4.4.3.1
pashávo vaí devaánaaM chándaaMsi | tadyáthedám pashávo yuktaá manuSye&bhyo váhantyevaM chándaaMsi yuktaáni devébhyo yajñáM vahanti tadyátra chándaaMsi devaántsamátarpayannátha chándaaMsi devaah- sámatarpayaMstadátastatpraágabhUdyacchándaaMsi yuktaáni devébhyo yajñamávaakSuryádenaantsamátiitRpan

4.4.3.2
átha haariyojanáM gRhNaati | chándaaMsi vaí haariyojanashchándaaMsyevai&tatsáMtarpayati tásmaaddhaariyojanám gRhNaati

4.4.3.3
taM vaa átiriktaM gRhNaati | yadaa hí shamyoraahaáthainaM gRhNaátiidaM vaí devaa átha chándaaMsyátiriktaanyátha manuSyaa& átha pashavó 'tiriktaastásmaadátiriktaM gRhNaati

4.4.3.4
droNakalashé gRhNaati | vRtro vai sóma aasiittaM yátra devaa ághnaMstásya mUrdhódvavarta sá droNakalasho& 'bhavattásminyaávaanvaa yaavaanvaa rásah- sámasravadátirikto vai sá aasiidátirikta eSa gráhastadátirikta evai&tadátiriktaM dadhaati tásmaaddroNakalashé gRhNaati

4.4.3.5
taM vaá apurorúkkaM gRhNaati | chándobhyo hye&naM gRhNaáti sa yádevai&naM chándobhyo gRhNaáti téno haasyaiSá purorúN^naanbhavati tásmaadapurorúkkaM gRhNaati

4.4.3.6
athaáto gRhNaátyeva& | upayaamágRhiito 'si hárirasi haariyojano háribhyaaM tvétyRksaame vai hárii RkasaamaábhyaaM hye&naM gRhNaáti

4.4.3.7
átha dhaanaa aávapati | háryordhaanaá stha sahásomaa índraayéti tadyádevaátra mitáM ca chandó 'mitaM ca tádevai&tatsárvam bhakSayati

4.4.3.8
tásyonnetaáshraavayati | átirikto vaá unnetaa na hye&Sii& 'nyásyaashraaváyatyátirikta eSa gráhastadátirikta evai&tadátiriktaM dadhaati tásmaadunnetaáshraavayati

4.4.3.9
mUrdhánnabhinidhaayaáshraavayati | mUrdhaa& hyasyaiSó 'thaaha dhaanaasomebhyó 'nubrUh:!tyaashraávyaaha dhaanaasomaanprásthitaanpreSyéti váSaTkRte juhotyanuváSaTkRté 'tha dhaanaa vílipsante bhakSaáya

4.4.3.10
taddhaíke | hótre droNakalashám pratipáraaharanti vaSaTkartúrbhakSa íti vádantastádu táthaa ná kuryaadyáthaacamasa vaá anyé bhakSaa áthaiSó 'tiriktastásmaadetásmintsárveSaamevá bhakSastásmaaddhaanaa vílipsante bhakSaáya

4.4.3.11
taa ná dadbhíh- khaadeyuh- | pashávo vaá ete nétpashuúnpramradé karávaamahaa íti praaNaírevá bhakSayanti yáste ashvasánirbhakSo yó gosániríta pashávo hye&te tásmaadaaha yáste ashvasánirbhakSo yó gosániríti tásya ta iSTáyajuSa stutástomasyétiiSTaáni hi yájUMSi bhávanti stutaa stómaah- shastókthasyéti shastaáni hyu&kthaáni bhávantyúpahUtasyópahUto bhakSayaamiityúpahUtasya hye&tadúpahUto bhakSáyati

4.4.3.12
taa naa&gnau prákireyuh- | nedúchiSTamagnaú juhávaamétyuttaravedaáveva nívapanti táthaa ná bahirdhaá yajñaádbhavanti

4.4.3.13
átha pUrNapaatraántsamávamRshanti | yaanéke 'psuSomaa ítyaa cákSate yáthaa vaí yukto váhedevámete ya aártvijyaM kurvántyuta vaí yuktáh- kSaNuté vaa ví vaa lishate shaántiraápo bheSajaM tadyádevaátra kSaNváte vaa ví vaa lishánte shaántiraápastádadbhih- shaántyaa shamayante tádadbhih- sáMdadhate tásmaatpUrNapaatraántsamávamRshanti

4.4.3.14
té samávamRshanti | saM várcasaa páyasaa sá tanuúbhiráganmahi mánasaa sáM shivéna tváSTaa sudátro vídadhaatu raayó 'numaarSTu tanvo& yadvíliSTamíti yadvívRDhaM tatsáMdadhate

4.4.3.15
átha múkhaanyúpaspRshante | dvayaM tadyásmaanmúkhaanyupaspRshánte 'mR!taM vaa aápo 'mR!tenaivai&tatsáMspRshanta etádu caivai&tatkármaatmankurvate tásmaanmúkhaanyúpaspRshante


4.4.4.1
taáni vaá etaáni | náva samiSTayajUMSi juhoti tadyannáva samiSTayajuúMSi juhóti náva vaá amuúrbahiSpavamaáne stotríyaa bhavanti sai&So&bhayáto nyU&naa viraáT prajánanaayaitásmaadvaá ubhayáto nyU&naatprajánanaatprajaápatih- prajaáh- sasRja itáshcordhvaá itashcaávaaciistátho evai&Sá etásmaadubhayáta eva nyU&naatprajánanaatprajaáh- sRjata itáshcordhvaá itashcaávaaciih-

4.4.4.2
hiN^kaará stotríyaaNaaM dashamáh- | svaahaakaará etéSaaM tátho haasyaiSaa nyU&naa viraáDdashadashínii bhavati

4.4.4.3
átha yásmaatsamiSTayajuúMSi naáma | yaa vaá eténa yajñéna devátaa hváyati yaábhya eSá yajñástaayáte sárvaa vai tattaah- sámiSTaa bhavanti tadyattaásu sárvaasu sámiSTaasváthaitaáni juhóti tásmaatsamiSTayajuúMSi naáma

4.4.4.4
átha yásmaatsamiSTayajuúMSi juhóti | riricaaná iva vaá etádiijaanásyaatmaá bhavati yaddhya&sya bhávati tásya hi dádaati támevaátastribhih- púnaraapyaayayati

4.4.4.5
átha yaanyúttaraaNi triíNi juhóti | yaa vaá eténa yajñéna devátaa hváyati yaábhya eSá yajñástaayáta úpa haiva taá aasate yaávanná samiSTayajuúMSi júhvatiimaáni nú no juhvatvíti taá evai&tádyathaayathaM vyávasRjati yátra yatraasaaM cáraNaM tadánu

4.4.4.6
átha yaanyúttamaani triíNi juhóti | yajñaM vaá etádajiijanata yádenamátana táM janayitvaa yátraasya pratiSThaa tatprátiSThaapayati tásmaatsamiSTayajuúMSi juhoti

4.4.4.7
Recites RV 5.42.4
sá juhoti | sámindra No mánasaa neSi góbhiríti mánaseti tanmánasaa riricaanamaápyaayayati góbhiríti tadgóbhii riricaanamaápyaayayati sáM sUríbhirmaghavantsáM svastyaá sam bráhmaNaa devákRtam yadastiíti bráhmaNéti tadbráhmaNaa riricaanamaápyaayayati sáM devaánaaM sumataú yajñíyaanaaM svaáhaa

4.4.4.8
saM várcasaa | páyasaa sáM tanuúbhiríti várcaséti tadvárcasaa riricaanamaápyaayayati páyaséti ráso vai páyastatpáyasaa riricaanamaápyaayayatyáganmahi mánasaa sáM shivéna tváSTaa sudátro vídadhaatu raayó 'numaarSTu tanvo& yadvíliSTamíti vívRDhaM tatsáMdadhaati

4.4.4.9
savite&dáM juSantaam prajaápatirnidhipaá devó agníh- | tváSTaa víSNuh- prajáyaa saMraraaNaa yájamaanaaya dráviNaM d+dhaata svaahéti tádvevá riricaanam púnaraápyaayayati yadaáha yájamaanaaya dráviNaM dadhaata svaahéti

4.4.4.10
sugaá vo devaah- | sádanaa akarma yá aajagme&daM sávanaM juSaaNaa íti sugaáni vo devaah- sádanaanyakarma ya aágantedaM sávanaM juSaaNaa ítyevai&tádaaha bháramaaNaa váhamaanaa haviiMSiíti táddevátaa vyávasRjati bháramaaNaa áha te yántu ye& 'vaahanaa váhamaanaa u té yantu ye vaáhanavanta ítyevai&tádaaha tásmaadaaha bháramaaNaa váhamaanaa haviíMSyasmédhatta vasavo vásUni svaáhaa

4.4.4.11
yaaM aávahah- | usható deva devaaMstaanpréraya své agne sadhástha ítyagniM vaá aahaamuúndevaanaavahaamuúndevaanaávahéti támevai&tádaaha yaándevaanaávaakSiistaángamaya yátra-yatraiSaaM cáraNaM tadanvíti jakSivaáMsah- papivaáMsashca víshva íti jakSivaáMso hí pashúm puroDaásham bhávanti papivaáMsa íti papivaáMso hi sómaM raájaanam bhávanti tásmaadaaha jakSivaáMsah- papivaáMsashca vishvé 'suM gharmaM sva&raátiSThataánu svaahéti tádvevá devátaa vyávasRjati

4.4.4.12
vayaM hí tvaa | prayatí yajñé asminnágne hótaaramávRNiimahiihá R!dhagayaa R!dhagutaa&shamiSThaah- prajaanányajñamúpayaahi vidvaantsvaahétyagnímevai&táyaa vimuñcátyagniM vyávasRjati

4.4.4.13
dévaa gaatuvida íti | gaatuvído hí devaá gaatúM vittvéti yajñáM vittvétyevai&tadaaha gaatumitéti tádeténa yathaayathaM vyávasRjati mánasaspata imáM deva yajñaM svaáhaa vaáte dhaa ítyayaM vaí yajño yo& 'yam pávate tádimáM yajñáM sambhR!tyaitásminyajñe prátiSThaapayati yajñéna yajñaM sáMdadhaati tásmaadaaha svaáhaa vaáte dhaa íti

4.4.4.14
yájña yajñáM gacha | yajñápatiM gacha svaaM yóniM ghacha svaahéti tatprátiSThitamevai&tádyajñaM sántaM svaáyaaM yónau prátiSThaapayatyeSá te yajñó yajñapate sahásUktavaakah- sárvaviirastáM juSasva svaahéti tatprátiSThitamevai&tádyajñaM sántaM sahásUktavaakah- sárvaviiraM yájamaane 'ntatah- prátiSThaapayati


4.4.5.1
sa vaá avabhRthámabhyávaiti | tadyádavabhRthámabhyavaíti yo vaá asya rasó 'bhUdaáhutibhyo vaá asya támajiijanadáthaitacháriiraM tásminna ráso 'sti tanná paraásyaM tádapo& 'bhyávaharanti ráso vaa aápastádasminnetaM rásaM dadhaati tádenameténa rásena sáMgamayati tádenamáto janayati sá enaM jaatá eva sáñjanayati tadyádapo& 'bhyavaháranti tásmaadavabhRtháh-

4.4.5.2
átha samiSTayajuúMSi juhoti | samiSTayajuúMSi hye&vaánto yajñásya sá hutvai&vá samiSTayajuúMSi yádetámabhíto bhávati téna caátvaalamupasamaáyanti sa kRSNaviSaaNaám mékhalaaM ca caátvaale praásyati

4.4.5.3
maáhirbhUrmaa pR!daakuríti | asau vaá RjiiSásya svagaakaaro yádenadapo& 'bhyavahárantyáthaiSá evai&tásya svagaakaaro rájjuriva hí sarpaah- kuúpaa iva hí sarpaáNaamaayátanaanyásti vaí manuSyaa&NaaM ca sarpaáNaaM ca víbhraatRvyamiva nettadátah- sambhávadíti tásmaadaaha maáhirbhUrmaa pR!daakuríti

4.4.5.4
Yajamaana is directed to recite RV 1.24.8
atha vaacayati | uruM hi raájaa váruNashcakaára suúryaaya pánthaamánvetavaá u íti yáthaayámururábhayo 'naaSTrah- suúryaaya pánthaa evám me 'yámururábhayo 'naaSTrah- pánthaa astvítyevai&tádaaha

4.4.5.5
apáde paádaa prátighaatave 'karíti | yádi ha vaa ápyapaadbhávatyálamevá pratikrámaNaaya bhavatyutaa&pavaktaá hRdayaávídhashcidíti tádenaM sárvasmaaddhR!dyaadénasah- paapmánah- prámuñcati

