithunaadvíshvamásammitamánu praájaayata tadyádetásmaanmithunaádvishvamásammitamánu praájaayata tásmaadvaishvadevií bhavati

2.5.1.17
átha dyaavaapRthivya& ékakapaalah- puroDaásho bhavati | etairvai& havírbhih- prajaápatih- prajaáh- sRSTvaa taa dyaávaapRthiviíbhyaam páryagRhNaattaá imaa dyaávaapRthiviíbhyaam párigRhiitaastátho evai&Sá etadyá etaírhavírbhih- prajaáh- sRjáte taa dyaávaapRthiviíbhyaam párigRhNaati tásmaaddyaavaapRthivya& ekákapaalah- puroDaásho bhavati

2.5.1.18
athaáta aavR!deva | nópakirantyuttaravediM vísRSTamasatsárvamasadvaishvadevámasadíti tredhaá barhih- sáMnaddham bhavati tatpúnarekadhai&taddhí prajánanasya rUpám prajánanamu hiidám pitaá maataa yajjaayate táttRtiíyaM tásmaattredhaa satpúnarekadhaá prasva& upasáMnaddhaa bhavanti tám prastaráM gRhNaati prajánanamu hii&dám prajánanamu hí prasva&stásmaatprasuúh- prastaráM gRhNaati

2.5.1.19
aasaádya haviíMSyagním manthanti | agníM ha vai jaáyamaanamánu prajaápateh- prajaá jajñire tátho evai&tasyaagnímeva jaáyamaanamánu prajaá jaayante tásmaadaasaádya haviíMSyagním manthanti

2.5.1.20
návaprayaajam bhavati | návaanuyaajaM dáshaakSaraa vaí viraaDáthaitaámubhayáto nyU&naaM viraájaM karoti prajánanaayaitásmaadvaá ubhayáto nyU&naatprajánanaatprajaápatih- prajaáh- sasRja itáshcordhvaá itashcaávaaciistátho evai&Sá etásmaadubhayáta eva nyU&naatprajánanaatprajaáh- sRjata itáshcordhvaá itashcaávaaciistásmaannávaprayaajam bhavati návaanuyaajam

2.5.1.21
triíNi samiSTayajuúMSi bhavanti | jyaáya iva hii&dáM haviryajñaadyátra návaprayaajaM návaanuyaajamátho apyékamevá syaaddhaviryajño hi tásya prathamajo gaurdákSiNaa

2.5.1.22
eténa vaí prajaápatih- yajñéneSTvaa | yeyám prajaápateh- prájaapatiryaa shriíretádbabhUvaitaáM ha vai prájaatim prajaayata etaaM shríyaM gachati yá eváM vidvaáneténa yajñéna yájate tásmaadvaá eténa yajeta


2.5.2.1
vaishvadevéna vaí prajaápatih- | prajaáh- sasRje taá asya prajaáh- sRSTaa váruNasya yávaañjakSurvaruNyo& ha vaa ágre yávastadyannve&va váruNasya yávaanpraádastásmaadvaruNapraghaasaa naáma

2.5.2.2
taa váruNo jagraaha | taa váruNagRhiitaah- páridiirNaa ánatyashca praáNatyaSca shishyiré ca níSedushca praaNodaanaú haivaa&bhyo naápacakramaturáthaanyaah- sárvaa devátaa ápacakramustáyorhaivaa&sya hetóh- prajaa na páraababhUvuh-

2.5.2.3
taá eténa haviSaa prajaápatirabhiSajyat | tadyaáshcaivaa&sya prajaa jaataa aásanyaashcaájaataastaá ubháyiirvaruNapaashaatpraámuñcattaá asyaanamiivaá akilviSaah- prajaah- praájaayata

2.5.2.4
átha yádeSá etaíshcaturthé maasi yájate | tannaáha nvevai&tásya táthaa prajaa váruNo gRhNaatiíti devaá akurvanníti nve&vai&Sá etátkaroti yaáshca nve&vaa&sya prajaá jaataa yaashcaájaataastaá ubháyiirvaruNapaashaatprámuñcati taá asyaanamiivaá akilviSaáh- prajaah- prájaayate tásmaadvaá eSá etaíshcaturthé maasí yajate

2.5.2.5
tadvai dve védii dvaávagnií bhavatah- | tadyaddve védii dvaávagnii bhávatastádubhayáta evai&tádvaruNapaashaátprajaah- prámuñcatiitáshcordhvaá itashcaávaaciistásmaaddve védii dvaávagnií bhavatah-

2.5.2.6
sa úttarasyaameva védau | uttaravedímupakiráti na dákSiNasyaaM kSatra vai váruNo vísho marútah- kSatrámevai&tadvísha úttare karoti tásmaaduparyaásiinaM kSatríyamadhástaadimaáh- prajaa úpaasate tásmaadúttarasyaameva védaa uttaravedímupakiráti na dákSiNasyaam

2.5.2.7
áthaitaányeva páñca haviíMSi bhavanti | etairvaí havírbhih- prajaápatih- prajaá asRjataitaírubhayáto varuNapaashaátprajaah- praámuñcaditáshcordhvaá itashcaávaaciistásmaadvaá etaáni páñca haviíMSi bhavanti

2.5.2.8
áthaindraagno dvaádashakapaalah- puroDaásho bhavati | praaNodaanau vaá indraagnii tadyáthaa púNyaM cakrúSe púNyaM kuryaádevaM tattáyorhaivaa&sya hetóh- prajaa na páraababhUvustátpraaNodaanaábhyaamevai&tátprajaá bhiSajyáti praaNodaanaú prajaásu dadhaati tásmaadaindraagnau dvaádashakapaalah- puroDaásho bhavati

2.5.2.9
ubhayátra payasye& bhavatah- | payaso vaí prajaah- sámbhavanti páyasah- sámbhUtaastadyáta eva sámbhUtaa yátah- sambhávanti táta evai&tádubhayáto varuNapaashaatprajaah- prámuñcatiitáshcordhvaá itashcaávaaciistásmaadubhayátra payasye& bhavatah-

2.5.2.10
vaaruNyúttaraa bhavati | váruNo ha vaá asya prajaá agRhNaattátpratyákSaM varuNapaashaátprajaah- prámuñcati maarutii dákSiNaájaamitaayai nve&vá maarutií bhavati jaamí ha kuryaadyádubhé vaaruNyau& syaátaamáto ha vaá asya dakSiNató marútah- prajaá ajighaaMsaMstaáneténa bhaagénaashamayattásmaanmaarutii dákSiNaa

2.5.2.11
táyorubháyorevá kariíraaNyaávapati | kaM vaí prajaápatih- prajaábhyah- kariírairakuruta kámvevai&Sá etátprajaábhyah- kurute

2.5.2.12
táyorubháyorevá shamiipalaashaanyaávapati | shaM vaí prajaápatih- prajaábhyah- shamiipalaashaírakuruta shámvevai&Sa etátprajaábhyah- kurute

2.5.2.13
átha kaaya ékakapaalah- puroDaásho bhavati | kaM vaí prajaápatih- prajaábhyah- kaayenaíkakapaalena puroDaáshenaakuruta kámvevai&Sá etátprajaábhyah- kaayenaíkakapaalena puroDaáshena kurute tásmaatkaaya ékakapaalah- puroDaásho bhavati

2.5.2.14
átha pUrvedyúh- | anvaahaaryapácane 'tuSaaniva yávaan kRtvaa taániiSádivopatápya téSaaM karambhapaatraáNi kurvanti yaávanto gR!hyaah- smustaávantyékenaátiriktaani

2.5.2.15
tatraápi meSáM ca meSiíM ca kurvanti | táyormeSé ca meSyaáM ca yadyánaiDakiiruúrNii vindettaáh- praNíjya níshleSayedyádyu ánaiDakiirná vindedátho api kushiirNaá evá syuh-

2.5.2.16
tadyánmeSáshca meSií ca bhávatah- | eSa vaí pratyákSaM váruNasya pashuryánmeSastátpratyákSaM varuNapaáshaátprajaah- prámuñcati yavamáyau bhavato yávaanhí jakSúSiirváruNó 'gRhNaanmithunaú bhavato mithunaádevai&tádvaruNapaashaátprajaah- prámuñcati

2.5.2.17
sa úttarasyaamevá payasyaa&yaam meSiímavadádhaati | dákSiNasyaam meSámevámiva hí mithunáM kLptámuttarato hi strii púmaaMsamupashéte

2.5.2.18
sa sárvaaNyevá haviíMSyadhvaryuh- | úttarasyaaM védaavaásaadayatyáthaitaámevá payasyaa&m pratiprasthaataa dákSiNasyaaM védaavaásaadayati

