8.4.3.1
átha sR!STiirúpadadhaati | etadvaí prajaápatih- sárvaaNi bhUtaáni paapmáno mRtyórmuktvaa&kaamayata prajaáh- sRjeya prájaayeyéti

8.4.3.2
sá praaNaánabraviit | yuSmaábhih- sahe&maáh- prajaah- prájanayaaniíti te vai kéna stoSyaamaha íti máyaa caivá yuSmaábhishcéti tathéti té praaNaíshcaivá prajaápatinaa caastuvata yádu ha kíM ca devaáh- kurváte stómenaiva tátkurvate yajño vai stómo yajñénaiva tátkurvate tásmaadu sárvaasvevaa&stuvataastuvatetyánuvartate

8.4.3.3
ékayaastuvatéti | vaagvaa ékaa vaacai&va tádastuvata prajaá adhiiyantétí prajaa átraadhiiyanta prajaápatirádhipatiraasiidíti prajaápatiratraádhipatiraasiit

8.4.3.4
tisR!bhirastuvatéti | tráyo vaí praaNaáh- praaNá udaanó vyaanastaíreva tádastuvata bráhmaasRjyatéti brahmaátraasRjyata bráhmaNaspátirádhipatiraasiidíti bráhmaNaspátiratraádhipatiraasiit

8.4.3.5
pañcábhirastuvatéti | yá eve&me mánah-pañcamaah- praaNaastaíreva tádastuvata bhUtaányasRjyantéti bhUtaanyátraasRjyanta bhUtaánaam pátirádhipatiraasiidíti bhUtaánaam pátiratraádhipatiraasiit

8.4.3.6
saptábhirastuvatéti | yá eve&mé saptá shiirSánpraaNaastaíreva tádastuvata sapta RSáyo 'sRjyantéti sapta 'rSáyo 'traasRjyanta dhaataádhipatiraasiidíti dhaataatraádhipatiraasiit

8.4.3.7
navábhirastuvatéti | náva vaí praaNaáh- saptá shiirSannávaañcau dvau taíreva tádastuvata pitáro 'sRjyantéti pitaró 'traasRjyantaáditirádhipatnyaasiidityáditiratraádhipatnyaasiit

8.4.3.8
ekaadashábhirastuvatéti | dásha praaNaá aatmai&kaadashasténaiva tádastuvata Rtávo 'sRjyantétyRtavó 'traasRjyantaartavaa ádhipataya aasannítyaartavaa atraádhipataya aasan

8.4.3.9
trayodashábhirastuvatéti | dásha praaNaa dvé pratiSThé aatmaá trayodashasténaiva tádastuvata maásaa asRjyantéti maásaa átraasRjyanta saMvatsaró 'dhipatiraasiidíti saMvatsaro 'traádhipatiraasiit

8.4.3.10
pañcadashábhirastuvatéti | dásha hástyaa aN^gúlayashcatvaári dorbaahavaáNi yádUrdhvaM naábhestátpañcadashaM ténaiva tádastuvata kSatrámasRjyatéti kSatrámasRjyatéti kSatramátraasRjyatendro 'dhipatiraasiiditiindro 'traádhipatiraasiit

8.4.3.11
saptadashábhirastuvatéti | dásha paádyaa aN^gúlayashcatvaáryUrvaSThiivaáni dvé pratiSThe yadávaaN^naábhestátsaptadashaM ténaiva tádastuvata graamyaáh- pashávo 'sRjyantéti graamyaáh- pashávo 'traasRjyanta bR!haspátirádhipatiraasiidíti bR!haspátiratraádhipatiraasiit

8.4.3.12
navadashábhirastuvatéti | dásha hástyaa aN^gúlayo náva praaNaastaíreva tádastuvata shUdraaryaávasRjyetaamíti shUdraaryaavátraasRjyetaamahoraatre ádhipatnii aastaamítyahoraatre atraádhipatnii aastaam

8.4.3.13
ékaviMshatyaastuvatéti | dásha hástyaa aN^gúlayo dásha paádyaa aatmai&kaviMshasténaiva tádastuvataíkashaphaah- pashávo 'sRjyantetyékashaphaah- pashavó 'traasRjyanta váruNó 'dhipatiraasiidíti váruNo 'traádhipatiraasiit

8.4.3.14
tráyoviMshatyaastuvateti | dásha hástyaa aN^gúlayo dásha paádyaa dvé pratiSThé aatmaá trayoviMshasténaiva tádastuvata kSudraáh- pashávo 'sRjyantéti kSudraáh- pashavó 'traasRjyanta pUSaádhipatiraasiidíti pUSaádhipatiraasiit

8.4.3.15
páñcaviMshatyaastuvatéti | dásha hástyaa aN^gúlayo dásha paádyaashcatvaaryáN^gaanyaatmaá pashcaviMshasténaiva tádastuvataaraNyaáh- pashávo 'sRjyantétyaaraNyaáh- pashavó 'traasRjyanta vaayurádhipatiraasiidíti vaayuratraádhipatiraasiit

8.4.3.16
saptáviMshatyaastuvatéti | dásha hástyaa aN^gúlayo dásha paádyaashcatvaaryáN^gaani dvé pratiSThé aatmaá saptaviMshasténaiva tádastuvata dyaávaapRthivii vyai&taamíti dyaávaapRthivii átra vyai&taaM vásavo rudraá aadityaá anuvyaa&yanníti vásavo rudraá aadityaa átraanuvyaa&yaMstá evaádhipataya aasanníti tá u evaatraádhipataya aasan

8.4.3.17
návaviMshatyaastuvatéti | dásha hástyaa aN^gúlayo dásha paádyaa náva praaNaastaíreva tádastuvata vánaspátayo 'sRjyantéti vánaspátayó 'traasRjyanta somó 'dhipatiraasiidíti somo 'traádhipatiraasiit

8.4.3.18
ékatriMshataastuvatéti | dásha hástyaa aN^gúlayo dásha paádyaa dásha praaNaá aatmai&katriMshasténaiva tádastuvata prajaá asRjyantéti prajaa átraasRjyanta yávaashcaáyavaashcaádhipataya aasanníti pUrvapakSaaparapakSaá evaatraádhipataya aasan

8.4.3.19
tráyastriMshataastuvatéti | dásha hástyaa aN^gúlayo dásha paádyaa dásha praaNaa dvé pratiSThé aatmaá trayastriMshasténaiva tádastuvata bhUtaányashaamyanníti sárvaaNi bhUtaanyátraashaamyanprajaápatih- parameSThyádhipatiraasiidíti prajaápatih- parameSThyatraádhipatiraasiit

8.4.3.20
taa vaá etaáh- | saptádashéSTakaa úpadadhaati saptadasho vaí saMvatsaráh- prajaápatih- sá prajanayitaa tádeténa vaí saptadashéna saMvatsaréNa prajaápatinaa prajanayitrai&taáh- prajaah- praájanayadyatpraájanayadásRjata tadyadásRjata tásmaatsR!STayastaáh- sRSTvaa&tmanpraápaadayata táthaivai&tadyájamaana eténa saptadashéna saMvatsaréNa prajaápatinaa prajanayitrai&taáh- prajaah- prájanayati taáh- sRSTvaa&tmanprápaadayate retah-sícorvélayaa pRSTáyo vaí retah-sícau mádhyamu pRSTáyo madhyatá evaa&sminnetaáh- prajaah- prápaadayati sarváta úpadadhaati sarváta evaa&sminnetaáh- prajaah- prápaadayati


8.4.4.1
athaáto 'nvaavRtám | trivR!dvatiim purástaadupadádhaatyekaviMshávatiim pashcaátpañcadashávatiiM dakSiNatáh- saptadashávatiimuttaratáh-

8.4.4.2
etadvaí prajaápatim | trivR!dvatyaamúpahitaayaam pañcadashávatyaam mRtyúrasiidadimaamáta úpadhaasyate tamátra grahiiSyaamiíti tam praápashyattám prakhyaáya parikrámyaikaviMshávatiimúpaadhattaikaviMshávatiim mRtyuraágachatpañcadashávatiimúpaadhatta pañcadashávatiim mRtyuraágachatsaptadashávatiimúpaadhatta só 'traivá mRtyuM nyákarodátraamohayattáthaivai&tadyájamaanó 'traiva sárvaanpaapmáno níkarotyátra mohayati

8.4.4.3
athóttaraah- | trivR!dvatyaamevá trivR!dvatiimanUpadádhaatyekaviMshávatyaamekaviMshávatiim pañcadashávatyaaM saptadashávatiiM saptadashávatyaam pañcadashávatiiM taa yádeváM vyatihaáramupadádhaati tásmaadakSNayaastomiíyaa átho yádete stómaa áto 'nyáthaanupUrvaM tásmaadvevaa&kSNayaastomiíyaa átho eváM devaá upaádadhatetarathaásuraastáto devaa ábhavanparaásuraa bhávatyaatmánaa páraasya dviSanbhraátRvyo bhavati yá evaM véda

8.4.4.4
sá eSá pashuryádagníh- | só 'traiva sárvah- kRtsnah- sáMskRtastásya trivR!dvatyaaveva shíraste yáttrivR!dvatyau bhávatastrivRddhi shíro dvé bhavato dvíkapaalaM hi shírah- pUrvaardha úpadadhaati purástaaddhii&daM shírah-

8.4.4.5
pratiSThai&kaviMshávatyau | te yádekaviMshávatyau bhavatah- pratiSThaa hye&kaviMsho dvé bhavato dvandvaM hí pratiSThaa pashcaadúpadadhaati pashcaaddhii&yám pratiSThaá

8.4.4.6
baahuú pañcadashávatyau | te yátpañcadashávatyau bhávatah- pañcadashau hí baahU dvé bhavato dvau hii&maú baahuú paarshvata úpadadhaati paarshvato hii&maú baahuú

8.4.4.7
ánnaM saptadashávatyau | te yátsaptadashávatyau bhávatah- saptadashaM hyánnaM dvé bhavato dvya&kSaraM hyánnaM te ánantarhite pañcadashávatiibhyaamúpadadhaatyánantarhitaM tádbaahúbhyaamánnaM dadhaati baáhye pañcadashávatyau bhávató 'ntare saptadashávatyau baahúbhyaaM tádubhayató 'nnam párigRhNaati

8.4.4.8
átha yaa mádhya upadádhaati | sá aatmaa taá retah-sícorvélayópadadhaati pRSTáyo vaí retah-sícau mádhyamu pRSTáyo madhyato hya&yámaatmaá sarváta úpadadhaati sárvato hya&yámaatmaátha yadáto 'nyadátiriktaM tadyadvaí devaánaamátiriktaM chándaaMsi taáni tadyaáni taáni chándaaMsi pashávaste tadye té pashávah- púNyaastaá lakSmya&stadyaastaah- púNyaa lakSmyo& 'sau sá aadityah- sá aasaameSá dakSiNatáh-

8.4.4.9
taa haiké 'nantarhitaastrivR!dvatiibhyaamúpadadhati | jihvaahánU íti vádanto yaashcáturdasha te hánU yaah- SaT saá jihvéti na táthaa kuryaadáti té recayanti yáthaa puúrvayorhánvorápare hánU anUpadadhyaadyáthaa puúrvasyaaM jihvaáyaamáparaaM jihvaámanUpadadhyaáttaadRktadyatraáhaiva shírastádeva hánU tájjihvaa&

8.4.4.10
asmínnu haíke 'vaantaradesha úpadadhati | asau vaá aadityá etaá amuM tádaadityámetásyaaM dishí dadhma íti na táthaa kuryaadanyaáni vaava taáni kármaaNi yaíretamátra dádhaati

8.4.4.11
dakSiNatá u haíka úpadadhati | tádetaah- púNyaa lakSmiírdakSiNató dadhmaha íti tásmaadyásya dakSiNato lákSma bhávati tam púNyalakSmiika ityaácakSata uttaratá striyaá uttaratáaayatanaa hi strii tattátkRtámeva purástaattvevai&naa úpadadhyaadyatraáhaiva shírastádeva hánU tájjihvaáthaitaah- púNyaa lakSmiírmukhato dhatte tásmaadyásya múkhe lákSma bhávati tam púNyalakSmiika ityaácakSate&

