3.1.1.1
devayájanaM joSayante | sa yádeva várSiSThaM syaattájjoSayeranyádanyadbhuúmeraábhisháyiitaáto vaí devaa dívamupódakraamandevaanvaá eSá upótkraamati yo diíkSate sa sádeve devayájane yajate sa yáddhaanyadbhuúmerabhisháyiitaávaratara iva heSThvaá syaattásmaadyádeva várSiSThaM syaattájjoSayeran

3.1.1.2
tadvárSma sátsamáM syaat | samaM sadávibhraMshi syaadávibhraMshi satpraákpravaNaM syaatpraácii hí devaánaaM digátho údakpravaNamúdiicii hí manuSyaa&NaaM dígdakSiNatáh- pratyúchritamiva syaadeSaa vai dík pitR:NaaM sa yáddakSiNaápravaNaM syaátkSipré ha yájamaano 'múM lokámiyaattátho ha yájamaano jyógjiivati tásmaaddakSiNatáh- pratyúchritamiva syaat

3.1.1.3
ná purástaaddevayajanamaatramátiricyeta | dviSántaM haasya tadbhraátRvyamabhyátiricyate kaámaM ha dakSiNatah- syaadevámuttaráta etáddha tve&va sámRddhaM devayájanaM yásya devayajanamaatrám pashcaatparishiSyáte kSipre haivai&namúttaraa devayajyópanamatiíti nú devayajánasya

3.1.1.4
tádu hovaaca yaájñavalkyah- | vaarSNyaáya devayájanaM jóSayitumaima tátsaatyayajño& 'braviitsárvaa vaá iyám pRthivií devií devayájanaM yátra vaá asyai kva& ca yájuSaivá parigR!hya yaajáyedíti

3.1.1.5
Rtvíjo haivá devayájanam | yé braahmaNaáh- shushruvaáMso 'nUcaanaá vidvaáMso yaajáyanti sai&vaáhvalaitánnediSThamaámiva manyaamaha íti

3.1.1.6
tachaálo vaa vímitaM vaa praaciínavaMsham minvanti | praácii hí devaánaaM dík purástaadvaí devaáh- pratyáñco manuSyaa&nupaávRttaastasmaattébhyah- praaN^tíSThañjuhoti

3.1.1.7
tásmaadu ha ná pratiiciínashiraah- shayiita | néddevaánabhiprasaárya sháyaa íti yaa dákSiNaa dik saá pitR:NaaM yaá pratiícii saásarpaáNaaM yáto devaá uccakramuh- sai&Saáhiinaa yódiicii dik saá manuSyaa&NaaM tásmaanmaanuSá udiiciínavaMshaameva shaálaaM vaa vímitaM vaa minvantyúdiicii hí manuSyaa&NaaM dígdiikSitásyaivá praaciínavaMshaa naádiikSitasya

3.1.1.8
taaM vaá etaam párishrayanti | nédabhivárSaadíti nve&vá varSaá devaanvaá eSá upaávartate yo diíkSate sá devátaanaaméko bhavati tirá iva vaí devaá manuSye&bhyastirá ivaitadyatpárishritaM tásmaatpárishrayanti

3.1.1.9
tanna sárva ivaabhiprápadyeta braahmaNó vaivá raajanyo& vaa vaíshyo vaa te hí yajñíyaah-

3.1.1.10
sa vai na sárveNeva sáMvadeta | devaanvaá eSá upaávartate yo diíkSate sá devátaanaaméko bhavati na vaí devaá sárveNeva sáMvadante braahmaNéna vaivá raajanye&na vaa vaíshyena vaa te hí yajñíyaastásmaadyádyenaM shUdréNa saMvaadó vindédetéSaamevaíkam brUyaadimamíti vicakSvemamíti vícakSvétyeSá u tátra diikSitasyopacaarah-

3.1.1.11
áthaaráNii paaNaú kRtvaa | shaálaamadhyavasyati sá pUrvaardhya&M sthUNaaraajámabhipádyaitadyájuraáhaidámaganma devayájanam pRthivyaa yátra devaáso ájuSanta víshva íti tádasya víshvaishca devairjúSTam bhávati yé cemé braahmaNaáh- shushruvaáMso 'nUcaanaa yadáhaasya té 'kSibhyaamiíkSante braahmaNaáh- shushruvaáMsastadáhaasya tairjúSTam bhavati

3.1.1.12
yadvaáha | yátra devaáso ájuSanta víshva íti tádasya víshvairdevairjúSTam bhavatyRksaamaábhyaaM saMtáranto yájurbhirítyRksaamaábhyaaM vai yájurbhiryajñásyodR!caM gáchanti yajñásyodR!caM gachaaniítyevai&tádaaha raayaspóSeNa sámiSaá mademéti bhUmaa vaí raayaspoSah- shriirvaí bhuúmaashíSamevai&tadaáshaaste sámiSaá mademetiíSam madatiíti vai támaahuryah- shríyamashnúte yáh- paramátaaM gáchati tásmaadaaha sámiSaá mademéti


3.1.2.1
aparaahNé diikSeta | puraá keshashmashrórvápanaadyátkaamáyeta tádashniiyaadyádvaa sampádyeta vrataM hye&vaa&syaató 'shanam bhávati yádyu naáshishiSedápi kaámaM naa&shniiyaat

3.1.2.2
athóttareNa shaálaam párishrayanti | tádudakumbhámupanídadhaati tánnaapita úpatiSThate tátkeshashmashrú ca vápate nakhaáni ca níkRntate 'sti vai púruSasyaamedhyaM yátraasyaápo no&patíSThante keshashmashraú ca vaá asya nakhéSu caápo nópatiSThante tadyátkeshashmashrú ca vápate nakhaáni ca nikRntáte médhyo bhUtvaá diikSaa íti

3.1.2.3
taddhaíke | sárva evá vapante sárva eva médhyaa bhUtvaá diikSiSyaamaha íti tádu táthaa ná kuryaadyadvaí keshashmashrú ca vápate nakhaáni ca nikRntáte tádeva médhyo bhavati tásmaadu keshashmashrú caiva vápeta nakhaáni ca níkRnteta

3.1.2.4
sa vaí nakhaányevaágre níkRntate | dakSiNásyaivaágre savyásya vaa ágre maanuSé 'thaiváM devatraa&N^gúSThayorevaágre kaníSThikayorvaa ágre maanuSé 'thaiváM devatraa

3.1.2.5
sa dákSiNamevaágre godaánaM vítaarayati | savyaM vaa ágre maanuSé 'thaiváM devatraa

3.1.2.6
sa dákSiNamevaágre godaánamabhyu&natti | imaa aápah- shámu me santu deviiríti sa yadaáhemaa aápah- shámu me santu deviiríti vájro vaa aápo vájro hi vaa aápastásmaadyénaitaa yánti nimnáM kurvanti yátropatíSThante nírdahanti tattádetámevai&tadvájraM shamayati tátho hainameSa vájrah- shaanto ná hinasti tásmaadaahemaa aápah- shámu me santu deviiriti


Go to Nirukta 1.15
3.1.2.7
átha darbhataruNakámantárdadhaati | óSadhe traáyasvéti vájro vaí kSurastátho hainameSa vájrah- kSuro ná hinastyátha kSuréNaabhinídadhaati svádhite mai&naM hiMsiiríti vájro vaí kSurastátho hainameSa vájrah- kSuro ná hinasti

3.1.2.8
prachídyodapaatre praásyati | tUSNiimevóttaraM godaánamabhyunátti tUSNiíM darbhataruNakámantardadhaati tUSNiíM kSuréNaabhinidhaáya prachídyodapaatre praásyati

3.1.2.9
átha naapitaáya kSuram práyachati | sá keshashmashrú vapati sá yadaá keshashmashru vápati