2.5.2.19
aasaádya haviíMSyagním manthati | agním manthitvaa&nuprahR!tyaabhíjuhotyáthaadhvaryúrevaa&haagnáye samidhyámaanaayaánubrUhiíti taá ubhaáveve&dhmaávabhyaádhatta ubhaú samidhau párishiMSTa ubhau puúrvaavaaghaaraavaághaarayató 'thaadhvaryúrevaa&haagnímagniitsámmRDDhiityásammRSTameva bhávati sampréSitam

2.5.2.20
átha pratiprasthaataá pratipáraiti | sa pátniimudaaneSyánpRchati kéna carasiíti varuNya&M vaá etatstrií karoti yádanyásya satya&nyéna cáratyátho nénme 'ntáh shalpaa juhávadíti tásmaatpRchati níruktaM vaa énah- kániiyo bhavati satyaM hi bhávati tásmaadvevá pRchati saa yanná pratijaaniita jñaatibhyo haasyai tadáhitaM syaat

2.5.2.21
taáM vaacayati | praghaasíno havaamahe marútashca rishaádasah- karambhéNa sajóSasa íti yáthaa puro 'nuvaakyai&vámeSai&táyaivai&naanetébhyah- paátrebhyo hvayati

2.5.2.22
taáni vaí pratipuruSam | yaávanto gR!hyaah- syutaávantyékenaátiriktaani bhavanti tátpratipuruSámevai&tadékaikena yaá asya prajaá jaataastaá varuNapaashaatprámuñcatyékenaátiriktaani bhavanti tadyaá evaa&sya prajaa ájaataastaá varuNapaashaatprámuñcati tásmaadékenaátiriktaani bhavanti

2.5.2.23
paátraaNi bhavanti paátreSu hyáshanamashyáte yavamáyaani bhavanti yávaanhí jakSúSiirváruNó 'gRhNaachuúrpeNa juhoti shuúrpeNa hyáshanaM kriyáte pátnii juhoti mithunaádevai&tádvaruNapaashaátprajaah- prámuñcati

2.5.2.24
puraá yajñaátpuraáhutibhyo juhoti | ahutaádo vai vísho vísho vaí marúto yátra vaí prajaápateh- prajaa váruNagRhiitaah- páridiirNaa ánatyashca praáNatyashca shishyiré ca niSedúshca táddhaasaam marútah- paapmaánaM vímethire tátho evai&tásya prajaánaam marútah- paapmaánaM vímathnate tásmaatpuraá yajñaátpuraáhutibhyo juhoti

2.5.2.25
sa vai dákSiNe 'gnaú juhoti | yadgraáme yadáraNya íti graáme vaa hyáraNye vaínah- kriyáte yátsabhaáyaaM yádindriya íti yátsabhaáyaamíti yánmaanuSa íti tádaaha yádindriya íti yáddevatréti tádaaha yadénashcakRmaá vayámidaM tadávayajaamahe svaahéti yatkíM ca vayaménashcakRme&daM vayaM tásmaatsárvasmaatprámucyaamaha ítyevai&tádaaha

2.5.2.26
áthaindriím marutvatiiM japati | yátra vaí prajaápateh- prajaánaam marútah- paapmaánaM vimethire táddhekSaáM cakra imé ha me prajaa na vímathniiranníti

2.5.2.27
Yajamaana recites, per VS 3.46, RV 1.173.12
sá etaámaindriím marutvatiimajapat | kSatraM vaa índro vísho marutah- kSatraM vaí vishó niSeddhaa níSiddhaa asanníti tásmaadaindrii

2.5.2.28
mo Suú Nah- | indraátra pRtsú devairasti hí Smaa te shuSminnavayaáh- maháshcidyásya miiDhúSo yavyaá haviSmato marúto vándate giiriti

2.5.2.29
áthainaaM vaacayati | ákran kárma karmakR!ta ityákranhi kárma karmakR!tah- sahá vaacaá mayobhuvéti saha hí vaacaákrandevébhyah- karma kRtvéti devébhyo hi kárma kRtvaástam préta sacaabhuva ítyanyáto hyóDhayaa saha bhávanti tásmaadaaha sacaabhuva ityástam pretéti jaghanaardho vaá eSá yajñásya yatpátnii taámetatpraáciiM yajñam praásiiSadadgRhaa vaa ástaM gRhaáh- pratiSThaa tádgRhéSvevai&naametátpratiSThaáyaam prátiSThaapayati

2.5.2.30
pratiparaaNiíyodaíti pratiprasthaataa | sámmRjantyagniM sámmRSTe 'gnau taá ubhaávevóttaraavaaghaaraavaághaarayato 'thaadhvaryúrevaa&shraávya hótaaram právRNiite právRto hotóttarasyai véderhotRSadana úpavishatyupavíshya prásauti taá ubhaáveva prásUtau srúca aadaayaátikraamato 'tikrámyaashraávyaadhvaryúrevaa&ha samídho yajéti yája yajéti caturthé-caturthe prayaajé samaanáyamaanau navábhih- prayaajaíshcaratah-

2.5.2.31
áthaadhvaryúrevaa&haagnaye 'nubrUhiíti | aagneyamaájyabhaagaM taá ubhaávevá caturaájyasyaavadaayaátikraamato 'tikrámyaashraávyaadhvaryúrevaa&haagníM yajéti taá ubhaáveva váSaTkRte juhutah-

2.5.2.32
áthaadhvaryúrevaa&ha sómaayaánubrUhiíti | saumyamaájyabhaagaM taa ubhaáveva caturaájyasyaavadaayaátikraamato 'tikrámyaashraávyaadhvaryúrevaa&ha sómaM yajéti taá ubhaáveva váSaTkRte juhutah-

2.5.2.33
tadyatkíM ca vaacaá kartávyam | adhvaryúreva tátkaróti ná pratiprasthaataa tadyádadhvaryúrevaa&shraaváyatiihaiva yátra vaSaTkriyáte

2.5.2.34
kRtaanukará evá pratiprasthaataá | kSatraM vai váruNo vísho marutastátkSatraáyaivai&tadvíshaM kRtaanukaraamánuvartmaanaM karoti pratyudyaamíniiM ha kSatraaya víshaM kuryaadyadápi pratiprasthaataa&shraaváyettásmaanná pratiprasthaataáshraavayati

2.5.2.35
praaNaávevá pratiprasthaataa | srúcau kRtvo&paasté 'thaadhvaryúrevai&taírhavírbhih- prácaratyaagneyénaaSTaákapaalena puroDaáshena saúmyena carúNaa saavitréNa dvaádashakapaalena vaaSTaákapaalena vaa puroDaáshena saarasvaténa carúNaa pauSNéna carúNaindraagnéna dvaádashakapaalena puroDaáshena

2.5.2.36
áthaitaábhyaam payasyaa&bhyaam pracariSyántau vipáriharatah- | sa yó meSo bhávati maarutyaaM táM vaaruNyaamávadadhaati yaá meSii bhávati vaaruNyaaM taám maarutyaamávadadhaati tadyádeváM vipariháratah- kSatraM vai váruNo viirya&m púmaanviirya&mevai&tátkSatré dhatto 'viiryaa vai strii vísho marútastádaviiryaámevai&tadvíshaM kurutastásmaadeváM vipáriharatah-

2.5.2.37
áthaadhvaryúrevaa&ha váruNaayaánubrUhiíti | sa úpastRNiita aájyamáthaasyai vaaruNyaí payasyaa&yai dvirávadyati so& 'nyataréNaavadaánena sahá meSamávadadhaatyáthopáriSTaadaájyasyaabhíghaarayati prátyanaktyavadaáne átikraamatyatikrámyaashraávyaaha váruNaM yajéti váSaTkRte juhoti

2.5.2.38
savyé paaNaávadhvaryuh- | srúcau kRtvaá dakSiNéna pratiprasthaatúrvaa so& 'nvaarábhyaaha marudbhyó 'nubrUhiityúpastRNiita aájyam pratiprasthaataáthaasyai maarutyaí payasyaa&yai dvirávadyati so& 'nyataréNaavadaánena sahá meSiimavadadhaatyathopáriSTaadaájyasyaabhíghaarayati prátyanaktyavadaáne átikraamatyáthaadhvaryúrevaa&shraávyaaha marúto yajéti váSaTkRte juhoti