8.4.4.12
saiSaá brahmacitíh- | yadbráhmopaádadhata tásmaadbrahmacitih- saá prajaapaticitíryátprajaápatimupaádadhata tásmaatprajaapaticitih- sa& 'rSicitiryádRSiínupaádadhata tásmaadRSicitih- saá vaayucitiryádvaayúmupaádadhata tásmaadvaayucitih- saá stomacitiryatstómaanupaádadhata tásmaatstomacitih- saá praaNacitiryátpraaNaánupaádadhata tásmaatpraaNacitiráto yatamádevá katamácca vidyaatténa haivaa&syaiSaa&rSeyávatii bándhumatii citirbhavatyátha lokampRNe úpadadhaatyasyaáM sraktyaaM táyorupári bándhuh- púriiSaM nívapati tásyopári bándhuh-


8.5.1.1
pañcamiiM cítimúpadadhaati | etadvaí devaáshcaturthiiM cítiM citvaá samaárohanyádUrdhvámantárikSaadarvaaciínaM divastádeva tátsaMskR!tya samaárohan

8.5.1.2
te 'bruvan | cetáyadhvamíti cítimichatéti vaava tádabruvannitá Urdhvámichatéti té cetáyamaanaa dívamevá viraájam pañcamiiM cítimapashyaMstébhya eSá loko& 'chandayat

8.5.1.3
te 'kaamayanta | asapatnámimáM lokámanupabaadháM kurviimahiíti te& 'bruvannúpa tájjaaniita yáthemáM lokámasapatnámanupabaadháM karávaamahaa íti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthemaM lokámasapatnámanupabaadháM karávaamahaa íti

8.5.1.4
té cetáyamaanaah- | etaa íSTakaa apashyannasapatnaastaa úpaadadhata taábhiretáM lokámasapatnámanupabaadhámakurvata tadyádetaábhirimáM lokámasapatnámanupabaadhamákurvata tásmaadetaá asapatnaastáthevai&tadyájamaano yádetaá upadádhaatámevai&tállokámasapatnámanupabaadháM kurute sarváta úpadadhaati sarváta evai&tádetáM lokámasapatnámanupabaadháM kurute paraardha úpadadhaati sárvamevai&tádetáM lokámasapatnámanupavaadháM kurute

8.5.1.5
átha viraája úpadadhaati | eSaa vai saá viraaDyaaM táddevaá viraájam pañcamiiM cítimápashyaMstaa dásha-dashópadadhaati dáshaakSaraa viraáDviraáDeSaa cívih- sarváta úpadadhaati yo vaa ékasyaaM dishí viraájati na vai sa víraajati yo vaava sárvaasu dikSú viraájati sá eva víraajati

8.5.1.6
yádvevai&taá asapatnaá upadádhaati | etadvaí prajaápatimetásminnaatmánah- prátihite sarvátah- paapmópaayatata sá etaa íSTakaa apashyadasapatnaastaa úpaadhatta taábhistám paapmaánamápaahata paapmaa vaí sapátnastadyádetaábhih- paapmaánaM sapátnamapaáhata tásmaadetaá asapatnaáh-

8.5.1.7
tadvaá etátkriyate | yáddevaa ákurvannidaM nvi&maM sá paapmaa nópayatate yattve&tátkaróti yáddevaa ákurvaMstátkaravaaNiityátho yá evá paapmaa yáh- sapátnastámetaábhirápahate tadyádetaábhih- paapmaánaM sapátnamapahate tásmaadetaá asapatnaáh- sarváta úpadadhaati sarváta evai&tátpaapmaánaM sapátnamápahate paraardha úpadadhaati sárvasmaadevai&tádaatmánah- paapmaánaM sapátnamápahate

8.5.1.8
sá purástaadúpadadhaati | ágne jaataanpráNudaa nah- sapátnaaníti yáthaiva yájustáthaa bándhurátha pashcaatsáhasaa jaataanpráNudaa nah- sapátnaaníti yáthaiva yájustáthaa bándhuh-

8.5.1.9
saa yaá purástaadagnih- saá | yaá pashcaádagnih- saa&gnínaiva tátpurástaatpaapmaánamapaáhataagnínaa pashcaattáthaivai&tadyájamaano 'gnínaivá purástaatpaapmaánamapahate& 'gnínaa pashcaát

8.5.1.10
átha dakSiNatáh- | SoDashii stóma ójo dráviNamityékaadashaakSaraa vaí triSTuptraíSTubhamantárikSaM cátasro dísha eSá eva vájrah- pañcadashastásyaasaávevaa&dityáh- SoDashii vájrasya bhartaa sá eténa pañcadashéna vájreNaitáyaa triSTúbhaa dakSiNatáh- paapmaánamápaahata táthaivai&tadyájamaana eténa pañcadashéna vájreNaitáyaa triSTúbhaa dakSiNatáh- paapmaánamápahate

8.5.1.11
áthottaratáh- | catushcatvaariMsha stómo várco dráviNamíti cátushcatvaariMshadakSaraa vaí triSTuptraíSTubho vájrah- sá eténa catushcatvaariMshéna vájreNaitáyaa triSTúbhottaratáh- paapmaánamápaahata táthaivai&tadyájamaana eténa catushcatvaariMshéna vájreNaitáyaa triSTúbhottaratáh- paapmaánamápahate

8.5.1.12
átha madhye | agneh- púriiSamasiíti bráhma vaí caturthii cítiragníru vai bráhma tásyaa etatpúriiSamiva yátpañcamyápso naaméti tásyokto bándhuh-

8.5.1.13
taam praáciiM tiráshciimúpadadhaati | etáddhaitáyaa prajaápatih- paapmáno muúlamavRshcattáthaivai&nayaayámetátpaapmáno muúlaM vRshcati dakSiNató dakSiNatáudyaamo hi vajró 'ntareNa dákSiNaaM díshyaamudyaamaáya ha támavakaasháM karoti

8.5.1.14
saa yaá purástaatpraaNah- saá | yaá pashcaádapaanah- saá praaNénaiva tátpurástaatpaapmaánamapaáhataapaanéna pashcaattáthaivai&tadyájamaanah- praaNénaiva purástaatpaapmaánamápahate 'paanéna pashcaát

8.5.1.15
átha yé abhítah- | taú baahU sa yo& 'syaabhítah- paapmaásiidbaahúbhyaaM tamápaahata táthaivai&tadyájamaano yo& 'syaabhítah- paapmaa bhávati baahúbhyaameva tamápahate

8.5.1.16
ánnam púriiSavatii | sa yo& 'syopáriSThaatpaapmaásiidánnena tamápaahaata táthaivai&tadyájamaano yo& 'syopáriSTaatpaapmaa bhávatyánnenaiva tamápahate

8.5.1.17
sa yáddha vaá evaMvitpraáNiti | yo& 'sya purástaatpaapmaa bhávati taM tenaápahaté 'tha yádapaániti téna taM yáh- pashcaadátha yádbaahúbhyaaM kárma kurute téna taM yo& 'bhitó 'tha yadánnamátti téna taM yá upáriSTaatsarvadaá ha vaá evaMvítpaapmaánamápahaté 'pi svápaMstásmaadeváM vidúSah- paapaM ná kiirtayennédasya paapmaásaaniíti


8.5.2.1
átha chandasyaa& úpadadhaati | etadvaí prajaápatih- paapmáno mRtyórmuktvaánnamaichattásmaadu haitádupataapii vásiiyaanbhUtvaánnamichati tásminnaáshaMsanté 'nnamichati jiiviSyatiíti tásmai devaá etadánnam praáyachannetaáshchandasyaa&h- pashávo vaí chandaaMsyánnam pashávastaányasmaa achadayaMstaáni yádasmaa áchadayaMstásmaacchándaaMsi

8.5.2.2
taa dásha-dashópadadhaati | dáshaakSaraa viraáDviraáDu kRtsnamánnaM sárvamevaa&sminnetátkRtsnamánnaM dadhaati sarváta úpadadhaati sarváta evaa&sminnetátkRtsnámannaM dadhaati

8.5.2.3
évashchánda íti | ayaM vaí loka évashchándo várivashchánda ítyantárikSaM vai várivashchándah- shambhUshchánda íti dyaurvaí shambhUshchándah- paribhUshchánda íti dísho vaí paribhUshchánda aachacchánda ityánnaM vaá aachacchándo mánashchánda íti p rajaápatirvai mánashchándo vyácashchánda ítyasau vaá aadityo vyácashchándah-

8.5.2.4
síndhushchánda íti | praaNo vai síndhushchándah- samudrashchánda íti máno vaí samudrashchándah- sariraM chánda íti vaagvaí sariraM chándah- kakupchánda íti praaNo vaí kakupchándastrikakupchánda ítyudaano vaí trikakupchándah- kaavyaM chánda íti trayii vaí vidyaá kaavyaM chándo 'N^kupaM chánda ityaápo vaá aN^kupaM chándo 'kSárapaN^ktishchánda ítyasau vaí loko& 'kSárapaN^ktishcándah- padápaN^ktishchánda ítyayaM vaí lokáh- padápaN^ktishchándo viSTaarápaN^ktishchánda íti dísho vaí viSTaarápaN^ktishchándah- kSuro bhrájashchánda ítyasau vaá aadityáh- kSuro bhrájashchánda aachacchándah- prachacchánda ityánnaM vaá aachacchandó 'nnam prachacchándah-

8.5.2.5
saMyacchánda íti | raátrirvaí saMyacchándo viyacchánda ityáharvaí viyacchándo bRhacchánda ítyasau vaí lokó bRhacchándo rathantaraM chánda ítyayaM vaí lokó rathantaraM chándo nikaayashchánda íti vaayurvaí nikaayashchándo vívadhashchánda ítyantárikSaM vai vívadhashchándo gírashchánda ityánnaM vai gírashchándo bhrájashchánda ítyagnirvai bhrájashchándah- saMstupchándo 'nuSTupchánda íti vaágeva saMstupchándo vaáganuSTupchánda évas=chándo várivashchánda íti tásyokto bándhuh-

8.5.2.6
váyashchánda íti | ánnaM vai váyashchándo vayaskRcchánda ítyagnirvaí vayaskRcchándo víSpardhaashchánda ítyasau vaí loko víSpardhaashchándo vishaalaM chánda ítyayáM vaí lokó vishaalaM chándashchadishchánda ítyantárikSaM vaí chadishchándo dUrohaNaM chánda ítyasau vaá aadityó dUrohaNaM chándastandraM chánda íti paN^ktirvaí tandraM chándo 'N^kaaN^kaM chánda ityaápo vaá aN^kaaN^kaM chándah-

8.5.2.7
tadyaáh- purástaadupadádhaati | praaNastaásaam prathamaá vyaanó dvitiíyodaanástRtiíyodaánashcaturthií vyaanáh- pañcamií praaNáh- SaSThií praaNáh- saptamií vyaano& 'STamyu&daanó navamii yájamaana evaátra dashamii sá eSa yájamaana etásyaaM viraajyádhyUDhah- prátiSThitah- praaNamáyyaamarvaáciishca páraaciishcópadadhaati tásmaadimé praaNaá arvaáñcashca páraañcashca

8.5.2.8
átha yaá dakSiNato& | 'gnistaásaam prathamaá vaayúrdvitiíyaadityástRtiíyaadityáshcaturthií vaayúh- pañcamya&gníh- SaSThya&gníh- saptamií vaayúraSTamyaa&dityó navamii yájamaana evaatra dashamii sá eSa yájamaana etásyaaM viraajyádhUDhah- prátiSThito devataamáyyaamarvaáciishca páraaciishcópadadhaati tásmaadeté devaá arvaáñcashca páraañcashca

8.5.2.9
átha yaáh- pashcaát | ayáM lokastaásaam prathamaa&ntárikSaM dvitiíyaa dyaústRtiíyaa dyaúshcaturthyantárikSam pañcamya&yáM lokáh- SaSThya&yáM lokáh- saptamya&ntárikSamaSTamii dyaúrnavamii yájamaana evaátra dashamii sá eSa yájamaana etásyaaM viraajyádhyUDhah- prátiSThito lokamáyyaamarvaáciishca páraaciishcópadadhaati tásmaadimé lokaá arvaáñcashca páraañcashca

