3.2.4.1
divi vai sóma aásiit | áthehá devaasté devaá akaamayantaá nah- sómo gachettenaágatena yajemahiíti tá eté maayé asRjanta suparNiíM ca kadruúM ca taddhíSNyaanaam braáhmaNe vyaákhyaayate saúparNiikaadravaM yáthaa tadaása

3.2.4.2
tébhyo gaayatrii sómamáchaapatat | tásyaa aahárantyai gandharvó vishvaávasuh- páryamuSNaatté devaá aviduh- prácyuto vaí parástaatsomó 'tha no naágachati gandharvaa vai páryamoSiSuríti

3.2.4.3
té hocuh- | yoSítkaamaa vaí gandharvaa vaácamevai&bhyah- práhiNavaama saá nah- saha sómenaágamiSyatiíti tébhyo vaácam praáhiNvantsai&naantsaha sómenaágachat

3.2.4.4
té gandharvaá anvaagátyaabruvan | sómo yuSmaákaM vaágevaa&smaákamíti tathéti devaá abruvanniho& cedaágaanmai&naamabhiiSáheva naiSTa víhvayaamahaa íti taaM vya&hvayanta

3.2.4.5
tásyai gandharvaáh- | védaaneva prócira íti vaí vayáM vidméti vayáM vidméti

3.2.4.6
átha devaáh- | viíNaamevá sRSTvaá vaadáyanto nigaáyanto níSeduríti vaí vayáM gaasyaáma íti tvaa prámodayiSyaamaha íti saá devaánupaávavarta saa vai saa tanmóghamupaávavarta yaá stuvádbhyah- sháMsadbhyo nRttáM giitámupaavavárta tásmaadápyetárhi móghasaMhitaa eva yóSaa evaM hi vaágupaávartata taámu hya&nyaa ánu yóSaastásmaadyá eva nR!tyati yo gaáyati tásminnevai&taa nímishlatamaa iva

3.2.4.7
tadvaá etádubháyaM devéSvaasiit | sómashca vaákca sa yatsómaM kriiNaatyaágatyaa evaágatena yajaa ityánaagatena ha vai sa sómena yajate yó 'kriitena yájate

3.2.4.8
átha yáddhruvaáyaamaájyam párishiSTam bhávati | tájjuhvaáM catuSkR!tvo vígRhNaati barhíSaa híraNyam prabádhyaavadhaáya juhoti kRtsnéna páyasaa juhavaaniíti samaanájanma vai páyashcahíraNyaM cobháyaM hya&gniretasám

3.2.4.9
sa híraNyamávadadhaati | eSaá te Sukra tanuúretadvárca íti várco vaá etadyaddhíraNyaM táyaa sámbhavam bhraájaM gachéti sa yadaáha táyaa sámbhavéti táyaa sámpRcyasvétyevai&tádaaha bhraájaM gachéti sómo vai bhraaT sómaM gachétyevai&tádaaha

3.2.4.10
taaM yáthaivaa&dó devaáh- | praáhiNvantsómamáchaivámevai&naameSá etatpráhiNoti sómamácha vaagvaí somakráyaNii nidaánena taámetayaáhutyaa priiNaati priitáyaa sómaM kriiNaaniíti

3.2.4.11
sá juhoti | juúrasiítyetáddha vaá asyaa ékaM naáma yajjuúrasiíti dhRtaa mánaséti mánasaa vaá iyaM vaágdhRtaa máno vaá idám purástaadvaacá ittháM vada mai&tádvaadiirítyaláglamiva ha vai vaágvadedyanmáno na syaattásmaadaaha dhRtaa mánaséti

3.2.4.12
júSTaa víSNava íti | júSTaa sómaayétyevai&tádaaha yámachema íti tásyaaste satyásavasah- prasava íti satyáprasavaa na edhi sómaM nó 'chehiítyevai&tádaaha tanvo& yantrámashiiya svaahéti sá ha vaí tanvo& yantrámashnute yó yajñásyodR!caM gáchati yajñásyodR!caM gachaaniítyevai&tádaaha

3.2.4.13
átha híraNyamapóddharati | tánmanuSye&Su híraNyaM karoti sa yatsáhiraNyaM juhuyaatpáraagu haivai&tánmanuSye&bhyo híraNyam právRñjyaattanná manuSye&Su híraNyamabhígamyeta

3.2.4.14
so 'póddharati | shukrámasi candrámasyamR!tamasi vaishvadevámasiíti kRtsnéna páyasaa hutvaa yádevai&tattádaaha shukrámasiíti shukraM hye&táccandrámasiíti candraM hye&tádamR!tamasiítyamR!taM hye&tádvaishvadevámasiíti vaishvadevaM hye&tátpramúcya tR!Nam barhiSyápisRjati suútreNa híraNyam prábadhniite

3.2.4.15
athaáparaM caturgRhiitamaájyaM gRhiitvaa& | anvaárabhasva yajamaanétyaahaáporNuvanti shaálaayai dvaáre dakSiNatáh- somakráyaNyúpatiSThate tatpráhitaamevai&naametátsatiim praáhaiSiidvaagvaí somakráyaNii nidaánena taámetayaáhutyaapraiSiitpriitáyaa sómaM kriiNaaniíti

3.2.4.16
áthopaniSkrámyaabhímantrayate | cídasi mánaasiíti cittaM vaá idam máno vaagánuvadati dhiírasi dákSiNéti dhiyaá-dhiyaa hye&táyaa manuSyaa& jújyUSantyánUkteneva prakaamódyeneva gaáthaabhiriva tásmaadaaha dhiírasiíti dákSiNéti dákSiNaa hye&Saá kSatríyaasi yajñíyaasiíti kSatríyaa hye&Saá yajñíyaa hye&Saáditirasyubhayatah-shiirSNiíti sa yádenayaa samaanaM sádviparyaásaM vádati yadáparaM tatpuúrvaM károti yatpuúrvaM tadáparaM ténobhayatah-shiirSNii tásmaadaahaáditirasyubhayatah-shiirSNiíti

3.2.4.17
saa nah- súpraacii súpratiicyedhiíti | súpraacii na edhi sómaM nó 'chehiítyevai&tádaaha súpratiicii ta edhi sómena nah- saha púnarehiítyevai&tádaaha tásmaadaaha saá nah- súpraacii súpratiicyedhiíti

3.2.4.18
mitrástvaa padí badhniitaamíti | varuNyaa& vaa eSaa yadrájjuh- saa yadrájjvaabhíhitaa syaádvaruNyaa& syaadyadvánabhihitaa syaadáyateva syaadetadvaá avaruNyaM yánmaitraM saa yáthaa rájjvaabhíhitaa yatai&vámasyai tadbhavati yádaaha mitrástvaa padí badhniitaamíti

3.2.4.19
pUSaádhvanaspaatvíti | iyaM vaí pRthivií pUSaa yásya vaá iyamádhvangoptrii bhávati tásya na kaá caná hvalaá bhavati tásmaadaaha pUSaádhvanaspaatvíti

3.2.4.20
índraayaádhyakSaayeti | svadhyakSaa&sadítyevai&tádaaha yadaahéndraayaádhyakSaayetyánu maataá manyataamánu pitaánu bhraátaa ságarbhyó 'nu sákhaa sáyUthya íti saa yátte jánma téna no 'numataa sómamáchehiítyevai&tádaaha saá devi devamáchehiíti devii hye&Saá devámachaíti yadvaaksómaM tásmaadaaha saá devi devamáchehiitiíndraaya sómamitiíndro vaí yajñásya devátaa tásmaadaahéndraaya sómamíti rudrastvaávartayatvityápraNaashaayaitádaaha rudraM hi naáti pashávah- svasti sómasakhaa púnarehiíti svastí nah- sómena saha púnarehiítyevai&tádaaha

