3.4.4.1
griivaa vaí yajñásyopasádah- shírah- pravárgyah- | tásmaadyádi pravárgyavaanbhávati pravárgyeNa pracaryaáthopasádbhih- prácaranti tádgriivaah- prátidadhaati

3.4.4.2
tadyaáh- pUrvaahNe& 'nuvaakyaa& bhavanti | taá aparaahNé yaajyaa& yaá yaajyaa&staá anuvaakyaa&stadvyátiSajati tásmaadimaáni griivaáNaam párvaaNi vyátiSaktaaniimaanyásthiini

3.4.4.3
devaáshca vaa ásuraashca | ubháye praajaapatyaah- paspRdhire tató 'suraa eSú lokéSu púrashcakrire 'yasmáyiimevaa&smíMloké rajataámantarikSe háriNiiM diví

3.4.4.4
tadvaí devaá aspRNvata | tá etaábhirupasádbhirúpaasiidaMstadyádupaásiidaMstásmaadupasádo naáma te púrah- praábhindannimaáMlokaanpraájayaMstásmaadaahurupasádaa púraM jayantiíti yadáhopaásate ténemaám maanuSiim púraM jayanti

3.4.4.5
etaábhirvaí devaá upasádbhih- | púrah- praábhindannimaáMlokaanpraájayaMstátho evai&Sá etannaáhaivaa&smaa asmíMloke káshcana púrah- kurutá imaánevai&tállokaánprabhináttiimaáMlokaanprájayati tásmaadupasádbhiryajate

3.4.4.6
taa vaa aájyahaviSo bhavanti | vájro vaa aájyameténa vaí devaa vájreNaájyena púrah- praábhindannimaaMlokaanpraajayaMstátho evai&Sá eténa vájreNaajyenemaáMlokaánprabhináttiimaáMlokaanprájayati tásmaadaájyahaviSo bhavanti

3.4.4.7
sa vaá aSTau kR!tvo juhvaáM gRhNaati | catúrupabhRtyátho itaráthaahushcatúreva kR!tvo juhvaáM gRhNiiyaádaSTau kR!tva upabhRtiíti

3.4.4.8
sa vaá aSTaaveva kR!tvo juhvaáM gRhNaati | catúrupabhR!ti tadvájramabhíbhaaraM karoti téna vájreNaabhíbhaareNemaáMlokaánprabhináttiimaáMlokaanprájayati

3.4.4.9
agniiSómau vaí devaánaaM sayújau | taábhyaaM saardháM gRhNaati víSNava ekaakíne 'nyatarámevaa&ghaaramaághaarayati yáM sruvéNa prátikraamati vaa úttaramaaghaarámaaghaáryaabhíjityaa abhíjayaaniíti tásmaadanyatarámevaa&ghaaramaághaarayati yáM sruvéNa

3.4.4.10
athaashraávya na hótaaram právRNiite | siída hotarítyevaa&hópavishati hótaa hotRSádana upavíshya prásauti prásUto 'dhvaryuh- srúcaavaádatte

3.4.4.11
sá aahaatikraámannagnayé 'nubrUhiíti | aashraávyaahaagníM yajéti váSaTkRte juhoti

3.4.4.12
áthaaha sómaayaánubrUhiíti | aashraávyaaha sómaM yajéti váSaTkRte juhoti

3.4.4.13
átha yádupabhRtyaájyam bhávati | tátsamaanáyamaana aaha víSNavé 'nubrUhiítyaashraávyaaha víSNuM yajéti váSaTkRte juhoti

3.4.4.14
sa yátsamaanátra tíSThanjuhóti | na yáthedám pracárantsaMcáratyabhíjityaa abhíjayaaniityátha yádetaá devátaa yájati vájramevai&tatsáMskarotyagnimániikaM sómaM shalpaM víSNuM kúlmalaM

3.4.4.15
saMvatsaro hi vájrah- | agnirvaa áhah- sómo raátrirátha yadántareNa tadvíSNuretadvaí pariplávamaanaM saMvatsaráM karoti

3.4.4.16
saMvatsaro vájrah- | eténa vaí devaáh- saMvatsaréNa vájreNa púrah- praábhindannimaáMlokaanpraájayaMstátho evai&Sá eténa saMvatsaréNa vájreNemaáMlokaánprabhináttiimaáMlokaanprájayati tásmaadetaá devátaa yajati

3.4.4.17
sa vaí tisrá upasáda úpeyaat | tráyo vaá Rtávah- saMvatsarásya saMvatsarásyaivai&tádrUpáM kriyáte saMvatsarámevai&tatsáMskaroti dvirékayaa pracárati dvirékayaa

3.4.4.18
taah- SaTsámpadyante | SaDvaá Rtávah- saMvatsarásya saMvatsarásyaivai&tádrUpáM kriyáte saMvatsarámevai&tatsáMskaroti

3.4.4.19
yádyu dvaádashopasáda upeyaát | dvaádasha vai maásaah- saMvatsarásya saMvatsarásyaivai&tádrUpáM kriyáte saMvatsarámevai&tatsáMskaroti dvirékayaa pracárati dvirékayaa

3.4.4.20
taashcáturviMshatih- sámpadyante | cáturviMshatirvaí saMvatsarásyaardhamaasaah- saMvatsarásyaivai&tádrUpáM kriyáte saMvatsarámevai&tatsáMskaroti

3.4.4.21
sa yátsaayámpraatah- pracárati | táthaa hye&vá sampátsampádyate sa yátpUrvaahNé pracárati tájjayatyátha yádaparaahNé pracárati sújitamasadityátha yájjuhótiidaM vai púraM yudyanti taáM jitvaa svaáM satiiM prápadyante

3.4.4.22
sa yátpracárati tádyudhyatyátha yátsaMtíSThate tájjayatyáthayájjuhóti svaámevai&tátsatiim prápadyate

3.4.4.23
sá juhoti | yáyaa dvirékasyaáhnah- pracariSyanbhávati yaá te agne 'yah-shayaá tanUrvárSiSThaa gahvareSThaá ugraM váco ápaavadhiittveSaM váco ápaavadhiitsvaahétyeváMrUpaa hi saásiidayasmáyii hi saásiit

3.4.4.24
átha juhoti | yáyaa dvirékasyaáhnah- pracariSyanbhávati yaá te agne rajah-shayaá tanUrvárSiSThaa gahvareSThaá ugraM váco ápaavadhiittveSaM váco ápaavadhiitsvaahétyeváMrUpaa hi saásiidrajataa hi saásiit