8.5.2.10
átha yaa uttaratáh- | griiSmastaásaam prathamaá varSaá dvitiíyaa hemantástRtiíyaa hemantáshcaturthií varSaáh- pañcamií griiSmáh- SaSThií griiSmáh- saptamií varSaá aSTamií hemantó navamii yájamaana evaátra dashamii sá eSa yájamaana etásyaaM viraajyádhyUDhah- prátiSThita Rtumáyyaamarvaáciishca páraaciishcópadadhaati tásmaadetá Rtávo 'rvaáñcashca páraañcashca

8.5.2.11
átha púnarevá | yaáh- purástaadupadádhaati praaNaaste taa dásha bhavanti dásha vaí praaNaáh- pUrvaardha úpadadhaati purástaaddhii&mé praaNaáh-

8.5.2.12
átha yaá dakSiNatáh- | etaastaá devátaa agníshca pRthivií ca vaayúshcaantárikSaM caadityáshca dyaúshca candrámaashca nákSatraaNi caánnaM caápashca

8.5.2.13
átha yaáh- pashcaát | díshastaashcátasro díshashcátasro 'vaantaradísha Urdhvaá ceyáM ca

8.5.2.14
átha yaá uttaratáh- | maásaaste vaásantikau dvau graíSmau dvau vaárSikau dvaú shaaradau dvau haímantikau dvaú

8.5.2.15
átha púnarevá | yaá prathamaá dashádayaM sá loko yaá dvitiíyaantárikSaM tadyaá tRtiíyaa dyauh- se&mámevá lokám prathamáyaa dashataárohannantárikSaM dvitiíyayaa dívaM tRtiíyayaa táthaivai&tadyájamaana imámevá lokám prathamáyaa dashátaa róhatyantárikSaM dvitiíyayaa dívaM tRtiíyayaa

8.5.2.16
sa sa páraaN^iva róhah- | iyámu vaí pratiSThaa té devaá imaám pratiSThaámabhipratyaáyaMstáthaivai&tadyájamaana imaám pratiSThaámabhipratyaityátha yo&ttamaá dashádayaM sá lokastásmaadyáthaivá prathamaáyai dashátah- prábhRtirevámuttamaáyai samaanaM hye&tadyádeté dashátaavayámevá lokáh-

8.5.2.17
taa vaá etaáh- | catvaariMshadíSTakaashcatvaariMshadyájUMSi tádashiitiránnamashiitistadyádyadetadaáha tádasmaa ánnamashiitíM kRtvaa práyachati ténainam priiNaati


8.5.3.1
átha stómabhaagaa úpadadhaati | etadvaí prajaapateretadánnamíndro 'bhya&dhyaayatso& 'smaadúdacikramiSattámabraviitkathótkraamasi kathaá maa jahaasiíti sa vaí me 'syaánnasya rásam práyachéti téna vaí maa saha prápadyasvéti tathéti tásmaa etasyaánnasya rásam praáyachatténainaM saha praápadyata

8.5.3.2
sa yah- sá prajaápatih- | ayámeva sa yo& 'yámagníshciiyaté 'tha yattadánnametaastaáshchandasyaa& átha yah- só 'nnasya rása etaastaa stómabhaagaa átha yah- sa índro 'sau sá aadityah- sá eSá eva stómo yaddhi kíM ca stuváta etámeva téna stuvanti tásmaa etásmai stómaayaitám bhaagam praáyachattadyádetásmai stómaayaitám bhaagam praáyachattásmaatstómabhaagaah-

8.5.3.3
rashmínaa satyaáya satyáM jinvéti | eSa vaí rashmiránnaM rashmíretáM ca tadrásaM ca saMdhaáyaatmanprápaadayate prétinaa dhármaNaa dhármaM jinvétyeSa vai prétiránnam prétiretáM ca tadrásaM ca saMdhaáyaatmanprápaadayaté 'nvityaa divaa dívaM jinvétyeSa vaa ánvitiránnamánvitiretáM ca tadrásaM ca saMdhaáyaatmanprápaadayate tadyádyadetadaáha tácca tadrásaM ca saMdhaáyaatmanprápaadayate 'múnaadó jinvaádo 'syamúSmai tvaádhipatinorjórjaM jinvéti tredhaavihitaástredhaavihitaM hyánnam

8.5.3.4
yádveva stómabhaagaa upadádhaati | etadvaí devaá viraájaM cítiM citvaá samaárohaMste& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMsté cetáyamaanaa naákamevá svargáM lokámapashyaMstamúpaadadhata sa yah- sa naákah- svargó loká etaastaa stómabhaagaastadyádetaá upadádhaati naákamevai&tátsvargáM lokamúpadhatte

8.5.3.5
tadyaástisráh- prathamaáh- | ayaM sá loko yaá dvitiíyaa antárikSaM tadyaástRtiíyaa dyauh- saa yaáshcaturthya&h- praácii saa digyaáh- pañcamyo& dakSiNaa saa yaáh- SaSThya&h- pratiícii saa yaáh- saptamya& údiicii saá

8.5.3.6
taa vaá etaáh- | ékaviMshatiríSTakaa imé ca lokaa díshashcemé ca vaí lokaa díshashca pratiSThe&mé ca lokaa díshashcaikaviMshastásmaadaahuh- pratiSThai&kaviMsha íti

8.5.3.7
átha yaá aSTaavíSTakaa atiyánti | saa&STaákSaraa gaayatrii bráhma gaayatrii tadyattadbráhmaitattadyádetanmáNDalaM tápati tádetásminnekaviMshé pratiSThaayaám prátiSThitaM tapati tásmaannaávapadyate

8.5.3.8
taddhaíke | véSashriih- kSatraáya kSatráM jinvéti triMshattamiimúpadadhati triMshádakSaraa viraáDviraáDeSaa cítiríti na táthaa kuryaadáti té recayantyekaviMshasampádamátho gaayatriisampádamátho indralokó haiSa yai&SaányUnaa viraaDíndraaya ha tá indraloké dviSántam bhraátRvyam pratyudyaamínaM kurvantiíndramindralokaánnudante yájamaano vai své yajña índro yájamaanaaya ha té yajamaanaloké dviSántam bhraátRvyam pratyudyaamínaM kurvanti yájamaanaM yajamaanalokaánnudante yaM vaá etámagnímaahárantyeSá eva yájamaana aayátanenaiSá u evaátra triMshattamií


8.5.4.1
taa áSaaDhaayai vélayópadadhaati | vaagvaa áSaaDhaa rása eSá vaaci tadrásaM dadhaati tásmaatsárveSaamáN^gaanaaM vaacai&vaánnasya rásaM víjaanaati

8.5.4.2
yádvevaáSaaDhaayai | iyaM vaa áSaaDhaasaávaaditya stómabhaagaa amuM tádaadityámasyaám pratiSThaáyaam prátiSThaapayati

8.5.4.3
yádvevaáSaaDhaayai | iyaM vaa áSaaDhaa hR!dayaM stómabhaagaa asyaaM taddhR!dayam máno dadhaati tásmaadasyaaM hR!dayena mánasaa cetayate sarváta úpadadhaati sarvátastaddhR!dayam máno dadhaati tásmaadasyaáM sarváto hR!dayena mánasaa cetayaté 'tho púNyaa haitaá lakSmya&staá etátsarváto dhatte tásmaadyásya sarváto lákSma bhávati tam púNyalakSmiika ityaácakSate

8.5.4.4
áthainaah- púriiSeNa práchaadayati | ánnaM vai púriiSaM rása eSa támetáttiráh- karoti tásmaattirá ivaánnasya rásah-

8.5.4.5
yádveva púriiSeNa | ánnaM vai púriiSaM rása eSó 'nnaM ca tadrásaM ca sáMtanoti sáMdadhaati

8.5.4.6
yádveva púriiSeNa | hRdayaM vai stómabhaagaah- puriitatpúriiSaM hR!dayaM tátpuriitátaa práchaadayati

8.5.4.7
yádveva púriiSeNa | saMvatsará eSo& 'gnistámetáccitipuriiSairvyaávartayati tadyaashcátasrah- prathamaashcítayasté catvaára Rtavó 'tha stómabhaagaa upadhaáya púriiSaM nivapati saá pañcamii cítih- sá pañcamá Rtúh-

8.5.4.8
tádaahuh- | yállokampRNaántaa anyaashcítayo bhávanti naátra lokampRNaámupadádhaati kaátra lokampRNétyasau vaá aadityó lokampR!Nai&Sá u eSaa cítih- sai&Saá svayáM lokampRNaa cítirátha yadáta Urdhvamaa púriiSaatsaá SaSThii cítih- sá SaSThá Rtúh-

8.5.4.9
átha púriiSaM nívapati | tátra vikarNiiM cópadadhaati hiraNyashakalaih- prókSatyagnímabhyaádadhaati saá saptamii cítih- sá saptamá Rtúh-

8.5.4.10
taá u vai SáDevá | yaddhí vikarNií ca svayamaatRNaá ca SaSThyaá eva taccíteh-

8.5.4.11
taá u vai páñcaivá | yájuSaanyaásu púriiSaM nivápati tUSNiimátra ténaiSaa na cítirátho lokampRNaántaa anyaashcítayo bhavanti naátra lokanpRNaamúpadhaati téno evai&Saa na cítih-

8.5.4.12
taá u vaí tisrá eva& | ayámevá lokáh- prathamaa cítirdyaúruttamaátha yaá etaástisrastádantárikSaM tadvaá idamékamivaivaa&ntárikSaM taá eváM tisrá evam páñcaivaM SáDeváM saptá


8.6.1.1
naakasáda úpadadhaati | devaa vaí naakasadó 'traiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra naákah- svargó lokastásmindevaá asiidaMstadyádetásminnaáke svargé loké devaa ásiidaMstásmaaddevaá naakasádastáthaivai&tadyájamaano yádetaá upadádhaatyetásminnevai&tannaáke svargé loké siidati

8.6.1.2
yádvevá naakasáda upadádhaati | etadvaí devaá etaM naákaM svargáM lokámapashyannetaa stómabhaagaaste& 'bruvannúpa tájjaaniita yáthaasminnaáke svargé loke siídaaméti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthaasminnaáke svargé loke siídaaméti

8.6.1.3
té cetáyamaanaah- | etaa íSTakaa apashyannaakasádastaa úpaadadhata taábhiretásminnaáke svargé loke& 'siidaMstadyádetaábhiretásminnaáke svargé loké 'siidaMstásmaadetaá naakasádastáthaivai&kadyájamaano yádetaá upadádhaatyetásminnevai&tannaáke svargé loké siidati

8.6.1.4
dikSuúpadadhaati | dísho vai sa naákah- svargó lokáh- svargá evai&naa etálloké saadayatyRtavyaa&naaM vélayaa saMvatsaro vaá Rtavyaa&h- saMvatsaráh- svargó lokáh- svargá evai&naa etálloké saadayatyantastomabhaagámeSa vai sa naákah- svargó lokastásminnévainaa etatprátiSThaápayati

8.6.1.5
sá purástaadúpadadhaati | raájñyati praácii digíti raájñii ha naámaiSaa praácii digvásavaste devaa ádhipataya íti vásavo haitásya dishó devaa ádhipatayo 'gnírhetiinaám pratidhartétyagnírhaivaátra haitiinaám pratidhartaá trivR!ttvaa stómah- pRthivyaáM shrayatvíti trivR!taa haiSaa stómena pRthivyaáM shritaájyamukthamávyathaayai stabhnaatvityaájyena haiSo&kthenaávyathaayai pRthivyaáM stabdhaá rathantaraM saáma prátiSThityaa antárikSa íti rathantaréNa haiSaa saámnaa prátiSThitaantárikSa R!Sayastvaa prathamajaá deveSvíti praaNaa vaa R!Sayah- prathamajaastaddhi bráhma prathamajáM divo maátrayaa varimNaá prathantvíti yaávatii dyaustaávatiiM varimNaá prathantvítyetádvidhartaá caayamádhipatishcéti vaákca tau mánashca tau hii&daM sárvaM vidhaaráyatasté tvaa sárve saMvidaanaa naákasya pRSThé svargé loke yájamaanaM ca saadayantvíti yáthaiva yájustáthaa bándhuh-