4.4.5.6
áthaaha saáma gaayéti | saáma brUhiíti vaa gaayéti tve&vá brUyaadgaáyanti hi saáma tadyatsaáma gaáyati nédidám bahirdhaá yajñaacháriiraM naaSTraa rákSaaMsi hinásanníti saáma hí naaSTraáNaaM rákSasaamapahantaa&

4.4.5.7
aagneyyaáM gaayati | agnirhi rákSasaamapahantaátichandasi gaayatyeSaa vai sárvaaNi chándaaMsi yadátichandaastásmaadátichandasi gaayati

4.4.5.8
sá gaayati | agníSTapati prátidahatyahaávo 'haáva íti tánnaaSTraá evai&tadrákSaaMsyató 'pahanti

4.4.5.9
ta údañco níSkraamanti | jaghánena caátvaalamágreNaágniidhraM sa yásyaaM táto dishyaápo bhávanti tádyanti

4.4.5.10
sa yah- syándamaanaanaaM sthaavaró hradah- syaát | támapo& 'bhyáveyaadetaa vaá apaaM váruNagRhiitaa yaah- syándamaanaanaaM na syándante varuNyo& vaá avabhRthó nirvaruNátaayai yádyu taa ná vindedápi yaá eva kaáshcaapo& 'bhyáveyaat

4.4.5.11
támapo& 'vakramáyanvaacayati | námo váruNaayaabhíSThito váruNasya paásha íti tádenaM sárvasmaadvaruNapaashaatsárvasmaadvaruNyaa&tprámuñcati

4.4.5.12
átha caturgRhiitamaájyaM gRhiitvaá | samídham praásyaabhíjuhotyagnerániikamapa aáviveshaapaaM nápaatpatirákSannasurya&m dáme-dame samídhaM yakSyagne práti te jihvaá ghRtamúccaraNyatsvaahéti

4.4.5.13
agnérha vaí devaáh- | yaávadvaa yaavadvaapsú praveshayaáM cakrurnedáto naaSTraa rákSaaMsyupottíSThaanítyagnirhi rákSasaamapahantaa támetáyaa ca samídhaitáyaa caáhutyaa sáminddhe sámiddhe devébhyo juhavaaniíti

4.4.5.14
athaáparaM caturgRhiitamaájyaM gRhiitvaa& | aashraávyaaha samídho yajéti só 'pabarhiSashcatúrah- prayaajaányajati prajaa vaí barhírvaruNyo& vaá avabhRtho nétprajaa váruNo gRhNaadíti tásmaadápabarhiSashcatúrah- prayaajaányajati

4.4.5.15
átha vaaruNa ékakapaalah- puroDaásho bhavati | yo vaá asya rasó 'bhUdaáhutibhyo vaá asya támajiijanadáthaitacháriiraM tásminna ráso 'sti ráso vaí puroDaáshastádasminnetáM rásaM dadhaati tádenameténa rásena sáMgamayati tádenamáto janayati sá enaM jaatá eva sáñjanayati tásmaadvaaruNa ékakapaalah- puroDaásho bhavati

4.4.5.16
sa aájyasyopastiírya | puroDaáshasyaavadyánnaaha váruNaayaánubrUhiityátra haíka RjiiSásya dvirávadyanti tádu táthaa ná kuryaacháriiraM vaá etádbhavati naálamaáhutyai dvirávadyati sakR!dabhíghaarayati prátyanaktyavadaáne aashraávyaaha váruNaM yajéti váSaTkRte juhoti

4.4.5.17
athaájyasyopastiírya | puroDaáshamavadádhadaahaagniiváruNaabhyaamánubrUhiíti tátsviSTakR!te sa yannaa&gnáya ityaáha nédagni váruNo gRhNaadíti sa yádyamútrarjiiSásya dvíravadyedathaátra sakRdyadyu na naádriyetaáthopáriSTaaddviraájyasyaabhíghaarayatyaashraávyaahaagniiváruNau yajéti váSaTkRte juhoti

4.4.5.18
taa vaá etaáh- | SaDaáhutayo bhavanti SaDvaá Rtávah- saMvatsarásya saMvatsaro váruNastásmaatSaDaáhutayo bhavanti

4.4.5.19
etádaadityaánaamáyanam | aadityaániimaáni yájUMSiítyaahuh- sa yaávadasya váshah- syaádevámevá cikiirSedyádyu enamitaráthaa yájamaanah- kártavaí brUyaáditarátho tárhi kuryaadetaánevá catúrah- prayaajaanápabarhiSo yajeddvaavaájyabhaagau váruNamagniiváruNau dvaávanuyaajaavápabarhiSau taddásha dáshaakSaraa vaí viraáDviraaDvaí yajñastádviraájamevai&tádyajñámabhisámpaadayati

4.4.5.20
etadáN^girasaamáyanam | áto 'nyatarátkRtvaa yásminkumbhá RjiiSam bhávati tam práplaavayati samudré te hRdayamapsvantarityaápo vaí samudro ráso vaa aápastádasminnetaM rásaM dadhaati tádenameténa rásena sáMgamayati tádenamáto janayati sá enaM jaatá eva sáñjanayati sáM tvaa vishantvóSadhiirutaápa íti tádasminnubháyaM rásaM dadhaati yashcaúSadhiSu yáshcaapsú yajñásya tvaa yajñapate sUktóktau namovaaké vidhema yatsvaahéti tadyádevá yajn=ásya saadhu tádevaa&sminnetáddadhaati

4.4.5.21
áthaanusRjyópatiSThate | déviiraapa eSá vo gárbha ítyapaaM hye&Sa garbhastaM súpriitaM súbhRtam bibhRtéti tádenamadbhyah- páridadaati guptyai déva somaiSá te loka ityaápo hye&tásya lokastásmiñcháM ca vákSva pári ca vakSvéti tásminnah- sháM caidhi sárvaabhyashca na aártibhyo gopaayétyevai&tádaaha

4.4.5.22
athópamaárayati | ávabhRtha nicumpuNa nicerúrasi nicumpuNáh- áva devaírdevákRtaméno yaasiSamáva mártyairmártyakRtamityáva hye&táddevaírdevákRtamenó 'yaasiitsómena raajñaáva mártyairmártyakRtamityáva hye&tanmártyairmártyakRtamenó 'yaasiitpashúnaa puroDaáshena pururaávNo deva riSáspaahiíti sárvaabhyo maártibhyo gopaayetyevai&tádaaha

4.4.5.23
áthaabhyavétya snaatah- | anyo& 'nyásya pRSThe prádhaavatastaávanye vaásasii paridhaáyodétah- sa yathaáhistvacó nirmucyétaivaM sárvasmaatpaapmáno nírmucyate tásminna taávaccanaíno bhavati yaávatkumaare& 'dáti sa yénaivá niSkraámanti téna púnaraáyanti púnarétyaahavaniíye samídhamabhyaádadhaati devaánaaM samídasiíti yájamaanamevai&táyaa sáminddhe devaánaaM hi sámiddhimánu yájamaanah- samidhyáte


4.5.1.1
aadityéna carúNodayaniíyena prácarati | tadyádaadityáshcarurbhávati yádevai&naamadó devaa ábruvaMstávaivá praayaNiíyastávodayaniíya íti támevaa&syaa etádubhayátra bhaagáM karoti

4.5.1.2
sa yádamútra raájaanaM kreSyánnupapraiSyanyájate | tásmaattátpraayaNiíyaM naamaátha yadátraavabhRthaádudétya yájate tásmaadetádudayaniíyaM naáma tadvaá etátsamaanámevá havirádityaa evá praayaNiíyamádityaa udayaniíyamiyaM hye&vaáditih-

4.5.1.3
sa vaí pathyaa&mevaágre svastíM yajati | táddevaa áprajñaayamaane vaacai&va prátyapadyanta vaacaa hí mugdham prajñaayate 'thaátra prájñaate yathaapUrváM karoti

4.5.1.4
so 'gnímevá prathamáM yajati | átha sómamátha savitaáramátha pathyaa&M svastimathaáditiM vaagvaí pathyaa& svastíriyamáditirasyaámeva táddevaa vaácam prátyaSThaapayantse&yaM vaágasyaam prátiSThitaa vadati

4.5.1.5
átha maitraavaruNiíM vashaámanUbándhyaamaálabhate | sá eSo& 'nyá evá yajñástaayate pashubandhá evá samiSTayajuúMSi hye&vaánto yajñásya

4.5.1.6
tadyánmaitraavaruNií vashaa bhávati | yadvaá iijaanásya svi&STam bhávati mitro& 'sya tádgRhNaati yádvasya dúriSTam bhávati váruNo 'sya tádgRhNaati

4.5.1.7
tádaahuh- | kve& jaano& 'bhUdíti tadyádevaa&syaátra mitrah- svi&STaM gRhNaáti tádevaa&smaa etáyaa priitáh- pratyávasRjati yádu caasya váruNo dúriSTaM gRhNaáti táccaivaa&smaa etáyaa priitah- svi&STaM karóti tádu caasmai pratyávasRjati so& 'syaiSa svá evá yajñó bhavati sváM sukRtám

4.5.1.8
tadyánmaitraavaruNií vashaa bhávati | yátra vaí devaa rétah- siktam praájanayaMstádaagnimaarutamítyukthaM tásmiMstadvyaákhyaayate yáthaa táddevaa rétah- praájanayaMstató 'N^gaaraah- sámabhavannáN^gaarebhyó 'N^girasastadánvanyé pashávah-

4.5.1.9
átha yadaásaah- paaMsávah- paryáshiSyanta | táto gardabhah- sámabhavattásmaadyátra paaMsulam bhávati gardabhasthaánamiva batétyaahurátha yadaa na káshcana rásah- paryáshiSyata táta eSaá maitraavaruNií vashaa sámabhavattásmaadeSaa na prájaayate rásaaddhi rétah- sambhávati rétasah- pashávastadyádantatáh- samábhavattásmaadántaM yajñasyaánuvartate tásmaadvaá eSaátra maitraavaruNií vashaávakLptatamaa bhavati yádi vashaaM ná vindedápyukSavashá evá syaat

4.5.1.10
athétaraM víshve devaá amariimRtsyanta | táto vaishvadevii sámabhavadátha baarhaspatyaa so 'ntó 'nto hi bR!haspátih-

4.5.1.11
sa yáh- sahásraM vaa bhuúyo vaa dadyaát | sá enaah- sárvaa aálabheta sárvaM vai tásyaaptám bhavati sárvaM jitaM yáh- sahásraM vaa bhUyo vaa dádaati sárvametaá evámevá yathaapUrvám maitraavaruNiímevaagré 'tha vaishvadeviimátha baarhaspatyám

4.5.1.12
átho yé diirghasattramaásiiran | saMvatsaráM vaa bhuúyo vaa tá enaah- sárvaa aálabherantsárvaM vai téSaamaaptám bhavati sárvaM jitaM ye diirghasattramaásate saMvatsaráM vaa bhuúyo vaa sárvametaá evámevá yathaapUrvám

4.5.1.13
áthodavasaaniíyayéSTyaa yajate | sá aagneyam páñcakapaalam puroDaáshaM nírvapati tásya páñcapadaah- paN^ktáyo yaajyaanuvaakyaa& bhavanti yaatáyaameva vaá etádiijaanásya yajñó bhavati so& 'smaatpáraaN^iva bhavatyagnirvai sárve yajñaá agnau hi sárvaanyajñaáMstanváte yé ca paakayajñaa ye cétare tádyajñámevai&tatpúnaraárabhate táthaasyaáyaatayaamaa yajño bhávati tátho asmaanna páraaN^ bhavati

4.5.1.14
tadyatpáñcakapaalah- puroDaásho bhávati | páñcapadaah- paN^ktáyo yaajyaanuvaakyaa&h- paáN^kto vaí yajñastádyajñámevai&tatpúnaraárabhate táthaasyaáyaatayaamaa yajño bhávati tátho asmaanna páraaN^ bhavati

4.5.1.15
tásya híraNyaM dákSiNaa | aagneyo vaá eSá yajñó bhavatyagne réto híraNyaM tásmaaddhíraNyaM dákSiNaanaDvaánvaa sa hi váhenaagneyo& 'gnídagdhamiva hya&sya váham bhávati

4.5.1.17
átho caturgRhiitámevaájyaM gRhiitvaá | vaiSNavya&rcaá juhotyurú viSNo víkramasvoru kSáyaaya naskRdhi ghRtáM ghRtayone piba prá-pra yajñápatiM tira svaahéti yajño vai víSNustádyajñámevai&tatpúnaraárabhate táthaasyaáyaatayaamaa yajño bhávati tátho asmaanna páraaN^ bhavati tátro yáchaknuyaattáddadyaannaa&dakSiNáM havíh- syaadíti hyaa&hurátha yádevai&So&davasaaniiyéSTih- saMtíSThaté 'tha saayamaahutíM juhóti kaalá evá praataraahutím