3.4.4.25
átha juhoti | yáyaadvírekasyaáhnah- pracariSyanbhávati yaá te agne harishayaá tanUrvárSiSThaa ugraM váco ápaavadhiittveSaM váco ápaavadhiitsvaahétyeváMrUpaa hi saásiiddháriNii hi saásiidyádyu dvaádashopasáda upeyaáccaturahamékayaa pracáreccaturahamékayaa

3.4.4.26
athaáto vratopasádaameva | paráurviirvaá anyaá upasádah- paro& 'hviiranyaah- sa yaásaamékam prathamaahaM dogdhyátha dvaavátha triiMstaáh- paráurviiratha yaásaaM triínprathamaahaM dogdhyátha dvaavathaíkaM taáh- paro& 'hviiryaa vaí paro& 'hviistaáh- paráurviiryaáh- paráurviistaáh- paro& 'hviih-

3.4.4.27
tápasaa vaí lokáM jayanti | tádasyaitátparáh- para eva váriiyastápo bhavati paráh parah- shréyaaMsaM lokáM jayati vásiiyaanu haivaa&smíMloké bhavati yá evaM vidvaánparo& 'hviirupasáda upaíti tásmaadu paro& 'hviirevo&pasáda úpeyaadyádyu dvaádashopasáda upeyaattriíMshcaturaháM doháyeddvaú caturahamékaM caturahám


3.5.1.1
tadyá eSá pUrvaardhyo& várSiSTha sthUNaaraajo bhávati | tásmaatpraaN^ prákraamati triínvikramaaMstáchaN^kuM níhanti so 'ntah-paatáh-

3.5.1.2
tásmaanmadhyamaáchaN^kóh- | dakSiNaa páñcadasha vikramaanprákraamati táchaN^ku níhanti saa dákSiNaa shróNih-

3.5.1.3
tásmaanmadhyamaáchaN^kóh- údaN^ páñcadasha vikramaanprákraamati táchaN^ku níhanti sóttaraa shróNih-

3.5.1.4
tásmaanmadhyamaáchaN^kóh- | praaN^ SáTtriMshataM vikramaanprákraamati táchaN^kú níhanti sá pUrvaardháh-

3.5.1.5
tásmaanmadhyamaáchaN^kóh- | dakSiNaa dvaádasha vikramaanprákraamati táchaN^ku níhanti sa dákSiNó 'Msah-

3.5.1.6
tásmaanmadhyamaáchaN^kóh- | údaN^ dvaádasha vikramaanprákraamati táchaN^ku níhanti sa úttaró 'Msa eSaa maátraa védeh-

3.5.1.7
átha yáttriMshádvikramaa pashcaadbhavati | triMshádakSaraa vaí viraáDviraájaa vaí devaá asmíMloke prátyatiSThaMstátho evai&Sá etádviraájaivaa&smíMloke prátitiSThati

3.5.1.8
átho ápi tráyastriMshatsyuh- | tráyastriMshadakSaraa vaí viraáDviraájaivaa&smíMloke prátitiSThati

3.5.1.9
átha yatSáTtriMshadvikramaa praácii bhávati | SáTtriMshadakSaraa vaí bRhatií bRhatyaa vaí devaáh- svargáM lokaM sámaashnuvata tátho evai&Sá etádbRhatyai&vá svargáM lokaM sámashnute so& 'sya divyaa&havaniíyo bhavati

3.5.1.10
átha yaccáturviMshativikramaa purástaadbhávati | cáturviMshatyakSaraa vaí gaayatrií pUrvaardho vaí yajñásya gaayatrií pUrvaardhé eSá yajñásya tásmaaccáturviMshativikramaa purástaadbhavatyeSaa maátraa védeh-

3.5.1.11
átha yátpashcaadváriiyasii bhávati | pashcaadváriiyasii pRthúshroNiríti vai yóSaam práshaMsanti yádvevá pashcaadváriiyasii bhávati pashcaádevai&tadváriiyah- prajánanaM karoti tásmaatpashcaadváriiyasah- prajánanaadimaáh- prajaah- prájaayante

3.5.1.12
naásikaa ha vaá eSaá yajñásya yáduttaravedíh- | átha yádenaamúttaraaM véderupakiráti tásmaaduttaravedirnaáma

3.5.1.13
dvayyo& ha vaá idamágre prajaá aasuh- | aadityaáshcaivaáN^girasashca tató 'N^girasah- puúrve yajñaM sámabharaMsté yajñáM sambhR!tyocuragnímimaáM nah- shvah-sutyaámaadityébhyah- prábrUhyanéna no yajñéna yaajayatéti

3.5.1.14
té haadityaá Ucuh- | úpajaaniita yáthaasmaánevaáN^giraso yaajáyaanná vayamáN^girasa íti

3.5.1.15
té hocuh- | na vaá anyéna yajñaádapakramaNamastyántaraamevá sutyaáM dhriyaamahaa íti té yajñaM sáMjahrusté yajñáM sambhR!tyocuh- shvah-sutyaaM vai tvámasmábhyamagne praávocó 'tha vayámadyasutyaámeva túbhyam prábrUmó 'N^girobhyashca téSaaM nastvaM hótaasiíti

3.5.1.16
te 'nyámevá pratiprájighyuh- | áN^girasó 'cha te haapyáN^giraso 'gnáye 'nvaagátya cukrudhúriva kathaM nú no dUtashcáranná pratyaádRthaa íti

3.5.1.17
sá hovaaca | anindyaa vaí maavRSata so& nindyaírvRto naa&shakamápakramitumíti tásmaadu haanindyásya vRto naápakraamettá eténa sadyah-kriyaáN^girasa aadityaánayaajayantsá sadyah-kriíh-

3.5.1.18
tébhyo vaácaM dákSiNaamaánayan | taaM na prátyagRhNanhaasyaámahe yádi pratigrahiiSyaáma íti tádu tádyajñásya kárma na vya&mucyata yáddaakSiNamaásiit

3.5.1.19
áthaibhyah- suúryaM dákSiNaamaánayan | tam prátyagRhNaMstásmaadu ha smaahuráN^giraso vayaM vaa aártvijiinaah- smó vayáM dakSiNiíyaa ápi vaá asmaábhireSa prátigRhiito yá eSa tápatiíti tásmaatsadyah-kriyó 'shvah- shveto dákSiNaa