3.1.2.10
átha snaati | amedhyo vai púruSo yadánRtaM vádati téna puútirantarato médhyaa vaa aápo médhyo bhUtvaá diikSaa íti pavítraM vaa aápah- pavítrapUto diikSaa íti tásmaadvaí snaati

3.1.2.11
Yajamaana, while bathing, recites RV 10.17.10
sá snaati | aápo asmaánmaatárah- shundhayantvíti ghRténa no ghRtaSva&h- punantvíti tadvaí sapUtaM yáM ghRtenaápunaMstásmaadaaha ghRténa no ghRtapva&h- punantvíti víshvaM hí riprám praváhanti deviiríti yadvai víshvaM sárvaM tadyádamedhyáM ripraM tatsárvaM hya&smaadamedhyám praváhanti tásmaadaaha víshvaM hí riprám praváhanti deviiriti

3.1.2.12
átha praáN^ivódaN^N^útkraamati | udídaabhyah- shúciraá pUtá emiityuddhyaa&bhyah- shúcih- pUta eti

3.1.2.13
átha vaásah- páridhatte | sarvatvaáyaiva svaámevaa&sminnetattvácaM dadhaati yaá ha vaá iyaM gostvakpúruSe haiSaágra aasa

3.1.2.14
té devaá abruvan | gaurvaá idaM sárvaM bibharti hánta ye&yam púruSe tvaggávyetaaM dádhaama táyaiSaa várSantaM táyaa himaM táyaa ghR!NiM titikSiSyata íti

3.1.2.15
te 'vachaáya púruSam | gávyetaaM tvácamadadhustáyaiSaa várSantaM táyaa himaM táyaa ghR!NiM titikSate

3.1.2.16
ávachito hi vai púruSah- | tásmaadasya yátraiva kva& ca kushó vaa yádvaa vikRntáti táta eva lóhitamútpatati tásminnetaaM tvácamadadhurvaása eva tásmaannaa&nyah- púruSaadvaáso bibhartyetaaM hya&smiMstvácamádadhustásmaadu suvaásaa evá bubhUSetsváyaa tvacaa sámRdhyaa íti tásmaadápyashliiláM suvaásasaM didRkSante sváyaa hí tvacaa sámRddho bhávati

3.1.2.17
no haánte górnagnáh- syaat | véda ha gaúrahámasya tvácam bibharmiíti saa bíbhyatii trasati tvácam ma aádaasyata íti tásmaadu gaávah- suvaásasamúpaiva níshrayante

3.1.2.18
tásya vaa etásya vaásasah- | agnéh- paryaaso bhávati vaayóranuchaadó niivíh- pitR:NaáM sarpaáNaam praghaato víshveSaaM devaánaaM tántava aarokaa nákSatraaNaamevaM hi vaá etatsárve devaá anvaáyattaastásmaaddiikSitavásanam bhavati

3.1.2.19
tadvaa áhataM syaat | ayaatayaamátaayai tadvai niSpeSTavaí brUyaadyádevaa&syaátraamedhyaá kRNátti vaa váyati vaa tádasya médhyamásadíti yádyu áhataM syaádadbhírabhyu&kSenmédhyamasadityátho yádidáM snaatavásyaM níhitamápalpUlanakRtam bhavati téno haápi diikSeta

3.1.2.20
tatpáridhatte | diikSaatapásostanuúrasiityádiikSitasya vaáasyaiSaágre tanuúrbhavatyathaátra diikSaatapásostásmaadaaha diikSaatapásostanuúrasiiti taáM tvaa shivaáM shagmaam páridadha íti taáM tvaa shivaáM saadhviim páridadha ítyevai&tádaaha bhadraM várNam púSyanníti paapavaá eSó 'gre várNam puSyati yámamumádiikSito 'thaátra bhadraM tásmaadaaha bhadraM várNam púSyanniti

3.1.2.21
áthainaM shaálaam prápaadayati | sá dhenvaí caanaDúhashca naa&shniiyaaddhenvanaDuhau vaá idaM sárvam bibhRtasté devaá abruvandhenvanaDuhau vaá idaM sárvam bibhRto hánta yádanyéSaaM váyasaaM viirya&M táddhenvanaDuháyordádhaaméti sa yádanyéSaaM váyasaaM viirya&maásiittáddhenvanaDuháyoradadhustásmaaddhenúshcaivaa&naDvaáMshca bhuúyiSTham bhuN^ktastáddhaitátsarvaáshyamiva yó dhenvanaDuháyorashniiyaadántagatiriva taM haádbhutamabhíjanitorjaayaáyai garbhaM nírabadhiidíti papámakadíti paapií kiirtistásmaaddhenvanaDuháyornaashnii&yaattádu hovaaca yaájñavalkyo 'shnaámyevaa&hámaMsalaM cedbhávatiíti


3.1.3.1
apáh- praNiíya | aagnaavaiSNavamékaadashakapaalam puroDaáshaM nírvapatyagnirvai sárvaa devátaa agnau hi sárvaabhyo devátaabhyo júhvatyagnirvaí yajñásyaavaraardhyo& víSNuh- paraardhya&statsárvaashcaivai&táddevátaah- parigR!hya sárvaM ca yajñám parigR!hya diikSaa íti tásmaadaagnaavaiSNava ékaadashakapaalah- puroDaásho bhavati

3.1.3.2
Recitation of RV 10.72.8 viz. reasoning for rice-pap offering
taddhaíke | aadityébhyashcaruM nírvapanti tádasti páryuditamivaaSTaú putraáso áditeryé jaataástanva&spári devaaM úpa praítsaptábhih- páraa maartaaNDámaasyadíti

3.1.3.3
aSTau ha vaí putraa áditeh- | yaaMstve&táddevaá aadityaa ítyaacákSate saptá haiva té 'vikRtaM haaSTamáM janayaáM cakaara maartaaNDáM saMdeghó haivaa&sa yaávaanevo&rdhvastaávaáMstiryaN^ púruSasammita ítyu haíka aahuh-

3.1.3.4
tá u haitá Ucuh- | devaá aadityaa yádasmaananvájanimaa tádamuye&va bhUddhántemáM vikarávaaméti taM vícakruryáthaayam púruSo víkRtastásya yaáni maáMsaáni saMkR!tya saMnyaasustáto hastii sámabhavattásmaadaahurná hastínam prátigRhNiiyaatpúruSaajaano hí hastiíti yámu ha tádvicakruh- sa vívasvaanaadityastásyemaáh- prajaah-

3.1.3.5
sá hovaaca | raadhnávaanme sá prajaáyaaM yá etámaadityébhyashcarúM nirvápaadíti raadhnóti haiva yá etámaadityébhyashcarúM nirvápatyayaM tve&vaa&gnaavaiSNavah- prájñaatah-

3.1.3.6
tásya saptádasha saamidhényo bhavanti | upaaMshú deváte yajati pañca prayaajaa bhávanti tráyo 'nuyaajaah- sáMyaajayanti pátniih- sarvatvaáyaivá samiSTayajúreva ná juhoti nédidáM diikSitavásanam paridhaáya puraá yajñásya saMsthaáyaa ántaM gáchaaniityaánto hí yajñásya samiSTayajuh-

3.1.3.7
athaágreNa shaálaaM tíSThannabhya&N^kte | árurvai púruSó 'vaachitó 'narurevai&tádbhavati yádabhyaN^kte gávi vai púruSasya tvaggorvaá etannávaniitam bhavati sváyaivai&nametáttvacaa sámardhayati tásmaadvaá abhya&N^kte

3.1.3.8
tadvai návaniitam bhavati | ghRtaM vai devaánaam phaaNTám manuSyaa&Naamáthaitannaáhaivá ghRtaM no& phaaNTaM syaádevá ghRtaM syaátphaaNTámayaatayaamátaayai tádenamáyaatayaamnaivaáyaatayaamaanaM karoti