8.6.1.6
átha dakSiNatáh- | viraáDasi dákSiNaa digíti viraáDDha naámaiSaa dákSiNaa dígrudraáste devaa ádhipataya íti rudraá haitásya dishó devaa ádhipataya índro hetiinaám pratidhartetiíndro haivaátra hetiinaám pratidhartaá pañcadashástvaa stómah- pRthivyaáM shrayatvíti pañcadashéna haiSaa stómena pRthivyaáM shritaa práugamukthamávyathaayai stabhnaatvíti práugeNa haiSo&kthenaávyathaayai pRthivyaáM stabdhaá bRhatsaáma prátiSThityaa antárikSa íti bRhataá haiSaa saámnaa prátiSThitaantárikSa R!Sayastvaa prathamajaá deveSvíti tásyokto bándhuh-

8.6.1.7
átha pashcaát | samraáDasi pratiícii digíti samraáDDha naámaiSaá pratiíci dígaadityaáste devaa ádhipataya ítyaadityaá haitásyai dishó devaa ádhipatayo váruNo hetiinaám pratidhartéti váruNo haivaátra hetiinaám pratidhartaá saptadashástvaa stómah- pRthivyaáM shrayatvíti saptadashéna haiSaa stómena pRthivyaáM shritaá marutvatiíyamukthamávyathaayai stabhnaatvíti marutvatiiyena haíSokthenaavyathaayai pRthivyaáM stabdhaá vairUpaM saamá prátiSThityaa antárikSa íti vairUpéNa haiSaa saámnaa prátiSThitaantárikSa R!Sayastvaa prathamajaá deveSvíti tásyokto bándhuh-

8.6.1.8
áthottaratáh- svaraáDasyúdiicii digíti svaraáDDha naámaiSódiicii díN^marútaste devaa ádhipataya íti marúto haitásyai dishó devaa ádhipatayah- sómo hetiinaám pratidhartéti sómo haivaátra hetiinaám pratidhartai&kaviMshástvaa stómah- pRthivyaáM shrayatvítyekaviMshéna haiSaa stómena pRthivyaáM shritaa níSkevalyamukthamávyathaayai stabhnaatvíti níSkevalyena haiSo&kthenaávyathaayai pRthivyaáM stabdhaá vai raajaM saáma prátiSThityaa antárikSa íti vairaajéna haiSaa saámnaa prátiSThitaantárikSa R!Sayastvaa prathamajaá deveSvíti tásyokto bándhuh-

8.6.1.9
átha mádhye | ádhipatnyasi bRhatii digityádhipatnii ha naámaiSaá bRhatii digvíshve te devaa ádhipataya íti víshve haitásyai dishó devaa ádhipatayo bR!haspátirhetiinaá pratidhartéti bR!haspátirhaivaátra hetiinaám pratidhartaá triNavatrayastriMshaú tvaa stómau pRthivyaáM shrayataamíti triNavatrayastriMshaábhyaaM haiSaa stómaabhyaam pRthivyaáM shritaá vaishvadevaagnimaaruté ukthe ávyathaayai stabhniitaamíti vaishvadevaagnimaarutaábhyaaM haiSo&kthaábhyaamávyathaayai pRthivyaáM stabdhaá shaakvararaivate saámanii prátiSThityaa antárikSa íti shaakvararaivataábhyaaM haiSaa saámabhyaam prátiSThitaantárikSa R!Sayastvaa prathamajaá deveSvíti tásyokto bándhuh-

8.6.1.10
etaávaanvai sárvo yajñáh- | yajñá u devaánaamaatmaá yajñámeva táddevaá aatmaánaM kRtvai&tásminnaáke svargé loke& 'siidaMstáthaivai&tadyájamaano yajñámevaa&tmaánaM kRtvai&tasminnaáke svargé loké siidati

8.6.1.11
átha páñcacUDaa úpadadhaati | yajño vaí naakasádo yajñá u eva páñcacUDaastadyá imé catvaára Rtvíjo gRhapatipañcamaasté naakasádo hótraah- páñcacUDaa átiriktaM vai tadyaddhótraa yádu vaa átiriktaM cuúDah- sa tadyatpañcaátiriktaa tásmaatpáñcacUDaah-

8.6.1.12
yádvevá naakasatpañcacUDaá upadádhaati | aatmaa vaí naakasádo mithunam páñcacUDaa ardhámu haitádaatmáno yánmithunaM yadaa vai sahá mithunenaátha sarvó 'tha kRtsnáh- kRtsnátaayai

8.6.1.13
yádvevá naakasatpañcacUDaa upadádhaati | aatmaa vaí naakasádah- prajaa páñcacUDaa átiriktaM vai tádaatmáno yátprajaa yádu vaa átiriktaM cuúDah- sa tadyatpañcaátiriktaastásmaatpáñcacUDaah-

8.6.1.14
yádvevá naakasatpañcacUDaá upadádhaati | dísho vaí naakasádo dísha u eva páñcacUDaastadyaá amúSmaadaadityaádarvaácyah- páñca díshastaá naakasádo yaah- páraacyastaah- páñcacUDaa átiriktaa vai taa dísho yaá amúSmaadaadityaatpáraacyo yádu vaa átiriktaM cuúDah- sa tadyatpañcaátiriktaastásmaatpáñcacUDaah-

8.6.1.15
yádveva páñcacUDaa upadádhaati | etadvaí devaá abibhayuryadvaí na imaáMlokaánupáriSTaadrákSaaMsi naaSTraa ná hanyuríti tá etaáneSaaM lokaánaamupáriSTaadgoptR:!nakurvata yá eté hetáyashca práhetayashca táthaivai&tadyájamaana etaáneSaaM lokaánaamupáriSTaadgoptR:!nkurute yá eté hetáyashca práhetayashca

8.6.1.16
sá purástaadúpadadhaati | ayám puro hárikesha ítyagnirvaí purastadyattamaáha pura íti praáñcaM hya&gnímuddháranti praáñcamupacárantyátha yaddhárikesha ityaáha háririva hya&gnih- suúryarashmiríti suúryasyeva hya&gné rashmáyastásya rathagRtsáshca ráthaujaashca senaaniigraamaNyaa&víti vaásantikau taávRtuú puñjikasthalaá ca kratusthalaá caapsarásaavíti díkcopadishaa céti ha smaaha maáhitthih- sénaa ca tu te sámitishca daN^kSNávah- pashávo hetih- paúruSeyo vadhah- práhetiríti yadvai sénaayaaM ca sámitau ca'rtiiyánte daN^kSNávah- pashávo hetih- paúruSeyo vadhah- práhetiríti yádanyo& 'nyaM ghnánti sa paúruSeyo vadhah- prahetistébhyo námo astvíti tébhya eva námaskaroti téno mRDayantvíti tá evaa&smai mRDayanti te yáM dviSmo yáshca no dvéSTi támeSaaM jámbhe dadhma íti yámeva dvéSTi yáshcainaM dvéSTi támeSaaM jámbhe dadhaatyamúmeSaaM jámbhe dadhaamiíti ha brUyaadyáM dviSyaattató 'ha tásminna púnarastyápi tannaádriyeta svayaMnirdiSTo hye&va sa yámevaMviddvéSTi

8.6.1.17
átha dakSiNatáh- | ayáM dakSiNaá vishvákarmétyayaM vaí vaayúrvishvákarmaa yo& 'yam pávata eSa hii&daM sárvaM karóti tadyattamaáha dakSiNéti tásmaadeSá dakSiNai&va bhuúyiSThaM vaati tásya rathasvanáshca ráthecitrashca senaaniigraamaNyaa&víti graíSmau taávRtuú menakaá ca sahajanyaá caapsarásaavíti díkcopadishaa céti ha smaaha maáhitthirime tu te dyaávaapRthivií yaatudhaánaa hetii rákSaaMsi práhetiríti yaatudhaánaa haivaátra heti: rákSaaMsi práhetistébhyo námo astvíti tásyokto bándhuh-

8.6.1.18
átha pashcaát | ayám pashcaádvishvávyacaa ítyasau vaá aadityo vishvávyacaa yadaa hye&vai&Sá udetyáthedaM sarváM vyáco bhavati tadyattamaáha pashcaadíti tásmaadetám pratyáñcameva yántam pashyanti tásya ráthaprotashcaásamarathashca senaaniigraamaNyaa&víti vaárSikau taávRtuú pramlócantii caanumlócantii caapsarásaavíti díkcopadishaa céti ha smaaha maáhitthirahoraatre tu te te hi prá ca mlócató 'nu ca mlocato vyaaghraá hetíh- sarpaah- práhetiríti vyaaghraá haivaátra hetíh- sarpaah- práhetistébhyo námo astvítitásyokto bándhuh-

8.6.1.19
áthottarata&h- | ayámuttaraátsaMyádvasuríti yajño vaá uttaraattadyattamaáhottaraadítyuttaratáupacaaro hi yajñó 'tha yátsaMyádvasurityaáha yajñaM hí saMyantiítiidaM vasvíti tásya taárkSyashcaáriSTanemishca senaaniigraamaNyaa&víti shaaradau taávRtuúvishvaácii ca ghRtaácii caapsarásaavíti díkcopadishaa céti ha s maaha maáhitthirvédishca tu te srúkca védirevá vishvaácii srúgghRtaacyaápo hetirvaátah- práhetirityaápo haivaátra hetirvaátah- práhetirato hye&vo&SNo vaatyátah- shiitastébhyo námo astvíti tásyokto bándhuh-

8.6.1.20
átha mádhye | ayámupáryarvaágvasuríti parjanyo vaá upári tadyattamaáhopariítyupári hi parjanyó 'tha yádarvaágvasurityaahaáto hya&rvaagvásu vR!STiránnam prajaábhyah- pradiiyáte tásya senajícca suSéNashca senaaniigraamaNyaa&víti haímantikau taávRtuú urváshii ca pUrvácittishcaapsarásaavíti díkcopadishaa céti ha smaaha maáhitthiraáhutishca tu te dákSiNaa caavasphuúrjanhetírvidyutpráhetirítyavasphuúrjanhaivaátra hetírvidyutpráhetistébhyo námo astvíti tásyokto bándhuh-

8.6.1.21
ete vai té hetáyashca práhetashca | yaaMstáddevaá eSaáM lokaánaamupáriSTaadgoptR:nákurvataátha yaastaáh- prajaá ete té senaaniigraamaNyó 'tha yattánmithunámetaastaá apsarásah- sárva eva táddevaáh- kRtsnaá bhUtvaá sahá prajáyaa sahá mithunénaitásminnaáke svargé loke& 'siidaMstáthaivai&tadyájamaanah- sarvá evá kRtsnó bhUtvaá sahá prajáyaa sahá mithunénaitásminnaáke svargé loké siidati

8.6.1.22
taa vaá etaáh- | dashéSTakaa úpadadhaati dáshaakSaraa viraáDviraáDeSaa cítistaá u vai páñcaiva dvé-dve hyu&padádhaati taá haitaá agnéraashiSastaá uttamaayaaM cítaa úpadadhaatyanta eSo& 'gneryáduttamaa cítirantatastádagnéraashíSo níraaha páñca bhavanti páñca hí yajñá aashiSó 'thaine antaraa púriiSaM nívapatyagnií haitau yádete íSTake nédimaávagnií saMshócaata ityátho ánnaM vai púriiSamánnenaivaa&bhyaametátsaMjñaáM karoti

8.6.1.23
athaáto 'nvaavRtám | purástaadupadhaáya dakSiNatáh- pashcaáduttarato mádhya úpadadhaatyathóttaraah- purástaadevaágra upadhaáya dakSiNatá uttarato mádhye pashcaadúpadadhaatyavástaatprapadano ha svargó loká etadvaí devaá imaáMlokaántsarvátah- samapidhaáyaavástaatsvargáM lokam praápadyanta táthaivai&tadyájamaana imaáMlokaantsarvátah- samapidhaáyaavástaatsvargáM lokam prápadyate


8.6.2.1
chandasyaa& úpadadhaati | átraiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra shríyamaichanno& haiSó 'tah- puraa tásmaa álamaasa yachríyamádhaarayiSyattásmaadidamápyetárhyaahurna vaá eSó 'laM shriyai dhaáraNaaya raajyaáya vaa graámaNiithyaaya véti tásmai devaá etaaM shríyam praáyachannetaáshchandasyaa&h- pashávo chándaaMsyánnam pashavó 'nnamu shriíh-