3.2.4.21
taaM yáthaivaa&dó devaáh- | praáhiNvantsómamácha sai&naantsaha sómenaágachadevámevai&naameSá etatpráhiNoti sómamácha sai&naM saha sómenaágachati

3.2.4.22
taM yáthaivaa&dó devaáh- | vyáhvayanta gandharvaih- saá devaánupaávartataivámevai&naametadyájamaano víhvayate saa yájamaanamupaávartate taamúdiiciimatyaákurvantyúdiicii hí manuSyaa&NaaM dikso& eva yájamaanasya tásmaadúdiiciimatyaákurvanti


3.3.1.1
saptá padaányanuníkraamati | vRN^ktá evai&naametattásmaatsaptá padaányanuníkraamati yátra vaí vaacah- prájaataani chándaaMsi saptápadaa vai téSaam paraardhyaa& shákvarii taámevai&tátparástaadarvaáciiM vRN^kte tásmaatsaptá padaányanuníkraamati

3.3.1.2
sa vaí vaacá evá rUpéNaanuníkraamati | vásvyasyáditirasyaadityaa&si rudraa&si candraa&siíti vásvii hye&Saáditirhye&Saa&dityaa hye&Saá rudraa hye&Saá candraa hye&Saa bR!haspátiSTvaa sumné ramNaatvíti bráhma vai bR!haspátirbR!haspátiSTvaa saadhunaávartayatvítyevai&tádaaha rudro vásubhiraácaka ityápraNaashaayaitádaaha rudraM hi naáti pashávah-

3.3.1.3
átha saptamám padám paryúpavishanti | sa híraNyam padé nidhaáya juhoti na vaá anagnaavaáhutirhUyate 'gniretasaM vai híraNyaM tátho haasyaiSaa&gnimátyevaáhutirhutaa bhavati vájro vaa aájyaM vájreNaivai&tadaájyena spRNute taáM spRtvaa sviikurute

3.3.1.4
sá juhoti | ádityaastvaa mUrdhannaájigharmiítiiyaM vaí pRthivyáditirasyai hí mUrdhánjuhóti devayájane pRthivyaa íti devayájane hí pRthivyaí juhotiíDaayaaspadámasi ghRtávatsvaahéti gaurvaa íDaa gorhí padé juhóti ghRtávatsvaahéti ghRtávaddhye&tádabhíhutam bhávati

3.3.1.5
átha sphyámaadaáya párilikhati | vájro vai sphyo vájreNaivai&tatpárilikhati triSkR!tvah- párilikhati trivR!taivai&tadvájreNa samantam párigRhNaatyánatikramaaya

3.3.1.6
sa párilikhati | asmé ramasvéti yájamaane ramasvétyevai&tádaahaátha samullíkhya padáM sthaalyaaM sáMvapatyasmé te bándhuríti yájamaane te bándhurítyevai&tádaaha

3.3.1.7
áthaapá upanínayati | yátra vaá asyai khánantah- krUriikurvántyapaghnánti shaántiraápastádadbhih- shaántyaa shamayati tádadbhih- sáMdadhaati tásmaadapá upanínayati

3.3.1.8
átha yájamaanaaya padaM práyachati | tve raáya íti pashávo vai raáyastváyi pasháva ítyevai&tádaaha tadyájamaanah- prátigRhNaati me raáya íti pashávo vai raáyo máyi pasháva ítyevai&tádaaha

3.3.1.9
áthaadhvaryúraatmaánamúpaspRshati | maá vayáM raayaspóSeNa víyauSméti tátho haadhvaryúh- pashúbhya aatmaánaM naa&ntáreti

3.3.1.10
átha pátnyai padám pratipáraaharanti | gRhaa vai pátnyai pratiSThaa tádgRhéSvevai&naametátpratiSTaáyaam prátiSThaapayati tásmaatpátnyai padám pratipáraaharanti

3.3.1.11
taaM néSTaa vaacayati | tóto raáya ityáthainaaM somakráyaNyaa sáMkhyaapayati vR!Saa vai sómo yóSaa pátnyeSa vaa átra sómo bhavati yátsomakráyaNii mithunámevai&tátprajánanaM kriyate tásmaadenaaM somakráyaNyaa saMkhyaapayati

3.3.1.12
sa sáMkhyaapayati | sámakhye devyaá dhiyaa saM dákSiNayorúcakSasaa maá ma aáyuh- prámoSiirmo& ahaM táva viiráM videya táva devi saMdRshiítyaashíSamevai&tadaáshaaste putro vaí viiráh- putráM videya táva saMdRshiítyevai&tádaaha

3.3.1.13
saa yaá babhrúh- piN^gaakSií | saá somakráyaNii yátra vaa índraavíSNU tredhaá sahásraM vyaírayetaaM tadekaátyaricyata taáM tredhaa praájanayataaM tásmaadyó 'pyetárhi tredhaá sahásraM vyaakuryaadékaivaátiricyeta

3.3.1.14
saa yaá babhrúh- piN^gaakSií | saa somakráyaNyátha yaa róhiNii saa vaártraghnii yaámidaM raájaa saMgraamáM jitvo&daakuruté 'tha yaa róhiNii shyetaakSii saá pitRdevátyaa yaámidám pitR!bhyo ghnánti

3.3.1.15
saa yaá babhrúh- piN^gaakSií | saá somakráyaNii syaadyádi babhrúm piN^gaakSiiM ná vindédaruNaá syaadyádyaruNaaM ná vindedróhiNii vaartraghnii syaadróhiNyai hatve&vá shyetaakSyaá aashaáM ne&yaat

3.3.1.16
saá syaadápraviitaa | vaagvaá eSaá nidaáneta yátsomakráyaNyayaatayaamnii vaá iyaM vaagáyaatayaamnyápraviitaa tásmaadápraviitaa syaatsaá syaadávaNDaákUTaákaaNaákarNaálakSitaasaptashaphaa saa hyékarUpaíkarUpaa hii&yaM vaák


3.3.2.1
padáM samúpya paaNii ávanenikte | tadyátpaaNií avanenikte vájro vaa aájyaM rétah- sómo nedvájreNaájyena rétah- sómaM hinásaaniíti tásmaatpaaNii ávanenikte

3.3.2.2
áthaasyaaM híraNyam badhniite | dvayaM vaá idaM ná tRtiíyamasti satyáM caivaánRtaM ca satyámavá devaa ánRtam manuSyaa& agniretasaM vai híraNyaM satyénaaMshuúnupaspRshaáni satyéna sómam páraahaNaaniíti tásmaadvaá asyaaM híraNyam badhniite

3.3.2.3
átha sampréSyati | somopanáhanamaáhara somaparyaaNáhanamaáharoSNiíSamaáharéti sa yádevá shobhanaM tátsomopanáhanaM syaadvaáso hya&syaitadbhávati shobhanaM hye&tásya vaásah- sa yó hainaM shobhanénopacárati shóbhate haátha ya aáha yádeva kiM céti yáddhaiva kíM ca bhávati tásmaadyádevá shobhanaM tátsomopanáhanaM syaadyádeva kíM ca somaparyaaNáhanam

3.3.2.4
yádyuSNiíSaM vindét | uSNiíSah- syaadyádyuSNiíSaM na vindétsomaparyaaNáhanasyaivá dvyaN^guláM vaa tryaN^gulaM vaávakRnteduSNiiSabhaajanámadhvaryúrvaa yájamaano vaa somopanáhamaadatte yá eva káshca somaparyaaNáhanam

3.3.2.5
athaágreNa raájaanaM vícinvanti | tádudakumbhá upaníhito bhavati tádbraahmaNa úpaaste tádabhyaayanti praáñcah-