3.1.3.9
támabhya&nakti | shiirSató 'gra aa paádaabhyaamanulomám mahiínaam páyo 'siíti mahya& iti ha vaá etaásaamékaM naama yadgávaaM taásaaM vaá etatpáyo bhavati tásmaadaaha mahiínaam páyo 'siíti varcodaá asi várco me dehiíti naátra tiróhitamivaasti

3.1.3.10
athaákSyaavaánakti | árurvai púruSasyaákSi prashaanmaméti ha smaaha yaájñavalkyo durakSá iva haasa puúyo haivaa&sya dUSiíkaa té evai&tadánaruSkaroti yadákSyaavaanákti

3.1.3.11
yátra vaí devaáh- | asurarakSasaáni jaghnustachúSNo daanaváh- pratyáN^ patitvaá manuSyaa&NaamákSiiNi právivesha sá eSá kaniínakah- kumaaraka iva páribhaasate tásmaa evai&tádyajñámupaprayántsarváto 'shmapuraam páridadhaatyashmaa hyaáñjanam

3.1.3.12
traikakudám bhavati | yátra vaa índro vRtramáhaMstásya yadakSyaásiittáM giríM trikakúdamakarottadyáttraikakudam bhávati cákSuSyevai&taccákSurdadhaati tásmaattraikakudám bhavati yádi traikakudaM ná vindedapyátraikakudamevá syaatsamaanii hye&vaáñjanasya bandhútaa

3.1.3.13
shareSiikayaánakti | vájro vaí sharó virakSástaayai sátUlaa bhavatyamUlaM vaá idámubhayátah- párichinnaM rákSo 'ntárikSamánucarati yáthaayam púruSo 'mUlá ubhayátah- párichinno 'ntárikSamanucárati tadyatsátUlaa bhávati virakSástaayai

3.1.3.14
sa dákSiNamevaágra aánakti | savyaM vaa ágre maanuSé 'thaiváM devatraa

3.1.3.15
sa aánakti | vRtrásyaasi kaniínaka íti vRtrásya hye&Sá kaniínakashcakSurdaá asi cákSurme dehiíti naátra tiróhitamivaasti

3.1.3.16
sa dákSiNaM sakRdyájuSaanákti | sakR!ttUSNiimathóttaraM sakRdyájuSaanákti dvístUSNiiM tadúttaramevai&táduttaraávatkaroti

3.1.3.17
tadyatpáñca kR!tva aanákti | saMvatsarásammito vaí yajñah- páñca vaá Rtávah- saMvatsarásya tám pañcábhiraapnoti tásmaatpañca kR!tva aánakti

3.1.3.18
áthainaM darbhapavitréNa paavayati | amedhyo vai púruSo yadánRtaM vádati téna puútirantarato médhyaa vaí darbhaa médhyo bhUtvaá diikSaa íti pavítraM vaí darbhaáh- pavitrápUto diikSaa íti tásmaadenaM darbhapavitréNa paavayati

3.1.3.19
tadvaa ékaM syaat | éko hye&vaa&yam pávate tádetásyaíva rUpéNa tásmaadékaM syaat

3.1.3.20
átho ápi triíNi syuh- | éko hye&vaa&yam pávate so& 'yam púruSe 'ntah- práviSTastredhaavihitáh- praaNá udaanó vyaana íti tádetásyaivaánu maátraaM tásmaattriíNi syuh-

3.1.3.21
átho ápi saptá syuh- | sapta vaá imé shiirSánpraaNaastásmaatsaptá syustrih saptaányevá syurékaviMshatireSai&vá sampat

3.1.3.22
táM saptábhih- saptabhih- paavayati | citpátirmaa punaatvíti prajaápatirvaí citpátih- prajaápatirmaa punaatvítyevai&tádaaha vaakpátirmaa punaatvíti prajaápatirvaí vaakpátih- prajaápatirmaa punaatvítyevai&tádaaha devó maa savitaá punaatvíti tadvai súpUtaM yáM deváh- savitaápunaattásmaadaaha devó maa savitaá punaatvityáchidreNa pavítreNeti yo vaá ayam pávata eSó 'chidram pavítrameténaitádaaha suúryasya rashmíbhirítyete vaí pavitaáro yatsuúryasya rashmáyastásmaadaaha suúryasya rashmíbhiríti

3.1.3.23
tásya te pavitrapata íti | pavítrapatirhi bhávati pavítrapUtasyéti pavítrapUto hi bhávati yátkaamah- pune táchakeyamíti yajñásyodR!caM gachaaniítyevai&tádaaha

3.1.3.24
áthaashíSaamaarambhaM vaacayati | aá vo devaasa iimahe vaamám prayatya&dhvare aá vo devaasa aashíSo yajñíyaaso havaamaha íti tádasmai svaáh- satiírRtvíja aashíSa aáshaasate

3.1.3.25
áthaaN^gúliirnya&cati | svaahaa yajñam mánasa íti dve svaáhorórantárikSaadíti dve svaáhaa dyaávaapRthiviíbhyaamíti dve svaáhaa vaátaadaárabha íti muSTiíkaroti na vaí yajñáh- pratyákSamivaarábhe yáthaayáM daNDó vaa vaáso vaa paro 'kSaM vaí devaah- paró 'kSaM yajñah-

3.1.3.26
sa yadaáha | svaáhaa yajñam mánasa íti tanmánasa aárabhate svaáhorórantárikSaadíti tádantárikSaadaárabhate svaáhaa dyaávaapRthiviíbhyaamíti tádaabhyaaM dyaávaapRthiviíbhyaamaárabhate yáyoridaM sárvamádhi svaáhaa vaátaadaárabha íti vaáto vaí yajñastadyajñám pratyákSamaárabhate

3.1.3.27
átha yatsvaáhaa svaahéti karóti | yajño vaí svaahaakaaró yajñámevai&tádaatmándhatté 'tro eva vaácaM yachati vaagvaí yajñó yajñámevai&tádaatmándhatte

3.1.3.28
áthainaM shaálaam prápaadayati | sá jaghánenaahavaniíyametyágreNa gaárhapatyaM so& 'sya saMcaró bhavatyaá sutyaáyai tadyádasyaiSá saMcaro bhávatyaá sutyaáyaa agnirvai yóniryajñásya gárbho diikSitó 'ntareNa vai yóniM gárbhah- sáMcarati sa yatsa tatraíjati tvatpári tvadaávartate tásmaadime gárbhaa éjanti tvatpári tvadaávartante tásmaadasyaiSá sacaró bhavatyaá sutyaáyai


3.1.4.1
sárvaaNi ha vaí diikSaáyaa yájUMSyaudgrabhaNaani | údgRbhNiite vaá eSo& 'smaállokaáddevalokámabhi yo diíkSata etaíreva tadyájurbhirúdgRbhNiite tásmaadaahuh- sárvaaNi diikSaáyaa yájUMSyaudgrabhaNaaniíti táta etaányavaantaraamaácakSata audgrabhaNaaniityaáhutayo hye&taa aáhutirhí yajñáh- paró 'kSaM vai yájurjapatyáthaiSá pratyákSaM yajño yadaáhutistádeténa yajñenodgRbhNiite 'smaállokaáddevalokámabhi

3.1.4.2
táto yaáni triíNi sruvéNa juhóti | taányaadhiitayajUMSiityaácakSate sampáda eva kaámaaya caturtháM hUyaté 'tha yátpañcamáM srucaá juhóti tádevá pratyákSamaudgrabhaNámanuSTúbhaa hi tájjuhóti vaagghya&nuSTubvaagghí yajñáh-

3.1.4.3
yajñéna vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítisté hocuh- katháM na idám manuSyai&ranabhyaarohyáM syaadíti té yajñásya rásaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiro& 'bhavannátha yádenenaáyopayaMstásmaadyuúpo naama

3.1.4.4
tadvaa R!SiiNaamánushrutamaasa | té yajñaM sámabharanyáthaayáM yajñah- sámbhRta evaM vaá eSá yajñaM sámbharati yádetaani juhoti