2.5.2.39
áthaadhvaryúrevá kaayena | ékakapaalena puroDaáshena prácarati kaayenaíkakapaalena puroDaáshena pracáryaadhvaryúrevaa&haagnáye sviSTakRté 'nubrUhiíti sa sárveSaamevá havíSaamadhvaryúh- sakR!tsakRdávadyatyáthaitásyaa evá payasyaa&yai pratiprasthaataá sakRdávadyatyáthopáriSTaaddviraájyasyaabhíghaarayatastaá ubhaávevaátikraamato 'tikrámyaashraávyaadhvaryúrevaa&haagníM sviSTakR!taM yajéti taá ubhaáveva váSaTkRte juhutah-

2.5.2.40
áthaadhvaryúrevá praashitramávadyati | íDaaM samavadaáya pratiprasthaatre& 'tiprájihiite tatraápi pratiprasthaataá maarutyaí payasyaa&yai dvírabhyávadyatyáthopáriSTaaddviraájyasyaabhíghaarayatyupahUya maarjayante

2.5.2.41
áthaadhvaryúrevaa&ha bráhmanprásthaasyaami | samídhamaadhaáyaagnímagniitsámmRDDhiíti sá srucórevaa&dhvaryúh- pRSadaajyaM vyaánayaté 'tha yádi pratiprasthaatúh- pRSadaajyam bhávati tatsá dvedhaa vyaánayata uto& tátra pRSadaajyaM ná bhavati sa yádevo&pabhRtyaájyaM tatsá dvedhaa vyaánayate taá ubhaávevaátikraamato 'tikrámyaashraávyaadhvaryúrevaa&ha devaányajéti yája-yajéti caturthé-caturthe 'nuyaajé samaanáyamaanau navabhiranuyaajaíshcaratastadyannávaprayaajam bhávati návaanuyaajaM tádubhayáta evai&tádvaruNapaashaátprajaah- prámuñcatiitáshcordhvaá itashcaávaaciistásmaannávaprayaajam bhavati návaanuyaajam

2.5.2.42
taá ubhaávevá saadayitvaa srúco vyU&hatah- | srúco vyúhya paridhiíntsamájya paridhimabhipadyaashraavyaadhvaryúrevaa&heSitaa daívyaa hótaaro bhadravaacyaa&ya préSito maánuSah- sUktavaakaayéti sUktavaakaM hótaa pratipádyaté 'thaitaá ubhaávevá prastarau samúllumpata ubhaávanupráharata ubhau tR!Ne apagRhyópaasaate yadaa hótaa sUktavaakamaaha

2.5.2.43
áthaagniídaahaanupráharéti | taá ubhaávevaa&nupráharata ubhaávaatmaánaa úpaspRshete

2.5.2.44
áthaaha sáMvadasvéti | ágaanagniídágaMchraaváya shraúSaT svagaa daívyaa hótRbhyah- svastirmaánuSebhyah- shaM yórbrUhiítyadhvaryúrevai&tádaaha taá ubhaávevá paridhiínanupráharata ubhau srúcah- sampragR!hya sphyé saadayatah-

2.5.2.45
áthaadhvaryúreva pratiparétya | pátniih- sáMyaajayatyupaasta evá pratiprasthaataa pátniih- saMyaájyodaítyadhvaryuh-

2.5.2.46
triíNi samiSTRyajuúMSi juhoti | tUSNiímevá pratiprasthaataa srúcam prágRhNaati tadyé vaishvadevéna yájamaanayorvaásasii párihite syaátaaM té evaatraápi syaataamáthaasyaí vaaruNyaí payasyaa&yai kSaamakarSamishrámaadaáyaavabhRtháM yanti varuNya&M vaá etánnirvaruNátaayai tátra na saáma giiyate na hyátra saámnaa kíM caná kriyáte tUSniímevétyaabhyavetyópamaarayati

2.5.2.47
ávabhRtha nicumpuNa | nicerúrasi nicumpuNah- áva devaírdevákRtaméno 'yaasiSamáva martyairmártyakRtam pururaávaNe deva riSáspaahiíti kaámaM haite yasmai kaamáyeta tásmai dadyaanna hí diikSitavásane bhávatah- sa yathaáhistvacó nirmucyétaivaM sárvasmaatpaapmáno nírmucyate

2.5.2.48
átha keshashmashrU&ptvaá | samaaróhyaagnií udavasaáyeva hye&téna yájate na hi tádavakálpate yáduttaravedaávagnihotráM juhuyaattásmaadudávasyati gRhaánitvaá nirmáthyaagnií paurNamaaséna yajata utsannayajñá iva vaá eSa yáccaaturmaasyaanyáthaiSá kLptah- prátiSThito yajño yátpaurNamaasaM tátkLpténaivai&tádyajñénaantatah- prátitiSThati tásmaadúdavasyati


2.5.3.1
varuNapraghaasairvaí prajaápatih- | prajaá varuNapaashaatpraámuñcattaá syaanamiivaá akilviSaáh- prajaah- praájaayantaáthaitaíh- saakamedhaíretairvaí devaá vRtrámaghnannetaírveva vya&jayanta ye&yámeSaaM víjitistaaM tátho evai&Sá etaíh- paapmaánaM dviSántam bhraátRvyaM hanti tátho eva víjayate tásmaadvaá eSá etaíshcaturthé maasí yajate sa vaí dvyahámanUciinaaháM yajate

2.5.3.2
sá pUrvedyúh- | agnayé 'niikavate 'STaákapaalaM puroDaáshaM nírvapatyagníM ha vaí devaa ániikaM kRtvo&papréyurvRtráM haniSyántah- sa téjo 'gnirnaavyathata tátho evai&Sá etátpaapmaánaM dviSántam bhraátRvyaM haniSyánnagnímevaániikaM kRtvo&papraíti sa téjo 'gnirná vyathate tásmaadagnayé 'niikavate

2.5.3.3
átha marúdbhyah- saaMtapanébhyah- | madhyándine caruM nírvapati marúto ha vaí saaMtapanaá madyándine vRtraM sáMtepuh- sa sáMtaptó 'nanneva praáNanpáridiirNah- shishye tátho evai&tásya paapmaánaM dviSántam bhraátRvyam marútah- saaMtapanaah- sáMtapanti tásmaanmarúdbhyah- saaMtapanebhyah-

2.5.3.4
átha marúdbhyo gRhamedhíbhyah- | shaákhayaa vatsaánapaakátya pavítravati saMdóhya táM carúM shrapayati carúru hye&va sa yátra kva& ca taNDulaánaavápanti tanmédho devaá dadhire praatárvRtráM haniSyántastátho evai&Sá etátpaapmaánaM dviSántam bhraátRvyaM haniSyanmégho dhatte tadyátkSiiraudano bhávati mégho vai páyo méghastaNDulaastámubháyam meghamaatmándhatte tásmaatkSiiraudanó bhavati

2.5.3.5
tásyaavRt | saivá stiirNaa védirbhavati yaá marúdbhyah- saaMtapanébhyastásyaamevá stiirNaáyaaM védau paridhiíMshca shákalaaMshcopanídadhati táthaa saMdóhya carúM shrapayati shrapayitvaa&bhighaaryódvaasayati

2.5.3.6
átha dvé pishiíle vaa paátryau vaa nírNenijati | táyorenaM dvedhóddharanti táyormádhye sarpiraasécane kRtvaá sarpiraásiñcati sruváM ca srúcaM ca sámmaarSTyáthaitaá odanaávaadaáyodaíti sruváM ca srúcaM caadaáyodaíti sá imaámevá stiirNaaM védimabhimR!shya paridhiínparidhaáya yaávatah- shákalaan kaamáyate taávato 'bhyaádadhaatyáthaitaá odanaavaásaadayati sruváM ca srúcaM caásaadayatyúpavishati hótaa hotRSádane sruváM ca srúcaM caadádaana aaha

2.5.3.7
agnayé 'nubrrUhiíti | aagneyamaájyabhaagaM sa dákSiNasyaudanásya sarpiraasécanaaccaturaájyasyaavadaayaátikraamatyatikrámyaashraavyaahaagníM yajéti váSaTkRte juhoti

2.5.3.8
áthaaha sómaayaánubrUhiíti | saumyamaájyabhaagaM sa úttarasyaudanasya sarpiraasécanaaccaturaájyasyaavadaayaátikraamatyatikrámyaashraávyaaha sómaM yajéti váSaTkRte juhoti

2.5.3.9
áthaaha marúdbhyo gRhamedhibhyó 'nubrUhiíti | sa dákSiNasyaudanasya sarpiraasécanaattáta aájyamúpastRNiite tásya dvirávadyatyáthopáriSTaadaájyasyaabhíghaarayatyátikraamatyatikrámyaashraávyaaha marúto gRhamedhíno yajéti váSaTkRte juhoti