3.3.2.6
tádaayátsu vaacayati | eSá te gaayatró bhaaga íti me sómaaya brUtaadeSá te traíSTubho bhaaga íti me sómaaya brUtaadeSá te jaágato bhaaga íti me sómaaya brUtaacchandonaamaánaaM saámraajyaM gachéti me sómaaya brUtaadityékaM vaá eSá kriiyámaaNo 'bhíkriiyate chándasaamevá raajyaáya chándasaaM saámraajyaaya ghnanti vaá enametadyádabhiSuNvánti támetadaaha chándasaamevá tvaa raajyaáya kriiNaámi chándasaaM saámraajyaaya ná badhaayatyathétya praaN^gupavishati

3.3.2.7
so 'bhímRshati | aasmaako& 'siíti svá iva hya&syaitadbhávati yadaágatastásmaadaahaasmaako& 'siíti shukráste gráhya íti shukraM hya&smaadgráhaM grahiiSyanbhávati vicítastvaa vícinvantvíti sarvatvaáyaitádaaha

3.3.2.8
átra haíke | tR!NaM vaa kaaSTháM vaavittvaápaasyanti tádu táthaa ná kuryaatkSatraM vai sómo víDanyaa óSadhayó 'nnaM vai kSatríyasya viT sa yáthaa grasitámanuhaáyaachídya paraásyedevaM tattásmaadabhye&vá mRshedvicítastvaa vícinvantvíti tadyá evaa&sya vicetaárastá enaM vícinvanti

3.3.2.9
átha vaásah- | dvíguNaM vaa cáturguNaM vaa praágdashaM vódagdashaM vópastRNaati tadraájaanam mimiite sa yadraájaanam mímiite tásmaanmaátraa manuSye&Su maátro yo& caápyanyaa maátraa

3.3.2.10
saavitryaá mimiite | savitaa vaí devaánaam prasavitaa tátho haasmaa eSá savitR!prasUta evá krayaáya bhavati

3.3.2.11
átichandasaa mimiite | eSaa vai sárvaaNi chándaaMsi yadátichandaastáthaa haasyaiSa sárvaireva chándobhirmitó bhavati tásmaadátichandasaa mimiite

3.3.2.12
sá mimiite | abhi tyáM deváM savitaáramoNyo&h- kavíkratumárcaami satyásavaM ratnadhaámabhí priyám matíM kavím

3.3.2.13
Urdhvaa yásyaamátirbhaa ádidyutatsáviimani híraNyapaaNiramimiita sukrátuh- kRpaa sva&ríti

3.3.2.14
etáyaa sárvaabhih- | etáyaa catasR!bhiretáyaa tisR!bhiretáyaa dvaábhyaametayaíkayaitáyaivaika&yaitáyaa tisR!bhiretáyaa catasR!bhiretáyaa sárvaabhih- samásyaañjalinaádhyaávapati

3.3.2.15
sa vaá udaácaM nyaácam mimiite | sa yádudaácaM nyaácam mímiita imaá evai&tádaN^gúliirnaánaajaanaah- karoti tásmaadimaa naánaa jaayanté 'tha yátsaha sárvaabhirmímiite sáMshliSTaa iva haivai&maá jaayeraMstásmaadvaá udaácaM nyaácam mimiite

3.3.2.16
yádvevo&daácaM nyaácam mimiite | imaá evai&tannaánaaviiryaah- karoti tásmaadimaa naánaaviiryaastásmaadvaá udaácaM nyaácam mimiite

3.3.2.17
yádvevo&daácaM nyaácam mímiite | viraájamevai&tádarvaáciiM ca páraaciiM ca yunakti páraacyáha devébhyo yajñaM váhatyarvaácii manuSyaa&navati tásmaadvaa udaácaM nyaácam mimiite

3.3.2.18
átha yáddasha kR!tvo mímiite | dáshaakSaraa vaí viraáDvairaajah- sómastásmaaddasha kR!tvo mimiite

3.3.2.19
átha somopanáhanasya samutpaaryaántaan | uSNiíSeNa vígrathnaati prajaábhyastvéti prajaábhyo hye&naM kriiNaáti sa yádeve&daM shírashcaáMsau caantarópenitamiva tádevaa&syaitátkaroti

3.3.2.20
átha madhye 'N^gúlyaakaasháM karoti | prajaástvaanupraáNantvíti tamáyatiiva vaá enametátsamaayáchannapraaNámiva karoti tásyaitadáta evá madhyatáh- praaNamútsRjati taM tátah- praáNantam prajaá anupraáNanti tásmaadaaha prajaástvaanupraáNantvíti táM somavikrayíNe práyachatyathaátah- páNanasyaivá


3.3.3.1
sa vai raájaanam paNate | sa yadraájaanam páNate tásmaadidáM sakRtsárvam páNyaM sá aaha sómavikrayinkráyyaste sómo raajaa3íti kráyya ítyaaha somavikrayii taM vaí te kriiNaaniíti kriiNiihiítyaaha somavikrayií kaláyaa te kriiNaaniiti bhuúyo vaa átah- sómo raájaarhatiítyaaha somavikrayii bhuúya evaátah- sómo raajaárhati mahaaMstve&va górmahimétyadhvaryúh-

3.3.3.2
gorvaí pratidhuk | tásyai shRtaM tásyai shárastásyai dádhi tásyai mástu tásyaa aatáñcanaM tásyai návaniitaM tásyai ghRtaM tásyaa aamíkSaa tásyai vaájinam

3.3.3.3
shaphéna te kriiNaaniíti | bhuúyo vaa átah- sómo raájaarhatiítyaaha somavikrayii bhuúya evaátah- sómo raajaárhati mahaaMstve&va górmahimétyadhvaryúretaányeva dásha viiryaa&Nyudaakhyaáyaaha padaá te 'rdhéna te gávaa te kriiNaamiíti kriitah- sómo raajétyaaha somavikrayii váyaaMsi prábrUhiiti

3.3.3.4
sá aaha | candrá te vástraM te chaágaa te dhenúste mithunaú te gaávau tisráste 'nyaa íti sa yádarvaakpáNante paráh- sampaadáyanti tásmaadidáM sakRtsárvam páNyamarvaakpáNante parah- sámpaadayantyatha yádadhvaryúreva górviiryaa&NyudaacáSTe na sómasya somavikrayií mahito vai sómo devo hi somó 'thatádadhvaryurgaám mahayati tásyai páshyanviiryaa&Ni kriiNaadíti tásmaadadhvaryúreva górviiryaa&NyudaacáSTe na sómasya somavikrayií

3.3.3.5
átha yatpáñca kR!tvah- páNate | saMvatsarásammito vaí yajñah- páñca vaá Rtávah- saMvatsarásya tám pañcábhiraapnoti tásmaatpáñca kR!tva- paNate

3.3.3.6
átha híraNye vaacayati | shukráM tvaa shukréNa kriiNaamiíti shukraM hye&tachukréNa kriiNaáti yatsómaM híraNyena candráM candreNéti candraM hye&táccandréNa kriiNaáti yatsómaM híraNyenaamR!tamamR!tenétyamR!taM hye&tadamR!tena kriiNaáti yatsómaM híraNyena

3.3.3.7
átha somavikrayíNamabhiprákampayati | sagmé te goríti yájamaane te gaurítyevai&tádaaha tadyájamaanamabhyaahR!tya nya&sthatyasmé te candraaNiíti sá aatmányevá viirya&M dhatte sháriiramevá somavikrayií harate tattátah- somavikrayyaádatte

3.3.3.8
áthaajaáyaam pratiiciinamukhyaáM vaacayati | tápasastanuúrasiíti tápaso ha vaá eSaá prajaápateh- sámbhUtaa yádajaa tásmaadaaha tápasastanuúrasiíti prajaápatervárNa íti saa yattríh- saMvatsarásya vijaáyate téna prajaápatervárNah- paraméNa pashúnaa kriiyasa íti saa yattríh- saMvatsarásya vijaáyate téna paramáh- pashúh- sahasrapoSám puSeyamítyaashíSamevai&tadaáshaaste bhUmaa vaí sahásram bhUmaánaM gachaaniítyevai&tádaaha