3.1.4.5
taáni vai páñca juhoti | saMvatsarásammito vaí yajñah- páñca vaá Rtávah- saMvatsarásya tam pañcábhiraapnoti tásmaatpáñca juhoti

3.1.4.6
athaáto hómasyaivá | aákutyai prayúje 'gnáye svaahetyaa vaa ágre kuvate yájeyéti tadyádevaátra yajñásya tádevai&tátsambhR!tyaatmánkurute

3.1.4.7
medhaáyai mánase 'gnáye svaahéti | medháyaa vai mánasaabhígachati yájeyéti tadyádevaátra yajñásya tádevai&tátsambhR!tyaatmánkurute

3.1.4.8
diikSaáyai tápase 'gnáye svaahéti | ánvevai&taducyáte nettú hUyate

3.1.4.9
sárasvatyai puúSNe 'gnáye svaahéti | vaagvai sárasvatii vaágyajñáh- pashávo vaí pUSaa púSTirvaí pUSaa púSTih- pashávah- pashávo hí yajñastadyádevaátra yajñásya tádevai&tátsambhR!tyaatmánkurute

3.1.4.10
tádaahuh- | ánaddhevaitaa aáhutayo hUyanté 'pratiSThitaa adévakaastátra néndro na sómo naa&gniríti

3.1.4.11
aákUtyai prayúje 'gnáye svaahéti | naáta ékaM canaa&gnirvaá addhe&vaagnih- prátiSThitah- sa yádagnaú juhóti ténaivai&taá addhe&va téna prátiSThitaastásmaadu sárvaasvevaa&gnáye svaahéti juhoti táta etaányaadhiitayajUMSiityaácakSate

3.1.4.12
aákUtyai prayúje 'gnáye svaahéti | aatmánaa vaa ágra aákuvate yájeyéti támaatmána eva práyuN^kte yáttanute té asyaité aatmándeváte aádhiite bhavata aákUtishca prayúkca

3.1.4.13
medhaáyai mánase 'gnáye svaahéti | medháyaa vai mánasaabhígachati yájeyéti té asyaité aatmándeváte aádhiite bhavato medhaá ca mánashca

3.1.4.14
sárasvatyai pUSNe& 'gnáye svaahéti | vaagvai sárasvatii vaágyajñah- saa&syaiSaa&tmándevataádhiitaa bhavati vaákpashávo vaí pUSaa púSTirvaí pUSaa púSTih- pashávah- pashávo hí yajñaste& 'syaitá aatmánpasháva aádhiitaa bhavanti tadyádasyaitaá aatmándevátaa aádhiitaa bhávanti tásmaadaadhiitayajuúMSi naáma

3.1.4.15
átha caturthií juhoti | aápo deviirbRhatiirvishvashambhuvo dyaávaapRthivii úro antarikSa bR!haspátaye havíSaa vidhema svaahétyeSaá ha nédiiyo yajñásyaapaaM hí kiirtayatyaapo hí yajño dyaávaapRthivii úro antarikSéti lokaánaaM hí kiirtáyati bR!haspátaye havíSaa vidhema svaahéti bráhma vai bR!haspátirbráhma yajñá eténo haiSaa nédiiyo yajñásya

3.1.4.16
átha yaám pañcamiíM srucaá juhóti | saá haivá pratyákSaM yajño& 'nuSTúbhaa hi taáM juhóti vaagghya&nuSTubvaagghí yajñáh-

3.1.4.17
átha yáddhruvaáyaamaájyam párishiSTam bhavati | tájjuhvaamaánayati tríh- sruvéNaajyavilaápanyaa ádhi juhvaáM gRhNaati yáttRtiíyaM gRhNaáti tátsruvámabhípUrayati

3.1.4.18
Recitation of RV 5.50.1
sá juhoti | víshvo devásya neturmárto vuriita sakhyám víshvo raayá iSudhyati dyumnáM vRNiita puSyáse svaahéti

3.1.4.19
saiSaá devátaabhih- paN^ktírbhavati | víshvo devasyéti vaishvadeváM neturíti saavitram márto vuriitéti maitráM dyumnáM vRNiitéti baarhaspatyáM dyumnaM hi bR!haspátih- puSyása íti pauSNám

3.1.4.20
saiSaá devátaabhih- paN^ktírbhavati | paáN^kto yajñah- paáN^ktah- pashuh- páñcartávah- saMvatsarásyaitámevai&táyaapnoti yáddevátaabhih- paN^ktirbhávati

3.1.4.21
taaM vaá anuSTúbhaa juhoti | vaagvaá anuSTubvaágyajñastádyajñám pratyákSamaapnoti

3.1.4.22
tádaahuh- | etaámevaíkaaM juhuyaadyásmai kaámaayétaraa hUyánta etáyaiva taM kaámamaapnotiíti taaM vai yadyékaaM juhuyaátpUrNaáM juhuyaatsárvaM vaí pUrNaM sárvamevai&nayaitádaapnotyátha yátsruvámabhipUráyati srúcaM tádabhípUrayati taám pUrNaáM juhotyánvaivai&táducyáte sárvaastve&vá hUyante

3.1.4.23
taaM vaá anuSTúbhaa juhotí | saiSaa&nuSTúpsatyékatriMshadakSaraa bhavati dásha paaNyaa& aN^gúlayo dásha paádyaa dásha praaNaá aatmai&katriMsho yásminneté praaNaah- prátiSThitaa etaávaanvai púruSah- púruSo yajñah- púruSasammito yajñah- sa yaávaanevá yajño yaávatyasya maátraa taávantamevai&nayaitádaapnoti yádanuSTubhaíkatriMshadakSarayaa juhóti


3.2.1.1
dákSiNenaahavaniíyam praaciínagriive kRSNaajine úpastRNaati | táyorenamádhi diikSayati yádi dve bhávatastadanáyorlokáyo rUpaM tádenamanáyorlokáyorádhi diikSayati

3.2.1.2
sámbaddhaante bhavatah- | sámbaddhaantaaviva hii&mau lokaú tardmasamute pashcaádbhavatastádimaávevá lokaú mithuniikR!tya táyorenamádhi diikSayati

3.2.1.3
yádyu éka bhavati | tádeSaáM lokaánaaM rUpaM tádenameSú lokeSvádhi diikSayati yaani shuklaáni taani divo rUpaM yaáni kRSNaáni taányasyai yádi vetaráthaa yaányevá kRSNaáni taáni divó rUpaMyaáni shuklaáni taányasyai yaányevá babhruúNiiva háriiNi taányantárikSasya rUpaM tádenameSú lokeSvádhi diikSayati

3.2.1.4
antakámu tárhi pashcaatprátyasyet | tádimaánevá lokaánmithuniikR!tya téSvenamádhi diikSayati

3.2.1.5
átha jaghánena kRSNaajiné pashcaat praáN^ jaanvaakna úpavishati sa yátra shuklaánaaM ca kRSNaánaaM ca saMdhirbhávati tádevámanimR!shya japatyRksaamáyoh- shílpe stha íti yadvai prátirUpaM tachílpamRcaáM ca saámnaaM ca prátirUpe stha ítyevai&tádaaha

3.2.1.6
té vaamaárabha íti | gárbho vaá eSá bhavati yo diíkSate sa chándaaMsi právishati tásmaannva&knaaN^guliriva bhavati nya&knaaN^gulaya iva hi gárbhaah-

3.2.1.7
sa yadaáha | té vaamaárabha íti té vaam právishaamiítyevai&tádaaha té maa paatamaa&syá yajñásyodR!ca íti té maa gopaayatamaa&sya yajñásya saMsthaáyaa ítyevai&tádaaha