8.6.2.2
tricaanyupadadhaati | trivRdvaí pashúh- pitaá maataá putró 'tho gárbha úlbaM jaraayuátho trivRdvaa ánnaM kRSirvR!STirviíjamékaivaátichandaa bhavatyékaa hye&va saa sárvaaNi chándaaMsyáti saa yaa saa shriírmahattádukthaM tadyattánmahadukthámetaastaáshchandasyaa&h-

8.6.2.3
tásya shíro gaayatrya&h- | aatmaá triSTubhó 'nUkaM jágatyah- pakSaú paN^ktayó 'thaitaásaaM kakúbhaaM catvaári catvaaryakSáraaNyaadaayaatichandasyúpadadhaati saa saátichandaa eva bhávati gaayatrya& ítaraah- sámpadyante sai&vá gaayatryashiitiryaá bRhatya&h- saa baárhatii yaá uSNíhah- saúSNihyátha yadvásho yádardharcau yádaindraagnaM yádaavápanaM tadátichandaa átha yánnado yatsuúdadohaa yátpadanuSaN^gaa yatkiMcaátraanuSTupkarmiíNaM tádanuSTúbhah-

8.6.2.4
pratiSThaa dvípadaah- | etaávadvaí mahádukthám mahádukthaM shriih- sárvaamevaa&smaa etaáM devaah- praáyachaMstáthaivaa&smaa ayámetaaM sárvaaM shríyam práyachati

8.6.2.5
yádvevá chandasyaa& úpadadhaati | etadvaí devaá etaM naákaM svargáM lokámapashyannetaa stómabhaagaastásminnavishaMstéSaaM vishataam prajaápatiruttamo& 'vishatsa yah- sá prajaápatiretaastaáshchandasyaa&h-

8.6.2.6
tásya shíro gaayatrya&h- | taa yádgaayatryo& bhávanti gaayatraM hishírastisró bhavanti trivRddhi shírah- pUrvaardha úpadadhaati purástaaddhii&daM shírah-

8.6.2.7
úrastriSTúbhah- | taá retah-sícorvélayópadadhaati pRSTáyo vaí retah-sícaa úro vai práti pRSTáyah-

8.6.2.8
shróNii jágatyah- | sa yaávati purástaatsvayamaatRNaáyai triSTúbha upadádhaati taávati pashcaajjágatiiryo vaá ayam mádhye praaNastádeSaá svayamaatRNaa yaávatyu vaá etásmaatpraaNaátpurástaadúrastaávati pashcaachróNii

8.6.2.9
sakthyaa&vanuSTúbhah- | taa ánantarhitaa jágatiibhya úpadadhaatyánantarhite tachróNibhyaM sakthyo& dadhaati

8.6.2.10
párshavo bRhatya&h- | kiíkasaah- kakúbhah- só 'ntareNa triSTúbhashca kakúbhashca bRhatiirúpadadhaati tásmaadimaá ubhayátra párshavo baddhaah- kiíkasaasu ca jatrúSu ca

8.6.2.11
griivaá uSNíhah- | taa ánantarhitaa gaayatriíbhya úpadadhaatyánantarhitaastáchiirSNó griivaá dadhaati

8.6.2.12
pakSaú paN^ktáyah- | taa yátpaN^ktáyo bhávanti paáN^ktau hí pakSaú paarshvata úpadadhaati paarshvato hii&maú pakSau yadvárSiiyashchándastáddakSiNata úpadadhaati dákSiNaM tadárdham pashórviirya&vattaraM karoti tásmaaddákSiNó 'rdhah- pashóviirya&vattarah-

8.6.2.13
udáramátichandaah- | pashávo vai chándaaMsyánnam pasháva udáraM vaa ánnamattyudaráM hi vaa ánnamátti tásmaadyado&dáramánnam praapnotyátha tájjagdháM yaatayaamarUpam bhavati tadyádeSaá pashUMshchándaaMsyátti tásmaadáttichandaa áttichandaa ha vai taamátichandaa ityaácakSate paró 'kSam paró 'kSakaamaa hi devaáh-

8.6.2.14
yónih- púriiSavatii | te sáMsoRSTe úpadadhaati sáMspRSTe hyu&dáraM ca yónishca púriishasaMhite bhavato maaMsaM vai púriiSam maaMséna vaá udáraM ca yónishca sáMhite pUrvaátichandaa bhávatyáparaa púriiSavatyúttaraM hyu&dáramádharaa yónih-

8.6.2.15
te praácyaa úpadadhaati | praaN^ hye&So& 'gníshciiyaté 'tho praagvai praáca udáram praácii yónirbahistomabhaagaM hR!dayaM vai stómabhaagaa hR!dayamu vaá uttamáthodáramátha yónih-

8.6.2.16
té dakSiNatáh- svayamaatRNaáyaa úpadadhaati | átha prathamaáyaaM cítaa uttararáh- svayamaatRNaáyaa udáraM ca yóniM cópadadhaati yo vaá ayam mádhye praaNastádeSaá svayamaatRNai&tásya tátpraaNásyobhayáta udáraM ca yóniM ca dadhaati tásmaadetásya praaNásyobhayáta udáraM ca yónishca

8.6.2.17
pratiSThaa dvípadaah- | taa yaddvípadaa bhávanti dvandvaM hí pratiSThaá tisró bhavanti trivRddhí pratiSThaá pashcaadúpadadhaati pashcaadhii&yám pratiSThaa

8.6.2.18
so& 'syaiSa súkRta aatmaá | tadyásya haitámevaM súkRtamaatmaánaM kurvántyetaM ha sa súkRtamaatmaánamabhisámbhavatyátha yásya haitamáto 'nyáthaa kurvánti dúSkRtaM ha tásyaatmaánaM kurvanti sá ha sa dúSkRtamevaa&tmaánamabhisámbhavati

8.6.2.19
tádeté saamanidhané abhyu&kte | arkó devaánaam parame vyo&mannarkásya devaáh- parame vyo&mannítyetadvaí devaánaaM vishataám prajaápatiruttamo& 'vishattásmaadaahaarkó devaánaam parame vyo&mannityátha yadaáhaarkásya devaáh- parame vyo&mannítyayaM vaá agnírarkastásyaitáduttamaáyaaM cítau sárve devaá viSTaastásmaadaahaarkásya devaáh- parame vyo&manníti


8.6.3.1
gaárhapatyamúpadadhaati | etadvaí devaah- praápya raaddhve&vaamanyantá te 'bruvankénedámaraatsméti gaárhapatyenaivétyavruvangaárhapatyaM vaí citvaá samaarúhya prathamaaM cítimapashyaama prathamaáyai dvitiíyaaM dvitiíyaayai tRtiíyaaM tRtiíyaayai caturthiíM caturthyaí pañcamiím pañcamyaá idámiti

8.6.3.2
ta 'bruvan | úpa tájjaaniita yátheyámasmaásveva raáddhirásadíti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstadichata yátheyámasmaásveva raáddhirásadíti

8.6.3.3
té cetáyamaanaah- | etádapashyannihe&mámaahRtyópadadhaamahaa íti támihaa&hRtyópaadadhata tásminvya&vadanta vásavah- purástaadrudraá dakSiNatá aadityaáh- pashcaánmarúta uttarato víshve devaá upáriSTaadihópadadhaamehópadadhaaméti

8.6.3.4
te 'bruvan | mádhya evópadadhaamahai sá no mádhya úpahitah- sárveSaam bhaviSyatiíti taM mádhya úpaadadhata tádetaaM raáddhimaatmánnadadhata madhyató madhyatá evai&tádetaaM raáddhimaatmánnadadhata táthaivai&tadyájamaano yadgaárhapatyamupadádhaatyetaámevai&tadraáddhimaatmándhatte madhyató madhyatá evai&tádetaaM raáddhimaatmándhatte

8.6.3.5
yádveva gaárhapatyamupadádhaati | ánnaM vai gaárhapatyo 'ttaa&yámagníshcito& 'ttrá evai&tadánnamápidadhaati madhyató madhyatá evaa&sminnetadánnaM dadhaati

8.6.3.6
yádveva gaárhapatyamupadádhaati | védirvaí devalokó 'tha vaá eSá bahirvedí citó bhavati taM yádihaa&hR!tyopadádhaati tádenaM védau devaloke prátiSThaapayati

8.6.3.7
yádveva gaárhapatyamupadádhaati | yónirvaí puSkaraparNamátha vaá eSá bahiryoní citó bhavati bahirdho& vaá etadyóneragnikarma yátpuraá puSkaraparNaattaM yádihaa&hRtyo&padádhaati tádenaM yónau puSkaraparNe prátiSThaapayati tátho haiSó 'bahirdhaa bhavatyaSTaavíSTakaa úpadadhaati tásyokto bándhustaM vaá etaíreva yájurbhiretáyaavR!taa cinoti yo hye&vaa&sau sá evaa&yaM támevai&tádaahR!tyehópadadhaati

8.6.3.8
átha punashcitimúpadadhaati | etadvaí devaa gaárhapatyaM citvaa tásminraaddhiM naa&pashyanyónirvai gaárhapatyaa cítireSo& vai yóne raáddhiryadrétah- prájaatístásyaametásyaaM yónau retah- prájaatiM naa&pashyan

8.6.3.9
te 'bruvan | úpa tájjaaniita yáthaasyaaM yónau rétah- prájaatiM dádhaaméti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthaasyaaM yónau rétah- prájaatiM dadhaaméti

8.6.3.10
té cetayamaanaah- | etaám punashcitímapashyaMstaamúpaadadhata tádetásyaaM yónau rétah- prájaatimadadhurmadhyató madhyatá evaitádetásyaaM yónau rétah- prájaatimadadhustáthaivai&tadyájamaano yátpunashcitímupadádhaatyetásyaamevai&tadyónau rétah- prájaatiM dadhaati madhyató madhyatá evai&tádetásyaaM yónau rétah- prájaatiM dadhaati

8.6.3.11
taaM haíke jaghanaardha úpadadhati | jaghanaardhaadvai rétah- sicyate puchasaMdhau púchaadvai rétah- sicyata íti na táthaa kuryaadbahirdhaá ha te yóne rétah- prájaatiM dadhati ye táthaa kurvánti mádhya evópadadhyaattátsamprati yónau rétah- prájaatiM dadhaati

8.6.3.12
aSTaavíSTakaa úpadadhaati | aSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati páñca kR!tvah- saadayati páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaa&vaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcatyaSTaavíSTakaah- páñca kR!tvah- saadayati tattrayodasha tráyodasha maásaah- saMvatsarastráyodashaagnéshcitipuriiSaáNi yaávaanagniryaávatyasya maátraa taávattádbhavati

8.6.3.13
yádvevá punashcitímupadádhaati | etadvaá etadáyathaayathaM karóti yádaahavaniíyaadgaárhapatyamúttaraM cinóti tadyátpunashcitímupadádhaati yá evaa&yámagnishcitastámevai&tádaahR!tyaasyo&páriSTaatpúnashcinoti tadyáccitaM sántam púnashcinóti tásmaatpunashcitíh-

8.6.3.14
taddhaíke | jaghanaardhe gaárhapatyamupadádhati pUrvaardhé punashcitímaahavaniíyashca vaá etau gaárhapatyashcaivaM vaá etaávagnii íti na táthaa kuryaadayaM vaí loko gaárhapatyo dyaúraahavaniíya úttaro vaá asaávasyai tásmaadenaamúttaraamevópadadhyaat

8.6.3.15
yádveva gaárhapatyaM ca punashcitíM copadádhaati | védishca haité agnéruttaravedishcaátha ye amU puúrve nivápatyadhvarásya te átha haité agnestadyádeté upadhaáyaagníM nidádhaati védau caivai&nametáduttaravedaú ca prátiSThaapayati

8.6.3.16
yádvevá punashcitímupadádhaati | punaryajñó haiSa úttaraa haiSaá devayajyaá punaryajñámevai&tadúpadhatta úttaraamevá devayajyaamúpa hainam punaryajñó namati