3.3.3.9
sa vaá anénaivaa&jaám práyachati | anéna raájaanamaádatta aajaá ha vai naámaiSaa yádajai&táyaa hye&namantata aájati taámetátparo 'kSamajetyaácakSate

3.3.3.10
átha raájaanamaádatte | mitró na éhi súmitradha íti shivó nah- shaanta ehiítyevai&tádaaha taM yájamaanasya dakSiNá Uraú pratyúhya vaáso nídadhaatiíndrasyorumaávisha dákSiNamítyeSa vaa atréndro bhavati yadyájamaanastásmaadaahendrasyorumaávisha dákSiNamítyushánnushántamíti priyáh- priyamítyevai&tádaaha syonáh- syonamíti shiváh- shivamítyevai&tádaaha

3.3.3.11
átha somakráyaNaanánudishati | svaána bhraajaáN^ghare bámbhaare hásta súhasta kRshaanaveté vah- somakráyaNaastaánrakSadhvam maá vo dabhanníti dhíSNyaanaaM vaá ete bhaájanenaitaáni vai dhíSNyaanaaM naámaani taányevai&bhya etadánvadikSata

3.3.3.12
athaatraáporNute | gárbho vaá eSá bhavati yo diíkSate praávRtaa vai gárbhaa úlveneva jaraáyuNeva tamátraajiijanata tásmaadáporNuta eSa vaa átra gárbho bhavati tásmaatpárivRto bhavati párivRtaa iva hi gárbho úlbeneva jaraáyuNeva

3.3.3.13
átha vaacayati | pári maagne dúshcaritaadbaadhasvaá maa súcarite bhajetyaásiinaM vaá enameSa aágachati sa aágata úttiSThati tánmithyaákaroti vratam prámiiNaati tásyo haiSaa praáyashcittistátho haasyaitanná mithyaákRtam bhávati ná vratam prámiiNaati tásmaadaaha pári maagne dúshcaritaadbaadhasvaá maa súcarite bhajéti

3.3.3.14
átha raájaanamaadaáyóttiSThati | udaáyuSaa svaayuSódasthaamamR!taaM anvítyamR!taM vaá eSo& 'nuttiSThaata yah- sómaM kriitaM tásmaadaahodaáyuSaa svaayuSódasthaamamRtaaM anvíti

3.3.3.15
Via VS 4.29, with small variation, RV 6.51.16
átha raájaanamaadaáyaaróhaNamabhipraíti | práti pánthaamapadmahi svasti gaámanehásam yéna víshvaah- pári dvíSo vRNákti vindáte vasvíti

3.3.3.16
devaá ha vaí yajñáM tanvaanaah- | te& 'surarakSasébhya aasaNgaádbhibhayaáM cakrustá etadyájuh- svastyáyanaM dadRshustá eténa yájuSaa naaSTraa rákSaaMsyapahátyaitásya yájuSó 'bhaye 'naaSTré nivaaté svasti sámaashnuvata tátho evai&Sá eténa yájuSaa naaSTraa rákSaaMsyapahátyaitásya yájuSó 'bhaye 'naaSTré nivaaté svasti sámashnute tásmaadaaha práti pánthaamapadmahi svasti gaámanehásam yena víshvaah- pári dvíSo vRNákti vindáte vasvíti

3.3.3.17
taM vaa íti haranti | ánasaa párivahanti maháyantyevai&nametattásmaachiirSNaa viíjaM harantyánasodaávahanti

3.3.3.18
átha yádapaamánte kriiNaáti | ráso vaa aápah- sárasamevai&tátkriiNaatyátha yaddhíraNyam bhávati sáshukramevai&tatkriiNaatyatha yadvaáso bhávati sátvacasamevai&tátkriiNaatyátha yádajaa bhávati sátapasamevai&tátkriiNaatyatha yáddhenurbhávati saáshiramevai&tatkriiNaatyatha yánmithunau bhávatah- sámithunamevai&tátkriiNaati taM vaí dashábhirevá kriiNiiyaannaadashabhirdashaakSaraa vaí viraáDvairaajah- sómastásmaaddashábhirevá kriiNiiyaannaádashabhih-


3.3.4.1
Via VS 4.30, with small variation, from RV 7.42.1
niiDé kRSNaajinamaástRNaati | ádityaastvágasiíti so& 'saáveva bándhuráthainamaásaadayatyádityai sáda aásiidétiiyaM vaí pRthivyáditih- se&yám pratiSThaa tádasyaámevai&nametátpratiSThaáyaam prátiSThaapayati tásmaadaahaádityai sáda aasiídeti

3.3.4.2
áthaivámabhipádya vaacayati | ástabhnaaddyaáM vRSabhó antárikSamíti devaá ha vaí yajñáM tanvaanaaste& 'surarakSasébhya aasaN^aádbibhayaáM cakrustá enametajjyaáyaaMsamevá badhaáccakruryadaahaástabhnaaddyaáM vRSabhó antárikSamiti

3.3.4.3
ámimiita varimaáNam pRthivyaa íti | tádenenemaáMlokaanaáspRNoti tásya hi ná hantaásti ná badho yénemé lokaa aáspRtaastásmaadaahaámimiita varimaáNam pRthivyaa íti

3.3.4.4
aásiidadvíshvaa bhúvanaani samraaDíti | tádenenedaM sárvamaáspRNoti tásya hi ná hantaásti ná badho yénedaM sárvamaáspRtaM tásmaadaahaásiidadvíshvaa bhúvanaani samraaDíti

3.3.4.5
vishvettaáni váruNasya vrataaniíti tádasmaa idaM sárvamánuvartma karoti yádidaM kíM ca na káM caná pratyudyaamínaM tásmaadaaha vishvettaáni váruNasya vrataaniíti

3.3.4.6
átha somaparyaaNáhanena paryaáNahyati | nédenaM naaSTraa rákSaaMsi pramRshaaníti gárbho vaá eSá bhavati tirá iva vai gárbhaastirá ivaitatpáryaaNaddhaM tirá iva vaí devaá manuSye&bhyastirá ivaitadyatpáryaaNaddhaM tásmaadvaí paryaáNahyati

3.3.4.7
Recitation from RV 5.85.2
sá paryaáNahyati | váneSu vya&ntárikSaM tataanéti váneSu hii&dámantárikSaM vítataM vRkSaagréSu vaájamárvatsu páya usríyaasvíti viirya&M vai vaájaah- púmaaMsó 'rvantah- púMsvevai&tádviirya&M dadhaati páya usríyaasvíti páyo hii&damusríyaasu hitáM hRtsu krátuM váruNo vikSva&gnimíti hRtsu hya&yaM kráturmanojavah- práviSTo vikSva&gnimíti vikSu hya&yám prajaásvagnírdivi suúryamadadhaatsómamádraavíti divi hya&sau suúryo hitah- sómamádraavíti giríSu hi sómastásmaadaaha divi suúryamadadhaatsómamadraavíti

3.3.4.8
átha yádi dvé kRSNaajine bhávatah- | táyoranyatarátpratyaánahyati pratiinaahabhaajanaM yádyu ékam bhávati kRSNaajinagriivaá evaa&vakR!tya pratyaánahyati pratiinaahabhaajanaM suúryasya cákSuraárohaagnérakSNáh- kaniínakaM yatraítashebhiriíyase bhraájamaano vipashcitéti suúryamevai&tátpurástaatkaroti suúryah- purástaannaaSTraa rákSaaMsyapaghnánnetyathaábhayenaanaaSTréNa párivahanti

3.3.4.9
úddhate pra ugye& phálake bhavatah- | tadántareNa tíSThantsubrahmaNyah- praájati shréyaanvaá eSo& 'bhyaarohaádbhavati ko hye&tamárhatyabhyaároDhuM tásmaadántareNa tíSThanpraájati