4.5.2.1
vashaamaálabhate | taámaalábhya sáMjñapayanti saMjñápyaaha vapaamútkhidétyutkhídya vapaámanumárshaM gárbhaméSTavaí brUyaatsa yádi ná vindánti kimaádriyeranyádyu vindánti tátra praáyashcittih- kriyate

4.5.2.2
na vai tádavakalpate | yadékaam mányamaanaa ékayevaitáyaa cáreyuryaddve mányamaanaa dvaábhyaamiva cáreyu sthaaliíM caivo&SNiíSaM cópakalpayitavaí brUyaat

4.5.2.3
átha vapáyaa caranti | yáthaiva tásyai cáraNaM vapáyaa caritvaa&dhvaryúshca yájamaanashca púnarétah- sá aahaadhvaryurnírUhaitaM gárbhamíti táM ha no&darato nírUhedaártaayaa vaí mRtaáyaa udarato nírUhanti yadaa vai gárbhah- sámRddho bhávati prajánanena vai sa tárhi pratyaN^N^aíti tamápi virújya shróNii pratyáñcaM nírUhitavaí brUyaat

4.5.2.4
táM niruhyámaaNamabhímantrayate | éjatu dáshamaasyo gárbho jaraáyuNaa sahéti sa yadaahaíjatvíti praaNámevaa&sminnetáddadhaati dáshamaasya íti yadaa vai gárbhah- sámRddho bhávatyátha dáshamaasyastámetadapyádashamaasyaM sántam bráhmaNaiva yájuSaa dáshamaasyaM karoti

4.5.2.5
jaraáyuNaa sahéti | tadyáthaa dáshamaasyo jaraáyuNaa saheyaádevámetádaaha yáthaayáM vaayuréjati yáthaa samudra éjatiíti praaNámevaa&sminnetáddadhaatyevaa&yaM dáshamaasyo ásrajjaraáyuNaa sahéti tadyáthaa dáshamaasyo jaraáyuNaa saha sráMsetaivámetádaaha

4.5.2.6
tádaahuh- | kathámetaM gárbhaM kuryaadityáN^gaadaN^gaaddhaivaasyaávadyeyuryáthaivétareSaamavadaánaanaamavadaánaM tádu táthaa ná kuryaaduta hye&Só 'vikRtaaN^go bhávatyadhástaadevá griivaá apikR!tyaitásyaaM sthaalyaámetam médhaM shcotayeyuh- sárvebhyo vaá asyaiSó 'N^gebhyo médha shcotati tádasya sárveSaamevaáN^gaanaamávattam bhavatyávadyanti vashaáyaa avadaánaani yáthaiva téSaamavadaánam

4.5.2.7
taáni pashushrápaNe shrapayanti | tádevai&tam médhaM shrapayantyuSNiíSeNaavéSTya gárbham paarshvatáh- pashushrápaNasyopanídadhaati yadaá shRto bhávatyátha samúdyaavadaánaanyevaa&bhijuhóti naitam médhamúdvaasayanti pashúM tádevai&tam médhamúdvaasayanti

4.5.2.8
táM jaghánena caátvaalamántareNa yuúpaM caagníM ca haranti | dakSiNató nidhaáya pratiprasthaataávadyatyátha srucorúpastRNiité 'tha manótaayai havíSo 'nuvaáca aahaávadyanti vashaáyaa avadaánaanaaM yáthaiva téSaamavadaánam

4.5.2.9
átha pracaraNiíti srúgbhavati | tásyaam pratiprasthaataa médhaayópastRNiite dvirávadyati sakR!dabhíghaarayati prátyanaktyavadaáne áthaanuvaáca aahaashraávyaaha preSyéti váSaTkRte 'dhvaryúrjuhotyadhvaryoránu hómaM juhoti pratiprasthaataá

4.5.2.10
yásyai te yajñíyo gárbha íti | áyajñiyaa vai gárbhaastámetadbráhmaNaiva yájuSaa yajñíyaM karoti yásyai yónihiraNyayiítyado vaá etásyai yóniM víchindanti yádadó niSkárSantyamR!tamaáyurhíraNyaM taámevaa&syaa etádamR!taaM yóniM karotyáN^gaanyáhrutaa yásya tám maatraa sámajiigamaM svaahéti yádi púmaantsyaadyádyu strii syaadáN^gaanyáhrutaa yásyai taám maatraa sámajiigamaM svaahéti yádyu ávijñaato gárbho bhávati puMskR!tyaivá juhuyaatpúmaaMso hi gárbhaa áN^gaanyáhrutaa yásya tám maatraa sámajiigamaM svaahétyado vaá etám maatraa víSvañcaM kurvanti yádadó niSkárSanti támetádbráhmaNaiva yájuSaa samárdhya madhyató yajñásya púnarmaatraa sáN^gamayati

4.5.2.11
áthaadhvayurvánaspátinaa carati | vánaspátinaadhvaryúshcaritvaa yaányupabhR!tyavadaánaani bhávanti taáni samaanáyamaana aahaagnáye sviSTakRté 'nubrUhiítyatyaákraamati pratiprasthaataa sá etaM sárvameva médhaM gRhNiité 'thopáriSTaaddviraájyasyaabhíghaarayatyaashraávyaaha preSyéti váSaTkRte 'dhvaryúrjuhotyadhvaryoránu hómaM juhoti pratiprasthaataá

4.5.2.12
purudasmo víSurUpa índuríti | bahudaana íti haitadyadaáha purudasma íti víSurUpa íti víSurUpaa iva hi gárbhaa índurantármahimaánamaanañja dhiíra ítyantarhye&Sá maatáryakto bhávatyékapadiiM dvipádiiM tripádiiM cátuSpadiimaSTaápadiim bhúvanaánu prathantaaM svaahéti pratháyatyevai&naametatsúbhUyo ha jayatyaSTaápadyeSTvaa yáducaánaSTaapadyaa

4.5.2.13
tádaahuh- | kvai&taM gárbhaM kuryaadíti vRkSá evai&namúddadhyurantárikSaayatanaa vai gárbhaa antárikSamivaitadyádvRkSastádenaM svá evaa&yátane prátiSThaapayati tádu vaá aahuryá enaM tátraanuvyaaháredvRkSá enam mRtamúddhaasyantiíti táthaa haivá syaat

4.5.2.14
apa évaina&mabhyávahareyuh- | aápo vaá asya sárvasya pratiSThaa tádenamapsve&va prátiSThaapayati tádu vaá aahuryá enaM tátraanuvyaaháredapsve&vá mariSyatiíti táthaa haivá syaat

4.5.2.15
aakhUtkará evai&namúpakireyuh- | iyaM vaá asya sárvasya pratiSThaa tádenamasyaámeva prátiSThaapayati tádu vaá aahuryá enaM tátraanuvyaaháretkSipre& 'smai mRtaáya shmashaanáM kariSyantiíti táthaa haivá syaat

4.5.2.16
pashushrápaNa evai&nam marúdbhyo juhuyaat | ahutaádo vaí devaánaam marúto viDáhutamivaitadyadáshRto gárbha aahavaniíyaadvaá eSa aáhRto bhavati pashushrápaNastathaáha ná bahirdhaá yajñaadbhávati ná pratyákSamivaahavaniíye devaánaaM vaí marútastádenam marútsveva prátiSThaapayati

4.5.2.17
Recites RV 1.86.1
sá hutvai&vá samiSTayajuúMSi | prathamaavashaanteSváN^gaareSvetaM sóSNiiSaM gárbhamaádatte taM praaN^ tíSThañjuhoti maarutya&rcaa máruto yásya hi kSáye paathaá divó vimahasah- sá sugopaátamo jána íti na svaáhaakarotyahutaádo vaí devaánaam marúto viDáhutamivaitadyadásvaahaakRtaM devaánaaM vaí marútastádenam marútsveva prátiSThaapayati

4.5.2.18
Recites RV 1.22.13
athaáN^gaarairabhisámUhati | mahii dyaúh- pRthivií ca na imáM yajñám mimikSataam pipRtaáM no bháriimabhiríti


4.5.3.1
índro ha vaí SoDashií | taM nú sakRdíndram bhUtaanyátyaricyanta prajaa vaí bhUtaáni taá hainena sadRgbhávamivaasuh-

4.5.3.2
índro ha vaá iikSaáM cakre | kathaM nva&hámidaM sárvamátitiSTheyamarvaágeva mádidaM sárvaM syaadíti sá etaM gráhamapashyattámagRhNiita sá idaM sárvamevaátyatiSThadarvaágevaa&smaadidaM sárvamabhavatsárvaM ha vaá idamátitiSThatyarvaágevaasmaadidaM sárvam bhavati yásyaiváM vidúSa etaM gráhaM gRhNánti

4.5.3.3
Explicatory recitation of RV 3.32.11
tásmaadetadR!SiNaabhyaánUktam | ná te mahitvamánubhUdádha dyauryádanyáyaa sphigyaa& kSaamávasthaa íti ná ha vaa asyaasau dyaúranyataraáM caná sphiciimánubabhUva táthedaM sárvamevaátyatiSThadarvaágevaa&smaadidaM sárvamabhavatsárvaM ha vaá idamátitiSThatyarvaágevaa&smaadidaM sárvam bhavati yasyaiváM vidúSa etaM gráhaM gRhNánti

4.5.3.4
taM vai hárivatyarcaá gRhNaáti | hárivatiiSu stuvate hárivatiiránushaMsati viirya&M vai hára indró 'suraaNaaM sapátnaanaaM sámavRN^kta tátho evai&Sá etádviirya&M hárah- sapátnaanaaM sáMvRN^kte tásmaaddhárivatyarcaá gRhNaáti hárivatiiSu stuvate hárivatiiránushaMsati

4.5.3.5
taM vaá anuSTúbhaa gRhNaati | gaayatraM vaí praatah-savanaM traíSTubham maádhyandinaM sávanaM jaágataM tRtiiyasavanamathaatiriktaanuSTubatyevai&nametádrecayati tásmaadanuSTúbhaa gRhNaati

4.5.3.6
taM vai cátuh-sraktinaa paátreNa gRhNaati | tráyo vaá imé lokaastádimaánevá lokaáMstisR!bhih- sraktíbhiraapnotyátyevai&naM caturthyaa sraktyaá recayati tásmaaccátuh-sraktinaa paátreNa gRhNaati

4.5.3.7
taM vaí praatah-savané gRhNiiyaat | aagrayaNáM gRhiitvaa sá praatah-savané gRhiita e&tásmaatkaalaadúpashete tádenaM sárvaaNi sávanaanyátirecayati

4.5.3.8
maádhyandine vainaM sávane gRhNiiyaat | aagrayaNáM gRhiitvaa so& eSaá miimaaMsai&vá praatah-savaná evai&naM gRhNiiyaadaagrayaNáM gRhiitvaa sá praatah-savané gRhiita ai&tásmaatkaalaadúpashete

4.5.3.9
Recites RV 1.84.3
athaáto gRhNaátyevá | aátiSTha vRtrahanrátha yuktaá te bráhmaNaa hárii arvaaciínaM sú te máno graávaa kRNotu vagnúnaa upayaamágRhiito 'siíndraaya tvaa SoDashína eSá te yóniríndraaya tvaa SoDashína íti

4.5.3.10
Recites alternately RV 1.10.3
anáyaa vaa | yukSvaa hí keshínaa hárii vR!SaNaa kakSyapraá áthaa na indra somapaa giraamúpashrutiM cara upayaamágRhiito 'siíndraaya tvaa SoDashína eSá te yóniríndraaya tvaa SoDashína íti

4.5.3.11
athétya stotrámupaákaroti | somó 'tyarecyupaávartadhvamityátyevai&nametádrecayati taM vaí puraa&stamayaádupaakarotyástamité 'nushaMsati tádenenaahoraatre sáMdadhaati tásmaatpuraa&stamayaádupaakarotyástamité 'nushaMsati


4.5.4.1
sárve ha vaí devaáh- | ágre sadR!shaa aasuh- sárve púNyaastéSaaM sárveSaaM sadRshaanaaM sárveSaam púNyaanaaM tráyo 'kaamayantaatiSThaávaanah- syaamétyagniríndrah-

4.5.4.2
té 'rcantah- shraámyantashceruh- | tá etaánatigraáhyaandadRshustaanátyagRhNata tadyádenaanatyágRhNata tásmaadatigraáhyaa naáma te& 'tiSThaávaano 'bhavanyáthaitá etádatiSThe&vaatiSThe&va ha vaí bhavati yásyaiváM vidúSa etaangráhaangRhNánti