8.6.3.17
yádvevá punashcitímupadádhaati | yaM vai tám praaNaa R!Sayó 'gre 'gníM samáskurvantsá eSa támevai&tatpúnashcinoti tadyáccitaM sántam púnashcinóti tásmaadvevá punashcitíh-

8.6.3.18
yéna R!Sayastápasaa sattramaáyanníti | amuúnetadR!Siinaahéndhaanaa agniM sva&raabháranta itiíndhaanaa agníM svargáM lokámaaháranta ítyetattásminnahaM nídadhe naáke agnimíti svargo vaí loko naáko yámaahurmánava stiirNábarhiSamíti yé vidvaáMsaste mánava stiirNábarhiSamíti sarvadaá haiva sá stiirNábarhih-

8.6.3.19
tam pátniibhiránugachema devaah- | putrairbhraátRbhirutá vaa híraNyairítyeténainaM sárveNaánugachemétyetannaákaM gRbhNaanaáh- sukRtásya loka íti svargo vaí loko naákah- svargáM lokáM gRhNaanaáh- sukRtásya loka ítyetáttRtiíye pRSThe ádhi rocané diva ítyetáddha tRtiíyam pRSTháM rocanáM divo yátraiSá etattápati

8.6.3.20
aá vaaco mádhyamaruhadbhuraNyuríti | etáddha vaaco madhyaM yátraiSá etácciiyáte bhuraNyuríti bhartaítyetádayámagnih- sátpatishcékitaana ítyayámagníh- sataam prátishcetáyamaana ítyetátpRSThé pRthivyaa níhito dávidyutadíti pRSThé pRthivyaa níhito diípyamaana ítyetádadhaspadáM kRNutaaM yé pRtanyáva ítyadhaspadáM kurutaaM sárvaanpaapmána ítyetát

8.6.3.21
ayámagnírviirátamo vayodhaa íti | ayámagnírviirya&vattamo vayodhaa ítyetátsahasríyo dyotataamáprayuchanníti sahasríyo diipyataamápramatta ítyetádvibhraájamaanah- sarirásya mádhya ítiime vaí lokaáh- sariraM diípyamaana eSú lokeSvítyetadúpa prátyaahi divyaáni dhaametyúpa práyaahi svargáM lokamítyetát

8.6.3.22
samprácyavadhvamúpa sampráyaatéti | amuúnetadR!Siinaaha sámenam prácyavadhvamúpa cainaM sampráyaatetyágne pathó devayaánaankRNudhvamíti yáthaiva yájustáthaa bándhuh- púnah- kRNvaanaá pitáraa yúvaanéti vaákca vai mánashca pitáraa yúvaanaa vaákca mánashcaitaávagnií anvaátaaMsiittváyi tántumetamíti yo& 'saavR!Sibhistántustatastámetádaaha

8.6.3.23
údbudhyasvaagne prátijaagRhi tvamíti | ímametádagnímaahóccainam búdhyasva práti cainaM jaagRhiítiiSTaapUrte sáMsRjethaamayaM céti yáthaiva yájustáthaa bándhurasmíntsadhásthe adhyúttarasminníti dyaurvaa úttaraM sadhásthaM víshve devaa yájamaanashca siidatéti tadvíshvairdevaíh- saha yájamaanaM saadayati

8.6.3.24
yéna váhasi sahásram | yénaagne sarvavedasamítyetáddhaasya prátijñaatatamaM dhaáma yéna sahásraM váhati yéna sarvavedasaM ténemáM yajñáM no naya sva&rdevéSu gántava íti téna na imáM yajñáM naya svargáM lokáM devéSu gántava ítyetádayáM te yónirRtvíya íti tásyokto bándhuraSTaavíSTakaa úpadadhaati tásyo evo&ktáh-


8.7.1.1
Rtavyaa& úpadadhaati | Rtáva ete yádRtavyaa& Rtuúnevai&tadúpadadhaati tádetatsárvaM yádRtavyaa&h- saMvatsaro vaá Rtavyaa&h- saMvatsará idaM sárvamidámevai&tatsárvamúpadadhaatyátho prajánanametátsaMvatsaro vaá Rtavyaa&h- saMvatsaráh- prajánanam prajánanamevai&tadúpadadhaati

8.7.1.2
yádveva& 'rtavyaa& upadádhaati | kSatra vaá Rtavyaa& vísha imaa ítaraa íSTakaah- kSatraM tádvishya&ttaáraM dadhaati taah- sárvaasu cítiSuúpadadhaati sárvasyaaM tádvishí kSatrámattaáraM dadhaati

8.7.1.3
yádveva& 'rtavyaa& upadádhaati | saMvatsará eSo& 'gnih- sá Rtavyaa&bhih- sáMhitah- saMvatsarámevai&tádRtúbhih- sáMtanoti sáMdadhaati taa vai naánaaprabhRtayah- samaanódarkaa Rtávo vaá asRjyanta té sRSTaa naánaivaa&san

8.7.1.4
te& 'bruvan | na vaá itthaM sántah- shakSyaamah- prájanayituM rUpaíh- samaáyaaméti ta ékaikamRtúM rUpaíh- samaáyaMstásmaadékaikasminnRtau sárveSaamRtuúnaaM rUpaM taa yannaánaaprabhRtayo naánaa hyásRjyantaátha yátsamaanódarkaa rUpairhí samaáyan

8.7.1.5
sa úpadadhaati | tápashca tapasya&shca shaishiraávRtU íti naámanii enayorete naámabhyaamevai&ne etadúpadadhaatyasau vaá aadityastápastásmaadetaávRtU ánantarhitau tadyádetásmaadetaávRtU ánantarhitau tásmaadetau tápashca tapasya&shca

8.7.1.6
agnerantah-shleSo& 'siíti | saMvatsará eSo& 'gnih- sá Rtavyaa&bhih- sáMhitah- saMvatsaramevaitadRtúbhih- sáMtanoti sáMdadhaati kálpetaaM dyaávaapRthivií kalpantaamaápa óSadhaya ítiidámevai&tatsárvamRtúbhih- kalpayati kálpantaamagnáyah- pR!thaN^náma jyaíSThyaaya sávrataa ítyagnáyo haite pR!thagyádetaa íSTakaaste yáthaanáyorRtvorjyaíSThyaaya kálperannevámetádaaha yé agnáyah- sámanaso 'ntaraa dyaávaapRthivií ime íti yáthaiva yájustáthaa bándhuh- shaishiraávRtuú abhikálpamaanaa índramiva devaá abhisáMvishantvíti yathéndraM devaá abhisáMviSTaa evámimaávRtU jyaíSThyaayaabhisáMvishantvítyetaddve íSTake bhavato dvau hi maásaavRtúh- sakR!tsaadayatyékaM tádRtúM karoti

8.7.1.7
tadyádete átropadádhaati | saMvatsará eSo& 'gnírimá u lokaáh- saMvatsarastásya dyaúrevá pañcamii cítirdyaúrasya shíshira Rtustadyádete átropadádhaati yádevaa&syaité aatmánastádasminnetatprátidadhaati tásmaadeté atrópadadhaati

8.7.1.8
yádvevai&te átropadádhaati | prajaápatireSo& 'gníh- saMvatsará u prajaápatistásya shíra evá pañcamii cítih- shíro 'sya shíshira Rtustadyádete átropadádhaati yádevaa&syaite aatmánastádasminnetatprátidadhaati tásmaadete atrópadadhaati

8.7.1.9
sá purástaatsvayamaatRNaáyai ca vishvájyotiSashca 'rtavye& úpadadhaati | dyaurvaá uttamaá svayamaatRNaa&dityá uttamaá vishvájyotirarvaaciínaM táddiváshcaadityaácca 'rtuúndadhaati tásmaadarvaaciínamevaáta Rtavó 'tho prajánanametádarvaaciínaM táddiváshcaadityaáshca prajánanaM dadhaati tásmaadarvaaciínamevaátah- prájaayate sthitáM haivaátah- páraakprajánanaM yaávanto hye&va sanaágre devaastaávanto devaáh-

8.7.1.10
átha prathamaáyai svayamaatRNaáyai prathamaáyai ca vishvájyotiSa upáriSTaadRtavye& úpadadhaati | iyaM vaí prathamaá svayamaatRNaa&gníh- prathamaá vishvájyotistádUrdhvaánRtuúndadhaati tásmaaditá Urdhvaá Rtavó 'tho prajánanametáditastádUrdhvám prajánanaM dadhaati tásmaaditá Urdhvámeva prájaayate

8.7.1.11
taa na vyU&het | nédRtUnvyuúhaaniíti yo vaí mriyáta Rtávo ha tásmai vyu&hyante tásmaadyátraivá prathamé upadádhaati tatsárvaa úpadadhyaat

8.7.1.12
átho ime vaí lokaá Rtavyaa&h- | imaaMstállokaánUrdhvaaMshcítibhishcinotyátho kSatraM vaá Rtavyaa&h- kSatraM tádUrdhvaM cítibhishcinotyátho saMvatsaro vaá Rtavyaa&h- saMvatsaraM tádUrdhvaM cítibhishcinoti taa naa&nyáyaa yájuSmatyéSTakayopáriSTaadabhyúpadadhyaannétkSatráM vishaa&bhyupadádhaaniíti

8.7.1.13
taá haitaá evá saMyaányah- | etadvaí devaá Rtavyaa&bhireve&maáMlokaantsámayuritáshcordhvaánamútashcaarvaácastáthaivai&tadyájamaana Rtavyaa&bhireve&maáMlokaantsáMyaatiitáshcordhvaánamútashcaarvaácah-

8.7.1.14
tádu ha cárakaadhvaryavah- | anyaá evá saMyaániirityúpadadhati na táthaa kuryaadatyahaivá recayantyetaá u evá saMyaányah-

8.7.1.15
átha vishvájyotiSamúpadadhaati | aadityo vaá uttamaá vishvájyotiraadityo hye&vaa&múSmiMloké vishvájyotiraadityámevai&tadúpadadhaati

8.7.1.16
yádvevá vishvájyotiSamupadádhaati | prajaa vaí vishvájyotih- prajaa hye&va víshvaM jyótih- prajánanamevai&tadúpadadhaati

8.7.1.17
sá purástaatsvayamaatRNaáyai vishvájyotiSamúpadadhaati | dyaurvaá uttamaá svayamaatRNaa&dítyá uttamaá vishvájyotirarvaaciínaM táddivá aadityáM dadhaati tásmaadeSo& 'rvaaciínamevaátastapa tyátho prajánanametádarvaaciínaM táddiváh- prajánanaM dadhaati tásmaadarvaaciínamevaátah- prájaayate

8.7.1.18
átha prathamaáyai svayamaatRNaáyai | upáriSTaadvishvájyotiSamúpadadhaatiiyaM vaí prathamaá svayamaatRNaa&gníh- prathamaá vishvájyotiritastádUrdhvámagníM dadhaati tasmaaditá Urdhvo& 'gnírdiipyaté 'tho prajánanametáditastádUrdhvám prájananaM dadhaati tásmaaditá Urdhvámeva prájaayate

8.7.1.19
átha madhyamaáyai svayamaatRNaáyai | upáriSTaadvishvájyotiSamúpadadhaatyantárikSaM vaí madhyamaá svayamaatRNaá vaayúrmadhyamaá vishvájyotirantárikSe tádvaayúM dadhaati tásmaadayámantárikSe vaayúh-

8.7.1.20
taányetaáni jyótiiMSi | tadyádetaá evámupadádhaatyetaányevai&tajjyótiiMSi samyáñci dadhaati tásmaaditá Urdhvo& 'gnirdiípyate 'rvaáN^saávaadityástapatyantárikSe 'yáM tiryáN^ vaayúh- pavate

8.7.1.21
parameSThií tvaa saadayatvíti | parameSThii hye&taám pañcamiiM cítimápashyaddiváspRSThe jyótiSmatiimíti divo hya&saú pRSThe jyótiSmaanaadityáh-

8.7.1.22
víshvasmai praaNaáyaapaanaáya | vyaanaayéti praaNo vaí vishvájyotih- sárvasmaa u vaá etásmai praaNo víshvaM jyótiryachéti sárvaM jyótiryachétyetatsuúryasté 'dhipatiríti suúryamevaa&syaa ádhipatiM karoti saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