3.2.1.8
átha dákSiNena jaánunaárohati | shármaasi shárma me yachéti cárma vaá etatkR!SNasya tádasya tánmaanuSaM shárma devatraa tásmaadaaha shármaasi shárma me yachéti námaste ástu maá maa hiMsiiríti shréyaaMsaM vaá eSa upaádhirohati yó yajñáM yajño hí kRSNaajinaM tásmaa evai&tádyajñaáya níhnute tátho hainameSá yajño ná hinasti tásmaadaaha námaste astu maá maa hiMsiiríti

3.2.1.9
sa vaí jaghanaardhá ivaivaágra aasiita | átha yádagra eva mádhya upavishedyá enaM tátraanuSThyaa háreddrápsyáti vaa prá vaa patiSyatiíti táthaa haivá syaattásmaajjaghanaardhá ivaivaágra aasiita

3.2.1.10
átha mékhalaam páriharate | áN^giraso ha vaí diikSitaánabalya&mavindatte naa&nyádvrataadáshanamávaakalpayaMstá etaamuúrjamapashyantsámaaptiM taám madhyáta aatmána uúrjamadadhata sámaaptiM táyaa sámaapnuvaMstátho evai&Sá etaám madhyatá aatmána uúrjaMdhatte sámaaptiM táyaa sámaapnoti

3.2.1.11
saa vaí shaaNií bhavati | mRdvya&sadíti nve&vá shaaNii yátra vaí prajaápatirájaayata gárbho bhUtvai&tásmaadyajñaattásya yannédiSThamúlbamaásiitté shaNaastásmaatte puútayo vaanti yádvasya jaraayvaásiittáddiikSitavásanamántaraM vaa ulbaM jaraáyuNo bhavati tásmaadeSaántaraa vaásaso bhavati sa yáthaivaátah- prajaápatirájaayata garbho bhuútvaitásmaadyajñaádevámevai&Só 'to jaayate gárbho bhUtvai&tásmaadyajñaát

3.2.1.12
saa vaí trivR!dbhavati | trivRddhyánnam pashávo hyánnam pitaá maataa yajjaáyate tattRtiíyaM tásmaattrivR!dbhavati

3.2.1.13
muñjavalshenaánvastaa bhavati | vájro vaí sharó virakSastaayai stukaasárgaM sRSTaá bhavati saa yátprasalaví sRSTaa syaadyáthedámanyaa rájjavo maanuSií syaadyádvapasalaví sRSTaa syaátpitRdevatyaa& syaattásmaatstukaasárgaM sRSTaá bhavati

3.2.1.14
taam páriharate | uúrgasyaaN^girasiityáN^giraso hye&taamuúrjamápashyannuúrNamradaa uúrjam máyi dhehiíti naátra tiróhitamivaasti

3.2.1.15
átha niivimúdgUhate | sómasya niivírasiityádiikSitasya vaá asyaiSaágre niivírbhavatyathaátra diikSitásya sómasya tásmaadaaha sómasya niivírasiíti

3.2.1.16
átha prórNute | gárbho vaá eSá bhavati yo diíkSate praávRtaa vai gárbho úlbeneva jaraáyuNeva tásmaadvai prórNute 3.2.1.sa prórNute | víSNoh- shármaasi shárma yájamaanasyétyubháyaM vaá eSó 'tra bhavati yo diíkSate víSNushca yájamaanashca yadáha diíkSate tadvíSNurbhavati yadyájate tadyájamaanastásmaadaaha víSNoh- shármaasi shárma yájamaanasyéti

3.2.1.17
átha kRSNaviSaaNaáM sicí badhniite | devaáshca vaa ásuraashcobháye praajaapatyaáh- prajaápateh- pitúrdaayamúpeyurmána evá devaá upaáyanvaácamásuraa yajñámeva táddevaá upaáyanvaácamásuraa amuúmeva devaá upaáyannimaamásuraah-

3.2.1.18
té devaá yajñámabruvan | yóSaa vaá iyaM vaagúpamantrayasva hvayiSyáte vai tvéti svayáM vaa haivai&kSata yóSaa vaá iyaM vaagúpamantrayai hvayiSyáte vai méti taamúpaamantrayata saá haasmaa aarakaádivaivaágra aasUyattásmaadu strií puMsópamantritaarakaádivaivaágre 'sUyati sá hovaacaarakaádiva vaí ma aasUyiiditi

3.2.1.19
té hocuh- | úpaivá bhagavo mantrayasva hvayiSyáte vai tvéti taamúpaamantrayata saá haasmai nípalaashamivovaada tásmaadu strií puMsópamantritaa nípalaashamivaivá vadati sá hovaaca nípalaashamiva vaí me 'vaadiidíti

3.2.1.20
te hocuh- | úpaivá bhagavo mantrayasva hvayíSyate vai tvéti taamúpaamantrayata saá hainaM juhuva tásmaadu strii pumaaMsaM hváyata evo&ttamaM sá hovaácaahvata vai méti

3.2.1.21
té devaá iikSaáM cakrire | yóSaa vaá iyaM vaagyádenaM ná yuvite&hai&vá maa tíSThantamabhyehiíti brUhi taam tú na aágataam pratiprábrUtaadíti saá hainaM tádeva tíSThantamabhyéyaaya tásmaadu strii púmaaMsaM saMskRte tíSThantamabhyaíti taáM haibhya aágataam pratipróvaaceyaM vaá aágaadíti

3.2.1.22
taáM devaáh- | ásurebhyo 'ntaraayaMstaáM sviikR!tyaagnaávevá parigR!hya sarvahútamajuhavuraáhutirhí devaánaaM sa yaámevaa&muúmanuSTubhaájuhavustádevai&naaM táddevaah- svya&kurvata té 'suraa aáttavacaso he 'lávo he 'láva íti vádantah- páraababhUvuh-

3.2.1.23
tátraitaamápi vaácamUduh- | upajijñaasyaa&M sá mlechastásmaanná braahmaNó mlechedasuryaa& haiSaa vaa nátevai&Sá dviSataáM sapátnaanaamaádatte vaácaM te& 'syaáttavacasah- páraabhavanti yá evámetadvéda

3.2.1.24
so 'yáM yajño vaácamabhídadhyau | mithunye&nayaa syaamíti taaM sáMbabhUva 3.2.1.índro ha vaá iikSaáM cakre | mahadvaá itó 'bhvaM janiSyate yajñásya ca mithunaádvaacáshca yánmaa tannaa&bhibhávedíti sa índra eva gárbho bhUtvai&tánmithunam právivesha

3.2.1.25
sá ha saMvatsare jaáyamaana iikSaáM cakre | mahaáviiryaa vaá iyaM yóniryaa maamádiidharata yadvaí metó mahádevaábhvaM naa&nuprajaáyeta yánmaa tannaa&bhibhávedíti

3.2.1.26
taám pratiparaamR!shyaveSTyaáchinat | taáM yajñásya shiirSanprátyadadhaadyajño hi kR!SNah- sa yah- sa yajñastátkRSNaajinaM yo saa yónih- saá kRSNaviSaaNaátha yádenaamíndra aaveSTyaáchinattásmaadaáveSTiteva sa yáthaivaáta indró 'jaayata gárbho bhUtvai&tásmaanmithunaádevámevai&Só 'to jaayate gárbho bhUtvai&tásmaanmithunaát

3.2.1.27
taaM vaá uttaanaámiva badhnaati | uttaane&va vai yónirgárbham bibhartyátha dákSiNaam bhrúvamupáryupari lalaáTamúpaspRshatiíndrasya yónirasiitiíndrasya hye&Saa yóniráto vaa hyenaam pravishánpravishatyáto vaa jaáyamaano jaayate tásmaadaahéndrasya yónirasiíti

3.2.1.28
athóllikhati | susasyaáh- kRSiískRdhiíti yajñámevai&tájjanayati yadaa vaí suSámam bhávatyathaálaM yajñaáya bhavati yado& duh-Sámam bhávati na tárhyaatmáne canaálam bhavati tádyajñámevaitájjanayati