4.5.4.3
no ha vaá idamágre 'gnau várca aasa | yádidámasminvárcah- so& 'kaamayatedam máyi várcah- syaadíti sá etaM gráhamapashyattámagRhNiita táto 'sminnetadvárca aasa

4.5.4.4
no ha vaá idamágra índra ója aasa | yádidámasminnójah- so& 'kaamayatedam mayyójah- syaadíti sá etaM gráhamapashyattámagRhNiita táto 'sminnetadója aasa

4.5.4.5
no ha vaá idamágre suúrye bhraája aasa | yádidámasminbhraájah- so& 'kaamayatedam máyi bhraájah- syaadíti sá etaM gráhamapashyattámagRhNiita táto 'sminnetadbhraája aasaitaáni ha vai téjaaMsyetaáni viiryaa&Nyaatmándhatte yásyaiváM vidúSa etaangráhaan gRhNanti

4.5.4.6
taanvaí praatah-savané gRhNiiyaat | aagrayaNáM gRhiitvaa&tmaa vaá aagrayaNó bahu vaá idámaatmána ékaikamátiriktaM klomahRdayáM tvadyáttvat

4.5.4.7
maádhyandine vainaantsávane gRhNiiyaat | ukthya&M gRhiitvo&paakariSyánvaa pUtabhR!to 'yáM ha vaá asyaiSó 'nirukta aatmaa yádukthya&h- so& eSaá miimaaMsai&vá praatah-savaná evai&naangRhNiiyaadaagrayaNáM gRhiitvaa

4.5.4.8
té maahendrásyaivaánu hómaM hUyante | eSa vaa índrasya níSkevalyo gráho yánmaahendró 'pyasyaitanníSkevalyamevá stotraM níSkevalyaM shastramíndro vai yájamaano yájamaanasya vaá ete kaámaaya gRhyante tásmaanmaahendrrásyaivaánu hómaM hUyante

4.5.4.9
Recites RV 9.66.21
athaáto gRhNaátyevá | agne pávasva svápaa asme várcah- suviíryam dádhadrayim máyi póSam upayaamágRhiito 'syagnáye tvaa várcasa eSá te yóniragnáye tvaa várcase

4.5.4.10
Recites RV 8.76.10
uttíSThannójasaa | sahá piitvii shípre avepayah- sómamindra camuúsutam upayaamágRhiito 'siíndraaya tvaújasa eSá te yóniríndraaya tvaújase

4.5.4.11
Recites RV 1.50.3
ádRshramasya ketávah- | ví rashmáyo jánaaM ánu bhraájanto agnáyo yathaa upayaamágRhiito 'si suúryaaya tvaa bhraajaáyaiSá te yónih- suúryaaya tvaa bhraajaayéti

4.5.4.12
téSaam bhákSah- | ágne varcasvinvárcasvaaMstváM deveSvási várcasvaanahám manuSye&Su bhUyaasamíndraujiSThaújiSThastváM deveSvasyójiSTho 'hám manuSye&Su bhUyaasaM suúrya bhraajiSTha bhraájiSThastváM deveSvási bhraájiSTho 'hám manuSye&Su bhUyaasamítyetaáni ha vai bhraájaaMsyetaáni viiryaa&Nyaatmándhatte yásyaiváM vidúSa etaangráhaan gRhNánti

4.5.4.13
taanvai pR!SThye SaDahé gRhNiiyaat | pUrve tryahá aagneyámevá prathamé 'hannaindráM dvitiíye sauryáM tRtiíya evámevaa&nvahám

4.5.4.14
taánu haíka úttare tryahé gRhNanti | tádu táthaa ná kuryaatpuúrva evai&naaMstryahé gRhNiiyaadyadyúttare tryahé grahiíSyantsyaatpuúrva evai&naaMstryahé gRhiitvaathóttare tryahé gRhNiiyaadevámevá yathaapUrváM vishvajíti sárvapRSTha ekaahá evá gRhyante


4.5.5.1
eSa vaí prajaápatih- | yá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayante

4.5.5.2
upaaMshupaatrámevaánvajaah- prájaayante | tadvai tatpúnaryajñe práyujyate tásmaadimaáh- prajaah- púnarabhyaavártam prájaayante

4.5.5.3
antaryaamapaatrámevaanvávayah- prájaayante | tadvai tatpúnaryajñe práyujyate tásmaadimaáh- prajaah- púnarabhyaavártam prájaayante

4.5.5.4
átha yádetáyorubháyoh- | sahá satórupaaMshu puúrvaM juhóti tásmaadu sahá sato& 'jaavikásyobháyasyaivaa&jaah- puúrvaa yántyanUcyó 'vayah-

4.5.5.5
átha yádupaaMshúM hutvaa& | UrdhvámunmaárSTi tásmaadimaá ajaá araa Diítaraa aakrámamaaNaa iva yanti

4.5.5.6
atha yádantaryaamáM hutvaá | ávaañcamavamaárSTi tásmaadimaa ávayo 'vaaciinashiirSNya&h- khánantya iva yantyetaa vaí prajaápateh- pratyakSatamaaM yádajaaváyastásmaadetaastríh- saMvatsarásya vijaáyamaanaa dvau triiníti janayanti

4.5.5.7
shukrapaatrámevaánu manuSyaa&h- prájaayante | taddvai tatpúnaryajñe práyujyate tásmaadimaáh- prajaah- púnarabhyaavártam prájaayanta eSa vaí shukro yá eSa tápatyeSá u evéndrah- púruSo vaí pashUnaámaindrastásmaatpashUnaámiiSTe

4.5.5.8
Rtupaatrámevaanvékashapham prájaayate | tadvai tatpúnaryajñe práyujyate tásmaadimaáh- prajaah- púnarabhyaavártam prajaayanta ítiiva vaá Rtupaatramítiivaíkashaphasya shíra aagrayaNapaatrámukthyapaatrámaadityapaatrámetaányevaánu gaávah- prájaayante taáni vai taáni púnaryajñe práyujyante tásmaadimaáh- prajaah- púnarabhyaavártam prájaayante

4.5.5.9
átha yádajaáh- | kániSThaani paátraaNyánu prajaáyante tásmaadetaastríh- saMvatsarásya vijaáyamaanaa dvau triiníti janáyantyah- kániSThaah- kániSThaani hi paátraaNyánu prajaáyante

4.5.5.10
átha yadgaávah- | bhuúyiSThaani paátraaNyánu prajaáyante tásmaadetaáh- sakR!tsaMvatsarásya vijaáyamaanaa ékaikaM janáyantyo bhuúyiSThaa bhuúyiSThaani hi paátraaNyánu prajaáyante

4.5.5.11
átha droNakalashe& | antató haariyojanaM gráhaM gRhNaati prajaápatirvaí droNakalashah- sá imaáh- prajaá upaávartate taá avati taá abhíjighratyetadvaá enaa bhavati yádenaah- prajanáyati

4.5.5.12
páñca ha tve&va taáni paátraaNi | yaániimaah- prajaa ánu prajaáyante samaanámupaaMshvantaryaamáyoh- shukrapaatrámRtupaatrámaagrayaNapaatrámukthyapaatram páñca vaá Rtávah- saMvatsarásya saMvatsaráh- prajaápatih- prajaápatiryajño yádyu SáDevartávah- saMvatsarasyétyaadityapaatrámevai&téSaaM SaSThám

4.5.5.13
ékaM ha tve&va tatpaátram | yádimaáh- prajaa ánu prajaáyanta upaaMshupaatrámevá praaNo hyu&paaMshúh- praaNo hí prajaápatih- prajaápatiM hye&ve&daM sárvamánu


4.5.6.1
eSa vaí prajaápatih- | yá eSá yajñástaayáte yásmaadimaáh- prájaah- prájaataa etámvevaápyetarhyánu prájaayante sá aashvinaM gráhaM gRhiitvaa&vakaashaanávakaashayati

4.5.6.2
sá upaaMshúmevá prathamamávakaashayati | praaNaáya me varcodaa varcase pavasvetyáthopaaMshusávanaM vyaanaáya me varcodaa várcase pavasvetyáthaantaryaamámudaanaáya me varcodaa várcase pavasvetyáthaindravaayaváM vaacé me varcodaa várcase pavasvetyátha maitraavaruNaM krátUdákSaabhyaam me varcodaa várcase pavasvetyáthaashvinaM shrótraaya me varcodaa várcase pavasvetyátha shukraámanthínau cákSurbhyaam me varcódasau várcase pavethaamíti

4.5.6.3
áthaagrayaNám | aatmáne me varcodaa várcase pavasvetyáthokthya&mójase me varcodaa várcase pavasvetyátha dhruvamaáyuSe me varcodaa várcase pavasvetyáthaambhRNau víshvaabhyo me prajaábhyo varcodásau várcase pavethaamíti vaishvadevau vaá ambhRNaaváto hí devébhya unnáyantyáto manuSye&bhyó 'tah- pitR!bhyastásmaadvaishvadevaávambhRNaú

4.5.6.4
átha droNakalasham | ko 'si katamo& 'siíti prajaápatirvai kah- kásyaasi ko naámaasiíti prajaápatirvai ko naáma yásya te naamaámanmahiíti manute hya&sya naáma yáM tvaa sómenaátiitRpaaméti tarpáyati hye&naM sómena sá aashvinaM gráhaM gRhiitvaanvaN^gámaashiSamaáshaaste suprajaáh- prajaábhih- syaamíti tátprajaamaáshaaste suviíro viirairíti tádviiraanaáshaaste supóSah- póSairíti tatpúSTimaáshaaste

4.5.6.5
taanvai na sárvamivaávakaashayet | yo nve&vá jñaatastamávakaashayedyó vaasya priyah- syaadyó vaanUcaanó 'nUktenainaanpraapnuyaatsá aashvinaM gráhaM gRhiitvaá kRtsnáM yajñáM janayati táM kRtsnáM yajñáM janayitvaa támaatmándhatte támaatmánkurute


4.5.7.1
taa vaá etaáh- | cátustriMshadvyaáhRtayo bhavanti praáyashcittayo naámaiSa vaí prajaápatiryá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayante

4.5.7.2
aSTau vásavah- | ékaadasha rudraa dvaádashaadityaá imé eva dyaávaapRthivií trayastriMshyau& tráyastriMshadvaí devaáh- prajaápatishcatustriMshastádenam prajaápatiM karotyetadvaá astyetaddhya&mRtaM yaddhya&mR!taM taddhyástyetádu tadyanmártyaM sá eSá prajaápatih- sárvaM vaí prajaápatistádenam prajaápatiM karoti tásmaadetaashcátustriMshadvyaa&hRtayo bhavanti praáyashcittayo naáma

4.5.7.3
taa haíke | yajñatanva& ityaácakSate yajñásya ha tve&vai&taáni párvaaNi sá eSá yajñástaayámaana etaá evá devátaa bhávanneti

4.5.7.4
sa yádi gharmadúghaa hválet | anyaámupasáMkraameyuh- sa yásyaamevai&naM vélaayaam puraá pinváyanti tádvaivai&naamúdiiciiM sthaapáyedágreNa vaa shaálaam praáciim

4.5.7.5
tadyé eté abhítah- | puchakaaNDáM shikhaNDaasthé ucháyaate táyoryaddákSiNaM tásminnetaashcátustriMshatamaajyaahutiírjuhotyetaávaanvai sárvo yajño yaávatya etaashcátustriMshadvyaáhRtayo bhavanti tádasyaaM kRtsnámeva sárvaM yajñáM dadhaatyeSaa hyáto gharmam pínvata eSo& tátra praáyashcittih- kriyate

4.5.7.6
átha yádyajñásya hválet | tátsamanviíkSya juhuyaaddiikSopasátsvaahavaniíye prásuta aágniidhre vi vaá etádyajñásya párva srMsate yaddhválati saa yai&va tárhi tátra devátaa bhávati táyaivai&tádbhiSajyáti táyaa sáMdadhaati

4.5.7.7
átha yádi skándet | tádadbhírupanínayedadbhirvaá idaM sárvamaaptaM sárvasyaivaáptyai vaiSNavavaaruNya&rcaa yadvaá idaM kíM caarcháti váruNa eve&daM sárvamaárpayati yáyorójasaa skabhitaa rájaaMsi viirye&bhirviirátamaa sháviSThaa yaa pátyete ápratiitaa sáhobhirvíSNU aganváruNaa pUrváhUtaavíti yajño vai víSNustásyaitadaárchati váruNo vaá aarpayitaa tadyásyaashcaivai&táddevátaayaa aarcháti yo& ca devátaarpáyati taábhyaamavai&tádubhaábhyaam bhiSajyátyubhaábhyaaM sáMdadhaati