8.7.1.23
taá haitaá evá saMyaányah- | etadvaí devaá vishvájyotirbhireve&maaMlokaantsámayuritáshcordhvaánamútashcaarvaácastáthaivai&tadyájamaano vishvájyotirbhireve&maáMlokaantsáMyaatiitáshcordhvaánamútushcaarvaácah-

8.7.1.24
tádu ha cárakaadhvaryavo | 'nyaá evá saMyaániirityúpadadhati na táthaa kuryaadatyáhaivá recayantyetaá u evá saMyaányah-


8.7.2.1
átha lokampRNaamúpadadhaati | asau vaá aadityó lokampRNai&Sa hii&maáMlokaánpUráyatyamúmevai&tádaadityamúpadadhaati taaM sárvaasu cítiSuúpadadhaatiime vaí lokaá etaashcítayo 'muM tádaadityámeSú lokéSu dadhaati tásmaadeSa sárvebhya evai&bhyó lokébhyastapati

8.7.2.2
yádvevá lokampRNaámupadádhaati | kSatraM vaí lokampRNaa vísha imaa ítaraa íSTakaah- kSatraM tádvishya&ttaáraM dadhaati taaM sárvaasu cítiSuúpadadhaati sárvasyaaM tádvishí kSatrámattaáraM dadhaati

8.7.2.3
saiSaíkaivá bhavati | ekasthaM tátkSatrámekasthaaM shríyaM karotyátha yaá dvitiíyaa mithunaM tádardhámu haitádaatmáno yánmithunáM yadaa vaí sahá mithunenaátha sarvó 'tha kRtsnáh- kRtsnátaayaa ékena yájuSaa bahviiríSTakaa úpadadhaati kSatraM tádviiryeNaatyaádadhaati kSatráM vishó viirya&vattaraM karotyathétaraah- pR!thaN^naánaa yájurbhirúpadadhaati vishaM tátkSatraádaviiryátaraaM karoti pRthagvaadíniiM naánaacetasam

8.7.2.4
sa vaá asyaáM sraktyaám prathame úpadadhaati | amuM tádaadityámetásyaaM dishí padhaatyáthetastásmaadáto 'nuparyaityáthetastásmaadáto 'nuparyaityáthetastásmaadáto 'nuparyaityathaátastásmaadato 'nuparyaíti

8.7.2.5
sa yadyátraivá prathamé upadádhaati | táduttamé anUpadadhyaátsakR!ddhaivaa&saávaadityá imaáMlokaánparyétya naa&tiprácyavetaatihR!tya puúrve uttamé anuúpadadhaatyamuM tádaadityámimaáMlokaánatiprácyaavayati tásmaadasaávaadityá imaáMlokaanásaMsthito dákSiNaavRtpúnah- punaranuparyaíti

8.7.2.6
lokám pRNa chidrám pRNéti | lokáM ca pUráya chidráM ca pUrayétyetadátho siida dhruvaa tvamityátho siida sthiraa tvam prátiSThitétyetádindraagnií tvaa bR!haspátirasminyónaavasiiSadannítiindraagnií ca tvaa bR!haspátishcaasminyónau prátyatiSThipannítyetádanuSTúbhaa vaagvaá anuSTubvaagíndra índro lokampRNaa ná saadayatyásanno hye&Sa suúdadohasaá vadati praaNo vai suúdadohaah- praáNenaivai&nametatsáMtanoti saMdadhaati

8.7.2.7
tádaahuh- | kathámeSaá lokampRNaáyaatayaamnii bhavatiítyasau vaá aadityó lokampRNaáyaatayaamaa vaá eSó 'tho vaagvaí lokampRNaáyaatayaamnyu vai vaák

8.7.2.8
sa vai yájuSmatiirupadhaáya | lokampRNáyaa práchaadayatyánnaM vai yájuSmatya íSTakaa aatmaá lokampRNaánnaM tádaatmánaa páridadhaati tásmaadánnamaatmánaa parihitamaatmai&vá bhavati

8.7.2.9
sa vaá aatmánnevá | yájuSmatiirupadádhaati ná pakSapuchéSvaatmaMstadánnaM dadhaati yádu vaá aatmannánnaM dhiiyáte tádaatmaánamávati tátpakSapuchaanyátha yátpakSapuchéSu nai&va tádaatmaánamávati ná pakSapuchaáni

8.7.2.10
ubháyiiryájuSmatiishca lokampRNaáshcaatmannúpadadhaati | tásmaadayámaatmaa dvíguNo bahulátara iva lokampRNaá evá pakSapuchéSu tásmaatpakSapuchaáni tániiyaaMsiivaanuúciishca tiráshciitmannúpadadhaatyásthiini vaa íSTakaastásmaadimaányanváñci ca tiryáñci caatmannásthiini páraaciirevá pakSapuchéSu na hi kíM caná pakSapuchéSu tiryagasthyásti táddhaitádevá citásya caácitasya ca vijñaánamevámevá citá itarathaácitah-

8.7.2.11
sa vaí svayamaatRNaáM lokampRNáyaa práchaadayati | praaNo vaí svayamaatRNaa&dityó lokampRNaá praaNaM tádaadityéna sáminddhe tásmaadayámuSNáh- praaNastáyaa sárvamaatmaánam práchaadayati sárvaM tádaatmaánamaadityéna sáminddhe tásmaadayaM sárva evaa&tmo&SNastáddhaitádevá jiiviSyatáshca mariSyatáshca vijñaánamuSNá evá jiiviSyáñchiitó mariSyán

8.7.2.12
sa yásyaaM sraktyaám prathamé upadádhaati | táto dashábhirdashabhih- saMchaadáyannetyaá svayamaatRNaáyai sa ténaivá dakSiNaavR!jjaghánena svayamaatRNaáM saMchaadáyannetyaa&nUkyaa&yaa átha púnarétya támavadhiM sáMchaadayati

8.7.2.13
aatmaánamágre sáMchaadayati | aatmaa hye&vaágre sambhavatah- sambhávatyátha dákSiNam pakSamátha púchamathóttaraM táddakSiNaavRttaddhí devatraátho evaM vaá asaávaadityá imaáMlokaándakSiNaavR!danuparyaíti

8.7.2.14
sá eSá praaNá eva yállokampRNaá | táyaa sárvamaatmaánam práchaadayati sárvasmistádaatmánpraaNáM dadhaati tadyáddhaasyaiSaáN^gaM naa&bhipraapnuyaátpraaNó haasya tadáN^gaM naa&bhipraápnuyaadyádu vaí praaNó 'N^gaM naa&bhipraapnóti shúSyati vaa vai tanmlaáyati vaa tásmaadenaM sárvamevai&táyaa práchaadayet

8.7.2.15
sa vaá aatmána evaádhi pakSapuchaáni cinoti | aatmáno hye&vaadhyáN^gaani praróhantyátha yátpurástaadarvaáciirupadadhyaadyáthaanyáta aahRtyaáN^gam pratidadhyaáttaadRktát

8.7.2.16
ná bhinnaaM ná kRSNaamúpadadhyaat | aárchati vaá eSaa yaá bhidyáta aártamvetádrUpaM yátkRSNaM nedaártamaatmaánamabhisaMskarávaa íti naábhinnaam páraasyennedánaartamaatmáno bahirdhaá karávaaNiíti dhíSNyebhyah- pratisaMkhyaáya yaá viraájamatiricyérannóttaraamudbháveyustadvai khálu taa aárchanti taá bhittvo&tkara útkiredutkaro vaa átiriktasya pratiSThaa tadyatraátiriktasya pratiSThaa tádevai&naa etatprátiSThaapayati

8.7.2.17
athaáta iSTakaamaatraáNaamevá | paadamaatriíh- prathamaáyaaM cottamaáyaaM ca cítyorúpadadhyaatpratiSThaa vai paádo yo vai paádah- sa hásta Urvasthamaatryo& várSiSThaah- syurna hyU&rvasthaatkíM cana várSiiyo 'sthyásti tryaalikhitávatyastisrashcítayah- syustrivR!to hii&mé lokaa áparimitaalikhite dve ráso haite cítii áparimita u vai rásah- sárvaastve&vá tryaalikhitávatyah- syuh- sárve hye&ve&mé lokaástrivR!tah-

8.7.2.18
athaáta íSTakaanaamevaa&vápanasya | yaaM kaáM ca yájuSmatiimíSTakaaM vidyaattaám madhyamaáyaaM cítaa úpadadhyaadantárikSaM vaí madhyamaa cítirantárikSamu vai sárveSaam bhUtaánaamaavápanamátho ánnaM vai yájuSmatya íSTakaa udáram madhyamaa cítirudáre tadannáM dadhaati

8.7.2.19
tádaahuh- | nópadadhyaannédatirecáyaaniíti sa vaa úpaivá dadhyaatkaámebhyo vaá etaa íSTakaa úpadhiiyante na vai kaámaanaamátiriktamasti sa vai nai&vópadadhyaadetaávadvaá etáddevaá akurvan


8.7.3.1
átha púriiSaM nívapati | maaMsaM vai púriiSam maaMsénaivai&nametatpráchaadayatiíSTakaa upadhaayaasyiíSTakaa ásthi tánmaaMsaih- sáMchaadayati

8.7.3.2
sa vaí svayamaatRNaáyaamaávapati | praaNo vaí svayamaatRNaánnam púriiSam praaNe tadánnaM dadhaati téna sárvamaatmaánam práchaadayati támmaadyátpraaNé 'nnaM dhiiyáte sárvamaatmaánamávati sárvamaatmaánamanúvye&ti

8.7.3.3
ná svayamaatRNaáyaamaávapedítyu haíka aahuh- | praaNáh- svayamaatRNaa nétpraaNaánapidádhaaniíti sa vaa ai&vá vapedánnena vaí praaNaa víSTabdhaa yo vaa ánnaM naátti saM vai tásya praaNaá rohanti tadyásya ha táthaa kurvánti yáthaa shúSkaa sUrmií suSirai&váM ha so& 'múSmiMloke sámbhavati tásmaatsvayamaatRNaáyaamai&vá vapet

8.7.3.4
svayamaatRNaáyaamópya | anUkya&yaa saMchaadáyannetyaá parishrídbhyah- sa ténaivá dakSiNaavR!jjaghánena svayamaatRNaáM saMchaadáyannaityaa púnaranUkyaa&yai

8.7.3.5
aatmaánamágre sáMchaadayati | aatmaa hye&vaágre sambhávatah- sambhávatyátha dákSiNam pakSamátha púchamathóttaraM táddakSiNaavRttaddhí devatraá

8.7.3.6
sá eSá praaNá eva yatpúriiSam | téna sárvamaatmaánam práchaadayati sárvasmiMstádaatmánpraaNáM dadhaati tadyáddhaasyaitadáN^gáM naabhipraapnuyaátpraaNó haasya tadáN^gaM naa&bhipraápnuyaadyádu vaí praaNó 'N^gaM naa&bhipraapnóti shúSyati vaa vai tanmlaáyati vaa tásmaadenaM sárvamevai&téna práchaadayet

8.7.3.7
Recites RV 1.11.1
índraM víshvaa áviivRdhanníti | índraM hi sárvaaNi bhUtaáni vardháyanti samudrávyacasaM gíra íti mahimaánamasyaitádaaha rathiítamaM rathiínaamíti rathítamo hye&Sá rathínaaM vaájaanaaM sátpatim pátimityánnaM vai vaájaa ánnaanaaM sátpatim pátimítyetádaindryaa&nuSTúbhaa nívapatyaindraM hi púriiSaM tádetádardhámagneryatpúriiSamardhámaiSTakám

8.7.3.8
tádaahuh- | yatsárvaishchándobhih- sárvaabhirdevátaabhiríSTakaa upadádhaatyáthaitadékayaikadevátyayaa nivápati kathámetádardhámagneritiíndro vai sárvaandevaánpratistadyádaindryaá nivápati ténaitádardhámagnerátha yádanuSTúbhaa vaagvaá anuSTubvaágu sárvaaNi chándaaMsi téno evaa&rdhám