3.5.1.20
tásya rukmáh- purástaadbhavati | tádetásya rUpáM kriyate yá eSa tápati yádyashvaM shvetaM ná vindedápi gaúrevá shvetáh- syaattásya rukmáh- purástaadbhavati tádetásya rUpáM kriyate yá eSa tápati

3.5.1.21
tébhyo ha vaákcukrodha | kéna mádeSa shréyaanbándhunaa kenaa yádetám pratyágrahiiSTa na maamíti saá haibhyó 'pacakraama so&bháyaanántareNa devaasuraantsáyattaantsiMhií bhUtvaa&dádaanaa cacaara taamúpaivá devaa ámantrayantopaásuraa agnírevá devaánaaM dUta aása sahárakSaa ítyasurarakSasamásuraaNaam

3.5.1.22
saá devaánupaavartsyantyuvaaca | yádvaa upaavárteya kím me tátah- syaadíti puúrvaamevá tvaagneraáhutih- praápsyatiityátha haiSaá devaánuvaaca yaam máyaa kaáM caashíSamaashaasiSyádhve saá vah- sárvaa sámardhiSyata íti sai&váM devaánupaávavarta

3.5.1.23
sa yaddhaaryámaaNe 'gnaú | uttaravedíM vyaaghaaráyati yádevai&naamadó devaa ábruvanpuúrvaaM tvaagneraáhutih- praápsyatiíti tádevai&naametatpuúrvaamagneraáhutih- praápnoti vaagghye&Saá nidaánenaátha yáduttaravedímupakiráti yajñásyaivá sarvatvaáya vaagghí yajño vaágu hye&Saa

3.5.1.24
taaM vaí yugashamyéna vímimiite | yugéna yátra háranti shámyayaa yáto háranti yugashamyéna vai yógyaM yuñjanti saa yádevaa&dáh- siMhií bhUtvaáshaantevaácarattádevai&naametádyajñé yunakti

3.5.1.25
tásmaannivRttadakSiNaaM na prátigRhNiiyaat | siMhií hainam bhUtvaá kSiNoti no& haamaákurviita siMhií haivai&nam bhUtvaá kSiNoti no& haanyásmai dadyaadyajñaM tádanyátraatmánah- kurviita tásmaadyo& 'syaápi paapá iva samaanábandhuh- syaattásmaa enaaM dadyaatsa yaddádaati tádenaM siMhií bhUtvaa ná kSiNoti yádu samaanábandhave dádaati tádu naa&nyátraatmánah- kuruta eSo& nivRttadakSiNaáyai pratiSThaa

3.5.1.26
átha shámyaaM ca sphyaM caádatte | tadyá eSá pUrvaardhya&h- uttaraardhya&h- shaN^kurbhávati tásmaatpratyaN^ prákraamati triínvikramaaMstaccaátvaalam párilikhati saa caátvaalasya maátraa naátra maátraasti yátraivá svayam mánasaa mányetaágreNotkaraM taccaátvaalam parilikhet

3.5.1.27
sá vedyantaát | údiiciiM shámyaaM nídadhaati sa párilikhati taptaáyanii me 'siítiimaámevai&tádaahaasyaaM hítapta éti

3.5.1.28
átha purástaat | údiiciiM shámyaaM nídadhaati sa párilikhati vittaáyanii me 'siítiimaámevai&tádaahaasyaaM hí vividaana éti

3.5.1.29
áthaanuvedyantám | praáciiM shámyaaM nídadhaati sa párilikhatyávataanmaa naathitaadítiimaámevai&tádaaha yátra naáthaitánmaavataadíti

3.5.1.30
áthottaratah- | praáciiM shámyaaM nídadhaati sa párilikhatyávataanmaa vyathitaadítiimaámevai&tádaaha yátra vyáthaitánmaavataadíti

3.5.1.31
átha harati | yátra hárati tádagniidúpasiidati sa vaá agniinaámeva naámaani gRhNánharati yaanvaá amuúndevaa ágre 'gniínhotraáya praávRNata te praádhanvaMstá imaá evá pRthiviirúpaasarpannimaamáhaiva dvé asyaah- páre ténaivai&taánnidaánena harati

3.5.1.32
sa práharati vidédagnirnábho naamaágne aN^gira aáyunaa naamnehiíti sa yatpraádhanvaMstadaáyurdadhaati tatsámiirayati yo& syaám pRthivyaamasiíti yo& 'syaám pRthivyaamasiíti hRtvaa nidadhaati yatté 'naadhRSTaM naáma yajñíyaM téna tvaádadha íti yatté 'naadhRSTaM rákSobhirnaáma yajñíyaM téna tvaádadha ítyevai&tádaahaánu tvaa deváviitaya íti caturtháM harati devébhyastvaa júSTaaM haraamiítyevai&tádaaha taaM vai cátuh-srakteshcaátvaalaaddhrati cátasro vai díshah- sárvaabhya evai&naametáddigbhyó harati

3.5.1.33
áthaanuvyU&hati | siMhya&si sapatnasaahií devébhyah- kalpasvéti saa yádevaa&dáh- siMhií bhUtvaáshaantevaácarattádevai&naametádaaha siMhya&siíti sapatnasaahiíti tváyaa vayáM sapátnaanpaápiiyasah- kriyaasmétyevai&tádaaha devébhyah- kalpasvéti yóSaa vaá uttaravedistaámevai&táddevébhyah- kalpayati

3.5.1.34
taaM vaí yugamaatriíM vaa sarvátah- karóti | yájamaanasya vaa dáshadasha padaáni dáshaakSaraa vaí viraaDvaagvaí viraaDvaágyajño mádhye naabhikaámiva karoti samaanatraásiino vyaághaarayaaNiíti

3.5.1.35
taámadbhírabhyu&kSati | saá yádevaadáh- siMhií bhUtvaáshaantevaácarachaántiraápastaámadbhíh- shamayati yóSaa vaá uttaravedistaámevai&táddevébhyo hinvati tásmaadadbhírabhyu&kSati

3.5.1.36
so 'bhyu&kSati | siMhya&si sapatnasaahií devébhyah- shundhasvetyátha síkataabhiranuvíkiratyalaMkaaro nve&va síkataa bhraájanta iva hi síkataa agnervaá etádvaishvaanarásya bhásma yatsíkataa agniM vaá asyaamaadhaasyánbhavati tátho hainaamagnirná hinasti tásmaatsíkataabhiranuvíkirati& so 'nuvíkirati siMhya&si sapatnasaahií devébhyah- shumbhasvetyáthainaaM chaadayati saá channai&taaM raátriM vasati