4.5.7.8
átho abhye&vá mRshet | devaandívamaganyajñastáto maa dráviNamaSTu manuSyaa&nantárikSamaganyajñastáto maa dráviNamaSTu pitR:!npRthiviímaganyajñastáto maa dráviNamaSTu yaM káM ca lokamáganyajñastáto me bhadrámabhUdítyevai&tádaaha

4.5.7.9
táddha smaitadaáruNiraaha | kiM sá yajeta yó yajñásya vyRddhyaa paápiiyaanmányeta yajñásya vaá ahaM vyR&ddhyaa shréyaanbhavaamiítyetáddha sma sa tádabhyaa&ha yádetaá aashíSa upagáchati


4.5.8.1
tadyátraitáttriraatré sahásraM dádaati | tádeSaá saahasrií kriyate sá prathamé 'haMstriíNi ca shataáni náyati tráyastriMshatam caivámevá dvitiiyé 'haMstriíNi caivá shataáni náyati tráyastriMshataM caivámevá tRtiiyé 'haMstriíNi caivá shataáni náyati tráyastriMshataM caáthaiSaá saahasryátiricyate

4.5.8.2
saa vai trírUpaa syaadítyaahuh- | etaddhya&syai rUpátamamivéti róhiNii ha tvevo&padhvastaá syaadétaddhaivaa&syai rUpátamamiva

4.5.8.3
saá syaadápraviitaa | vaagvaá eSaá nidaánena yátsaahasryáyaatayaamnii vaá 'yaM vaagáyaatayaamnyápraviitaa tásmaadápraviitaa syaat

4.5.8.4
taám prathamé 'hannayet | vaagvaá eSaá nidaánena yátsaahasrii tásyaa etátsahásraM vaacah- prájaatam pUrvaá haiSaíti pashcaádenaam prájaatamánvetyuttamé vainaamáhannayetpuúrvamáhaasyai prájaataméti pashcaádeSaánveti so& eSaá miimaaMsai&vo&ttamá evai&naamáhannayetpuúrvamáhaasyai prájaataméti pashcaádeSaánveti

4.5.8.5
taamúttareNa havirdhaáne | dákSiNenaágniidhráM droNakalashamávaghraapayati yajño vaí droNakalashó yajñámevai&naametáddarshayati

4.5.8.6
aájighra kalásham | mahyaá tvaa vishantvíndava íti riricaaná iva vaá eSá bhavati yáh- sahásraM dádaati támevai&tádriricaanam púnaraápyaayayati yadaahaájighra kalásham mahyaá tvaa vishantvíndava íti

4.5.8.7
púnarUrjaa nívartasvéti | tádvevá riricaanam púnaraápyaayayati yadaáha púnarUrjaa nívartasvéti

4.5.8.8
saá nah- sahásraM dhukSvéti | tátsahásreNa riricaanam púnaraapyaayayati yadaáha saá nah- sahásraM dhukSvéti

4.5.8.9
urúdhaaraa páyasvatii púnarmaávishataadrayiríti | tádvevá riricaanam púnaraápyaayayati yadaáha púnarmaávishataadrayiríti

4.5.8.10
átha dakSiNe kárNa aájapati | íDe ránte hávye kaámye cándre jyoté 'diti sárasvati máhi víshruti etaá te aghnye naámaani devébhyo maa sukR!tam brUtaadíti voceríti vaitaáni ha vaá asyai devatraa naámaani saa yaáni te devatraa naámaani taírmaa devébhyah-sukR!tam brUtaadítyevai&tádaaha

4.5.8.11
taamávaarjanti | saa yadyápuruSaabhiviitaa praáciiyaattátra vidyaadáraatsiidayaM yájamaanah- kalyaáNaM lokámajaiSiidíti yadyúdiiciiyaachréyaanasmíMloke yájamaano bhaviSyatiíti vidyaadyádi pratiíciiyaadíbhyatilvila iva dhaányatilvilo bhaviSyatiíti vidyaadyádi dakSiNe&yaa&tkSipre& 'smaállokaadyájamaanah- praíSyatiíti vidyaadetaáni vijñaánaani

4.5.8.12
tadyaá etaástisrástisrastriMshatyádhi bhávanti | taásvetaámupasamaákurvanti vi vaá etaáM viraájaM vRhanti yaáM vyaakurvánti vichinno eSaá viraaDyaa vívRDhaa dáshaakSaraa vaí viraaTtátkRtsnaáM viraájaM sáMdadhaati taaM hótre dadyaaddhótaa hi saahasastásmaattaaM hótre dadyaat

4.5.8.13
dvaú vonnetaárau kurviita | táyoryataro naa&shraaváyettásmaa enaaM dadyaadvyR&ddho vaá eSá unnetaá yá Rtviksannaa&shraaváyati vyR&ddho eSaá viraaDyaa vívRDhaa tadvyR&ddha evai&tadvyR&ddhaM dadhaati

4.5.8.14
tádaahuh- | ná sahasré 'dhi kíM caná dadyaatsahásreNa hye&va sárvaan kaámaanaapnotiíti tádu hovaacaásurih- kaámamevá dadyaatsahásreNaáha sárvaan kaámaanaapnóti kaámeno asyétaraddattám bhavatiíti

4.5.8.15
átha yádi ráthaM vaa yuktáM daasyantsyaát | yádvaa vashaáyai vaa vapaáyaaM hutaáyaaM dadyaádudavasaaniíyaayaaM véSTau

4.5.8.16
sa vai dákSiNaa náyan | ányUnaa dasháto nayedyásmaa ékaaM daasyantsyaáddashábhyastébhyo dashátamupaávartayedyásmai dvé daasyantsyaátpañcábhyastébhyo dashátamupaávartayedyásmai tisró daasyantsyaáttribhyastébhyo dashátamupaávartayedyásmai páñca daasyantsyaaddvaábhyaaM taábhyaaM dashátamupaávartayedevamaá shataattátho haasyaiSaányUnaa viraáDamúSmiMloké kaamadúghaa bhavati


4.5.9.1
tadyátraitáddvaadashaahéna vyU&Dhachandasaa yájate | tadgráhaanvyU&hati vyU&hata udgaataá ca hótaa ca chándaaMsi sá eSa prájñaáta eva puúrvastryahó bhavati sámUDachandaastádaindravaayavaágraangRhNaati

4.5.9.2
átha caturthé 'hanvyU&hati | gráhaanyU&hanti chándaaMsi tádaagrayaNaágraan gRhNaati praajaapatyaM vaá etáccaturthamáharbhavatyaatmaa vaá aagrayaNa aatmaa vaí prajaápatistásmaadaagrayaNaágraangRhNaati

4.5.9.3
táM gRhiitvaa ná saadayati | praaNaa vai gráhaa nétpraaNaánmoháyaaniíti moháyeddha praaNaanyásaadáyettáM dhaaráyanta evópaasaté 'tha gráhaan gRhNaatyátha yadaa gráhaan gRhNaatyátha yátraivai&tásya kaalastádenaM hiMkR!tya saadayatyathaitatprájñaatamevá pañcamamáharbhavati tádaindravaayavaágraan gRhNaati

4.5.9.4
átha SaSThé 'hanvyU&hati | gráhaanvyU&hanti chándaaMsi táchukraágraan gRhNaatyaindraM vaá etatSaSThamáharbhavatyeSa vaí shukro yá eSa tápatyeSá u evéndrastásmaachukraágraan gRhNaati

4.5.9.5
táM gRhiitvaa ná saadayati | praaNaa vai gráhaa nétpraaNaanmoháyaaniíti moháyeddha praaNaanyátsaadáyettáM dhaaráyanta evópaasaté 'tha gráhaan gRhNaatyátha yadaa gráhaan gRhNaatyátha yátraivai&tásya kaalastádenaM saadayati

4.5.9.6
átha saptamé 'hanvyU&hati | gráhaanvyU&hanti chándaaMsi táchukraágraan gRhNaati baárhataM vaá etátsaptamamáharbhavatyeSa vaí shukro yá eSa tápatyeSa u evá bRhaMstásmaachukraágraan gRhNaati

4.5.9.7
táM gRhiitvaa ná saadayati | praaNaa vai gráhaa nétpraaNaánmoháyaaniíti moháyeddha praaNaanyátsaadáyettáM dhaaráyanta evópaasaté 'tha gráhaan gRhNaatyátha yadaa gráhaan gRhNaatyátha yátraivai&tásya kaalastádenaM saadayatyáthaitatprájñaatamevaa&STamamáharbhavati tádaindravaayavaágraan gRhNaati

4.5.9.8
átha navamé 'hanvyU&hati | gráhaanvyU&hanti chándaaMsi tádaagrayaNaágraan gRhNaati jaágataM vaá etánnavamamáharbhavatyaatmaa vaá aagrayaNah- sárvaM vaá idámaatmaa jágattásmaadaagrayaNaágraan gRhNaati

4.5.9.9
táM gRhiitvaa ná saadayati | praaNaa vai gráhaa nétpraaNaánmoháyaaniíti moháyeddha praaNaanyátsaadáyettaM dhaaráyanta evo&paasaté 'tha gráhaan gRhNaatyátha yadaa gráhaan gRhNaatyátha yátraivai&tásya kaalastádenaM hiMkR!tya saadayati

4.5.9.10
tádaahuh- | na vyU&hedgráhaanpraaNaa vai gráhaa nétpraaNaánmoháyaaniíti moháyeddha praaNaanyadvyuúhettásmaanna vyU&het

4.5.9.11
tádu vyU&hedevá | áN^gaani vai gráhaah- kaámaM vaá imaanyáN^gaani vyatyaásaM shete tásmaadu vyU&hedevá

4.5.9.12
tádu nai&va vyU&het | praaNaa vai gráhaa nétpraaNaánmoháyaaniíti moháyeddha praaNaanyadvyuúhettásmaanna vyU&het

4.5.9.13
kiM nu tátraadhvaryó | yádudgaataá ca hótaa ca chándaaMsi vyuúhata etadvaá adharyurvyU&hati gráhaanyádaindravaayavaágraanpraatah-savané gRhNaáti shukraágraanmaádhyandine sávana aagrayaNaágraaMstRtiiyasavané


4.5.10.1
yádi sómamapaháreyuh- | vídhaavatechatéti brUyaatsa yádi vindánti kimaádriyeranyádyu ná vindánti tátra praáyashcittih- kríyate

4.5.10.2
dvayaáni vaí phaalgunaáni | lóhitapuSpaaNi caaruNápuSpaaNi ca sa yaányaruNápuSpaaNi phaalgunaáni taányabhíSuNuyaadeSa vai sómasya nyaN^go yádaruNápuSpaaNi phaalgúnaani tasmaadaruNápuSpaaNyabhíSuNuyaat

4.5.10.3
yádyaruNápuSpaaNi ná vindéyuh- | shyenáhRtamabhíSuNuyaadyátra vaí gaayatrii sómamachaápatattásyaa aahárantyai sómasyaaMshúrapatattáchyenáhRtamabhavattásmaachyénahRtamabhíSuNuyaat

4.5.10.4
yádi shyenáhRtaM ná vindéyuh- | aadaaraánabhíSuNuyaadyátra vai yajñásya shiró 'chidyata tásya yo ráso vyápruSyattáta aadaaraah- sámabhavaMstásmaadaadaaraánabhíSuNuyaat

4.5.10.5
yádyaadaaraanná vindéyuh- | aruNadUrvaá abhíSuNuyaadeSa vai sómasya nyaN^go yádaruNadUrvaastásmaadaruNadUrvaá abhíSuNuyaat

4.5.10.6
yádyaruNadUrvaa ná vindéyuh- | ápi yaáneva kaáMshca háritaankushaánabhíSuNuyaattatraapyékaameva gaáM dadyaadáthaavabhRthaádevo&détya púnardiikSeta punaryajño hye&va tátra praáyashcittiríti nú somaapahRtaánaam

4.5.10.7
átha kalashadíraam | yádi kalásho diiryetaánulipsadhvamíti brUyaatsa yádyanulábheranprasRtamaatráM vaañjalimaatráM vaa tádanyairekadhanairabhyunniíya yathaaprabhaávam prácareyuryádyu naa&nulábherannaagrayaNásyaivá praskándyaanyairékadhanairabhyunniíya yathaaprabhaávam prácareyuh- sa yadyániitaasu dákSiNaasu kalásho diiryéta tatraapyékaameva gaáM dadyaadáthaavabhRthaádevo&détya púnardiikSeta punaryajño hye&va tátra praáyashcittiríti nú kalashadíraam

4.5.10.8
átha somaatiriktaánaam | yádyagniSTomámatiricyéta pUtabhR!ta evo&kthya&M gRhNiiyaadyádyukthya&matiricyéta SoDashínamúpeyuryádi SoDashínamatiricyéta raátrimúpeyuryádi raátrimatiricyetaáharúpeyurnettve&vaa&tiireko& 'sti