3.2.1.29
átha ná diikSitáh- | kaaSThéna vaa nakhéna vaa kaNDUyeta gárbho vaá eSá bhavati yo diíkSate yo vai gárbhasya kaaSThéna vaa nakhéna vaa kaNDUyedápaasyanmrityettáto diikSitáh- paamano bhávitordiikSitaM vaa ánu rétaaMsi táto rétaaMsi paamanaáni jánitoh- svaa vai yónii réto ná hinastyeSaa vaá etásya svaa yónirbhavati yátkRSNaviSaaNaa tátho hainameSaa ná hinasti tásmaaddiikSitah- kRSNaviSaaNáyaivá kaNDUyéta naa&nyéna kRSNaviSaaNaáyaah-

3.2.1.30
áthaasmai daNDam práyachati | vájro vaí daNDó virakSástaayai

3.2.1.31
aúdumbaro bhavati | ánnaM vaa uúrgudumbára Urjo& 'nnaádyasyaávaruddhyai tásmaadaúdumbaro bhavati

3.2.1.32
múkhasammito bhavati | etaávadvaí viirya&M sa yaavadevá viirya&M taávaaMstádbhavati yanmúkhasammitah-

3.2.1.33
tamúchrayati | úchrayasva vanaspata Urdhvó maa paahyáMhasa aa&syá yajñásyodR!ca ítyUrdhvó maa gopaayaa&syá yajñásya saMsthaáyaa ítyevai&tádaaha

3.2.1.34
átra haíke | aN^gúlishca nyácanti vaácaM ca yachantyáto hi kíM ca ná japiSyanbhávatiíti vádantastadu táthaa ná kuryaadyáthaa páraañcaM dhaávantamanulípseta taM naa&nulábhetaiváM ha sá yajñaM naánulabhate tásmaadamútraivaa&N^gúliirnyácedamútra vaácaM yachet
3.2.1.35
átha yáddiikSitáh- | R!caM vaa yájurvaa saáma vaabhivyaaháratyabhisthirámabhisthiramevai&tádyajñamaárabhate tásmaadamútraivaa&N^gúliirnyácedamútra vaácaM yachet

3.2.1.36
átha yadvaácaM yáchati | vaagvaí yajñó yajñámevai&tádaatmándhatté 'tha yádvaacaMyamó vyaahárati tásmaadu haiSa vísRSTo yajñah- páraaN^aávartate tátro vaiSNaviimR!caM vaa yájurvaa japedyajño vai víSNustádyajñam púnaraárabhate tásyo haiSaa praáyashcittih-

3.2.1.37
athaíka údvadati | diikSito& 'yám braahmaNó diikSito& 'yám braahmaNa íti níveditamevai&nametatsántaM devébhyo nívedayatyayám mahaáviiryo yó yajñam praápadítyayáM yuSmaakaíko 'bhUttáM gopaayatétyevai&tádaaha triSkR!tva aaha trivR!ddhi yajñáh-

3.2.1.38
átha yádbraahmaNa ityaáha | ánaddheva vaá asyaátaa puraa jaánam bhavatiidaM hyaa&hU rákSaaMsi yoSítamánusacante táduta rákSaaMsyeva réta aádadhatiityathaátraaddhaá jaayate yo bráhmaNo yó yajñaajjaáyate tásmaadápi raajanya&M vaa vaíshyaM vaa braahmaNa ítyeva brUyaadbráhmaNo hi jaáyate yó yajñaajjaáyate tásmaadaahurná savanakR!taM hanyaadenasvií haivá savanakRtéti


3.2.2.1
vaácaM yachati | sá vaacaMyamá aasta aa&stamayaattadyadvaácaM yachati

3.2.2.2
yajñéna vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítiste hocuh- katháM na idám manuSyai&ranabhyaarohyáM syaadíti té yajñásya rasaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiro& 'bhavannátha yádenenaáyopayaMstásmaadyuúpo naáma

3.2.2.3
tadvaa R!SiiNaamánushrutamaasa | té yajñaM sámabharanyáthaayáM yajñah- sámbhRta evaM vaá eSá yajñaM sámbharati yo diíkSate vaagvaí yajñáh-

3.2.2.4
taamástamite vaácaM vísRjate | saMvatsaro vaí prajaápatih- prajaápatiryajño& 'horaatre vaí saMvatsará ete hye&nam pariplávamaane kurutah- só 'hannadiikSiSTa sa raátrim praápatsa yaávaanevá yajño yaávatyasya maátraa taávantamevai&tádaaptvaa vaácaM visRjate

3.2.2.5
taddhaíke | nákSatraM dRSTvaa vaácaM vísarjayantyátraanuSTyaástamito bhavatiíti vádantastádu táthaa ná kuryaatkva& té syuryánmeghah- syaattásmaadyátraivaa&nuSTyaástamitam mányeta tádeva vaácaM vísarjayet

3.2.2.6
áneno haíke vaácaM vísarjayani | bhUrbhúvah- svaríti yajñamaápyaayayaamo yajñaM sáMdadhma íti vádantastádu táthaa ná kuryaanná ha sá yajñamaápyaayayati na sáMdadhaati yá eténa vaácaM visarjáyati

3.2.2.7
anénaiva vaácaM vísarjayet | vrátaM kRNuta vratáM kRNutaagnirbráhmaagníryajño vánaspátiryajñíya ítyeSa hya&syaátra yajño bhávatyetáddhaviryáthaa puraa&gnihotraM tádyajñénaivai&tádyajñáM sambhR!tya yajñé yajñam prátiSThaapayati yajñéna yajñaM sáMtanoti sáMtataM hye&vaa&syaitádvratam bhávatyaá sutyaáyai triSkR!tva aaha trivRddhí yajñáh-

3.2.2.8
áthaagnímabhyaavR!tya vaácaM vísRjate | ná ha sá yajñamaápyaayayati na sáMdadhaati yó 'to 'nyéna vaácaM visRjáte sá prathamáM vyaahárantsatyáM vaaco& 'bhivyaáharati

3.2.2.9
agnirbrahméti | agnirhye&va bráhmaagníryajña ítyagnirhye&vá yajño vánaspátiryajñíya íti vánaspátayo hí yajñíyaa na hí manuSyaa& yájeranyadvánaspátayo na syustásmaadaaha vánaspátiryajñíya íti

3.2.2.10
áthaasmai vratáM shrapayanti | devaanvaá eSá upaávartate yo diíkSate sá devátaanaaméko bhavati shRtaM vaí devaánaaM havirnaáshRtaM tásmaachrapayanti tádeSá evá vratayati naa&gnau juhoti tadyádeSá evá vratáyati naa&gnau juhóti

3.2.2.11
yajñéna vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítisté hocuh- katháM na idám manuSyai&ranabhyaarohyaM syaadíti té yajñásya rásaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiro& 'bhavannátha yádenenaáyopayaMstásmaadyuúpo naáma

3.2.2.12
tadvaa R!SiiNaamánushrutamaasa | té yajñaM sámabharanyáthaayáM yajñah- sámbhRta eSa vaa átra yajñó bhavati yo diíkSata eSa hye&naM tanutá eSá enaM janáyati tadyádevaátra yajñásya nírdhiitaM yadvídugdhaM tádevai&tatpúnaraápyaayayati yádeSá evá vrátayati naa&gnau juhóti na haápyaayayedyádagnaú juhuyaajjúhvadu haiva mányeta naájuhvat

3.2.2.13
ime vaí praaNaáh- | manojaataa manoyújo dákSakratavo vaágevaa&gníh- praaNodaanaú mitraaváruNau cákSuraadityah- shrótraM víshve devaá etaásu haivaa&syaitáddevátaasu hutám bhavati