2.5.3.10
áthaahaagnáye sviSTakRté 'nubrUhiíti | sa úttarasyaudanásya sarpiraasécanaattáta aájyamúpastRNiite tásya dvirávadyatyáthopáriSTaadaájyasyaabhíghaarayatyátikraamatyatikrámyaashraávyaahaagníM sviSTakR!taM yajéti váSaTkRte juhotyathéDaamevaa&vadyáti ná praashitrámupahuúya maarjayanta etannvékamáyanam

2.5.3.11
áthedáM dvitiíyam | saivá stiirNaa védirbhavati yaá marúdbhyah- saaMtapanébhyastásyaamevá stiirNaáyaaM védau paridhiíMshca shákalaaMshcopanídadhati táthaa saMdóhya carúM shrapayati nédeva prátiveshamaájyamádhishrayati shrapayitvaa&bhighaáryodvaásyaanakti sthaalyaamaájyamúdvaasayati sruváM ca srúcaM ca sámmaarSTyáthaitaM sókhamevá carúmaadaáyodaíti sthaalyaamaájyamaadaáyodaíti sruváM ca srúcaM caadaáyodaíti sá imaámevá stiirNaaM védimabhimR!shya paridhiínparidhaáya yaávatah- shákalaan kaamáyate taávato 'bhyaádadhaatyáthaitaM sókhamevá carumaásaadayati sthaalyaamaájyamaásaadayati sruváM ca srúcaM caásaadayatyúpavishati hótaa hotRSádane sruváM ca srúcaM caadádaana aaha

2.5.3.12
agnayé 'nubrUhiíti | aagneyamaájyabhaagaM sá sthaalyaí caturaájyasyaavadaayaátikraamatyatikrámyaashraávyaahaagníM yajéti váSaTkRte juhoti2.5.3.áthaaha sómaayaánubrUhiíti | saumyamaájyabhaagaM sá sthaalyaá evá caturaájyasyaavadaayaátikraamatyatikrámyaashraávyaaha sómaM yajéti váSaTkRte juhoti

2.5.3.13
áthaaha marúdbhyo gRhamedhibhyó 'nubrUhiiti | sa úpastRNiita aájyamáthaasyá carordvirávadyatyáthopáriSTaadaájyasyaabhíghaarayati prátyanaktyavadaáne átikraamatyatikrámyaashraávyaaha marúto gRhamedhíno yajéti váSaTkRte juhoti

2.5.3.14
áthaahaagnáye sviSTakRté 'nubrUhiíti | sa úpastRNiita aájyamáthaasyá caróh- sakRdávadyatyáthopáriSTaaddviraájyasyaabhíghaarayati na pratyanaktyavadaánamátikraamatyatikrámyaashraávyaahaagním\ sviSTakR!tam- yajéti váSaTkRte juhoti

2.5.3.15
átheDaámevaa&vadyáti ná praashitrám | upahuúya praáshnanti yaávanto gRhyaa& haviruchiSTaashaah- syustaávantah- praáshniiyurátho ápyRtvíjah- praáshniiyurátho ápyanyé braahmaNaah- praáshniiyuryádi bahúrodana syaadáthaitaamánirashitaaM kumbhiímapidhaáya nídadhati pUrNadarvaáya maatR!bhirvatsaántsamávaarjanti tádu pashávo meghamaatmándadhate yavaágvaitaaM raátrimagnihotráM juhoti nivaányaam praatárduhanti pitRyajñaaya

2.5.3.16
átha praatárhute vaáhute vaa | yataráthaa kaamáyeta so& 'syaa ánirashitaayai kumbhyai darvyópahanti pUrNaá darvi paraapáta sápUrNaa púnaraápata vasne&va víkriiNaavahaa íSamuúrjaM shatakratavíti yáthaa puro 'nuvaakyai&vámepai&táyaivai&nametásmai bhaagaáya hvayati

2.5.3.17
átharSabhamaáhvayitavaí brUyaat | sa yádi ruyaatsá vaSaTkaara ítyu haíka aahustásminvaSaTkaaré juhuyaadityátho índramevai&tatsvéna ruúpeNa hvayati vRtrásya badhaáyaitadvaa índrasya rUpa yádRSabhastatsvénaivai&nametádrUpéNa hvayati vRtrásya badhaáya sa yádi ruyaadaá ma índro yajñámagantséndro me yajña íti ha vidyaadyádyu ná ruyaádbraahmaNá evá dakSiNata aásiino bruúyaajjuhudhiíti sai&vai&ndrii vaak

2.5.3.18
sá juhoti | dehí me dádaami te ní me dhehi ní te dadhe nihaáraM ca háraasi me nihaáraM níharaaNi te svaaheti

2.5.3.19
átha marúdbhyah- kriiDibhyah- | saptákapaalam puroDaáshaM nírvapati marúto ha vaí kriiDíno vRtráM haniSyantamíndramaágataM támabhítah- páricikriiDurmaháyantastátho evai&tám paapmaánaM dviSántam bhraátRvyaM haniSyántamabhítah- párikriiDante maháyantastásmaanmarúdbhyah- kriiDibhyo 'thaáto mahaahavíSa eva tadyáthaa mahaahavíSastátho tásya


2.5.4.1
mahaahavíSa ha vaí devaá vRtráM jaghnuh- | téno eva vya&jayanta ye&yámeSaaM víjitistaaM tátho evai&Sá eténa paapmaánaM dviSántam bhraátRvyaM hanti tátho eva víjayate tásmaadvaá eSá eténa yajate

2.5.4.2
tásyaavRt | úpakirantyuttaravedíM gRhNánti pRSadaajyam mánthantyagniM návaprayaajam bhavati návaanuyaajaM triíNi samiSTayajuúMSi bhavantyáthaitaányeva páñca haviíMSi bhavanti

2.5.4.3
sa yádaagneyo& 'STaákapaalah- puroDaásho bhávati | agnínaa ha vaá enaM téjasaaghnantsa téjo 'gnirnaa&vyathata tásmaadaagneyó bhavati

2.5.4.4
átha yátsaumyáshcarurbhávati | sómena ha vaá enaM raájñaaghnantsómaraajaana eva tásmaatsaumyáshcarúrbhavati

2.5.4.5
átha yátsaavitrah- | dvaádashakapaalo vaaSTaákapaalo vaa puroDaásho bhávati savitaa vaí devaánaam prasavitaá savitR!prasUtaa haivai&namaghnaMstásmaatsaavitró bhavati

2.5.4.6
átha yátsaarasvatáshcarurbhávati | vaagvai sárasvatii vaágu haivaánumamaada práhara jahiíti tásmaatsaarasvatáshcarúrbhavati

2.5.4.7
átha yátpauSNáshcarurbhávati | iyaM vaí pRthivií pUSe&yáM haivai&nam badhaáya pratiprádadaavanáyaa haivai&nam pratipráttaM jaghnustásmaatpauSNáshcarúrbhavati

2.5.4.8
áthaindraagnau dvaádashakapaalah- puroDaásho bhavati | eténa haivai&namaghnaMstéjo vaá agnírindríyaM viirya&míndra etaábhyaamenamubhaábhyaaM viiryaa&bhyaamaghnanbráhma vaá agníh- kSatramíndrasté ubhé saMrábhya bráhma ca kSatráM ca sayújau kRtvaa taábhyaamenamubhaábhyaaM viiryaa&bhyaamaghnaMstásmaadaindraagno dvaádashakapaalah- puroDaásho bhavati

2.5.4.9
átha maahendráshcarúrbhavati | índro vaá eSá puraá vRtrásya badhaadátha vRtráM hatvaa yáthaa mahaaraajó vijigyaaná eváM mahendro& 'bhavattásmaanmaahendráshcarúrbhavati mahaántamu caivai&nametatkhálu karoti vRtrásya badhaáya tásmaadvevá maahendráshcarúrbhavati

2.5.4.10
átha vaishvakarmaNa ékakapaalah- puroDaásho bhavati | víshvaM vaá etatkárma kRtaM sárvaM jitáM devaánaamaasiitsaakamedhaíriijaanaánaaM vijigyaanaánaaM víshvamvevai&tásyaitatkárma kRtaM sárvaM jitám bhavati saakamedhaíriijaanásya vijigyaanásya tásmaadvaishvakarmaNa ékakapaalah- puroDaásho bhavati

2.5.4.11
eténa vaí devaáh- | yajñéneSTvaa ye&yáM devaanaam prajaatiryaa shriíretádbabhUvuretaáM ha vai prájaatim prájaayata etaaM shríyaM gachati yá eváM vidvaáneténa yajñéna yájate tásmaadvaá eténa yajeta


2.6.1.1
mahaahaviSaá ha vaí devaá vRtráM jaghnuh- | téno eva vya&jayanta ye&yameSaaM víjitistaamátha yaánevai&SaaM tasmintsaMgraamé 'ghnamstaánpitRyajñéna sámairayanta pitáro vai tá aasaMstásmaatpitRyajño naáma