4.6.1.1
prajaápatirvaá eSa yádaMshuh- | so& 'syaiSá aatmai&vaa&tmaa hya&yám prajaápatistádasyaitámaatmaánaM kurvanti yátraitáM gRhNánti tásminnetaánpraaNaándadhaati yáthaa yathaité praaNaa gráhaa vyaakhyaayánte sá ha sárvatanUreva yájamaano 'múSmiMloke sámbhavati

4.6.1.2
tádaarámbhaNavat | yátraitáM gRhNantyáthaitádanaarambhaNámiva yátraitaM ná gRhNánti tásmaadvaá aMshúM gRhNaati

4.6.1.3
taM vaa aúdumbareNa paátreNa gRhNaati | prajaápatirvaá eSá praajaapatyá udumbárastásmaadaúdumbareNa paátreNa gRhNaati

4.6.1.4
taM vai cátuh-sraktinaa paátreNa gRhNaati | tráyo vaá imé lokaastádimaánevá lokaáMstisR!bhiraapnoti prajaápatirvaa átiimaáMlokaáMshcaturthastátprajaápatimevá caturthyaa&pnoti tásmaaccátuh sraktinaa paátreNa gRhNaati

4.6.1.5
sa vaí tUSNiímeva graávaaNamaadatté | tUSNiímaMshUnnívapati tUSNiímapa úpasRjati tUSNiímudyatya sakR!dabhíSuNoti tUSNiímenamánavaananjuhoti tádenam prajaápatiM karoti

4.6.1.6
áthaasyaaM híraNyam baddhám bhavati | tadúpajighrati sa yádevaátra kSaNuté vaa ví vaa lisháte 'mR!tamaáyurhíraNyaM tádamR!tamaáyuraatmándhatte

4.6.1.7
tádu hovaaca raama aúpatasvinih- | kaámamevá praaNyaatkaámamúdanyaadyadvaí tUSNiíM juhóti tádevai&nam prajaápatiM karotiiti&

4.6.1.8
áthaasyaaM híraNyam baddám bhavati | tadúpajighrati sa yádevaátra kSaNuté vaa ví vaa lisháte 'mR!tamaáyurhíraNyaM tádamR!tamaáyuraatmándhatte

4.6.1.9
tádu hovaaca buDila aáshvataraashvih- | udyátyaivá gRhNiiyaannaa&bhíSuNuyaadabhíSuNvanti vaá anyaábhyo devátaabhyastádanyáthaa tátah- karoti yátho caanyaábhyo devátaabhyó 'tha yádudyáchati tádevaa&syaabhíSutam bhavátiiti

4.6.1.10
tádu hovaaca yaájñavalkyah- | abhye&vá SuNuyaanna sóma índramásuto mamaada naábrahmaaNo maghávaanaM sutaása ityR!SiNaabhyánUktaM na vaá anyásyai kásyai caná devátaayai sakR!dabhíSuNoti tádanyáthaa tátah- karoti yátho caanyaábhyo devátaabhyastásmaadabhye&vá SuNuyaadíti

4.6.1.11
tásya dvaádasha prathamágarbhaah- | paSThauhyo& dákSiNaa dvaádasha vai maásaah- saMvatsarásya saMvatsaráh- prajaápatih- prajaápatiraMshustádenam prajaápatiM karoti

4.6.1.12
taásaaM dvaádasha gárbhaah- | taashcáturviMshatishcáturviMshatirvaí saMvatsarásyaardhamaasaáh- saMvatsaráh- prajaápatih- prajaápatiraMshustádenam prajaápatiM karoti

4.6.1.13
tádu ha kaukUstáh- | cáturviMshatimevai&taáh- prathamágarbhaah- paSThauhiirdákSiNaa dadaavRSabham pañcaviMshaM híraNyametádu ha sá dadau

4.6.1.14
sa vaá eSa na sárvasyeva grahiitávyah- | aatmaa hya&syaiSa yo nve&vá jñaatastásya grahiitávyo yó vaasya priyah- syaadyó vaanUcaanó 'nUktenainam praapnuyaát

4.6.1.15
sahásre grahiitávyah- | sárvaM vai sahásraM sárvameSá sarvavedasé grahiitávyah- sárvaM vaí sarvavedasaM sárvameSá vishvajíti sárvapRSThe grahiitavyah- sárvaM vaí vishvajitsárvapRSThah- sárvameSá vaajapéye raajasuúye grahiitávyah- sárvaM hi tátsattré grahiitávyah- sárvaM vaí sattraM sárvameSá etaáni gráhaNaani


4.6.2.1
etaM vaá eté gachanti | SaDbhirmaásairyá eSa tápati yé saMvatsaramaásate táducyáta evá saamato yáthaitásya rUpáM kriyáta ucyáta Rktó 'thaitádevá yajuSTáh- purashcaraNato yádetáM gRhNántyeténo evai&naM gachanti

4.6.2.2
Recites RV 1.50.1
athaáto gRhNaátyevá | udu tyáM jaatávedasaM deváM vahanti ketávah- dRshe víshvaaya suúryam upayaamágRhiito 'si suúryaaya tvaa bhraajaáyaiSá te yónih- suúryaaya tvaa bhraajaayéti


4.6.3.1
athaátah- pashvayanásyaivá | pashve&kaadashinyaive&yaatsá aagneyám prathamám pashumaálabhaté 'tha vaaruNamátha púnaraagneyámevámevai&táyaa pashve&kaadashinyeyaat

4.6.3.2
átho ápyaindraagnámevaáharahah- pashumaálabheta | agnirvai sárvaa devátaa agnau hi sárvaabhyo devátaabhyo juhvatiíndro vaí yajñásya devátaa tatsárvaashcaivai&táddevátaa naaparaadhnóti yo& ca yajñásya devátaa taaM naáparaadhnoti

4.6.3.3
athaáta stomaayanásyaiva& | aagneyámagniSToma aálabheta taddhi sáloma yádaagneyámagniSTomá aalábheta yádyukthya&h- syaádaindraagnáM dvitiíyamaálabhetaindraagnaáni hyu&kthaáni yádi SoDashii syaadaíndráM tRtiíyamaálabheténdro hí SoDashii yádyatiraatrah- syaátsaarasvatáM caturthamaálabheta vaagvai sárasvatii yóSaa vai vaagyóSaa raátristadyáthaayathaM yajñakratUnvyaávartayatyetaáni triiNyáyanaani téSaaM yatamátkaamáyeta téneyaaddvaá upaalámbhyau pashuú sauryáM dvitiíyam pashumaálabhate vaíSuvaté 'hanpraajaapatyám mahaavraté


4.6.4.1
athaáto mahaavratiíyasyaivá | prajaápaterha vaí prajaáh- sasRjaanásya párvaaNi vísasraMsuh- sa vísrastaih- párvabhirná shashaaka sáMhaatuM táto devaa árcantah- shraámyantashcerustá etám mahaavratiíyaM dadRshustámasmaa agRhNasténaasya párvaaNi sámadadhuh-

4.6.4.2
sa sáMhitaih- párvabhih- | idámannaádyamabhyúttasthau yádidám prajaápaterannaádyaM yadvaí manuSyaa&NaamáshanaM táddevaánaaM vratám mahadvaá idáM vratámabhUdyénaayáM samáhaastéti tásmaanmahaavratiíyo naáma

4.6.4.3
evaM vaá eté bhavanti | yé saMvatsaramaásate yáthaiva tátprajaápatih- prajaáh- sasRjaana aásiitsa yáthaiva tátprajaápatih- saMvatsare& 'nnaádyamabhyudatíSThadevámevai&tá etátsaMvatsare& 'nnaádyamabhyúttiSThanti yéSaameváM vidúSaametaM gráhaM gRhNánti

4.6.4.4
Recites 10.152.4
taM vaa índraayaivá vimR!dhe gRhNiiyaat | sárvaa vai téSaam mR!dhaa hataá bhavanti sárvaM jitaM yé saMvatsaramaásate tásmaadvimR!dhe ví na indra mR!dho jahi niicaá yacha pRtanyatáh- | yó asmaán abhidaásatyádharaM gamayaa támah- | upayaamágRhiito 'siíndraaya tvaa vimR!dha eSá te yónirindraáya tvaa vimR!dha íti

4.6.4.5
Recites, as alternate, to vishvakarman, RV 10.81.7
átho vishvákarmaNe | víshvaM vai téSaaM kárma kRtaM sárvaM jitám bhavati yé saMvatsaramaásate tásmaadvishvákarmaNe vaacaspatim vishvákarmaaNamUtáye manojúvaM vaáje adyaá huvema | sá no víshvaani hávanaani joSadvishváshambhUrávase saadhúkarnaa upayaamágRhiito 'siíndraaya tvaa vishvákarmaNa eSá te yóniríndraaya tvaa vishvákarmaNa íti

4.6.4.6
yádyu aindriíM vaishvakarmaNiíM vidyaát | táthaiva gRhNiiyaadvíshvakarmanhavíSaa várdhanena traataáramíndramakRNoravadhyám | tásmai víshah- sámanamanta puúrviirayámugró vihávyo yathaásat | upayaamágRhiito 'siíndraaya tvaa vishvákarmaNa eSá te yóniríndraaya tvaa vishvákarmaNa íti


4.6.5.1
eSa vai gráhah- | yá eSa tápati yénemaah- sárvaah- prajaá gRhiitaastásmaadaahurgráhaangRhNiima íti caranti gráhagRhiitaah- sánta íti

4.6.5.2
vaágeva gráhah- | vaacaa hii&daM sárvaM gRhiitaM kímu tadyadvaaggráhah-

4.6.5.3
naámaiva gráhah- | naámnaa hii&daM sárvaM gRhiitaM kímu tadyannaáma gráho bahUnaaM vai naámaani vidmaátha nasténa te ná gRhiitaá bhavanti

4.6.5.4
ánnameva gráhah- | ánnena hii&daM sárvaM gRhiitaM tásmaadyaávanto nó 'shanamashnánti té nah- sárve gRhiitaá bhavantyeSai&va sthítih-

4.6.5.5
sa yá eSá somagrahah- | ánnaM vaá eSa sa yásyai devátaayaa etaM gráham gRhNaáti saa&smai devátaiténa gráheNa gRhiitaa taM kaámaM sámardhayati yatkaamyaá gRhNaáti sá udyántaM vaadityámupatíSThate 'staM yántaM vaa gráho 'syamúmanayaártyaa gRhaaNaasaávado maa praápadíti yáM dviSyaádasaávasmai kaámo maa sámardhiíti vaa ná haivaa&smai sa kaámah- sámRdhyate yásmaa evámupatíSThate


4.6.6.1
devaá ha vaí yajñáM tanvaanaah- | te 'surarakSasébhya aasaN^gaádbibhayaáM cakrusté hocuh- kó no dakSiNatá aasiSyate 'thaábhaye 'naaSTrá uttarató yajñamúpacariSyaama iti&

4.6.6.2
té hocuh- | yá evá no viirya&vattamah- sá dakSiNatá aastaamathaábhaye 'naaSTrá uttarató yajñamúpacariSyaama íti

4.6.6.3
té hocuh- | índro vaí no viirya&vattama índro dakSiNatá aastaamathaábhaye 'naaSTrá uttarató yajñamúpacariSyaama íti

4.6.6.4
te héndramUcuh- | tvaM vaí no viirya&vattamo 'si tváM dakSiNatá aasvaathaábhaye naaSTrá uttarató yajñamúpacariSyaama íti

4.6.6.5
sá hovaaca | kím me tatáh- syaadíti braahmaNaachaMsyaa& te brahmasaamá ta íti tásmaadbraahmaNaachaMsínam právRNiita índro brahmaa braáhmaNaaditiíndrasya hye&Saa sa índro dakSiNatá aastaathaabhayé naaSTrá uttarató yajñamúpaacaraMstásmaadyá evá viirya&vattamah- syaatsá dakSiNatá aasiitaataábhaye 'naaSTrá uttarató yajñamúpacareyúryo vaí braahmaNaánaamanUcaanátamah- sá eSaaM viirya&vattamó 'tha yádidaM yá eva káshca brahmaa bhávati kuvíttUSNiimaásta íti tásmaadyá evá viirya&vattamah- syaatsá dakSiNatá aasiitaáthaabhaye 'naaSTrá uttarató yajñamúpacareyustásmaadbraahmaNaá dakSiNatá aasate 'thaábhaye 'naaSTrá uttarató yajñamúpacaranti