3.5.2.1
idhyámabhyaádadhati | upayámaniirúpakalpayantyaájyamádhishrayati sruváM ca srúcaM sámmaarSTyathotpUyaájyam pañcagRhiitáM gRhNiite yadaa prádiipta idhmo bhávati

3.5.2.2
athódyachantiidhmám | úpayachantyupayámaniiráthaahaagnáye prahríyámaaNaayaánubrUhyékasphyayaanUdehiítyanUdaíti pratiprasthaataíkasphyayaitásmaanmadhyamaáchaN^koryá eSa véderjaghanaardhe bhávati tadyádevaátraantah-paaténa gaárhapatyasya védervyávachinnam bhávati tádevai&tádanusáMtanoti

3.5.2.3
taddhaíke | o&ttaravedéranUdaáyanti tádu táthaa ná kuryaadai&vai&tásmaanmadhyamaáchaN^kóranUdéyaatta aáyantyaágachantyuttaravedím

3.5.2.4
prokSaNiiradhvaryuraádatte | sá purástaadevaágre prókSatyúdaN^ tíSThannindraghoSástvaa vásubhih- purástaatpaatvítiindraghoSástvaa vásubhih- purástaadgopaayatvítyevai&tádaaha

3.5.2.5
átha pashcaatprókSati | prácetaastvaa rudraíh- pashcaátpaatvíti prácetaastvaa rudraíh- pashcaádgopaayatvítyevai&tádaaha

3.5.2.6
átha dakSiNatah- prókSati | mánojavaastvaa pitR!bhirdakSiNatáh- paatvíti mánojavaastvaa pitR!bhirdakSiNató gopaayatvítyevai&tádaaha

3.5.2.7
áthottaratah- prókSati | vishvákarmaa tvaadityaíruttaratáh- paatvíti vishvákarmaa tvaadityaíruttarató gopaayatvítyevai&tádaaha

3.5.2.8
átha yaah- prókSaNyah- parishiSyánte | tadyé ete puúrve sraktii táyoryaa dákSiNaa taá nyanténa bahirvedi nínayatiidámaháM taptaM vaárbahirdhaá yajñaanníh sRjaamiíti saa yádevaa&dáh- siMhií bhUtvaáshaantevaácarattaámevaa&syaa etachúcaM bahirdhaá yajñaanníh-sRjati yádi naa&bhicáredyádyu abhicáredaádishedidámaháM taptaM vaáramúmabhi níh-sRjaamiíti támetáyaa shucaá vidhyati sa shócannevaa&múM lokámeti

3.5.2.9
sa yáddhaaryámaaNe 'gnaú | uttaravedíM vyaaghaaráyati yádevai&naamadó devaa ábruvanpuúrvaaM tvaagneraáhutih- praápsyatiíti tádevai&naametatpuúrvaamagneraáhutih- praápnoti yádveSaá devaanábraviidyaaM mayaa kaáM caashíSamaashaasiSyádhve saá vah- sárvaa sámardhiSyata íti taámenayaátrartvíjo yájamaanaayaashíSamaáshaasate saa&smai sárvaa sámRdhyate

3.5.2.10
tadvaá etadékaM kurvándvayáM karoti | yáduttaravedíM vyaaghaaráyatyátha yai&Saam mádhye naabhike&va bhávati tásyai ye puúrve sraktii táyoryaa dákSiNaa

3.5.2.11
tásyaamaághaarayati | siMhya&si svaahetyathaáparayorúttarasyaaM siMhya&syaadityavánih- svaahetyathaáparayordákSiNasyaaM siMhya&si brahmavánih- kSatravánih- svaahéti bahvii vai yájuh-Svaashiistadbráhma ca kSatraM caáshaasta ubhé viirye&

3.5.2.12
átha puúrvayorúttarasyaaM | siMhya&si suprajaavánii raayaspoSaváni- svaahéti tátprajaamaáshaaste yadaáha suprajaavániríti raayaspoSavániríti bhUmaa vaí raayaspóSastádbhUmaánamaashaaste

3.5.2.13
átha mádhya aághaarayati | siMhya&syaávaha devaanyájamaanaaya svaahéti táddevaanyájamaanaayaávaahayatyátha srúcamúdyachati bhuútebhyastvéti prajaa vaí bhUtaáni prajaábhyastvétyevai&tádaaha

3.5.2.14
átha paridhiinpáridadhaati | dhruvo& 'si pRthiviíM dRMhéti madhyamáM dhruvakSídasyantárikSaM dRMhéti dákSiNamacyutakSídasi dívaM dRMhetyuttaramagneh- púriiSamasiíti sambhaaraánupanívapati tadyátsambhaaraa bhávantyagnérevá sarvatvaáya

3.5.2.15
sháriiraM haivaa&sya piítudaaru | tadyatpraítudaaravaah- paridháyo bhávanti sháriireNaivai&nametatsámardhayati kRtsnáM karoti

3.5.2.16
maaMsáM haivaa&sya gúlgulu | tadyadgúlgulu bhávati maaMsénaivai&nametatsámardhayati kRtsnáM karoti

3.5.2.17
gandhó haivaa&sya sugandhitéjanam | tadyátsugandhitéjanam bhávati gandhénaivai&nametatsámardhayati kRtsnáM karoti

3.5.2.18
átha yadvR!SNe stúkaa bhávati | vR!SNerha vaí viSaáNe ántareNaagnirékaaM raátrimuvaasa tadyádevaátraagnernya&ktaM tádihaápyasadíti tásmaadvR!SNe stúkaa bhavati tásmaadyaá shiirSNo nédiSThaM syaattaámaachidyaáharedyádyu taaM ná vindedápi yaámeva kaaM caáharettadyátparidháyo bhávanti gúptyaa evá dUrá iva hye&namúttare paridháya aagáchanti


3.5.3.1
púruSo vaí yajñáh- | púruSasténa yajño yádenam púruSastanutá eSa vaí taayámaano yaávaaneva púruSastaávaanvídhiiyate tásmaatpúruSo yajñáh-

3.5.3.2
shíra evaa&sya havirdhaánam | vaiSNaváM devátayaátha yádasmintsómo bhávati havirvaí devaánaaM sómastásmaaddhavirdhaánaM naáma