2.6.1.2
tádvasantó griiSmó varSaáh- | ete te ye vyájayanta sharáddhemantah- shíshirastá u te yaanpúnah- samaírayanta

2.6.1.3
átha yádeSa eténa yájate | tannaáha nve&vai&tásya táthaa káM cana ghnantiíti devaá akurvanníti nve&vai&Sá etátkaroti yámu caivai&bhyo devaá bhaagamákalpayaMstámu caivai&bhya eSá etádbhaagáM karoti yaánu caivá devaáh- samaírayanta taánu caivai&tádavati svaánu caivai&tátpitR:MchréyaaMsa lokámupónnayati yádu caivaa&syaátraatmanó 'caraNena hanyáte vaa miiyáte vaa tádu caivaa&syaiténa púnaraápyaayate tásmaadvaá eSá eténa yajate

2.6.1.4
sá pitR!bhyah- sómavadbhyah- | SáTkapaala puroDaásha nívapati sómaaya vaa pitRmáte SaDvaá Rtáva Rtávah- pitárastásmaatSáTkapaalo bhavati

2.6.1.5
átha pitR!bhyo barhiSádbhyah- | anvaahaaryapácane dhaanaáh- kurvanti táto 'rdhaáh- piMSántyardhaa ítyevá dhaanaa ápiSTaa bhavanti taá dhaanaáh- pitR!bhyo barhiSadbhyah-

2.6.1.6
átha pitR!bhyo 'gniSvaattebhyah- | nivaányaayai dugdhé sakRdupamathitá ekashalaakáyaa manthó bhavati sakR!du hye&va páraañcah- pitárastásmaatsakRdupamathitó bhavatyetaáni haviíMSi bhavanti

2.6.1.7
tadye sómenejaanaah- | té pitárah- sómavantó 'tha yé datténa pakvéna lokaM jáyanti té pitáro barhiSadó 'tha ye táto naa&nyataráccana yaánagníreva dáhantsvadáyati té pitáro 'gniSvaattaá etá u yé pitárah-

2.6.1.8
sá jaghánena gaárhapatyam | praaciinaaviitií bhUtvaá dakSiNaásiina etaM SáTkapaalam puroDaáshaM gRhNaati sa táta evo&potthaayóttareNaanvaahaaryapácanaM dakSiNaa tíSThannávahanti sakR!tphaliíkaroti sakR!du hye&va páraañcah- pitárastásmaatsakR!tphaliikaroti

2.6.1.9
sá dakSiNai&vá dRSadupalé upadádhaati | dakSiNaardhe gaárhapatyasya SáTpaálaanyúpadadhaati tadyádetaaM dákSiNaaM díshaM sácanta eSaa hi dík pitR:!NaaM tásmaadetaaM dákSiNaaM díshaM sacante

2.6.1.10
átha dákSiNenaanvaahaaryapácanam | cátuh-sraktiM védiM karotyavaantaradishó 'nu sraktiíh- karoti cátasro vaá avaantaradísho 'vaantaradísho vaí pitárastásmaadavaantaradishó 'nu sraktiíh- karoti

2.6.1.11
tanmádhye 'gníM samaádadhaati | purástaadvaí devaáh- prátyañco manuSyaa&nabhyupaávRttaastásmaattébhyah- praaN^ tíSThañjuhoti sarvátah- pitáro 'vaantaradísho vaí pitárah- sarváta iva hii&maá avaantaradíshastásmaanmádhye 'gníM samaádadhaati

2.6.1.12
sa táta eva praák stambayajúrharati | stambayajúrhutvaathétyevaágre párigRhNaatyathetyathéti puúrveNa parigrahéNa parigR!hya likháti hárati yáddhaarya&m bhávati sa táthaivóttareNa parigrahéNa párigRhNaatyúttareNa parigrahéNa parigR!hya pratimR!jyaaha prókSaNiiraásaadayetyaásaadayanti prókSaNiiridhmám barhirúpasaadayanti srúcah- sámmaarSTyaájyenodaíti sá yajñopaviitií bhUtvaájyaani gRhNaati

2.6.1.13
tádaahuh- | dvírupabhR!ti gRhNiiyaaddvau hyátraanuyaajau bhávata íti tádvaSTaáveva kR!tva upabhR!ti gRhNiiyaannédyajñásya vidhaáyaa áyaaniíti tásmaadaSTaáveva kR!tva upabhR!ti gRhNiiyaadaájyaani gRhiitvaa sa púnah- praaciinaaviitií bhUtvaa

2.6.1.14
prókSaNiiradhvaryuraádatte | sá idhmamevaágre prókSatyátha védimáthaasmai barhih- práyachanti tátpurástaadgranthyaásaadayati tatprókSyopaniniíya visráMsya granthiM ná prastaráM gRhNaati sakR!du hye&va páraañcah- pitárastásmaanná prastaráM gRhNaati

2.6.1.15
átha saMnáhanamanuvisráMsya | apasalavi tríh- paristRNanpáryeti so& 'pasalavi tríh- paristiírya yaávatprastarabhaajanaM taávatpárishinaSTyátha púnah- prasalavi trih- páryeti yatpúnah- prasalavi tríh- paryéti tadyaánevaamuúMstrayaánpitR:!nanvavaágaattébhya evai&tatpúnarapódetiimaM sváM lokámabhi tásmaatpúnah- prasalavi trih- páryeti

2.6.1.16
sá dakSiNai&va paridhiínparidádhaati | dakSiNaá prastaráM stRNaati naa&ntárdadhaati vídhRtii sakR!du hye&va paraañcah- pitárastásmaannaa&ntárdadhaati vídhRtii

2.6.1.17
sa tátra juhUmaásaadayati | átha puúrvaamupabhR!tamátha dhruvaamátha puroDaáshamátha dhaanaa átha manthámaasaádya haviíMSi sámmRshati

2.6.1.18
te sárva evá yajñopaviitíno bhUtvaa | itthaadyájamaanashca brahmaá ca pashcaátpariitáh- purástaadagniit

2.6.1.19
ténopaaMshú caranti | tiráiva vaí pitárastirá ivaitadyádupaaMshu tásmaadupaaMshu caranti

2.6.1.20
párivRte caranti | tirá iva vaí pitárastirá ivaitadyatpárivRtaM tásmaatpárivRte caranti

2.6.1.21
áthedhmámabhyaadádhadaaha | agnáye samidhyámaanaayaánubrUhiíti sa ékaameva hótaa saamidheniiM triránvaaha sakR!du hye&va páraañcah- pitárastásmaadékaaM hótaa saamidheniiM triránvaaha

2.6.1.22
só 'nvaaha | ushántastvaa nídhiimahyushántah- sámidhiimahi ushánnushata aávaha pitR:!nhavíSe áttava ityáthaagnimaávaha sómamaávaha pitR:ntsómavata aávaha pitR:!nbarhiSáda aávaha pitR:!nagniSvaattaanaávaha devaáM3 aajyapaaM3 aávahaagníM hotraayaávaha svám mahimaánamaávahétyaavaahyópavishati

2.6.1.23
áthaashraávya na hótaaram právRNiite | pitRyajño vaá ayaM neddhotaaram pitR!Su dádhaaniíti tásmaanna hótaaram právRNiite siída hotarítyevaa&hópavishati hótaa hotRSadana upavíshya prásauti prásUto 'dhvaryuh- srúcaavaadaáya pratyaN^N^átikraamatyatikrámyaashraávyaaha samídho yajéti só 'pabarhiSashcatúrah- prayaajaányajati prajaa vaí barhirnétprajaáh- pitR!Su dádhaaniíti tásmaadápabarhiSashcatúrah- prayaajaányajatyathaájyabhaagaabhyaaM carantyaájyabhaagaabhyaaM caritvaa

2.6.1.24
te sárva evá praaciinaaviitíno bhUtvaa | etairvaí havírbhih- pracariSyánta itthaadyájamaanashca brahmaá ca purastaatpariitáh- pashcaádagniittádutaáshraavayantyóM3 svadhetyástu svadhéti pratyaashraávaNaM svadhaa náma íti vaSaTkaarah-

2.6.1.25
tádu hovaacaásurih- | aáshraavayeyurevá pratyaáshraavayeyurváSaTkuryurnédyajñásya vidhaáyaa áyaameti

2.6.1.26
áthaaha pitR!bhyah- sómavadbhyó 'nubrUhiíti | sómaaya vaa pitRmáte sa dvé puro 'nuvaakye& ánvaahaíkayaa vaí devaánpracyaaváyanti dvaabhyaam pitR:!ntsakR!du hye&va páraañcah- pitarastásmaaddvé puro 'nuvaakye& ánvaaha