3.3.4.10
palaashashaakháyaa praájati | yátra vaí gaayatrii sómamachaápatattádasyaa aahárantyaa apaadástaabhyaayátya parNam prácicheda gaayatryaí vaa sómasya vaa raájñastátpatitvaá parNo& 'bhavattásmaatparNo naáma tadyádevaátra sómasya nya&ktaM tádihaápyasadíti tásmaatpalaashashaakháyaa praájati

3.3.4.11
áthaanaDvaáhaavaájanti | tau yádi kRSNau syaátaamanyataró vaa kRSNastátra vidyaadvarSiSyátyaiSámah- parjányo vR!STimaanbhaviSyatiítyetádu vijñaánam

3.3.4.12
átha yunakti | úsraavétaM dhUrSaahaavítyusrau hi bhávato dhUrSaahaavíti dhUrvaahau hi bhávato yujyéthaamanashrU íti yujéte hya&nashrU ityánaartaavíti tadáviirahaNaavityapaapakRtaavíti tádbrahmacódanaavíti brahmacódanau hi bhávatah- svasti yájamaanasya gRhaángachatamíti yáthainaavantaraá naaSTraa rákSaaMsi ná hiMsyúrevámetádaaha

3.3.4.13
atha pashcaátparikrámya | apaalambámabhipádyaaha sómaaya kriitaayaánubrUhiíti sómaaya paryuhyámaaNaayéti vaáto yataráthaa kaamáyeta

3.3.4.14
átha vaacayati | bhadró me 'si prácyavasva bhuvaspata íti bhadro hya&syaiSa bhávati tásmaannaa&nyamaádriyaté 'pyasya raájaanah- sabhaagaa aágachanti puúrvo raájño 'bhivadati bhadro hi bhávati tásmaadaaha bhadró me 'siíti prácyavasva bhuvaspata íti bhúvanaanaaM hye&Sa pátirvíshvaanyabhi dhaámaaniityáN^gaani vai víshvaani dhaámaanyaN^gaanyevai&tádabhyaa&ha maá tvaa pariparíNo vidanmaá tvaa paripanyíno vidanmaá tvaa vR!kaa aghaayávo vidanníti yáthainamantaraá naaSTraa rákSaaMsi ná vindéyurevámetádaaha

3.3.4.15
shyenó bhUtvaa páraapatéti | váya evai&nametádbhUtam prápaatayati yadvaá ugraM tánnaaSTraa rákSaaMsi naanvávayantyetadvai váyasaamójiSTham báliSThaM yáchyenastámevai&tádbhUtam prápaatayati yadaáha shyenó bhUtvaa páraapatéti

3.3.4.16
atha sháriiramevaa&nvávahanti | yájamaanasya gRhaángacha tánnau saMskRtamíti naátra tiróhitamivaasti

3.3.4.17
átha subrahmaNyaamaáhvayati | yáthaa yébhyah- pakSyantsyaattaánbrUyaádityahé vah- paktaasmiítyevámevai&táddevébhyo yajñaM nívedayati subrahmaNyó3M subrahmNyo3míti bráhma hi devaánpracyaaváyati triSkR!tva aaha trivRddhí yajñáh-

3.3.4.18
indraágachéti | índro vaí yajñásya devátaa tásmaadaahendraágachéti háriva aágacha médhaatithermeSa vR!SaNashvasya mene gaúraavaskandinnáhalyaayai jaaréti tadyaányevaa&sya cáraNaani taírevai&nametatprámumodayiSati

3.3.4.19
kaúshika braahmaNa gaútama bruvaaNéti | sháshvaddhaitadaáruNinaadhunópajñaataM yadgaútama bruvaaNéti sa yádi kaamáyeta brUyaádetadyádyu kaamáyetaápi naádriyetetyahé sutyaamíti yaavadahé sutyaa bhávati

3.3.4.20
dévaa bráhmaaNa aágachatéti | táddevaáMshca braahmaNaáMshcaahaitairhyátrobháyairártho bhávati yáddevaíshca braahmaNaíshca

3.3.4.21
átha pratiprasthaataá | ágreNa shaálaamagniiSomiíyeNa pashúnaa pratyúpatiSThate 'gniiSomau vaá etámantarjambha aadadhaate yo diíkSata aagnaavaiSNavaM hya&dó diikSaNiíyaM havirbhávati yo vai víSNuh- sómah- sá havirvaá eSá bhavati yo diíkSate tádenamantarjambha aádadhaate tátpashúnaatmaánaM níSkriiNiite

3.3.4.22
taddhaíke | aahavaniíyaadúlmukamaáharantyayámagnírayaM sómastaábhyaaM sahá sadbhyaaM níSkreSyaamaha íti vádantastádu táthaa ná kuryaadyátra vaá etau kva& ca tátsahai&vá

3.3.4.23
sa vai dvírUpo bhavati | dvidevátyo hi bhávati devátayorásamade kRSNásaaraN^ga syaadítyaahuretaddhye&nayo rUpátamamivéti yádi kRSNásaaraN^gaM ná vindedátho ápi lóhitasaaraN^ga syaat

3.3.4.24
Recitation of RV 10.37.1 by the yajamaana
tásminvaacayati | námo mitrásya váruNasya cákSase mahó devaáya tádRtáM saparyata dUre dR!she devájaataaya ketáve divásputraáya suúryaaya shaMsatéti náma evaa&smaa etátkaroti mitradhéyamevai&nenaitátkurute

3.3.4.25
áthaadhvaryúraaróhaNaM vímuñcati | váruNasyottámbhanamasiítyupastámbhanenópastabhnaati váruNasya skambhasárjanii stha íti shámye údvRhati sa yadaáha váruNasya skambhasárjanii stha íti varuNyo& hye&Sá etárhi bhávati yatsómah- kriitáh-

3.3.4.26
átha catvaáro raajaasandiimaádadate | dvau vaá asmaí maanuSaáya raájña aádadaate áthaitaáM catvaáro yo& 'syá sakRtsárvasyéSTe

3.3.4.27
aúdumbarii bhavati | ánnaM vaa uúrgudumbára Urjo& 'nnaádyasyaávaruddhyai tásmaadaúdumbarii bhavati

3.3.4.28
naabhidaghnaá bhavati | átra vaa ánnam prátitiSThanyánnaM sómastásmaannaabhidaghnaá bhavatyátro eva rétasa aashayo rétah- sómastásmaadatradaghnaá bhavati

3.3.4.29
taámabhimRshati | váruNasya Rtasádanyasiityátha kRSNaajinamaástRNaati váruNasya Rtasádanamasiityáthainamaásaadayati váruNasya Rtasádanamaásiidéti sa yadaáha váruNasya Rtasádanamaásiidéti varuNyo& hye&Sa etárhi bhávati

3.3.4.30
Yajamaana recites RV 1.91.19 for King Soma
áthainaM shaálaam prápaadayati | sa prapaadáyanvaacayati yaá te dhaámaani havíSaa yájanti taá te víshvaa paribhuúrastu yajñám | gayasphaánah- pratáraNah- suviiró 'viirahaa prácaraa soma dúryaaníti gRhaa vai dúryaa gRhaánnah- shiváh- shaantó 'paapakRtprácarétyevaitádaaha

3.3.4.31
átra haíke | udapaatrámupanínayanti yáthaa raájña aágataayodakámaaháredevámetadíti vádantastádu táthaa ná kuryaanmaanuSáM ha té yajñé kurvanti vyR&ddhaM vai tádyajñásya yánmaanuSaM nedvyR&ddhaM yajñé karávaaNiíti tásmaanno&panínayet