8.7.3.9
átha vikarNiíM ca svayamaatRNaaM cópadadhaati | vaayurvaí vikarNii dyaúruttamaá svayamaatRNaá vaayúM ca taddívaM cópadadhaatyuttame úpadadhaatyuttame hí vaayúshca dyaúshca sáMspRSTe sáMspRSTe hí vaayúshca dyaúshca puúrvaaM vikarNiimúpadadhaatyarvaaciínaM táddivó vaayúM dadhaati tásmaadeSo& 'rvaaciínameva vaátah- pavate

8.7.3.10
yádvevá vikarNiímupadádhaati | yátra vaá adó 'shvaM cítimavaghraapáyanti tádasaávaadityá imaáMlokaantsuútre samaávayate tadyattatsuútraM vaayuh- sa sa yah- sá vaayúreSaa saá vikarNii tadyádetaámupadádhaatyasaáveva tádaadityá imaáMlokaantsuútre samaávayate

8.7.3.11
yádvevá vikarNiíM ca svayamaatRNaáM copadádhaati | aáyurvaí vikarNií praaNáh- svayamaatRNaáyushca tátpraaNaM cópadadhaatyuttame úpadadhaatyuttame hyaáyushca praaNáshca sáMspRSTe sáMspRSTe hyaáyushca praaNáshca puúrvaamúttaraaM vikarNiimúpadadhaatyaáyuSaa tátpraaNámubhayátah- párigRhNaati

8.7.3.12
Recites RV 7.3.2
próthadáshvo na yávase | 'viSyányadaá maháh- saMváraNaadvyásthaat aádasya vaáto ánuvaati shocirádha sma te vrájanaM kRSNámastiíti yadaa vaá etásya vaáto 'nuvaáti shociráthaitásya vrájanaM kRSNám bhavati triSTubhópadadhaati traíSTubho hí vaayúraagneyyaa&gnikarma hyániruktayaánirukto hí vaayurátha yadvaáta ityaáha vaáto hí vaayúh-

8.7.3.13
átha svayamaatRNaámupadadhaati | aáyoSTvaa sádane saadayaamiítyeSa vaa aáyustásyaitatsádanamávata ítyeSa hii&daM sárvamávati chaayaáyaamityetásya hii&daM sárvaM chaayaáyaaM samudrásyahye&taddhR!dayaM rashmiivátiim bhaásvatiimíti rashmiivátii hi dyaurbhaásvatyaa yaa dyaam bhaasyaá pRthiviimo&rva&ntárikSamityevaM hye&Sá imaáMlokaánaabhaáti

8.7.3.14
parameSThií tvaa saadayatvíti | parameSThii hye&taám pañcamiiM cítimápashyan

8.7.3.15
yádvevá parameSThínopadádhaati | prajaápatiM vísrastaM devátaa aadaáya vyúdakraamaMstásya parameSThii shíra aadaáyotkrámyaatiSThan

8.7.3.16
támabraviit | úpa méhi ma etáddhehi yéna me tvámudákramiiríti kím me táto bhaviSyatiíti tvaddevátyamevá ma etádaatmáno bhaviSyatiíti tathéti tádasminnetátparameSThii prátyadadhaat

8.7.3.17
tadyai&So&ttamaá svayamaatRNaa& | etádasya tádaatmánastadyádetaamátropadádhaati yádevaa&syaiSaa&tmánastádasminnetatprátidadhaati tásmaadetaamatrópadadhaati

8.7.3.18
diváspRSThe vyácasvatiim práthasvatiimíti | divo& hyetátpRSThaM vyácasvatpráthastaddívaM yacha dívaM dRMha dívam maá hiMsiirítyaatmaánaM yachaatmaánaM dRMhaatmaánam maá hiMsiirítyetát

8.7.3.19
víshvasmai práNaáyaapaanaáya | vyaanaáyodaanaayéti praaNo vaí svayamaatRNaa sárvasmaa u vaá etásmai praaNah- pratiSThaáyai carítraayétiime vaí lokaáh- svayamaatRNaá imá u lokaáh- pratiSThaá carítraM suúryastvaabhípaatvíti suúryastvaabhígopaayatvítyetánmahyaá svastyéti mahatyaá svastyétyetácchardíSaa sháMtamenéti yácchardih- sháMtamaM tenétyetát

8.7.3.20
naanópadadhaati | naánaa hí vaayúshca dyaúshca sakR!tsaadayati samaanaM tátkaroti samaanaM hyaáyushca praaNáshca te vaá ubhé eva shárkare bhávata ubhé svayamaatRNé samaanáM hyevaáyushca praaNashcaáthaine suúdadohasaádhivadati praaNo vai suúdadohaah- praaNéNaivai&ne etatsáMtanoti sáMdadhaati

8.7.3.21
taá asya suúdadohasa íti | aápo vai sUdó 'nnaM dóhah- sómaM shriiNanti pR!shnaya ityánnaM vai pR!shni jánmandevaánaamíti saMvatsaro vaí devaánaaM jánma vísha íti yajño vai vísho yajñe hi sárvaaNi bhUtaáni viSTaáni triSvaá rocané diva íti sávanaani vai triíNi rocanaáni sávanaanyetádaahaanuSTúbhaa vaagvaá anuSTubvaágu sárve praaNaá vaacaá caivai&ne etátpraaNéna ca sáMtanoti sáMdadhaati saa vaá eSaíkaa satii suúdadohaah- sárvaa íSTakaa anusáMcarati praaNo vai suúdadohaastásmaadayaméka evá praaNah- santsárvaaNyáN^gaani sárvamaatmaánamanusáMcarati


8.7.4.1
átha svayamaatRNaásu saámaani gaayati | ime vaí lokaáh- svayamaatRNaastaá etaah- shárkaraastaá devaá upadhaáyaitaadR!shiirevaa&pashyanyáthaitaah- shúSkaah- shárkaraah-

8.7.4.2
te 'bruvan | úpa tájjaaniita yáthaiSú lokéSu rámasupajiívanaM dádhaaméti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthaiSú lokéSu rásamupajiívanaM dádhaaméti

8.7.4.3
té cetáyamaanaah- | etaáni saámaanyapashyaMstaányagaayaMstaíreSu lokéSu rásamupajiívanamadadhustáthaivai&tadyájamaano yádetaáni saámaani gaáyatyeSve&vai&tállokéSu rásamupajiívanaM dadhaati

8.7.4.4
svayamaatRNaásu gaayati | ime vaí lokaáh- svayamaatRNaá eSve&vai&tállokéSu rásamupajiívanaM dadhaati

8.7.4.5
sa vai bhUrbhúvah- sva&ríti | etaásu vyaáhRtiSu gaayati bhUríti vaá ayáM loko bhúva ítyantarikSalokah- sva&rityasaú loká eSve&vai&tállokéSu rásamupajiívanaM dadhaati

8.7.4.6
taáni vai naánaaprastaavaani | samaanánidhanaani taáni yannaánaaprastaavaani naánaa hyápashyannátha yátsamaanánidhanaanyékaa hye&vá yajñásya pratiSThaíkaM nidhánaM svargá evá lokastásmaatsva&rjyotirnidhanaani

8.7.4.7
athaínaM hiraNyashakalaih- prókSati | átraiSa sárvo 'gnih- sáMskRtastásmindevaá etádamR!taM rUpámuttamádadhustáthaivaa&sminnayámetadamR!taM rUpámuttamáM dadhaati

8.7.4.8
yádvevai&naM hiraNyashakalaíh- prokSáti | etadvaá asminnado& 'mUm purástaadramyaa&M tanuúm madhyató dadhaati rukbháM ca púruSaM caáthainametatsárvamevo&páriSTaadramya&yaa tanvaa& práchaadayati

8.7.4.9
dvaábhyaaM-dvaabhyaaM shataábhyaam | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetádamR!taM rUpámuttamáM dadhaati páñca kR!tvah- páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanaagnaryaávatyasya maátraa taávataivaa&sminnetádamR!taM rUpámuttamáM dadhaati sahásreNa sárvaM vaí sahásraM sárveNaivaa&sminnetádamR!taM rUpámuttamáM dadhaati

8.7.4.10
pashcaadágre praaN^ tíSThan | áthottarató dakSiNaátha purástaatpratyaN^N^átha jaghánena pariítya dakSiNata údaN^ tíSThaMstáddakSiNaavRttaddhí devatraáthaanupariítya pashcaatpraaN^ tíSThaMstátho haasyaitatpraágeva kárma kRtám bhavati

8.7.4.11
sahásrasya pramaa&si | sahásrasya pratimaa&si sahásrasyonmaa&si saahasro& 'si sahásraaya tvéti sárvaM vaí sahásraM sárvamasi sárvasmai tvétyetát

8.7.4.12
athaátashcitipuriiSaáNaamevá miimaaMsaa& | ayámevá lokáh- prathamaa cítih- pashávah- púriiSaM yátprathamaaM cítim púriiSeNa prachaadáyatiimaM tállokam pashúbhih- práchaadayati

8.7.4.13
antárikSamevá dvitiíyaa cítih- | váyaaMsi púriiSaM yáddvitiíyaaM cítim púriiSeNa prachaadáyatyantárikSaM tadváyobhih- práchaadayati

8.7.4.14
dyaúrevá tRtiíyaa cítih- | nákSatraaNi púriiSaM yáttRtiíyaaM cítim púriiSeNa prachaadáyati divaM tannákSatraih- práchaadayati

8.7.4.15
yajñá evá caturthii cítih- | dákSiNaah- púriiSaM yáccaturthii cítim púriiSeNa prachaadáyati yajñam taddákSinaabhih- práchaadayati

8.7.4.16
yájamaana evá pañcamii cítih- | prajaa púriiSaM yátpañcamiiM cítim púriiSeNa prachaadáyati yájamaanaM tátprajáyaa práchaadayati

8.7.4.17
svargá evá lokáh- SaSThii cítih- | devaah- púriiSaM yátSaSThiim cítim púriiSeNa prachaadáyati svargaM tállokáM devaih- práchaadayati

8.7.4.18
amR!tamevá saptamii cítih- taámuttamaamúpadadhaatyamR!taM tádasya sárvasyottamáM dadhaati tásmaadasya sárvasyaamR!tamuttamaM tásmaaddevaa ánantarhitaastásmaadu te& 'mR!taa ítyadhidevatám

8.7.4.19
áthaadhyaatmam | yai&ve&yám pratiSThaa yáshcaayamávaaN^ praaNassátprathamaa cítirmaaMsam púriiSaM yátprathamaaM cítim púriiSeNa prachaadáyatyetásya tádaatmáno maaMsaih- sáMchaadayatiíSTakaa upadhaayaasthiíSTakaa ásthi tánmaaMsaih- sáMchaadayati naa&dhástaatsáMchaadayati tásmaadimé praaNaá adhástaadásaMchannaa upáriSTaattu práchaadayatyetádasya tádaatmána upáriSTaanmaaMsaih- sáMchaadayati tásmaadasyaitádaatmána upáriSTaanmaaMsaih- sáMchannaM naávakaashate

8.7.4.20
yádUrdhvám pratiSThaáyaa avaaciínam mádhyaat | táddvitiíyaa cítirmaaMsam púriiSaM yáddvitiíyaaM cítim púriiSeNa prachaadáyatyetádasya tádaatmáno maaMsaih- sáMchaadayatiíSTakaa upadhaayaasthiíSTakaa ásthi tánmaaMsaih- sáMchaadayati púriiSa úpadadhaati púriiSeNa práchaadayatyetádasya tádaatmána ubhayáto maaMsaih- sáMchaadayati tásmaadasyaitádaatmána ubhayáto maaMsaih- sáMchannaM naávakaashate

8.7.4.21
mádhyamevá tRtiíyaa cítih- | yádUrdhvam mádhyaadavaaciínaM griivaábhyastáccaturthii cítirgriivaa evá pañcamii cítih- shíra evá SaSThii cítih- praaNaá evá saptamii cítistaámuttamaamúpadadhaati praaNaaMstádasya sárvasyottamaándadhaati tásmaadasya sárvasya praaNaá uttamaah- púriiSa úpadadhaati maaMsaM vai púriiSam maaMséna tátpraaNaanprátiSThaapayati no&páriSTaatpráchaadayati tásmaadimé praaNaa upáriSTaadásaMchannaah-