2.6.1.27
sa úpastRNiita aájyam | áthaasyá puroDaáshasyaávadyati sa ténaivá sahá dhaanaánaaM téna sahá manthásya tátsakRdávadadhaatyathopáriSTaaddviraájyasyaabhíghaarayati prátyanaktyavadaánaani naátikraamatiitá evo&potthaáyaashraávyaaha pitR:ntsómavato yajéti váSaTkRte juhoti

2.6.1.28
áthaaha pitR!bhyo barhiSadbhyó 'nubrUhiíti | sa úpastRNiita aájyamáthaasaáM dhaanaánaamávadyati sa ténaivá sahá manthásya téna sahá puroDaáshasya tátsakRdávadadhaatyáthopáriSTaadviraájyasyaabhíghaarayati prátyanaktyavadaánaani naátikraamatiitá evo&potthaáyaashraávyaaha pitR:!nbarhiSádo yajéti váSaTkRte juhoti

2.6.1.29
áthaaha pitR!bhyo 'gniSvaattebhyó 'nubrUhiíti | sa úpastRNiita aájyamáthaasyá manthasyaávadyati sa ténaivá sahá puroDaáshasya téna sahá dhaanaánaaM tátsakRdávadadhaatyáthopáriSTaaddviraájyasyaabhíghaarayati prátyanaktyavadaánaani naátikraamatiitá evo&potthaáyaashraávyaaha pitR:!nagniSvaattaányajéti váSaTkRte juhoti

2.6.1.30
áthaahaagnáye kavyavaáhanaayaánubrUhiíti | tátsviSTakR!te havyavaáhano vaí devaánaaM kavyavaáhanah- pitR:NaaM tásmaadaahaagnáye kavyavaáhanaayaánubrUhiíti

2.6.1.31
sa úpastRNiita aájyam | áthaasyá puroDaáshasyaávadyati sa ténaivá sahá dhaanaánaaM téna sahá manthásya tátsakRdávadadhaatyáthopáriSTaaddviraájyasyaabhíghaarayati na prátyanaktyavadaánaani naátikraamatiitá evo&potthaáyaashraávyaahaagníM kavyavaáhanaM yajéti váSaTkRte juhoti

2.6.1.32
sa yannaa&tikraámati | itá evo&potthaáyaM juhóti sakR!du hye&va páraañcah- pitaró 'tha yátsakR!tsarveSaaM samavadyáti sakR!du hye&va páraañcah- pitaró 'tha yádvyatiSáN^gamavadaánaanyavadyátyRtávo vaí pitára Rtuúnevai&tadvyátiSajatyRtUntsáMdadhaati tásmaadvyatiSáN^gamavadaánaanyávadyati

2.6.1.33
taddhaíke | etámeva hótre manthamaádadhati taM hótopahUyaávaivá jighrati táM brahmáNe práyachati tám brahmaávaivá jighrati támagniídhe práyachati támagniidávaivá jighratyetannve&vaitátkurvanti yáthaa tve&vétarasya yajñásyeDaapraashitráM samavadyántyevámevai&tasyaápi samávadyeyustaámupahUyaávaivá jighranti na praáshnanti praashitávya tve&va vayám manyaamaha íti ha smaahaásuriryásya kásya caagnau júhvatiiti

2.6.1.34
átha yataró daasyanbhávati | yádyadhvaryúrvaa yájamaano vaa sá udapaatramaadaáyaapasalavi tríh- pariSiñcanpáryeti sa yájamaanasya pitáramávanejayatyásaavávanenikSvetyásaavávanenikSvéti pitaamahamásaavávanenikSvéti prápitaamahaM tadyáthaashiSyate& 'bhiSiñcédevaM tat

2.6.1.35
áthaasyá puroDaáshasyaavadaáya | savyé paaNaú kurute dhaanaánaamavadaáya savyé paaNaú kurute manthásyaavadaáya savyé paaNau kurute

2.6.1.36
sa ye&maámavaantaradíshamánu sraktih- | tásyaaM yájamaanasya pitré dadaatyásaavetátta ityátha ye&maámavaantaradíshamánu sraktistásyaaM yájamaanasya pitaamahaáya dadaatyásaavetátta ityátha ye&maamávaantaradíshamánu sraktistásyaaM yájamaanasya prápitaamahaaya dadaatyásaavetatta ityátha ye&maámavaantaradíshamánu sraktistásyaaM nímRSTé 'tra pitaro maadayadhvaM yathaabhaagamaávRSaayadhvamíti yathaabhaagámashniitétyevaitádaaha tadyámevám pitR!bhyo dádaati téno svaánpitR:!netásmaadyajñaannaa&ntáreti

2.6.1.37
te sárva evá yajñopaviitíno bhUtvaa | údañca upaniSkrámyaahavaniíyamúpatiSThante devaanvaá eSá upaávartate ya aáhitaagnirbhávati yó darshapUrNamaasaábhyaaM yájaté 'thaitátpitRyajñénevaacaariSustádu devébhyo níhnuvate

2.6.1.38
Recitation of RV 1.82.2-3
aindriíbhyaamaahavaniíyamúpatiSThante índro hyaa&havaniiyó 'kSannámiimadanta hyáva priyaá adhUSata ástoSata svábhaanavo vípraa náviSThayaa matii yójaa nvi&ndra te hári susaMdR!shaM tvaa vayam mághavanvandiSiimáhi prá nUnám pUrNábandhura stutó yaasi váshaaM 'ánu yójaa nvi&ndra te hárii iti

2.6.1.39
At the gaarhapatya, recitation of RV 10.57.3-5
átha pratiparétya gaárhapatyamúpatiSThante | máno nvaáhvaamahe naaraashaMséna stómena pitR:NaáM ca mánmabhih- aá na etu mánah- púnah- krátve dákSaaya jiiváse jyókca suúryaM dRshe púnarnah- pitaro máno dádaatu daívyo jánah- jiivam vraátaM sacemahiíti pitRyajñéneva vaá etádacaariSustádu khálu púnarjiivaanápipadyante tásmaadaaha jiivaM vraátaM sacemahiiti

2.6.1.40
átha yataro dádaati | sa púnah- praaciinaaviitií bhUtvaa&bhiprapádya japatyámiimadanta pitáro yathaabhaagamaávRSaayiSatéti yathaabhaagámaashiSurítyevai&tádaaha

2.6.1.41
áthodapaatrámaadaáya | púnah- prasalavi tríh- pariSiñcanpáryeti sa yájamaanasya pitáramávanejayatyasaavávanenikSvetyásaavávanenikSvéti pitaamahamásaavávanenikSvéti prápitaamahaM tadyáthaa jakSúSe 'bhiSiñcédevaM tattadyatpúnah- prasalavi tríh- pariSiñcánparyéti prasalaví na idaM kármaanusáMtiSThaataa íti tásmaatpúnah- prasalavi tríh- pariSiñcanpáryeti

2.6.1.42
átha niivímudvR!hya námaskaroti | pitRdevatyaa& vaí niivistásmaanniivímudvR!hya námaskaroti yajño vai námo yajñíyaanevai&naanetatkaroti SaT kR!tvo namaskaróti SaDvaá Rtáva Rtávah- pitárastádRtuSvevai&tádyajñam prátiSThaapayati tásmaatSaT kR!tvo námaskaroti gRhaánnah- pitaro dattéti gRhaáNaaM ha pitára iishata eSo& etásyaashiih- kármaNah-

2.6.1.43
te sárva evá yajñopaviitíno bhuútvaa | anuyaajaabhyaam pracariSyánta itthaadyajamaanashca brahmaá ca pashcaátpariitáh- purástaadagniidúpavishati hótaa hotRSádane

2.6.1.44
áthaaha bráhmanprásthaasyaami | samidhámaadhaáyaagnímagniitsámmRdDhiíti srúcaavaadaáya pratyaN^N^átikraamatyatikrámyaashraavyaaha devaányajéti só 'pabarhiSau dvaávanuyaajaú yajati prajaa vaí barhirnétprajaáh- pitR!Su dádhaaniíti tásmaadápabarhiSau dvaávanuyaajaú yajati

2.6.1.45
átha saadayitvaa srúcau vyU&hati | srucau vyúhya paridhiíntsamájya paridhímabhipádyaashraávyaaheSitaa daívyaa hótaaro bhadravaácyaaya préSito maánuSah- sUktavaakaayéti sUktavaakaM hótaa pratipádyate naa&dhvaryúh- prastaráM samúllumpatiítyevópaaste yadaa hótaa sUktavaakamaaha