4.6.6.6
sa yatraáha | bráhmantstoSyaámah- práshaastaríti tadbrahmaá japatyetáM te deva savitaryajñam praáhurbR!haspátaye brahmáNe téna yajñámava téna yajñápatiM téna maámava stutá savitúh- prasava íti so& 'saáveva bándhureténa nve&va bhuúyiSThaa ivópacaranti

4.6.6.7
anéna tve&vópacaret | déva savitaretadbR!haspate préti tátsavitaáram prasavaayópadhaavati sa hí devaánaam prasavitaa bR!haspate préti bR!haspátirvai devaánaam brahmaa tadyá evá devaánaam brahmaa tásmaa evai&tatpraáha tásmaadaaha bR!haspate préti

4.6.6.8
átha maitraavaruNó japati | prásUtaM devéna savitraa júSTam mitraaváruNaabhyaamíti tátsavitaáram prasavaayópadhaavati sa hí devaánaam prasavitaa júSTam mitraaváruNaabhyaamíti mitraaváruNau vaí maitraavaruNásya deváte tadyé evá maitraavaruNásya deváte taábhyaamevai&tatpraáha tásmaadaaha júSTam mitraaváruNaabhyaamíti


4.6.7.1
trayii vaí vidyaá | R!co yájUMSi saámaaniiyámevárco 'syaaM hyárcati yó 'rcati sa vaágevárco vaacaa hyárcati yó 'rcati so& 'ntárikSameva yájUMSi dyauh- saámaani sai&Saa trayii vidyaá saumye& 'dhvare práyujyate

4.6.7.2
imámevá lokámRcaa jáyati | antárikSaM yájuSaa dívameva saámnaa tásmaadyasyaikaa vidyaánUktaa syaadánvevaapiítarayornírmitaM vivakSetemámevá lokámRcaa jáyatyantárikSaM yájuSaa dívameva saámnaa
4.6.7.3
tadvaá etát | sahásram vaacah- prájaataM dve índrastR!tiiye tR!tiiyaM víSNurR!cashca saámaani céndro yájUMSi víSNustásmaatsádasyRksaamaábhyaaM kurvantyaindraM hi sádah-

4.6.7.4
áthaitaM víSNuM yajñám | etairyájurbhih- purá ivaivá bibhrati tásmaatpurashcáraNaM naáma

4.6.7.5
vaágevárcashca saámaani ca | mána eva yájUMSi saa yátreyaM vaagaásiitsárvameva tatraákriyata sárvam praájñaayataátha yátra mána aásiinnai&va tátra kíM canaákriyata na praájñaayata no hi mánasaa dhyaáyatah- káshcanaa&jaanaáti

4.6.7.6
té devaa vaácamabruvan | praácii préhiidam prájñapayéti saá hovaaca kím me tátah- syaadíti yatkiM caávaSaTkRtaM svaahaakaaréNa yajñé hUyáte tátta íti tásmaadyatkiM caávaSaTkRtaM svaahaakaaréNa yajñé hUyáte tádvaacah- saa praácii praitsai&tatpraájñapayadítiidáM kurutétiidáM kurutéti

4.6.7.7
tásmaadu kurvántyeva&rcaá havirdhaáne | praataranuvaakamánvaaha saamidheniiránvaaha graávNo 'bhíSTautyevaM hí sayújaavábhavataam

4.6.7.8
tásmaadu kurvántyeva sádasi | yájuSTaúdumbariimúchrayanti sádah- sáminvanti dhíSNyaanúpakirantyevaM hí sayújaavábhavataam

4.6.7.9
tadvaá etatsádah- párishrayanti | etásmai mithunaáya tirá ivedám mithunáM caryaataa íti vyR&ddhaM vaa etánmithunaM yádanyah- páshyati tásmaadyadyápi jaayaapatií mithunaM cárantau páshyanti vye&vá dravata aága evá kurvaate tásmaadádvaareNa sádah- prékSamaaNam brUyaanmaa prékSathaa íti yáthaa ha mithunáM caryámaaNam páshyedevaM tatkaámaM dvaáreNa devákRtaM hi dvaáram

4.6.7.10
evámevai&táddhavirdhaánam párishrayanti | etásmai mithunaáya tirá ivedám mithunáM caryaataa íti vyR&ddhaM vaá etánmithunaM yádanyah- páshyati tásmaadyadyápi jaayaapatií mithunaM cárantau páshyanti vye&vá dravata aága evá kurvaate tásmaadádvaareNa havirdhaanam prékSamaaNam brUyaanmaa prékSathaa íti yáthaa ha mithunáM caryámaaNam páshyedevaM tatkaámaM dvaáreNa devákRtaM hi dvaáram

4.6.7.11
tadvaá etadvR!Saa saáma | yóSaamR!caM sádasyádhyeti tásmaanmithunaadíndro jaatastéjaso vai tattéjo jaataM yádRcáshca saámnashcéndra índra íti hye&támaacákSate yá eSa tápati

4.6.7.12
áthaitadvR!Saa sómah- | yóSaa apó havirdhaané 'dhyeti tásmaanmithunaáccandrámaa jaató 'nnaadvai tadánnaM jaataM yádadbyáshca sómaacca candrámaashcandrámaa hye&tasyaánnaM yá eSa tápati tadyájamaanaM caivai&tájjanáyatyannaádyaM caasmai janayatyRcáshca saámnashca yájamaanaM janáyatyadbhyáshca sómaaccaasmaa annaádyam

4.6.7.13
yájuSaa ha vaí devaáh- | ágre yajñáM teniré 'tharcaátha saámnaa tádidamápyetárhi yájuSaivaágre yajñáM tanvaté 'tharcaátha saámnaa yájo ha vai naámaitadyadyájuríti

4.6.7.14
yátra vaí devaáh- | imaá vidyaah- kaámaanduduhre táddha yajurvidyai&va bhuúyiSThaankaámaanduduhe saa nírdhiitatamevaasa saa nétare vidyá pratyaása naa&ntarikSaloka ítarau lokau prátyaasa

4.6.7.15
té devaá akaamayanta | kathaM nviyáM vidyétare vidyé pratisyaátkathámantarikSaloka ítarau lokau prátisyaadíti

4.6.7.16
té hocuh- | upaaMshve&va yájurbhishcaraama táta eSaá vidyétare vidyé pratibhaviSyáti táto 'ntarikSaloka ítarau lokau prátibhaviSyatiíti

4.6.7.17
taírupaaMshvacaran | aápyaayayannevai&naani tattáta eSaá vidyétare vidyé pratyaásiittáto 'ntarikSaloka ítarau lokau prátyaasiittásmaadyájUMSi níruktaani santyániruktaani tásmaadayámantarikSaloko níruktah- sannániruktah-

4.6.7.18
sa yá upaaMshu yájurbhishcárati | aápyaayayatyevai&naani sa taányenamaápiinaanyaápyaayayantyátha yá uccaishcárati rUkSáyatyevai&naani sa taányenaM rUkSaáNi rukSayanti

4.6.7.19
vaágevárcashca saámaani ca | mána eva yájUMSi sa yá Rcaá ca saámnaa ca cáranti vaakté bhavantyátha ye yájuSaa cáranti mánasté bhavanti tásmaannaánabhipreSitamadhvaryúNaa kiM caná kriyate yadai&vaa&dhvaryuraahaánubrUhi yajetyáthaiva té kurvanti yá Rcaá kurvánti yadai&vaa&dhvaryuraáha sómah- pavata upaávartadhvamityáthaiva té kurvanti ye saámnaa kurvánti no& hyánabhigatam mánanaa vaagvádati

4.6.7.20
tadvaá etanmáno 'dhvaryúh- | purá ivaivá carati tásmaatpurashcáraNaM naáma purá iva ha vaí shriyaa yáshasaa bhavati yá evámetadvéda

4.6.7.21
tadvaá etádevá purashcáraNam | yá eSa tápati sá etásyaivaa&vR!taa caredgráhaM gRhiitvai&tásyaivaa&vR!tamanvaávarteta pratigiíryaitásyaivaa&vR!tamanvaávarteta gráhaM hutvai&tásyaivaa&vR!tamanvaávarteta sá haiSá bhartaa sa yó haiváM vidvaánetásyaavR!taa shaknóti cárituM shaknóti haivá bhaaryaa&nbhártum


4.6.8.1
yaa vaí diikSaa saá niSát | tátsattraM tásmaadenaanaásata ítyaahurátha yattáto yajñáM tanváte tádyanti tánnayati yó netaa bhávati sa tásmaadenaanyantiítyaahuh-

4.6.8.2
yaá ha diikSaa saá niSát | tátsattraM tadáyanaM tátsattraayaNamátha yattáto yajñásyodR!caM gatvo&ttíSThanti tádutthaánaM tásmaadenaanúdasthurítyaahuríti nú purastaadvadanám

4.6.8.3
átha diikSiSyámaaNaah- samávasyanti | te yádyagníM ceSyámaaNaa bhávantyaráNiSvevaa&gniíntsamaaróhyopasamaáyanti yátra praajaapatyéna pashúnaa yakSyámaaNaa bhávanti mathitvo&pasamaadhaáyoddhR!tyaahavaniíyaM yájanta eténa praajaapatyéna pashúnaa

4.6.8.4
tásya shíro nídadhati | téSaaM yádi tadáhardiikSaa ná samaítyaráNiSvevaagniíntsamaaróhya yathaayatháM viparétya juhvati

4.6.8.5
átha yadáhareSaaM diikSaá samaíti | aráNiSvevaa&gniíntsamaaróhyopasamaáyanti yátra diikSiSyámaaNaa bhávanti gRhápatirevá prathamó manthate mádhyam práti shaalaayaa athétareSaamardhaá dakSiNatá upavishántyardhaá uttarató mathitvo&pasamaadhaayaíkaikamevólmukamaadaáyopasamaáyanti gRhápatergaárhapatyaM gRhápatereva gaárhapatyaaduddhR!tyaahavaniíyaM diikSante téSaaM samaaná aahavaniíyo bhávati naánaa gaárhapatyaa diikSopasátsu

4.6.8.6
átha yadáhareSaaM krayo bhávati | tadáhargaárhapatyaaM cítimúpadadhaatyathétarebhya upavasathe dhíSNyaanvaisarjinaánaaM kaale praácyah- pátnya upasamaáyanti prájahatyetaanáparaanagniínhutá evá vaisarjiné

4.6.8.7
raájaanam práNayati | údyata evai&Sá aagniidhriíyo 'gnirbhávatyáthaita ékaikamevólmukamaadaáya yathaadhiSNyáM vipáraayanti taíreva téSaamúlmukaih- prághnantiíti sa smaaha yaájñavalkyo ye táthaa kurvantiítyetannvékamáyanam

4.6.8.8
áthedáM dvitiíyam | aráNiSvevaa&gniíntsamaaróhyopasamaáyanti yátra praajaapatyéna pashúnaa yakSyámaaNaa bhávanti mathítvopasamaadhaáyoddhR!tyaahavaniíyaM yájanta eténa praajaapatyéna pashúnaa

4.6.8.9
tásya shíro nídadhati | téSaaM yádi tadáhardiikSaa ná samaítyaráNiSvevaa&gniíntsamaaróhya yathaayatháM viparétya juhvati

4.6.8.10
átha yadáhareSaaM diikSaá samaiti& | aráNiSvevaa&gniíntsamaaróhyopasamaáyanti yátra diikSiSyámaaNaa bhávanti gRhápatirevá prathamó manthate 'thétare paryupavíshya manthante té jaatáM jaatamevaa&nupráharanti gRhápatergaárhapatye gRhápatereva gaárhapatyaaduddhR!tyaahavaniíyaM diikSante téSaaM samaaná aahavaniíyo bhávati samaano gaárhapatyo diikSopasátsu

4.6.8.11
átha yadáhareSaaM krayo bhávati | tadáhargaárhapatyaaM cítimupadadhaatyathétarebhya upavasathe dhiSNyaanvaisarjinaánaaM kaale praácyah- pátnya upasamaáyanti prájahatyetamáparamagníM hutá evá vaisarjiné

4.6.8.12
raájaanam práNayati | údyata evai&Sá aagniidhriíyo 'gnirbhávatyáthaita ékaikamevólmukamaadaáya yathaadhiSNyáM vipáraayanti samádamu haiva té kurvanti samáddhainaanvindatyártukaa ha bhavantyápi ha tamárdhaM samádvindati yásminnárdhe yájante ye táthaa kúrvantyétad dvitiiíyamáyanam

4.6.8.13
áthedáM tRtiíyam | gRhápaterevaa&ráNyoh- sáMvadante yá ito& urvántyetáddvitiíyamáyanam