3.4.1.1
shíro vaí yajñásyaatithyáM baahuú praayaNiiyodayaniiyaú | abhíto vai shíro baahuú bhavatastásmaadabhíta aatithyámeté havíSii bhavatah- praayaNiíyashcodayaniíyashca

3.4.1.2
átha yásmaadaatithyaM naáma | átithirvaá eSá etasyaágachati yatsómah- kriitastásmaa etadyáthaa raájñe vaa braahmaNaáya vaa mahokSáM vaa mahaajáM vaa pácettadáha maanuSáM havírdevaánaamevamasmaa etádaatithyáM karoti

3.4.1.3
tádaahuh- | puúrvo 'tiitya gRhNiiyaadíti yátra vaa árhantamaágataM naa&pacaáyanti krúdhyati vai sa tátra táthaa haápacito bhavati

3.4.1.4
tadvaá anyatará eva vímuktah- syaát | anyataró 'vimuktó 'tha gRhNiiyaatsa yadányataro vímuktastenaágato yádvanyataró 'vimuktastenaápacitah-

3.4.1.5
tádu táthaa ná kuryaat vimúcyaivá prapaádya gRhNiiyaadyáthaa vaí devaánaaM cáraNaM tadvaa ánu manuSyaa&NaaM tásmaanmaanuSe yaávanná vimuñcáte nai&vaa&smai taávadudakaM háranti naápacitiM kurvantyánaagato hi sa taávadbhávatyátha yadai&vá vimuñcaté 'thaasmaa udakaM hárantyathaápacitiM kurvanti tárhi hi sa aágato bhávati tásmaadvimúcyaivá prapaádya gRhNiiyaat

3.4.1.6
sa vaí saMtváramaaNa iva gRhNiiyaat | táthaa haápacito bhavati tatpátnyanvaárabhate paryuhyámaaNaM vai yájamaano 'nvaárabhate 'thaátra pátnyubhayáta evai&tánmithunénaanvaárabhete yátra vaa árhannaagáchati sarvagRhyaá iva vai tátra ceSTanti táthaa haápacito bhavati

3.4.1.7
sa vaá anyénaiva táto yájuSaa gRhNiiyaat | yéno caanyaáni haviiMSyékaM vaá eSá bhaagáM kriiyámaaNo 'bhikriiyate chándasaamevá raajyaáya chándasaaM saámraajyaaya tásya chándaaMsyabhítah- saacayaáni yáthaa raajñó 'raajaano raajakR!tah- sUtagraamaNya& evámasya chándaaMsyabhítah- saacayaáni

3.4.1.8
na vai tadávakalpate | yacchándobhya íti kévalaM gRhNiiyaadyátra vaa árhate pácanti tadabhítah- saacáyo 'nvaábhaktaa bhavantyáraajaano raajakR!tah- sUtagraamaNya&stásmaadyátraivai&tásyai gRhNiiyaattádeva chándaaMsyanvaábhajet

3.4.1.9
sá gRhNaati | agnéstanuúrasi víSNave tvétyagnirvaí gaayatrii tádgaayatriímanvaábhajati

3.4.1.10
sómasya tanuúrasi víSNave tvéti | kSatraM vai sómah- kSatráM triSTuptáttriSTúbhamanvaábhajati

3.4.1.11
átitheraatithyámasi víSNave tvéti | so& 'syoddhaaro yáthaa shréSThasyoddhaará evámasyaiSá Rte chándobhyah-

3.4.1.12
shyenaáya tvaa somabhR!te víSNave tvéti | tádgaayatriímanvaábhajati saa yádgaayatrií shyenó bhUtvaá divah- sómamaaharattena saá shyenáh somabhRtténaivai&naametádviirye&Na dvitiíyamanvaábhajati

3.4.1.13
agnáye tvaa raayaspoSade víSNave tvéti | pashávo vaí raayaspóSah- pashávo jágatii tajjágatiimanvaabhajati

3.4.1.14
átha yatpáñca kR!tvo gRhNaáti | saMvatsarásammito vaí yajñah- páñca vaá Rtávah- saMvatsarásya tám pañcábhiraapnoti tásmaatpáñca kR!tvo gRhNaatyátha yadvíSNave tvaa víSnave tvéti gRhNaáti víSNave hí gRhNaáti yó yajñaáya gRhNaáti

3.4.1.15
navakapaalah- puroDaásho bhavati | shíro vaí yajñásyaatithyaM návaakSaraa vaí gaayatrya&STau taáni yaányanvaáha praNavó navamáh pUrvaardho vaí yajñásya gaayatrií pUrvaardhé eSá yajñásya tásmaannávakapaalah- puroDaásho bhavati

3.4.1.16
kaarSmaryamáyaah- paridháyah- | devaá ha vaá etaM vánaspátiSu raakSoghnáM dadRshuryátkaarSmáryaM shíro vaí yajñásyaatithyaM nechíro yajñásya naaSTraa rákSaaMsi hinásanníti tásmaatkaarSmaryamáyaah- paridháyo bhavanti

3.4.1.17
aáshvavaalah- prastaráh- | yajñó ha devebhyó 'pacakraama só 'shvo bhUtvaa páraaN^aávavarta tásya devaá anuhaáya vaálaanabhípedustaanaálulupustaánaalúpya saardháM saMnyaa&sustáta etaa óSadhayah- sámabhavanyádashvavaalaah- shíro vaí yajñásyaatithyáM jaghanaardho vaálaa ubhayáta evai&tádyajñam párigRhNaati yadaáshvavaalaah- prastaro bhávati

3.4.1.18
aikSavyau& vídhRtii | nédbarhíshca prastaráshca saMlúbhyaata ityáthotpUyaájyaM sárvaaNyevá caturgRhiitaanyaájyaani gRhNaati na hyátraanuyaajaa bhávanti

3.4.1.19
aasaádya haviíMSyagním manthati | shiro vaí yajñásyaatithyáM janáyanti vaá enametadyanmánthanti shiirSato vaa ágre jaáyamaano jaayate shiirSatá evai&tádágre yajñáM janayatyagnirvai sarvaa devátaa agnau hi sárvaabhyo devátaabhyo júhvati shíro vaí yajñásyaatithyáM shiirSatá evai&tádyajñaM sárvaabhirdevátaabhih- sámardhayati tásmaadagním manthati

3.4.1.20
so 'dhimánthanaM shákalamaádatte | agnérjanítramasiityátra hya&gnirjaáyate tásmaadaahaagnérjanítramasiíti 3.4.1.átha darbhataruNake nídadhaati | vR!SaNau stha íti tadyaáveve&mau striyaí saakaMjaávetaávevai&taú

3.4.1.21
áthaadharaaraNiM nídadhaati | urváshyasiityáthottaraaraNyaa&jyavilaápaniimúpaspRshatyaayúrasiíti taámabhinídadhaati purUrávaa asiítyurváshii vaá apsaraáh- purUrávaah pátirátha yattásmaanmithunaadájaayata tádaayúrevámevai&Sá etásmanmithunaádyajñáM janayatyáthaahaagnáye mathyámaanaayaánubrUhiíti

3.4.1.22
sá manthati | gaayatréNa tvaa chándasaa manthaami traíSTubhena tvaa chándasaa manthaami jaágatena tvaa chándasaa maanthaamiíti taM vai chándobhireva mánthati chándaaMsi mathyámaanaayaánvaaha chándaaMsyevai&tádyajñámanvaáyaatayati yáthaamúmaadityáM rashmáyo jaataayaánubrUhiítyaaha yadaa jaáyate prahriyámaaNaayétyanupraháran

3.4.1.23
so 'nupráharati | bhávataM nah- sámanasau sácetasaavarepásau maá yajñáM hiMsiSTam maá yajñápatiM jaatavedasau shivaú bhavatamadyá na íti shaántimevaa&bhyaametádvadati yáthaa naa&nyo 'nyáM hiMsyaátaam