3.5.3.3
múkhamevaa&syaahavaniíyah- | sa yádaahavaniíye juhóti yáthaa múkha aasiñcédevaM tát

3.5.3.4
stupá evaa&sya yuúpah- | baahuú evaa&syaagniidhriíyashca maarjaaliíyashca

3.5.3.5
udáramevaa&sya sádah- | tásmaatsádasi bhakSayanti yaddhii&daM kíM caashnántyudára évedaM sárvaM prátitiSThatyátha yádasminvíshve devaa ásiidaMstásmaatsádo naáma tá u evaa&sminneté braahmaNaa vishvágotraah- siidanti

3.5.3.6
átha yaávetaú jaghánenaagnií | paádaavevaa&syaitaáveSa vaí taayámaano yaávaaneva púruSastaávaanvídhiiyate tásmaatpúruSo yajñáh-

3.5.3.7
ubhayátodvaaraM havirdhaánam bhávati | ubhayátodvaaraM sádastásmaadayam púruSa aantaM sáMtRNah- práNikte havirdhaáne upatiSThate

3.5.3.8
té samávavartayanti | dákSiNenaiva dákSiNamúttareNóttaraM yadvárSiiyastaddákSiNaM syaat

3.5.3.9
táyoh- samávavRttayoh- | chadíradhinídadhati yádi chadirná vindéyushchadíh sammitaam bhittim pratyaánahyanti raraaTyaa&m párishrayantyuchraayiíbhyaaM chadíh- pashcaádadhinídadhati chadíh-sammitaaM vaa bhittím

3.5.3.10
átha púnah- prapádya | caturgRhiitamaájyaM gRhiitvaá saavitrám prasavaáya juhoti savitaa vaí devaánaam prasavitaá savitR!prasUtaaya yajñáM tanavaamahaa íti tásmaatsaavitráM juhoti

3.5.3.11
Recitation of RV 5.81.1
sá juhoti | yuñjáte mána utá yuñjate dhíya íti mánasaa ca vaí vaacaá ca yajñáM tanvate sa yadaáha yúñjate mána íti tanmáno yunaktyutá yuñjate dhíya íti tadvaácaM yunakti dhiyaádhiyaa hye&táyaa manuSyaa& jújyUSantyánUkteneva prakaamódyeneva gaáthaabhiriva taábhyaaM yuktaábhyaaM yajñáM tanvate

3.5.3.12
vípraa víprasya bRható vipashcíta íti | ye vaí braahmaNaáh- shushruvaáMso 'nUcaanaaste vípraastaánevai&tádabhyaa&ha bRható vipashcíta íti yajño vaí bRhanvipashcídyajñámevai&tádabhyaa&ha vi hótraa dadhe vayunaavidéka idíti vi hi hótraa dádhate yájñaM tanvaanaá mahií devásya savituh- páriSTutih- svaahéti tátsaavitrám prasavaáya juhoti

3.5.3.13
Recitation of RV 1.22.17
athaáparaM caturgRhiitamaájyaM gRhiitvaa& | upaníSkraamati dákSiNayaa dvaaraa pátniiM níSkraamayanti sa dákSiNasya havirdhaánasya dákSiNaayaaM vartanyaaM híraNyaM nidhaáya juhotiidaM víSNurvícakrame tredhaa nídadhe padám sámUDhamasya paaMsure svaahéti saMsravam pátnyai paaNaavaánayati saákSasya saMtaapamúpaanakti devashrútau deveSvaághoSatamíti práyachati pratiprasthaatre srúcaM caajyavilaápaniiM ca paryaáNayanti pátniimubhaú jaghánenaagnií

3.5.3.14
Recition of RV 7.99.3
caturgRhiitamaájyaM gRhiitvaá | pratiprasthaatóttarasya havirdhaánasya dákSiNaayaaM vartanyaaM híraNyaM nidhaáya juhotiíraavatii dhenumátii hí bhUtáM sUyavasínii mánave dashasyaa vya&skabhnaa ródasii viSNaveté daadhártha pRthiviímabhíto mayuúkhaih- svaahéti saMsruvam pátnyai paaNaavaánayati saákSasya saMtaapamúpaanakti devashrútau deveSvaághoSatamíti tadyádeváM juhóti

3.5.3.15
devaá ha vaí yajñáM tanvaanaah- | te& 'surarakSasébhya aasaN^gaádbibhayaáM cakrurvájro vaa aájya tá eténa vájreNaájyena dakSiNató naaSTraa rákSaaMsyávaaghnaMstáthaiSaaM niyaánaM naa&nvávaayaMstátho evai&Sá eténa vájreNaájyena dakSiNató naaSTraa rákSaaMsyávahanti táthaasya niyaánaM naa&nváyanti tadyádvaiSNaviíbhyaamRgbhyaáM juhóti vaiSNavaM hí havirdhaánam

3.5.3.16
átha yatpatnyákSasya saMtaapámupaanákti | prajánanamevai&tatkriyate yadaa vaí striyaí ca puMsáshca saMtapyaté 'tha rétah- sicyate tattátah- prájaayate páraagúpaanakti páraagghye&va rétah- sicyaté 'thaaha havirdhaánaabhyaam pravartyámaanaabhyaamánubrUhiíti

3.5.3.17
átha vaacayati | praácii prétamadhvaráM kalpáyantii ítyadhvaro vaí yajñah- praácii prétaM yajñáM kalpáyantii ítyevai&tádaahordhváM yajñáM nayatam maá jihvaratamítyUrdhvámimáM yajñáM devalokáM nayatamítyevai&tádaaha maá jihvaratamíti tádetásmaa áhvalaamaáshaaste samudgR!hyeva právartayeyuryáthaa no&tsárjetaamasuryaa& vaá eSaa vaagyaákSe nédihaa&suryaa& vaagvádaadíti yádyutsárjetaam

3.5.3.18
etádvaacayet | sváM goSThamaavadataM devií durye aáyurmaa nírvaadiSTam prajaam maa nírvaadiSTamíti tásyo haiSaa praáyashcittih-

3.5.3.19
tádaahuh- | uttaravedéh- pratyaN^ prákraamettriínvikramaaMstáddhavirdhaáne sthaapayetsaá havirdhaánayormaatréti naátra maátraasti yátraivá svayam mánasaa mányeta naáhaivá satraátyantike no& dUre tátsthaapayet