3.2.2.14
taddhaíke | prathamé vratá ubhaú vriihiyavaavaávapantyubhaábhyaaM rásaabhyaaM yádevaátra yajñásya nírdhiitaM yadvídugdhaM tatpúnaraápyaayayaama íti vádanto yádyu vratadúghaa ná duhiita yásyaivaátah- kaamáyeta tásya vratáM kuryaadetádu hye&vaa&syaitaá ubhau vriihiyavaávanvaárabdhau bhávata íti tádu táthaa ná kuryaanná ha sá yajñamaápyaayayati na sáMdadhaati yá ubhaú vriihiyavaávaavápati tásmaadanyatarámevaávapeddhavirvaá asyaitaá ubhaú vriihiyavaú bhavatah- sa yádevaa&syaitaú havirbhávatastádevaa&syaitaávanvaárabdhau bhavato yádyu vratadúghaa ná duhiita yásyaivaátah- kaamáyeta tásya vratáM kuryaat

3.2.2.15
taddhaíke | prathamé vrate sarvauSadháM sarvasurabhyaávapanti yádi diikSitamaártirvindedyénaivaátah- kaamáyeta téna bhiSajyedyáthaa vraténa bhiSajyedíti tádu táthaa ná kuryaanmaanuSáM ha té yajñé kurvanti vyRddhaM vai tádyajñásya yánmaanuSaM nedvyR&ddhaM yajñé karávaaNiíti yádi diikSitamaártirvindedyénaivaátah- kaamáyeta téna bhiSajyetsámaaptirhye&va púNyaa

3.2.2.16
áthaasmai vratam práyachati | atiniíya maanuSáM kaaláM saayaMdugdhámapararaatré praatardugdhámaparaahNe vyaákRtyaa eva daívaM caivai&tánmaanuSáM ca vyaákaroti

3.2.2.17
áthaasmai vratám pradaasyánnapa úpasparshayati | daíviiM dhíyam manaamahe sumRDiikaámabhíSTaye varcodhaáM yajñávaahasaM sutiirthaá no asadvásha íti maanuSaáya vaá eSá puraáshanaayaávanenikte 'thaátra daívyai dhiye tásmaadaaha daíviiM dhíyam manaamahe sumRDiikaámabhíSTaye varcodhaáM yajñávaahasaM sutiirthaá no asadvásha íti sa yaávatkíyacca vratáM vratayiSyánnapá upaspRshédeténaivópaspRshet

3.2.2.18
átha vratáM vratayati | yé devaa mánojaataa manoyújo dákSakratavasté no 'vantu té nah- paantu tébhyah- svaahéti tadyáthaa váSaTkRtaM hutámevámasyaitádbhavati

3.2.2.19
átha vratáM vratayitvaa naábhimúpaspRshate | shvaatraáh- piitaá bhavata yUyámaapo asmaákamantárudáre sushévaah- taá asmábhyamayakSmaá anamiivaa ánaagasah- svádantu deviíramR!taa RtaavR!dhaa iti devaanvaá eSá upaávartate yo diíkSate sá devátaanaaméko bhavatyánutsiktaM vaí devaánaaM haviráthaitádvratapradó mithya karoti vratámupotsiñcánvratam prámiiNaati tásyo haiSaa praáyashcittistátho haasyaitanná mithyaákRtam bhávati ná vratam prámiiNaati tásmaadaaha shvaatraáh- piitaá bhavata yUyámaapo asmaákamantárudáre sushévaah- taá asmábhyamayakSmaá anamiivaa ánaagasah- svádantu deviíramR!taa RtaavR!dha íti sa yaávatkíyacca vratáM vratayitvaa naábhimupaspRshédeténaivópaspRshetkastádveda yádvra2tapradó vratámupotsiñcét

3.2.2.20
átha yátra mekSyanbhávati | tátkRSNaviSaaNáyaa loSTáM vaa kíMcidvópahantiiyáM te yajñíyaa tanUrítiiyaM vaí pRthivií devó devayájanii saá diikSiténa naa&bhimíhyaa tásyaa etádudgR!hyaivá yajñíyaaM tanUmáthaayajñiyaM sháriiramabhimehatyapó muñcaami ná prajaamítyubháyaM vaa áta etyaápashca rétashca sá etádapá evá muñcáti ná prajaámaMhomúcah- svaáhaakRtaa ityáMhasa iva hye&taá muñcánti yádudáre guSTitam bhávati tásmaadaahaaMhomúca íti svaáhaakRtaam pRthiviimaávishatetyaahútayo bhUtvaá shaantaáh- pRthiviimaávishatétyevai&tádaaha

3.2.2.21
átha púnarloSTaM nya&syati | pRthivyaa sámbhavétiiyaM vaí pRthivií devií devayájanii saá diikSiténa naa&bhimíhyaa tásyaa etádudgR!hyaivá yajñíyaaM tanUmáthaayajñiyaM sháriiramabhya&mikSattaámevaa&syaametatpúnaryajñíyaaM tanuúM dadhaati tásmaadaaha pRthivyaa sámbhaveti

3.2.2.22
áthaagnáye paridaáya svapiti | devaanvaá eSá upaávartate yo diíkSate sá devátaanaaméko bhavati na vaí devaáh- svapantyánavaruddho vaá etasyaásvapno bhavatyagnirvaí devaánaaM vratápatistásmaa evai&tátparidaáya svapityágne tvaM sú jaagRhi vayaM sú mandiSiimahiityágne tváM jaagRhi vayáM svapsyaama ítyevai&tádaaha rákSaa No áprayuchanníti gopaaya nó 'pramatta ítyevai&tádaaha prabúdhe nah- púnaskRdhiíti yáthetáh- suptvaá svastí prabúdhyaamahaa eváM nah- kurvítyevai&tádaaha

3.2.2.23
átha yátra suptvaa | púnarnaavadraasyanbhávati tádvaacayati púnarmánah- púnaraáyurma aáganpúnah- praaNah- púnaraatmaá ma aáganpúnashcákSuh- púnah- shrótram ma aáganníti sárve ha vaá ete svápató 'pakraamanti praaNá eva na taírevai&tátsuptvaa púnah- sáMgachate tásmaadaaha púnarmánah- púnaraáyurma aáganpúnah- praaNah- púnaraatmaá ma aáganpúnashcákSuh- púnah- shrótram ma aágan vaishvaanaro ádabdhastanUpaá agnírnah- paatu duritaádavadyaadíti tadyádevaátra svápnena vaa yéna vaa mithyaákarma tásmaannah- sárvasmaadagnírgopaayatvítyevai&tádaaha tásmaadaaha vaishvaanaro ádabdhastanUpaá agnírnah- paatu duritaádavadyaadíti

3.2.2.24
Expiatory recitation to preserve vrata/vow, from RV 8.11.1
átha yáddiikSita&h- | avratyáM vaa vyaahárati krúdhyati vaa tánmithyaákaroti vratam prámiiNaatyákrodho hye&vá diikSitásyaagnírvaí devaánaaM vratápatistámevai&tadúpadhaavati tvámagne vratapaá asi deva aa mártyeSvaá tvaáM yajñaSviíDya íti tásyo haiSaa praáyashcittistátho haasyaitanná mithyaákRtam bhávati ná vratam prámiiNaati tásmaadaaha tvámagne vratapaá asi deva aa mártyeSvaá tváM yajñaSviíDya íti

3.2.2.25
átha yáddiikSitaáyaabhiháranti | tásminvaacayati raasvéyatsomaa bhuúyo bharéti sómo ha vaá asmaa etádyute yáddiikSitaáyaabhiháranti sa yadaáha raasvéyayatsométi raásva na íyatsométyevai&tádaahaa bhuúyo bharetyaá no bhuúyo harétyevai&tádaaha devó nah- savitaa vásordaataa vásvadaadíti tátho haasmaa etátsavitR!prasUtameva daánaaya bhavati

3.2.2.26
púraastamayaádaaha | diíkSita vaácaM yachéti taamástamite vaácaM vísRjate puro&dayaádaaha diíkSita vaácaM yachéti taamúdite vaácaM vísRjate sáMtatyaa evaáharevai&tadraátryaa saMtanotyáhnaa raátrim