2.6.1.46
áthaagniídaahaanupráharéti | sa na kíM canaa&nupráharati tUSNiímevaa&tmaánamúpaspRshati

2.6.1.47
áthaaha sáMvadasveti | ágaanagniidágaMchraaváya shraúSaT svagaa daívyaa hótRbhyah- svastirmaánuSebhyah- shaM yórbrUhiityúpaspRshatyevá paridhiinnaa&nupráharatyáthaitádbarhíranusámasyati paridhiíMshca

2.6.1.48
taddhaíke | haviruchiSTámanusámasyanti tádu táthaa ná kuryaaddhutochiSTaM vaá etannéddhutochiSTámagnaú juhávaaméti tásmaadapó vaivaa&bhyavaháreyuh- praáshniiyurvaa


2.6.2.1
mahaahavíSaa ha vaí devaá vRtráM jaghnuh- | téno eva vya&jayanta ye&yámeSaaM víjitistaamátha yaánevai&SaaM tásmintsaMgraama íSava aárchaMstaánetaírevá shalpaanníraharanta taanvya&vRhanta yattrya&mbakairáyajanta

2.6.2.2
átha yádeSá etairyájate | tannaáha nve&vai&tásya táthaa káM canéSurRchatiíti devaá akurvanníti tvevai&Sá etátkaroti yaáshca tve&vaa&sya prajaá jaataa yaashcaájaataastaá ubháyii rudríyaatpramuñcati taá asyaanamiivaá akilviSaáh- prajaah- prájaayante tásmaadvaá eSá etaíryajate

2.6.2.3
te vaí raudraá bhavanti | rudrásya hiíSustásmaadraúdraa bhavantyékakapaalaa bhavantyekadevatyaa& asanníti tásmaadékakapaalaa bhavanti

2.6.2.4
te vaí pratipuruSam | yaávanto gRhyaa&h- syustaávanta ékenaátiriktaa bhavanti tátpratipuruSámevai&tadékaikena yaá asya prajaá jaataastaá rudríyaatprámuñcatyékenaátiriktaa bhavanti tadyaá evaa&sya prajaa ájaataastaá rudríyaatprámuñcati tásmaadékenaátiriktaa bhavanti

2.6.2.5
sá jaghánena gaárhapatyam | yajñopaviitií bhUtvódaN^N^aásiina etaángRhNaati sa táta evo&potthaayódaN^tiSThannávahantyúdiicyau dRSadupale úpadadhaatyuttaraardhe gaárhapatyasya kapaálaanyúpadadhaati tadyádeva taamúttaraaM díshaM sácanta eSaa hye&tásya devásya diktásmaadetaamúttaraaM díshaM sacante

2.6.2.6
te vaá aktaáh- syuh- | aktaM hí havistá u vaa ánaktaa evá syurabhimaánuko ha rudráh- pashuúntsyaadyádañjyaattásmaadánaktaa evá syuh-

2.6.2.7
taántsaardhám paatryaáM samudvaásya | anvaahaaryapácanaadúlmukamaadaayódaN^ parétya juhotyeSaa hye&tásya devásya dík pathí juhoti pathaa hi sá devashcárati catuSpathé juhotyetáddha vaá asya jaaMdhitam prájñaatamavasaánaM yáccatuSpathaM tásmaaccatuSpathe juhoti

2.6.2.8
palaashásya palaashéna madhyaména juhoti | bráhma vaí palaashásya palaasham bráhmaNaivai&tájjuhoti sa sárveSaamevaávadyatyékasyaiva naávadyati yá eSó 'tirikto bhávati

2.6.2.9
sá juhoti | eSá te rudra bhaagáh- saha svasraámbikayaa táM juSasva svaahetyámbikaa ha vai naámaasya svásaa táyaasyaiSá sahá bhaagastadyádasyaiSá striyaá sahá bhaagastásmaattrya&mbakaa naáma tadyaá asya prajaa jaataastaá rudríyaatprámuñcati

2.6.2.10
átha yá eSa ekó 'tirikto bhávati | támaakhUtkara úpakiratyeSá te rudra bhaagá aakhúste pashuríti tádasmaa aakhúmevá pashUnaamánudishati téno ítaraanpashUnná hinasti tadyádupakiráti tirá iva vai garbhaastirá ivaitadyadúpakiirNaM tásmaadvaa úpakirati tadyaá evaa&sya prajaa ájaataastaá rudríyaatprámuñcati

2.6.2.11
átha púnarétya japanti | áva rudrámadiimahyáva devaM trya&mbakam yáthaa no vásyasaskáradyáthaa nah- shréyasaskáradyáthaa no vyavasaayáyaat bheSajámasi bheSajaM gavé 'shvaaya púruSaaya bheSajáM sukhám meSaáya meSyaa ítyaashiírevai&Sai&tásya kármaNah-

2.6.2.12
Via VS 3.60a, a recition of RV 7.59.12
áthaapasalavi trih- páriyanti | sávyaanuúrUnupaaghnaanaastrya&mbakaM yajaamahe sugandhím puSTivárdhanam urvaarukámiva bándhanaanmRtyórmukSiiyá maamR!taadítyaashiírevai&Sai&tásya kármaNa aashíSamevai&tadaáshaasate tádu hye&va shámiva yó mRtyórmucyaátai naa&mR!taattásmaadaaha mRtyórmukSiiya maa&mR!taadíti

2.6.2.13
tadu hyaápi kumaaya&h- páriityuh- | bhágasya bhajaamahaa íti yaá ha vai saá rudrásya svasaámbikaa naáma saá ha vai bhágasyeSTe tásmaadu haápi kumaarya& páriiyurbhágasya bhajaamahaa íti

2.6.2.14
taásaamutaásaam mántro 'sti | trya&mbakaM yajaamahe sugandhím pativédanam urvaarukámiva bándhanaadito mukSiiya maa&múta íti saa yádita ityaáha jñaatíbhyastádaaha maa&muta íti pátibhyastádaaha pátayo hye&vá striyaí pratiSThaa tásmaadaaha maa&múta íti

2.6.2.15
átha púnah- prasalavi trih- páriyanti | dakSiNaánUruúnupaaghnaanaá eténaivá mántreNa tadyatpúnah- prasalavi tríh- pariyanti prasalaví na idaM kármaanusáMtiSThaataa íti tásmaatpúnah- prasalavi trih- páriyanti

2.6.2.16
áthaitaanyájamaano 'ñjalaú samopya | Udhvaanúdasyati yáthaa gaurno&daapnuyaattádaatmábhya evai&táchalpaannírmimate taanvílipsanta úpaspRshanti bheSajámevai&tátkurvate tásmaadvílipsanta úpaspRshanti

2.6.2.17
taandváyormUtakáyorupanáhya | veNuyaSTyaáM vaa kupé vobhayáta aabadhyaádaN^ parétya yádi vRkSáM vaa sthaaNú vaa veNúM vaa valmiikaM vaa vindettásminnaásajatyetátte rudraavasaM téna paro muújavató 'tiihiítyavaséna vaa ádhvaanaM yanti tádenaM saávasamevaa&nvávaarjati yátra yatraasya cáraNaM tadanvátra ha vaá asya paro muújavadbhyashcáraNaM tásmaadaaha paro muújavató 'tiihiityávatatadhanvaa pínaakaavasa ityáhiMsannah- shivó 'tiihiity
evai&tádaaha kR!ttivaasaa íti níSvaapayatyevai&nametátsvapannu hi na káM caná hinásti tásmaadaaha kR!ttivaasaa iti

2.6.2.18
átha dakSiNaánbaahunanvaávartante | té pratiikSam púnaraáyanti púnarétyaapa úpaspRshanti rudríyeNeva vaá etádacaariSuh- shaántiraápastádadbhih- shaántyaa shamayante

2.6.2.19
átha keshashmashrU&ptvaá | samaaróhyaagnaá udavasaáyeva hye&téna yájate na hi tádavakálpate yáduttaravedaávagnihotráM juhuyaattásmaadudávasyati gRhaánitvaá nirmáthyaagnií paurNamaaséna yajata utsannayajñá iva vaá eSa yáccaaturmaasyaanyáthaiSá kLptah- prátiSThito yajño yátpaurNamaasaM tátkLpténaivai&tádyajñénaantatah- prátitiSThati tásmaadudávasyati


2.6.3.1
akSayyáM ha vaí sukRtáM caaturmaasyayaajíno bhavati | saMvatsaraM hi jáyati ténaasyaakSayyám bhavati taM vaí tredhaá vibhájya yajati tredhaá vibhájya prájayati sárvaM vaí saMvatsarah- sárvaM vaá akSayyámeténo haasyaakSayyáM sukRtám bhavatyRtúru haivai&tádbhUtvaá devaanápyetyakSayyámu vaídevaánaameténo haivaa&syaakSayyáM sukRtám bhavatyetannu tadyásmaaccaaturmaasyairyájate