3.5.3.20
té abhímantrayate | átra ramethaaM várSmanpRthivyaa íti várSma hye&tátpRthivyai bhávati divi hya&syaahavaniíyo bhávati nabhyasthé karoti taddhi kSémasya rUpám

3.5.3.21
Adhvaryu recites RV 1.154.1
athottareNa paryétyaadhvaryúh- | dákSiNaM havirdhaánamúpastabhnaati viSNornú kaM viiryaa&Ni právocaM yah- paárthivaani vimame rájaaMsi yo áskabhaayadúttaraM sadhásthaM vicakramaaNástredho&rugaayo víSNave tvéti methiímupaníhantiitarátastáto yádu ca maanuSé

3.5.3.22
átha pratiprasthaataá | úttaraM havirdhaánamúpastabhnaati divó vaa viSNa utá vaa pRthivyaá mahó vaa viSNa urórantárikSaata ubhaa hi hástaa vásunaa pRNasvaa práyacha dákSiNaado&tá savyaadvíSNave tvéti methiímupanihantiitarátastáto yádu ca maanuSe tadyádvaiSNavairyájurbhirupacáranti vaiSNavaM hí havirdhaánam

3.5.3.23
Yajamaana recites RV 1.154.2
átha madhyamáM chadírupaspRshya vaacayati | pra tadvíSNu stavate viirye&Na mRgo ná bhiimáh- kucaro giriSThaáh- yásyorúSu triSú vikramaNeSvadhikSiyánti bhúvanaani vishvétiidáM haívaasyaitáchiirSakapaalaM yádidámupáriSTaadádhiiva hye&tatkSiyántyanyaáni shiirSakapaalaáni tásmaadaahaadhikSiyantiíti

3.5.3.24
átha raraaTyaa&mupaspR!shya vaacayati | víSNo raraáTamasiíti lalaáTaM haivaa&syaitadáthochraayyaa& upaspR!shya vaacayati víSNoh- shnáptre stha íti srákve haivaa&syaite átha yádidám pashcaácchadirbhávatiidáM haivaa&syaitáchiirSakapaalaM yádidám pashcaát

3.5.3.25
átha laspUjanyaá spandya&yaa prásiivyati | víSNoh- syuúrasiityátha granthíM karoti víSNordhruvo& 'siíti nédvyaMvapádyaataa íti tam prákRte kármanvíSyati tatho haadhvaryúM vaa yájamaanaM vaa graaho na vindati tanníSThitamabhímRshati vaiSNavámasiíti vaiSNavaM hí havirdhaánam


3.5.4.1
dvayaM vaá abhyu&paravaáh- khaayante | shíro vaí yajñásya havirdhaánaM tadyá imé shiirSáshcatvaárah- kuúpaa imaaváha dvaávimau dvau taánevai&tátkaroti tásmaaduparavaán khanati

3.5.4.2
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhire tató 'suraa eSú lokéSu kRtyaáM valagaannícakhnurutai&váM ciddevaánabhíbhaveméti

3.5.4.3
tadvaí devaá aspRNvata | tá etaíh- kRtyaá valagaanúdakhananyadaa vaí kRtyaámutkhánantyátha saa&lasaa móghaa bhavati tátho evai&Sá etadyádyasmaa átra káshciddviSanbhraátRvyah- kRtyaáM valagaánnikhánati taánevai&tadútkirati tásmaaduparavaán khanati sa dákSiNasya havirdhaánasyaadho& 'dhah- práugaM khanati

3.5.4.4
só 'bhrimaádatte | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaamaádade naáryasiíti samaaná etásya yájuSo bándhuryóSo vaá eSaa yadábhristásmaadaaha naáryasiíti

3.5.4.5
taánpraadeshamaatraM vínaa párilikhati | idámahaM rákSasaaM griivaa ápikRntaamiíti vájro vaa ábhrirvájreNaivai&tánnaaSTraáNaaM rákSasaaM griivaa ápikRntati

3.5.4.6
tadyaávetau puúrvau | táyordákSiNamevaágre párilikhedathaáparayorúttaramathaáparayordákSiNamátha puúrvayorúttaram

3.5.4.7
átho itaráthaahuh- | áparayorevaágra úttaram párilikhedátha puúrvayordákSiNamathaáparayordákSiNamátha puúrvayorúttaramityátho ápi samiíca eva párilikhedetaM tve&vo&ttamam párilikhedyá eSa puúrvayorúttaro bhávati

3.5.4.8
taányathaaparilikhitámevá yathaapUrváM khanati | bRhánnasi bRhádravaa ityúpastautyevai&naanetánmahayatyeva yadaáha bRhánnasi bRhádravaa íti bR!hatiimíndraaya vaácaM vadetiíndro vaí yajñásya devátaa vaiSNaváM havirdhaánaM tatséndraM karoti tásmaadaaha bRhatiimíndraaya vaácaM vadéti

3.5.4.9
rakSoháNaM valagahánamíti | rákSasaaM hye&té valagaánaam badhaáya khaayánte vaiSNaviimíti vaiSNavii hí havirdhaáne vaák

3.5.4.10
taányathaakhaatámevótkirati | idámahaM táM valagamútkiraami yám me níSTyo yámamaátyo nicakhaanéti níSTyo vaa vaá amaátyo vaa kRtyaáM valaganníkhanati taánevai&tadútkirati

3.5.4.11
idámahaM táM valagamútkiraami | yám me samaano yamásamaano nicakhaanéti samaanó vaa vaa ásamaano vaa kRtyaáM valagaanníkhanati taánevai&tadútkirati

3.5.4.12
idámahaM taM valagamútkiraami | yám me sábandhuryamásabandhurnicakhaanéti sábandhurvaa vaa ásabandhurvaa kRtyaáM valagaanníkhanati taánevai&tadútkirati

3.5.4.13
idámahaM táM valagamútkiraami | yám me sajaato yamásajaato nicakhaanéti sajaató vaa vaa ásajaato vaa kRtyaáM valagaanníkhanati taánevai&tadútkiratyútkRtyaáM kiraamiítyantata údvapati tátkRtyaamútkirati

3.5.4.14
taánbaahumaatraán khanet | ánto vaá eSó 'ntenaivai&tátkRtyaám mohayati taánakSNayaa sáMtRndanti yádyakSNayaa ná shaknuyaadápi samiícastásmaadimé praaNaáh- parah- sáMtRNaah-