4.6.8.14
áthedáM tRtiíyam | gRhápaterevaa&ráNyoh- sáMvadante yá ito& 'gnírjaniSyáte sá nah- saha yádanéna yajñéna jeSyaámo 'néna pashubandhéna tánnah- sahá sahá nah- saadhukRtyaa yá evá paapáM karávattásyaiva tadítyevámuktvaá gRhápatirevá prathamáh- samaarohayate 'thétarebhyah- samaárohayati svayáM vaivá samaárohayante ta aáyanti yátra praajaapatyéna pashunaa yakSyámaaNaa bhávanti mathitvo&pasamaadhaáyoddhR!tyaahavaniíyaM yájanta eténa praajaapatyéna pashúnaa

4.6.8.15
tásya shíro nídadhati | téSaaM yádi tadáhardiikSaa ná samaítyaráNiSvevaa&gniíntsamaaróhya yathaayatháM viparétya juhvati
4.6.8.16
átha yadáhareSaaM diikSaá samaíti | gRhápaterevaa&ráNyoh- sáMvadante yá ito& 'gnírjaniSyate sá nah- saha yádanéna yajñéna jesyaámo 'néna sattréNa tánnah- sahá sahá nah- saadhukRtyaa yá evá papáM karávattásyaiva tadítyevámuktvaá gRhápatirevá prathamáh- samaárohayate 'thétarebhyah- samaárohayati svayáM vaivá samaárohayante ta aáyanti yátra diikSiSyámaaNaa bhávanti mathitvo&pasamaadhaáyoddhR!tyaahavaniíyaM diikSante téSaaM samaaná aahavaniíyo bhávati samaano gaárhapatyo diikSopasátsu

4.6.8.17
átha yadáhareSaaM krayo bhávati | tadáhargaárhapatyaaM cítimúpadadhaatyathétarebhya upavasathe dhíSNyaanvaisarjinaánaaM kaale praácyah- pátnya upasamaáyanti prájahatyetamáparamagníM hutá evá vaisarjíne

4.6.8.18
raájaanam práNayati | údyata evai&Sá aagniidhriíyo 'gnirbhávatyáthaita ékaikamevólmukamaadaáya yathaadhiSNyáM vipáraayanti tattátkRtaM naákRtaM yannaánaadhiSNyaa bhávanti váriiyaanaakaasho& 'satparicáraNaayetyátha yannaánaapuroDaashaa bhuúyo haviruchiSTámasatsámaaptyaa íti

4.6.8.19
átha yéna sattréNa devaáh- | kSiprá evá paapmaánamapaághnatemaaM jítimájayanyai&SaamiyaM jítistadáta udyata ékagRhapatikaa vaí devaa ékapuroDaashaa ékadhiSNyaah- kSiprá evá paapmaánamapaághnata kSipre praájaayanta tátho evai&ta ékagRhapatikaa ékapuroDaashaa ékadhiSNyaah- kSiprá evá paapmaánamapaghnáte kSipre prájaayante

4.6.8.20
áthaadah- puúrvasminnudiiciínavaMshaa shaálaa bhavati | tánmaanuSáM samaaná aahavaniíyo bhavati naánaa gaárhapatyaastadvíkRSTaM gRhápatereva gaárhapatye jaághanyaa pátniih- saMyaajayantyaájyenétare pratiyájanta aasate tadvíkRSTam

4.6.8.21
athaátra praaciínavaMshaa shaálaa bhavati | táddevatraá samaaná aahavaniíyo bhávati samaano gaárhapatyah- samaaná aagniidhriíyastádetátsattraM sámRddhaM yáthaikaahah- sámRddha evaM tásya ná hvalaa&sti tásyaiSai&vá samaanyaa&vRdyádanyaddhíSNyebhyah-


4.6.9.1
devaá ha vaí sattrámaasata | shríyaM gachema yáshah- syaamaannaadaáh- syaaméti tébhya etádannaádyamabhíjitamápaacikramiSatpashávo vaa ánnam pashávo haivai&bhyastadápaacikramiSanyadvaí na imé shraantaa ná hiMsyúh- kathámiva svinnah- sakSyanta íti

4.6.9.2
tá ete gaárhapatye dve aáhutii ajuhavuh- | gRhaa vai gaárhapatyo gRhaa vaí pratiSThaa tádenaangRhéSveva nya&yachaMstáthaibhya etádannaádyamabhíjitaM naápaakraamat

4.6.9.3
tátho eve&mé sattrámaasate | yé sattrámaasate shríyaM gachema yáshah- syaamaannaadaáh- syaaméti tébhya etádannaádyamabhíjitamápacikramiSati pashávo vaa ánnam pashávo haivai&bhyastadápacikramiSanti yadvaí na imé shraantaa ná hiMsyúh- kathámiva svinnah- sakSyanta íti

4.6.9.4
tá ete gaárhapatye dve aáhutii juhvati gRhaa vai gaárhapatyo gRhaa vai pratiSThaa tádenaangRhéSveva níyachanti táthaibhya etádannaádyamabhíjitaM naápakraamati

4.6.9.5
tátho evai&tásmaat | etádannaádyamupaáhRtamápacikramiSati yadvaí maayaM ná hiMsyaátkathámiva svinmaa sakSyata íti

4.6.9.6
tásya parástaadevaágre 'lpashá iva praáshnaati | tádenadupanímadati tádveda na vai táthaabhUdyathaámaMsi na vaí maahiMsiidíti tádenamupaávashrayate sá ha priyá evaánnasyaannaadó bhavati yá eváM vidvaánetásya vratáM shaknóti cáritum

4.6.9.7
tadvaá etát | dashamé 'hantsattrotthaánaM kriyate téSaamékaika evá vaacaMyamá aaste vaácamaapyaayáyaMstayaápiinayaáyaatayaamnyóttaramáhastanvate 'thétare vísRjyante samiddhaaraá vaa svaadhyaayáM vaa tatraápyashnanti

4.6.9.8
te 'paraahNá upasamétya | apá upaspR!shya patniishaálaM samprápadyante téSu samanvaárabdheSvete aáhutii juhotiiha rátirihá ramadhvamiha dhR!tiriha svádhRtih- svaaheti pashuúnevai&tádaaha pashuúnevai&tádaatmanníyachante

4.6.9.10
átha dvitiíyaaM juhiiti | upasRjándharúNam maatra ítyagnímevai&tátpRthivyaá upasRjánnaaha dharúNo maatáraM dháyannítyagnímevai&tátpRthiviiM dháyantamaaha raayaspoSamasmaásu diidharatsvaahéti pashávo vaí raayaspóSah- pashuúnevai&tádaatmanníyachante

4.6.9.11
te praáñca upaníSkraamanti | té pashcaatpaáñco havirdhaáne samprápadhyante purástaadvaí pratyáñcastaMsyámaanaa áthaiváM satrotthaáne

4.6.9.12
ta úttarasya havirdhaánasya | jaghanyaa&yaaM kUbaryaaM saámaabhigaayanti sattrásya R!ddhiríti raáddhimevai&tádabhyúttiSThantyuttaravedervottaraayaaM shróNaavítaraM tú kRtátaram

4.6.9.13
yadúttarasya havirdhaánasya | jaghanyaa&yaaM kUbaryaamáganma jyótiramR!taa abhUméti jyótirvaá eté bhavantyamR!taa bhavanti yé sattramaásate dívam pRthivyaa adhyaáruhaaméti dívaM vaá eté pRthivyaa adhyaárohanti yé sattramaásaté 'vidaama devaaníti vindánti hi devaantsva&rjyótiríti trírnidhánamupaávayanti sva&rhye&te jyótirhye&te bhávanti tadyádevai&tásya saámno rUpaM tádevai&té bhavanti yé sattramaásate

4.6.9.14
Recites 1.132.6
te dákSiNasya havirdhaánasya | adho& 'dhó 'kSam sarpanti sa yathaáhistvacó nirmucyétaivaM sárvasmaatpaapmáno nírmucyanté 'tichandasaa sarpantyeSaa vai sárvaaNi chándaaMsi yadátichandaastáthainaanpaapmaa naa&nvátyeti tásmaadátichandasaa sarpanti

4.6.9.15
té sarpanti | yuvaM támindraaparvataa puroyúdhaa yó nah- pRtanyaadápa táM tamíddhataM vájreNa táM-tamíddhatam | dUré cattaáya chantsadgáhane yadínakSat | asmaákaM shátrUnpári shUra vishváto darmaá darSiiSTa vishváta íti

4.6.9.16
te praáñca upaníSkraamanti | té purástaatpratyáñcah- sádah- samprápadyante pashcaadvai praáñcastaMsyámaanaa áthaiváM satrotthaáne

4.6.9.17
té yathaadhiSNyámevópavishanti | devébhyo ha vaí vaaco ráso 'bhíjito 'pacikramiSaáM cakaara sá imaámeva páraaN^átyasisRpsadiyaM vai vaaktásyaa eSa ráso yadóSadhayo yadvánaspátayastámeténa saámnaapnuvantsá enaanaapto& 'bhyaávartata tásmaadasyaámUrdhvaa óSadhayo jaáyanta Urdhvaa vánaspátayastátho evai&tébhya etádvaaco ráso 'bhíjitó 'pacikramiSati sá imaámeva páraaN^átisisRpsatiiyaM vai vaaktásyaa eSa ráso yadóSadhayo yadvánaspátayastámeténa saámnaapnuvanti sá enaanaapto& 'bhyaávartate tásmaadasyaámUrdhvaa óSadhayo jaáyanta Urdhvaa vánaspátayah-

4.6.9.18
sarparaajñyaá RkSú stuvate | iyaM vaí pRthivií sarparaajñii tádanáyaivai&tatsárvamaapnuvanti svayamprastutamánupagiitaM yáthaa naa&nyá upashRNuyaadáti ha recayedyádanyáh- prastuyaadátirecayedyádanyá upagaáyedátirecayedyádanyá upashRNuyaattásmaatsvayamprastutamánupagiitam

4.6.9.19
cáturhotR:nhótaa vyaácaSTe | etádevai&tátstutamánushaMsati yádi hótaa ná vidyaádgRhápatirvyaácakSiita hótustve&va vyaakhyaánam

4.6.9.20
áthaadhvaryóh- pratigaráh- | áraatsurime yájamaanaa bhadrámebhyo 'bhUdíti kalyaáNamevai&tánmaanuSyaí vaacó vadati

4.6.9.21
átha vaakovaakye& brahmódyaM vadanti | sárvaM vai téSaamaaptám bhavati sárvaM jitaM yé sattramaásaté 'caariSuryájurbhistattaányaapaMstadávaarutsataáshaMsiSurR!castattaá aapastadávaarutsataástoSata saámabhistattaányaapaMstadávaarutsataáthaiSaametádevaánaaptamánavaruddhaM bhavati yádvaakovaakya&m braáhmaNaM tádevai&tenaapnuvánti tadávarundhate

4.6.9.22
aúdumbariimupasaMsR!pya vaácaM yachanti | víduhanti vaá eté yajñaM nírdhayanti yé vaacaá yajñáM tanváte vaagghí yajñastaámeSaam puraíkaika evá vaacaMyamá aaste vaácamaapyaayáyaMstayaápiinayaáyaatayaamnyóttaramáhastanvate 'thaátra sárvaiva vaágaaptaá bhavatyápavRktaa taaM sárva evá vaacaMyamaa vaácamaápyaayayanti tayaápiinayaáyaatayaamnyaatiraatráM tanvate

4.6.9.23
aúdumbariimanvaarábhyaasate | ánnaM vaa uúrgudumbára Urjai&vai&tadvaácamaápyaayayanti

4.6.9.24
té 'stamite praáñca upaníSkraamanti | té jaghánenaahavaniíyamaasaté 'greNa havirdhaáne taánvaacaMyamaánevá vaacaMyamáh- pratirasthaataá vasatiiváriibhirabhipáriharati te yátkaamaa aásiiraMsténa vaácaM vísRjerankaámairha sma vaí purárSayah- sattrámaasate 'saú nah- kaámah- sá nah- sámRdhyataamíti yádyu ánekakaamaah- syúrlokákaamaa vaa prajaákaamaa vaa pashúkaamaa vaa

4.6.9.25
anénaiva vaácaM vísRjeran | bhUrbhúvah- svaríti tátsatyénaivai&tadvaácaM sámardhayanti táyaa sámRddhayaashíSa aáshaasate suprajaáh- prajaábhih- syaaméti tátprajaamaáshaasate suviíraa viirairíti tádviiraanaáshaasate supóSaah- póSairíti tatpúSTimaáshaasate

4.6.9.26
átha gRhápatih- subrahmaNyaamaáhvayati | yaM vaa gRhápatirbrUyaatpR!thagu haivaíke subrahmaNyaamaáhvayanti gRhápatistve&vá subrahmaNyaamaáhvayedyám vaa gRhápatirbrUyaattásmintsamupahavámiS Tvaá samídho 'bhyaádadhati