2.6.3.2
átha yásmaachunaasiirye&Na yájete | yaa vaí devaánaaM shriiraásiitsaakamedhairiijaanaánaaM vijigyaánaanaaM táchunamátha yáh- saMvatsarásya prájitasya rása aásiittatsiíraM saa yaá caivá devaánaaM shriiraásiitsaakamedhaíriijaanaánaaM vijigyaanaánaaM yá u ca saMvatsarásya prájitasya rása aásiittámevai&tádubháyam parigR!hyaatmán kurute tásmaachunaasiirye&Na yajate

2.6.3.3
tásyaavRt | nópakirantyuttaravediM ná gRhNanti pRSadaajyaM ná manthantyagnim páñca prayaajaa bhávanti tráyo 'nuyaajaa ékaM samiSTayajuh-

2.6.3.4
áthaitaányeva páñca haviíMSi bhavanti | etairvaí havírbhih- prajaápatih- prajaá asRjataitaírubhayáto varuNapaashaátprajaah- praámuñcadetairvaí devaá vRtrámaghnannetaírveva vya&jayanta ye&yámeSaaM víjitistaaM tátho evai&Sá etairyaá caivá devaánaaM shriiraásiitsaakamedhaíriijaanaánaaM vijigyaanaánaaM yá u ca saMvatsarásya prájitasya rása aasiittámevai&tádubháyam parigR!hyaatmán kurute tásmaadvaá etaáni páñca haviíMSi bhavanti

2.6.3.5
átha shunaasiiryo& dvaádashakapaalah- puroDaásho bhavati | sa bándhuh- shunaasiirya&sya yam puúrvamávocaama

2.6.3.6
átha vaayavya&m páyo bhavati | páyo ha vaí prajaá jaataá abhisáMjaanate vijigyaanám maa prajaáh- shriyai yáshase 'nnaádyaayaabhisáMjaanaantaa íti tásmaatpáyo bhavati

2.6.3.7
tadyádvaayavya&m bhávati | ayaM vaí vaayuryo& 'yam pávata eSa vaá idaM sárvam prápyaayayati yádidaM kíM ca várSati vRSTaadóSadhayo jaayanta oSadhiirjagdhvaa&páh- piitvaa táta etádadbhyó 'dhi páyah- sámbhavatyeSa hi vaá etájjanáyati tásmaadvaayavya&m bhavati

2.6.3.8
átha saurya ékakapaalah- puroDaásho bhavati eSa vai suúryo yá eSa tápatyeSa vaá idaM sárvamabhígopaayati saadhúnaa tvadasaadhúnaa tvadeSá idaM sárvaM vídadhaati saadhaú tvadasaadhaú tvadeSá maa vijigyaanám priitáh- saadhúnaa tvadabhígopaayatsaadhaú tvadvídadhadíti tásmaatsaurya ékakapaalah- puroDaásho bhavati

2.6.3.9
tasyaáshvah- shveto dákSiNaa | tádetásya rUpáM kriyate yá eSa tápati yadyáshvaM shvetaM ná vindedápi gaúrevá shvetáh- syaattádetásya rUpáM kriyate yá eSa tápati

2.6.3.10
sa yátraivá saakamedhairyájate | táchunaasiirye&Na yajeta yadvai tríh- saMvatsarásya yájate ténaivá saMvatsarámaapnoti tásmaadyadai&vá kadaá caiténa yajeta

2.6.3.11
taddhaíke | raátriiraapipayiSanti sa yádi raátriiraápipayiSedyádadáh- purástaatphaalgunyaí paurNamaasyaa úddRSTaM táchunaasiirye&Na yajeta

2.6.3.12
átha diikSeta taM naániijaanam púnah- phaalgunií paurNamaasya&bhiparyéyaatpunah-prayaagárUpa iva ha sa yádenamániijaanam púnah- phaalgunií paurNamaasya&bhiparyéyaattásmaadenaM naániijaanam púnah- phaalgunií paurNamaasya&bhiparyéyaadíti nU&tsRjámaanasya

2.6.3.13
átha púnah- prayuñjaanásya | pUrvedyúh- phaalgunyaí paurNamaasyaí shunaasiírye&Na yajetaátha praatarvaishvadevenaátha paurNamaasénaitádu púnah- prayuñjaanasya

2.6.3.14
athaátah- | parivártanasyaivá sarvátomukho vaa ásaavaadityá eSa vaá idaM sárvaM nírdhayati yádidaM kíM ca shúSyati ténaiSa sarvátomukhasténaannaadáh-

2.6.3.15
sarvátomukho 'yámagnih- | yáto hye&va kútashcaagnaávabhyaadádhati táta eva prádahati ténaiSá sarvátomukhasténaannaadah-

2.6.3.16
áthaayámanyátomukhah- púruSah- | sá etátsarvátomukho bhávati yátparivartáyate sá evámevaa&nnaadó bhavati yáthaitaávetadyá eváM vidvaánparivartayate tásmaadvai párivartayeta

2.6.3.17
tádu hovaacaásurih- | kiM nu tátra mukhasya yadápi sárvaaNyeva lómaani vápeta yadvai tríh- saMvatsarásya yájate ténaivá sarvátomukhasténaannaadastásmaannaádriyeta párivartayitumíti


2.6.4.1
tadyádaahúh- | saakamedhairvaí devaá vRtramaghnaMstaírveva vya&jayanta ye&yámeSaaM víjitistaamíti sárvairha tvévá devaáshcaaturmaasyaírvRtrámaghnantsárvairveva vya&yanta ye&yámeSaaM víjitistaam

2.6.4.2
té hocuh- | kéna raájñaa kenaániikena yotsyaama íti sa haagníruvaaca máyaa raájñaa mayaániikenéti te& 'gnínaa raájñaagninaániikena catúro maasah- praájayaMstaanbráhmaNaa ca trayyaá ca vidyáyaa páryagRhNan

2.6.4.3
té hocuh- | kénaiva raájñaa kenaániikena yotsyaama íti sá ha váruNa uvaaca máyaa raájñaa mayaániikenéti te váruNenaiva raájñaa váruNenaániikenaáparaaMshcatúro maasah- praájayaMstaanbráhmaNaa caivá trayyaá ca vidyáyaa páryagRhNan

2.6.4.4
té hocuh- | kénaiva raájñaa kenaániikena yotsyaama íti sa héndra uvaaca máyaa raájñaa mayaániikenéti ta índreNaiva raajñéndreNaániikenaáparaaMshcatúro maasah- praájayaMstaanbráhmaNaa caivá trayyaá ca vidyáyaa páryagRhNan

2.6.4.5
sa yádvaishvadevéna yájate | agnínaivai&tadraájñaagninaániikena catúro maasah- prájayati tattryenii shalalií bhavati loháh- kSurah- saa yaa trye&nii shalalii saá trayyaí vidyaáyai ruúpaM loháh- kSuro bráhmaNo rUpámagnirhi bráhma lóhita iva hya&gnistásmaalloháh- kSuró bhavati téna párivartayate tadbráhmaNaa caivai&nametáttrayyaá ca vidyáyaa párigRhNaati

2.6.4.6
átha yádvaruNapraghaasairyájate | váruNenaivaitadraájñaa váruNenaániikenaáparaaMshcatúro maasah- prájayati tattrye&nii shalalií bhavati loháh- kSurasténa párivartayate tadbráhmaNaa caivai&nametáttrayyaá ca vidyáyaa párigRhNaati

2.6.4.7
átha yátsaakamedhairyájate | índreNaivai&tadraajñéndreNaániikenaáparaaMshcatúro maasah- prájayati tattrye&nii shalalií bhavati loháh- kSurasténa párivartayate tadbráhmaNaa caivai&nametáttrayyaá ca vidyáyaa párigRhNaati

2.6.4.8
sa yádvaishvadevéna yájate | agníreva tárhi bhavatyagnéreva saáyujyaM salokátaaM jayatyátha yátsaakamedhairyájata índra eva tárhi bhavatiíndrasyaiva saáyujyaM salokátaaM jayati

2.6.4.9
sa yásminhartaávamúM lokaméti | sá enamRtuh- párasmaa Rtáve práyachati pára u párasmaa Rtáve práyachati sá paramámeva sthaánam paramaaM gátiM gachati caaturmaasyayaajii tádaahurna caaturmaasyayaajínamánuvindanti paramaM hye&va khálu sa sthaánam paramaaMgátiM gáchatiíti