3.5.4.15
taányathaakhaatámevaávamarshayati | svaraáDasi sapatnahaá satraraáDasyabhimaatihaá janaraáDasi rakSohaá sarvaraáDasyamitrahétyaashiírevai&Sai&tásya kármaNa aashíSamevai&tadaáshaaste

3.5.4.16
áthaadhvaryúshca yájamaanashca sámmRshete | puúrvayordákSiNe 'dhvaryurbhávatyáparayorúttare yájamaanah- so& 'dhvaryúh- pRchati yájamaana kimatréti bhadramítyaaha tánnau sahétyupaaMshvadhvaryúh-

3.5.4.17
athaáparayordákSiNe 'dhvaryúrbhávati | puúrvayorúttare yájamaanah- pRchatyádhvaryo kimatréti bhadramítyaaha tánma íti yájamaanastadyádeváM sammRshéte praaNaánevai&tátsayújah- kurutastásmaadimé praaNaáh- parah- sáMvidré 'tha yátpRSTó bhadramíti pratyaáha kalyaáNamevai&tánmaanuSyaí vaacó vadati tásmaatpRSTó bhadramíti prátyaahaátha prókSatyéko vai prókSaNasya bándhurmédhyaanevai&tátkaroti

3.5.4.18
sa prókSati | rakSoháNo vo valagahána íti rakSoháNo hye&té valagaháno hye&te prókSaami vaiSNavaaniti vaiSNavaa hye&té

3.5.4.19
átha yaah- prókSaNyah- parishiSyáte | taá avaTeSvávanayati tadyaá imaáh- praaNeSvaápastaá evai&táddadhaati tásmaadeSu praaNéSvimaa aápah-

3.5.4.20
só 'vanayati | rakSoháNo vo valagahanó 'vanayaami vaiSNavaanityátha barhiíMSi praaciínaagraaNi codiiciínaagraaNi caávastRNaati tadyaániimaáni praáNeSu lómaani taányevai&táddadhaati tásmaadeSu praáNeSvimaáni lómaani

3.5.4.21
só 'vastRNaati | rakSoháNo vo valagahanó 'vastRNaami vaiSNavaanityátha barhiíMSi tanuúniivopáriSTaatpráchaadayati késhaa haivaa&syaité

3.5.4.22
áthaadhiSávaNe phálake úpadadhaati | rakSoháNau vaaM valagahánaa úpadadhaami vaiSNavii íti hánU haivaa&syaite átha páryUhati rakSoháNau vaaM valagahánau páryUhaami vaiSNavii íti dR!Mhatye&vaine etadáshithile karoti

3.5.4.23
áthaadhiSávaNam párikRttam bhavati | sarvárohitaM jihvaá haivaa&syaiSaa tadyátsarvárohitam bhávati lóhiniiva hii&yaM jihvaa tannídadhaati vaiSNavámasiíti vaiSNavaM hye&tát

3.5.4.24
átha graávNa upaávaharati | dántaa haivaa&sya graávaaNastadyadgraávabhirabhiSuNvánti yáthaa dadbhíh- psaayaádevaM tattaannídadhaati vaiSNavaa sthéti vaiSNavaa hye&tá etádu yajñásya shírah- sáMskRtam


3.6.1.1
udáramevaa&sya sádah- | tásmaatsádasi bhakSayanti yaddhii&daM kíM caashnántyudára eve&daM sárvam prátitiSThatyátha yádasminvíshve devaa ásiidaMstásmaatsádo naáma tá u evaa&sminneté braahmaNaá vishvágotraah- siidantyaindráM devátayaa

3.6.1.2
tanmádhya aúdumbariim minoti | ánnaM vaa uúrgudumbára udáramevaa&sya sádastánmadhyáto 'nnaádyaM dadhaati tásmaanmádhya aúdumbariim minoti

3.6.1.3
átha yá eSá madhyamáh- shaN^kurbhávati | véderjaghanaardhe tásmaatpraáN^ prákraamati SáDvikramaándakSiNaá saptamamápakraamati sampádah- kaámaaya tádavaTam párilikhati

3.6.1.4
só 'bhrimaádatte | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaamaádade naáryasiíti samaaná etásya yájuSo bándhuryóSo vaá eSaa yadábhristásmaadaaha naáryasiíti

3.6.1.5
áthaavaTam párilikhati | idámahaM rákSasaaM griivaa ápikRntaamiíti vájro vaa abhrirvájreNaivai&tánnaaSTraáNaaM rákSasaaM griivaa ápikRntati

3.6.1.6
átha khanati | praáñcamutkaramútkirati yájamaanena sammaayaúdumbariim parivaasayati taamágréNa praáciiM nídadhaatyetaavanmaatraáNi barhiíMSyupáriSTaadadhinídadhaati

3.6.1.7
átha yávamatyah- prókSaNyo bhavanti | aápo ha vaa óSadhiinaaM rásastásmaadóSadhayah- kévalyah- khaaditaa ná dhinvantyóSadhaya u haapaaM rásastásmaadaápah- piitaah- kévalyo ná dhinvanti yádaivo&bháyyah- sáMsRSTaa bhávantyáthaivá dhinvanti tárhi hi sárasaa bhávanti sárasaabhih- prókSaaNiíti

3.6.1.8
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhire táto devébhyah- sárvaa evaúSadhaya iiyuryávaa haivai&bhyo ne&yuh-

3.6.1.9
tadvaí devaá aspRNvata | tá etaih- sárvaah- sapátnaanaamóSadhiirayuvata yadáyuvata tásmaadyávaa naáma

3.6.1.10
té hocuh- | hánta yah- sárvaasaamóSadhiinaaM rásastaM yáveSu dádhaaméti sa yah-sárvaasaamóSadhiinaaM rása aásiittaM yáveSvadadhustásmaadyátraanyaa óSadhayo mlaáyanti tádete módamaanaa vardhanta evaM hye&Su rásamádadhustátho evai&Sá etaih- sárvaah- sapátnaanaamóSadhiiryute tásmaadyávamatyah- prókSaNyo bhavanti

3.6.1.11
sa yávaanaávapati | yávo 'si yaváyaasmaddvéSo yavayaáraatiiríti naátra tiróhitamivaastyátha prókSatyéko vai prókSaNasya bándhurmédhyaamevai&tátkaroti

3.6.1.12
sa prókSati | divé tvaantárikSaaya tvaa pRthivyai tvétiimaánevai&tallokaánUrjaa rásena bhaajayatyeSú lokeSuúrjaM rásaM dadhaati