3.2.2.27
nainamanyátra cárantamabhyástamiyaat | na svápantamabhyúdiyaatsa yádenamanyátra cárantamabhyastamiyaadraátrerenaM tádantáriyaadyatsvápantamabhyudiyaadáhna enaM tádantáriyaannaátra praáyashcittirasti pratigúpyamevai&tásmaat ná puraa&vabhRthaádapo& 'bhyáveyaannai&namabhívarSedánavakLptaM ha tadyátpuraa&vabhRthaádapo& 'bhyaveyaadyádvainamabhivárSedátha parihvaálaM vaácaM vadati ná maanuSiim prásRtaaM tadyátparihvaálaM vaácaM vádati ná maanuSiim prásRtaam

3.2.2.28
yajñéna vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítisté hocuh- katháM na idám manuSyai&ranabhyaarohyáM syaadíti té yajñásya rásaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiró 'bhavannátha yádenenaáyopayaMstásmaadyuúpo

3.2.2.29
tadvaa R!SiiNaamánushrutamaasa | té yajñaM sámabharanyáthaayáM yajñah- sámbhRta evaM vaá eSá yajñaM sámbharati yo diíkSate vaagvaí yajñastadyádevaátra yajñásya nírdhiitaM yadvídugdhaM tádevai&tatpúnaraápyaayayati yátparihvaálaM vaácaM vádati ná maanuSii prásRtaaM na haapyaayayedyatprásRtaam maanuSiiM vaácaM vádettásmaatparihvaálaM vaácaM vadati ná maanuSiim prásRtaam

3.2.2.30
sa vaí dhiikSate | vaace hi dhiíkSate yajñaáya hi dhiíkSate yajño hi vaágdhiikSitó ha vai naámaitadyáddiikSita íti


3.2.3.1
aadityáM carúm praayaNiíyaM nírvapati | devaá ha vaá asyaáM yajñáM tanvaanaá imaáM yajñaádantáriiyuh- saá haiSaamiyáM yajñám mohayaáM cakaara kathaM nu máyi yajñáM tanvaanaa maáM yajñaádantáriiyuríti taM ha yajñaM na prájajñuh-

3.2.3.2
té hocuh- | yannvásyaámevá yajñamátaMsmahi kathaM nú no 'mahatkathaM na prájaaniima íti

3.2.3.3
té hocuh- | asyaámevá yajñáM tanvaanaá imaáM yajñaádantáragaama saá na iyámevá yajñámamUmuhadimaámevópadhaavaaméti

3.2.3.4
té hocuh- | yannu tváyyevá yajñamátaMsmahi kathaM nú no 'muhatkathaM na prájaaniima íti

3.2.3.5
saá hovaaca | máyyevá yajñáM tanvaanaa maáM yajñaádantáragaata saá vo 'hámevá yajñámamUmuham bhaagaM nú me kalpayataátha yajñaM drakSyathaátha prájñaasyathéti

3.2.3.6
tathéti devaa abruvan | távaivá praayaNiíyastávodayaniíya íti tásmaadeSá aadityá evá praayaNiíyo bhávatyaadityá udayaniíya iyaM hye&vaáditistáto yajñámapashyaMstámatanvata

3.2.3.7
sa yádaadityáM carúm praayaNiíyaM nirvápati | yajñásyaiva dR!STyai yajñáM dRSTvaá kriiNaani táM tanavaa íti tásmaadaadityáM carúm praayaNiíyaM nírvapati tadvai níruptaM haviraásiidániSTaa devátaa

3.2.3.8
áthaibhyah- pathyaa& svastih- praárocata | taámayajanvaagvaí pathyaa& svastirvaágyajñastádyajñámapashyaMstámatanvata

3.2.3.9
áthaibhyo 'gnih- saárocata | támayajantsa yádaagneyáM yajñasyaásiittádapashyanyadvai shúSkaM yajñásya tádaagneyaM tádapashyaMstádatanvata

3.2.3.10
áthaibhyah- sómah- praárocata | támayajantsa yátsaumyáM yajñasyaásiittádapashyanyadvaá aardráM yajñásya tátsaumyaM tádapashyaMstádatanvata

3.2.3.11
áthaibhyah- savitaa praárocata | támayajanpashávo vaí savitaá pashávo yajñastádyajñámapashyaMstámatanvataátha yásyai devátaayai havirníruptamaásottaámayajan

3.2.3.12
taa vaá etaáh- | páñca devátaa yajati yo vai sá yajñó mugdha aásiitpaáN^kto vai sá aasiittámetaábhih- pañcábhirdevátaabhih- praájaanan

3.2.3.13
Rtávo mugdhaá aasanpáñca | taánetaábhirevá pañcabhirdevátaabhih praájaanan

3.2.3.14
dísho mugdhaá aasanpáñca | taá etaábhirevá pañcábhirdevátaabhih- praajaanan

3.2.3.15
údiiciimeva dísham | pathya&yaa svastyaa praájaanaMstásmaadátrottaraáhi vaágvadati kurupañcaalatraa vaagghye&Saá nidaánenódiiciiM hye&táyaa dísham praájaanannúdiicii hye&tásyai dík

3.2.3.16
praáciimeva dísham | agnínaa praájaanaMstásmaadagním pashcaatpraáñcamuddhRtyópaasate praáciiM hye&téna dísham praájaananpraácii hye&tásya dík

3.2.3.17
dákSiNaameva dísham | sómena praájaanaMstásmaatsómaM kriitáM dakSiNaa párivahanti tásmaadaahuh- pitRdevátyah- sóma íti dákSiNaaM hye&téna dísham praájaanandákSiNaa hye&tásya dík

3.2.3.18
pratiíciimeva dísham | savitraa praájaananneSa vaí savitaa yá eSa tápati tásmaadeSá pratyáN^N^eti pratiíciiM hye&téna dísham praajaananpratiícii hye&tásya dík

3.2.3.19
Urdhvaámeva dísham | ádityaa praájaananniyaM vaa áditistásmaadasyaámUrdhvaa óSadhayo jaáyanta Urdhvaa vánaspátaya UrdhvaaM hye&táyaa dísham praájaanannUrdhvaa hye&tásyai dík

3.2.3.20
shíro vaí yajñásyaatithyám | baahuú praayaNiiyodayaniiyaávabhíto vai shíro baahuú bhavatastásmaadabhíta aatithyámeté havíSii bhavatah- praayaNiíyashcodayaniíyashca

3.2.3.21
tádaahuh- | yádevá praayaNiíye kriyéta tádudayaniíye kriyeta yádevá praayaNiíyasya barhirbhávati tádudayaniíyasya barhírbhavatiíti tádapoddhR!tya nídadhaati taáM sthaaliiM sákSaamakarSaam pramR!jya mékSaNaM nídadhaati yá evá praayaNiíyasyartvíjo bhávanti tá udayaniíyasyartvíjo bhavanti tadyádetátsamaanáM yajñé kriyáte téna baahuú sadR!shau téna sárUpau

3.2.3.22
tádu táthaa ná kuryaat | kaámamevai&tádbarhíranupraháredevam mékSaNaM nirNíjya sthaaliiM nídadhyaadyá evá praayaNiíyasyartvíjo bhávanti tá udayaniíyasyartvíjo bhavanti yádyu té viprétaah- syurápyanyá evá syuh- sa yadvaí samaaniírdevátaa yájati samaanaáni haviíMSi bhávanti ténaivá baahuú sadR!shau téna sárUpau

3.2.3.23
sa vai páñca praayaNiíye devátaa yájati | páñcodayaniíye tásmaatpáñcetthaádaN^gúlayah- páñcetthaattáchamyva&ntam bhavati na pátniih- sáMyaajayanti pUrvaardhaM vaa ánvaatmáno baahuú pUrv:rdhámevai&tádyajñásyaabhisáMskaroti tásmaachamyva&ntam bhavati na pátniih- sáMyaajayanti