3.4.1.24
átha sruvéNopahatyaájyam | agnímabhíjuhotyagnaávagníshcarati práviSTa R!SiiNaam putró abhishastipaávaa sá nah- syonáh- suyájaa yajehá devébhyo havyaM sádamáprayuchantsvaahetyaáhutyai vaá etámajiijanata támetayaáhutyaapraiSiittásmaadevámabhíjuhoti

3.4.1.25
tadíDaantam bhavati | naa&nuyaajaányajanti shíro vaí yajñásyaatithyám pUrvaardho vai shírah- pUrvaardhámevai&tádyajñásyaabhisáMskaroti sa yáddhaanuyaajaanyájedyáthaa shiirSatáh- paryaahR!tya paádau pratidadhyaádevaM tattásmaadíDaantaM bhavati naa&nuyaajaányajanti


3.4.2.1
aatithyéna vaí devaá iSTvaá | taántsamádavindatté caturdhaa vya&dravannanyo& 'nyásya shriyaa átiSThamaanaa agnirvásubhih- somo rudrairváruNa aadityairíndro marúdbhirbR!haspátirvíshvairdevairítyu haíka aahureté ha tve&va te víshve devaa ye té caturdhaa vyádravaMstaanvídrutaanasurarakSaányanuvyáveyuh-

3.4.2.2
té 'viduh- | paápiiyaaMso vaí bhavaamo 'surarakSasaáni vaí no 'nuvyávaagurdviSádbhyo vaí radhyaamo hánta saMjaanaámahaa ékasya shriyaí tiSThaamahaa íti tá indrásya shriyaá atiSThanta tásmaadaahuríndrah- sárvaa devátaa índrashreSThaa devaa íti

3.4.2.3
tásmaadu ha na svaá Rtiiyeran | yá eSaam parastaraámiva bhávati sá enaananuvyávaiti té priyáM dviSataáM kurvánti dviSádbhyo radhyanti tásmaanna& 'rtiiyerantsa yó haiváM vidvaanna& 'rtiiyaté 'priyaM dviSataáM karóti ná dvipádbhyo radhyati tásmaanna& 'rtiiyeta

3.4.2.4
té hocuh- | hántedaM táthaa karávaamahai yáthaa na idámaapradivámevaa&jaryamásadíti

3.4.2.5
té devaáh- | júSTaastanuúh- priyaáNi dhaámaani saardháM samávadadire té hocureténa nah- sa naánaasadeténa víSvaN^yó na etádatikraámaadíti kásyopadraSTuríti tánUnápturevá shaakvarasyéti yo vaá ayám eSa tánUnápaachaakvarah- so& 'yám prajaánaamupadraSTaa práviSTastaávimaú praaNodaanau

3.4.2.6
tásmaadaahuh- | máno devaá manuSya&syaájaanantiíti mánasaa saMkalpayati tátpraaNamápipadyate praaNo vaátaM vaáto devébhya aácaSTe yáthaa púruSasya mánah-

3.4.2.7
tásmaadetadR!SiNaabhyánUktam | mánasaa sáMkalpayati tadvaátamápigachati vaáto devébhya aácaSTe yáthaa puruSa te mána íti

3.4.2.8
té devaáh- | júSTaastanuúh- priyaáNi dhaámaani saardháM samávadadire té hocureténa nah- sa naánaasadeténa víSvaN^yó na etádatikraámaadíti táddevaá ápyetárhi naátikraamanti ke hi syuryádatikraámeyuránRtaM hi vádeyurékaM ha vaí devaá vratáM caranti satyámeva tásmaadeSaaM jitámanapajayyaM tásmaadyásha eváM ha vaá asya jitámanapajayyámevaM yásho bhavati yá eváM vidvaántsatyaM vádati tádetáttaanUnaptráM nidaánena

3.4.2.9
té devaáh- | júSTaastanuúh- priyaáNi dhaámaani saardháM samávadadiré 'thaita aájyaanyevá gRhNaanaa júSTaastanuúh- priyaáNi dhaámaani saardháM samávadyante tásmaadu ha na sárveNeva samabhyáveyaannénme júSTaastanva&h- priyaáNi dhaámaani saardháM samabhyavaáyaaníti yéno ha samabhyaveyaannaa&smai druhyedidaM hyaa&hurna sátaanunaptriNe drogdhávyamíti

3.4.2.10
athaáto gRhNaátyevá | aápataye tvaa páripataye gRhNaamiíti yo vaá ayam pávata eSa aá ca pátati pári ca patatyetásmaa u hí gRhNaáti tásmaadaahaápataye tvaa páripataye gRhNaamiíti

3.4.2.11
tánUnáptre shaakvaraayéti | yo vaá ayam pávata eSa tánUtáptaa shaakvará etásmaa u hí gRhNaáti tásmaadaaha tánUnaptre shaakvaraayéti

3.4.2.12
shákvana ójiSThaayéti | eSa vai shakvaújiSTha etásmaa u hí gRhNaáti tásmaadaaha shákvana ójiSThaayéti

3.4.2.13
athaátah- samávamRshantyeva& | etáddha devaa bhuúyah- sámaamira ittháM nah- so& 'múthaasadyó na etádatikraámaadíti tátho evai&tá etatsámamanta ittháM nah- so& 'múthaasadyó na etádatikraámaadíti

3.4.2.14
té samávamRshanti | ánaadhRSTamasyanaadhRSyáM devaánaamója ityánaadhRSTaa hí devaa aásannanaadhRSyaáh- saha sántah- samaanaM vádantah- samaanáM dadhraaNaá devaánaamója íti devaánaaM vai júSTaastanva&h- priyaáNi dhaámaanyánabhishastyabhishastipaá anabhishastenyamíti sárvaaM hí devaá abhíshastiM tiirNaa áñjasaa satyamúpageSamíti satyáM vadaani medamátikramiSamítyevai&tádaaha svité maa dhaa íti svite hi táddevaa aatmaánamádadhata yátsatyamávadanyátsatyamákurvastásmaadaaha svité maa dhaa íti

3.4.2.15
átha yaastáddevaáh- | júSTaastanuúh- priyaáNi dhaámaani saardháM samavadadire tadíndre saMnya&dadhataiSa vaa índro yá eSa tápati ná ha vaá eSó 'gre tataapa yáthaa haivai&dámanyátkRSNámeváM haivaa&sa ténaivai&tádviirye&Na tapati tásmaadyádi bahávo diíkSerangRhápataya evá vratámabhyutsícya práyacheyuh- sa hi téSaamindrabhaajanam bhávati yádyu dákSiNaavataa diíkSeta yájamaanaayaivá vratámabhyutsícya práyacheyuridaM hyaa&huríndro yájamaana íti

3.4.2.16
átha yaastáddevaáh- | júSTaastanuúh- priyaáNi dhaámaani saardháM samavadadire tátsaardhaM sáMjaghne tatsaámaabhavattásmaadaahuh- satyaM saáma devajaM saaméti


3.4.3.1
aatithyéna vaí devaá iSTvaá | taántsamádavindatté taanUnaptraih- sámashaamyaMstá etásya praáyashcittimaichanyádanyo& 'nyám paapamávadannaáha puraa&vabhRthaatpúnardiikSaámavaákalpayaMstá etaámavaantaraáM diikSaámapashyan

3.4.3.2
te 'gnínaiva tvácaM vipályaaN^gayanta | tápo vaá agnistápo diikSaa tádavaantaraáM diikSaamúpaayaMstadyádavaantaraáM diikSaámupaáyaMstásmaadavaantaradiikSaá saMtaraámaN^guliiraáñcanta saMtaraam mékhalaam páryastaamevai&naametátsatiim páryaasyanta tátho evai&Sá etadyadátah- praaciínamavratyáM vaa karótyavratyám vaa vádati tásyaivai&tatpraáyashcittiM kurute