3.6.1.13
átha yaah- prókSaNyah- parishiSyánte | taá avaTé 'vanayati shúndhantaaM lokaáh- pitRSádanaa íti pitRdevátyo vai kuúpah- khaatastámevai&tanmédhyaM karoti

3.6.1.14
átha barhiíMSi | praaciínaagraaNi codiiciínaagraaNi caávastRNaati pitRSádanamasiíti pitRdevátya vaá asyaa etádbhavati yanníkhaataM saa yathaánikhaatauSadhiSu mitaa syaádevámetaasvóSadhiSu mitaá bhavati

3.6.1.15
taamúchrayati | uddívaM stabhaanaa&ntárikSam pRNa dR!Mhasva pRthivyaamítiimaánevai&tállokaánUrjaa rásena bhaajáyatyeSú lokeSuúrjaM rásaM dadhaati

3.6.1.16
átha minoti | dyutaanástvaa maarutó minotvíti yo vaá ayam pávata eSá dyutaanó maarutastádenaameténa minoti mitraaváruNau dhruvéNa dhármaNéti praaNodaanau vaí mitraaváruNau tádenaam praaNodaanaábhyaam minoti

3.6.1.17
átha páryUhati | brahmaváni tvaa kSatraváni raayaspoSaváni páryUhaamiíti bahvii vai yájuh-Svaashiistadbráhma ca kSatraM caashaasta ubhé viirye& raayaspoSavaniíti bhUmaa vaí raayaspóSastádbhUmaánamaáshaaste

3.6.1.18
átha páryRSati | bráhma dRMha kSatráM dRMhaáyurdRMha prajaáM dRMhétyaashiírevai&Sai&tásya kármaNa aashíSamevai&tadaáshaaste samambhUmí paryárSaNaM karoti gártasya vaá uparibhUmyáthaiváM devatraa táthaa haágartamidbhavati

3.6.1.19
áthaapá upanínayati | yátra vaá asyai khánantah- krUriikurvántyapaghnánti shaántiraápastadadbhih- shaántyaa shamayati tádadbhih- sáMdadhaati tásmaadapá upaninayati

3.6.1.20
áthaivámabhipádya vaacayati | dhruvaa&si dhruvo& 'yaM yájamaano 'smínnaayátane prajáyaa bhUyaaditi pashubhiríti vaivaM yaM kaámaM kaamáyate so& 'smai kaámah- sámRdhyate

3.6.1.21
átha sruvéNopahatyaájyam | viSTápamabhí juhoti ghRténa dyaavaapRthivii pUryethaamíti tádime dyaávaapRthivií Urjaa rásena bhaajáyatyanáyoruúrjaM rásaM dadhaati te rásavatyaa upajiivaniíye imaáh- prajaa úpajiivanti

3.6.1.22
átha chadíradhinídadhaati | índrasya chadírasiítyaindraM hi sádo vishvajanásya chaayéti vishvágotraa hya&sminbraahmaNaa aásate tádubhayátashchadíSii úpadadhaatyuttaratastriíNi parastriíNi taáni náva bhavanti trivRdvaí yajño náva vaí trivRttásmaannáva bhavanti

3.6.1.23
tádudiiciínavaMshaM sádo bhavati | praaciínavaMshaM havirdhaánametadvaí devaánaaM níSkevalyaM yáddhavirdhaánaM tásmaattátra naa&shnanti ná bhakSayanti níSkevalyaM hye&táddevaánaaM sa yó ha tátraashniiyaádvaa bhakSáyedvaa mUrdhaá haasya vípatedáthaité mishré yadaágniidhraM ca sádashca tásmaattáyorashnanti tásmaadbhakSayanti mishre hye&te údiicii vaí manuSyaa&NaaM diktásmaadudiiciínavaMshaM sádo bhavati

3.6.1.24
Recitation of RV 1.10.12
pári tvaa girvaNo gíra imaá bhavantu vishvátah- | vRddhaáyumánu vR!ddhayo júSTaa bhavantu júSTaya itiíndro vai gírvaa vísho gíro vishve&vai&tátkSatram páribRMhati tádidáM kSatrámubhayáto vishaa páribRDham

3.6.1.25
átha laspUjanyaá spandya&yaa prásiivyati | índrasya syuúrasiityátha granthíM karotiíndrasya dhruvo& 'siíti nédvyavapádyaataa íti prákRte kármanvíSyati tátho haadhvaryúM vaa yájamaanaM vaa graaho ná vindati tanníSThitamabhímRshatyaindrámasiítyaindraM hi sádah-

3.6.1.26
átha havirdhaánayoh- | jaghanaardhaM samanviikSyóttareNaágniidhram minoti tásyaardhámantarvedi syaádardhám bahirvedyátho ápi bhuúyo 'rdhaádantarvedi syaatkániiyo bahirvedyátho ápi sárvamevaa&ntarvedí syaattanníSThitamabhímRshati vaishvadevámasiíti dvayénaitádvaishvadevaM yádasminpUrvédyurvíshve devaá vasatiiváriiSUpavásanti téna vaishvadevám

3.6.1.27
devaá ha vaí yajñáM tanvaanaah- | te& 'surarakSasébhya aasaN^gaádbibhayaáM cakrustaándakSiNáto 'surarakSasaanyaásejustaantsádaso jigyustéSaametaandhíSNyaanudvaapayaáM cakruryá ete& 'ntah-sadasám

3.6.1.28
sarvé ha sma vaá eté puraá jvalanti | yáthaayámaahavaniíyo yáthaa gaárhapatyo yáthaagniidhriíyastadyáta enaanudávaapayaMstáta evai&tanná jvalanti taanaágniidhramabhi sáMrurudhustaanápyardhámaágniidhrasya jigyustáto víshve devaá amRtatvámapaajayaMstásmaadvaishvadévam

3.6.1.29
taándevaáh- pratisámaindhata | yáthaa pratyavasyettásmaadenaantsávane savana evá pratisámindhate tásmaadyah- sámRddhah- sa aágniidhraM kuryaadyo vaí jñaato& 'nUcaanah- sa sámRddhastásmaadagniídhe prathamaáya dákSiNaaM náyantyáto hi víshve devaá amRtatvámapaájayaMstásmaadyáM diikSitaánaamabalya&M vindedaágniidhramenaM nayatéti brUyaattadánaartaM tannaáriSyatiíti tadyadáto víshve devaá amRtatvámapaájayaMstásmaadvaishvadevám