3.4.3.3
so 'gnínaiva tvácaM vipályaN^gayate | tápo vaá agnistápo diikSaa tádavaantaraáM diikSaamúpaiti saMtaraámaN^gúliirácate saMtaraam mékhalaam páryastaamevai&naametátsatiim páryasyate prajaámu haiva táddevaa úpaayan

3.4.3.4
te 'gnínaiva tváca vipályaaN^gayanta | agnirvaí mithunásya kartaá prajanayitaa tátprajaamúpaayantsaMtaraámaN^gúliiraáñcanta saMtaraam mékhalaaM tátprajaámaatmánnakurvata tátho evai&Sá etátprajaámevopaiti

3.4.3.5
so 'gnínaiva tvácaM vipályaN^gayate | agnirvaí mithunásya kartaá prajanayitaa tátprajaamúpaiti saMtaraámaN^gúliirácate saMtaraam mékhalaaM tátprajaámaatmánkurute

3.4.3.6
devaánaamu ha sma diikSitaánaam | yáh- samiddhaaró vaa svaadhyaayáM vaa visRjáte táM ha smétarasyaivétaraM rUpeNétarasyétaramasurarakSasaáni jighaaMsanti té ha paapaM vádanta upasaméyuríti vai maaM tvamácikiirSiiríti maajighaaMsiirítyagnírhaiva táthaa naa&nyámuvaádaagniM táthaa naa&nyáh-

3.4.3.7
té hocuh- | ápiitthaM tvaámagne 'vaadiSUríti nai&vaa&hámanyaM na maámanya íti

3.4.3.8
te 'viduh- | ayaM vaí no vírakSastamó 'syaivá rUpámasaama téna rákSaaMsyatimokSyaámahe téna svargáM lokaM sámashnuviSyaamaha íti te& 'gnírevá rUpamabhavaMsténa rákSaaMsyatyámucyanta téna svargáM lokaM sámaashnuvata tátho evai&Sá etádagnérevá rUpam bhavati téna rákSaaMsyatimucyate téna svargáM lokaM sámashnute sa vaí samídhamevaa&bhyaadádhadavaantaradiikSaamúpaiti

3.4.3.9
sá samídhámabhyaádadhaati | ágne vratapaastvé vratapaa ítyagnirhí devaánaaM vratápatistásmaadaahaagne vratapaastvé vratapaa íti yaa táva tanuúriyaM saa máyi yo& máma tanuúreSaa saa tváyi sahá nau vratapate vrataaniíti tádagninaa tvácaM vipályaN^gayaté 'nu me diikSaáM diikSaapatirmányataamánu tápastapaspatiríti tádavaantaraáM diikSaamúpaiti saMtaraámaN^gúliirácate saMtaraam mékhalaam páryastaamevai&tátsatiim páryasyate

3.4.3.10
áthainamáto mádantiibhirúpacaranti | tápo vaá agnistápo mádantyastásmaadenam mádantiibhirúpacaranti

3.4.3.11
átha mádantiibhirupaspR!shya | raájaanamaápyaayayanti tadyanmádantiirupaspR!shya raájaanamaapyaayáyanti vájro vaa aájyaM rétah- sómo nedvájreNaájyena rétah- sómaM hinásaaméti tásmaanmádantiirupaspR!shya raájaanamaápyaayayanti

3.4.3.12
tádaahuh- | yásmaa etádaapyaáyanaM kriyáta aatithyaM sómaaya támevaágra aápyaayayeyuráthaavaantaradiikSaamátha taanUnaptraaNiíti tádu táthaa ná kuryaadyajñásya vaá evaM karmaátra vaá enaantsamádavindatté saMshamámeva puúrvamúpaayannáthaavaantaradiikSaamáthaapyaáyanam

3.4.3.13
tadyádaapyaayayanti | devo vai sómo divi hi sómo vRtro vai sóma aasiittásyaitacháriiraM yádgiráyo yadáshmaanastádeSo&shaanaa naamaúSadhirjaayata íti ha smaaha shvetáketuraúddaalakistaámetádaahR!tyaabhíSuNvanti taáM diikSopasádbhistaanUnaptraíraapyaáyanena sómaM kurvantiíti tátho evai&naameSá etáddiikSopasádbhistaanUnaptraíraapyaáyanena sómaM karoti

3.4.3.14
mádhu saaraghamíti vaá aahuh- | yajñó ha vai mádhu saaraghamáthaitá evá sarágho madhukR!to yádRtvíjastadyáthaa mádhu madhukR!ta aapyaayáyeyurevámevai&tádyajñamaápyaayayanti

3.4.3.15
yajñéna vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítisté hocuh- katháM na idám manuSyai&ranabhyaarohyáM syaadíti té yajñásya rásaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiro& 'bhavannátha yádenenaáyopayaMstásmaadyuúpo naáma

3.4.3.16
tadvaa R!SiiNaamánushrutamaasa | té yajñaM sámabharanyáthaayáM yajñah- sámbhRta evaM vaá eSá yajñaM sámbharati yo diíkSate vaagvaí yajñastadyádevaátra yajñásya nírdhiitaM yadvídugdhaM tádevai&tatpúnaraápyaayayati

3.4.3.17
te vai SáDbhUtvaápyaayayanti | SaDvaá Rtáva Rtáva evai&tádbhUtvaápyaayayanti

3.4.3.18
ta aápyaayayanti | aMshuraMshuSTe deva somaápyaayataamíti tádasyaaMshúmaMshumevaápyaayayantiíndraayaikadhanavída itiíndro vaí yajñásya devátaa tásmaadaahéndraayétyekadhanavída iti shatáMshataM ha sma vaá eSá devaanpratyékaika evaaMshurékadhanaanaápyaayate dáshadasha vaa túbhyamíndrah- pyaáyataamaa tvamíndraaya pyaayasvetiíndro vaí yajñásya devátaa saa yai&va yajñásya devátaa taámevai&tadaápyaayayatyaa tvamíndraaya pyaayasvéti tádetásminnaapyaáyanaM dadhaatyaápyaayayaasmaantsákhiintsanyaa medhayéti sa yátsanóti tattádaaha yátsanyetyátha yádanubrUte tádu tádaaha yánmaghayéti svasti te deva soma satyaámashiiyetyékaa vaá etéSaamaashiírbhavatyRtvíjaaM ca yájamaanasya ca yajñásyodR!caM gacheméti yajñásyodR!caM gachaaniítyevai&tádaaha

3.4.3.19
átha prastare níhnuvate | uttaratáupacaaro vaí yajñó 'thaitáddakSiNe&vaanvityaápyaayayantyagnirvaí yajñastádyajñám pRSThatáh- kurvanti tánmithyaákurvanti devébhya aávRshcyante yajño vaí prastarastádyajñam púnaraárabhante tásyo haiSaa praáyashcittistátho haiSaametanná mithyaákRtam bhávati ná devébhya aávRshcyante tásmaatprastare níhnuvate

3.4.3.20
tádaahuh- | akté nihnuviiraanánaktaa ityánakte haiva níhnuviirannanupraháraNaM hye&vaa&ktásya

3.4.3.21
te níhnuvate | éSTaa raáyah- pre&Se bhágaaya RtámRtavaadíbhya íti satyáM satyavaadíbhya ítyaivai&tádaaha námo dyaávaapRthiviíbhyaamíti tádaabhyaaM dyaávaapRthiviíbhyaaM níhnuvate yáyoridaM sárvamádhi

3.4.3.22
áthaaha samullúpya prastarám | ágniinmádantyaapaaíti mádantiítyagniídaaha taábhirehiítyupáryuparyagnimátiharati sa yannaa&nupraháratyeténa hyáta Urdhvaanyáhaani pracariSyanbhávatyátha yádupáryuparyagnímatihárati tádevaa&syaanuprahRtabhaajanám bhavati támagniídhe práyachati támagniinnídadhaati