9.1.1.1
athaátah- shatarudríyaM juhoti | átraiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra rudró devátaa tásmindevaá etádamR!taM rUpámuttamámadadhuh- sá eSó 'tra diípyamaano 'tiSThadánnamichámaanastásmaaddevaa abibhayuryadvaí no 'yaM ná hiMsyaadíti

9.1.1.2
te 'bruvan | ánnamasmai sámbharaama ténainaM shamayaaméti tásmaa etadánnaM sámabharañchaantadevátyaM ténainamashamayaMstadyádetám devámetenaáshamayaMstásmaachaantadevátyaM shaantadevátyaM ha vai táchatarudríyamityaácakSate paró 'kSam paró 'kSakaamaa hí devaastáthaivaa&sminnayámetádamR!taM rUpámuttamáM dadhaati sá eSó 'tra diípyamaanastiSThatyánnamichámaanastásmaa etadánnaM sámbharati shaantadevátyaM ténainaM shamayati

9.1.1.3
jartílairjuhoti | jaáyata eSá etadyácciiyáte sá eSa sárvasmaa ánnaaya jaayata ubháyamvetadánnaM yájjartílaa yácca graamyaM yáccaaraNyaM yadáha tílaasténa graamyaM yadákRSTe pacyánte ténaaraNyámubháyenaivai&nametadánnena priiNaati graamyéNa caaraNyéna ca

9.1.1.4
arkaparNéna juhoti | ánnamarkó 'nnenaivai&nametátpriiNaati

9.1.1.5
parishrítsu juhoti | agnáya ete yátparishrítastátho haasyaitaá agnimátyevaáhutayo hutaá bhavanti

9.1.1.6
yádvevai&táchatarudríyaM juhóti | prajaápatervísrastaaddevátaa údakraamaMstaméka evá devo naa&jahaanmanyúreva so& 'tinnantarvítato 'tiSThatso& 'rodiittásya yaanyáshrUNi praáskandaMstaányasmínmanyau prátyatiSThantsá evá shatáshiirSaa rudrah- sámabhavatsahasraakSáh- shatéSudhirátha yaá anyaá vipruSó 'pataMstaa ásaMkhyaataa sahásraaNiimaáMlokaánanupraávishaMstadyádruditaátsamádrudraah- so& 'yáM shatáshiirSaa rudráh- sahasraakSáh- shatéSudhirádhijyadhanvaa pratihitaayií bhiiSáyamaaNo 'tiSThadánnamichámaanastásmaaddevaá abibhayuh-

9.1.1.7
té prjaápatimabruvan | asmaadvaí bibhiimo yadvaí no 'yaM ná hiMsyaadíti so& 'braviidánnamasmai sámbharata ténainaM shamayatéti tásmaa etadánnaM sámabharañchatarudríyaM ténainamashamayaMstadyádetáM shatáshiirSaaNaaM rudrámetenaáshamayaMstásmaachatadyádetáM shatáshiirSaaNaaM rudrámetenaáshamayaMstásmaachatashiirSarudrashamaniíyaM shatashiirSarudrashamaniíyaM ha vai táchatarudríyamityaácakSate paró 'kSam paró 'kSakaamaa hí devaastáthaivaa&smaa ayámetadánnaM sámbharati shatarudríyaM ténainaM shamayati

9.1.1.8
gavedhukaasaktúbhirjuhoti | yátra vai saá devátaa vísrastaáshayattáto gavedhukaah- sámabhavantsvénaivai&nametádbhaagéna svéna rásena priiNaati

9.1.1.9
arkaparNéna juhoti | etásya vaí devásyaashayaádarkah- sámabhavatsvénaivai&nametádbhaagéna svéna rásena priiNaati

9.1.1.10
parishrítsu juhoti | lómaani vaí parishríto na vai lómasu viSaM na kíM caná hinastyuttaraardhe& 'gnerúdaN^ tíSThanjuhotyetásyaaM ha dishye&tásya devásya gR!haah- svaáyaamevai&nametáddishí priiNaáti svaáyaaM dishyávayajate

9.1.1.11
sa vaí jaanudaghné prathamaM svaáhaakaroti | adhá-iva vai tadyájjaanudaghnámadhá iva tadyádayáM lokastadyá imáM lokáM rudraah- praávishaMstaaMstátpriiNaati

9.1.1.12
átha naabhidaghné | mádhyamiva vai tadyánnaabhidaghnam mádhyamivaantarikSalokastadye& 'ntarikSalokáM rudraah- praavishaMstaaMstátpriiNaati

9.1.1.13
átha mukhadaghná | upáriiva vai tadyánmukhadaghnámupáriiva tadyádasaú lokastádye 'múM lokáM rudraah- praávishaMstaaMstátpriiNaati svaahaakaareNaánnaM vaí svaahaakaaró 'nnenaivai&naanetátpriiNaati

9.1.1.14
námaste rudra manyáva íti | yá evaa&smintso& 'ntármanyurvítató 'tiSThattásmaa etannámaskarotyuto& ta íSave námo baahúbhyaamutá te náma itiíSvaa ca hí baahúbhyaaM ca bhiiSáyamaaNó 'tiSThat

9.1.1.15
sá eSá kSatráM deváh- | yah- sá shatáshiirSaa samábhavadvísha ima ítare yé viprúN^bhyah- samábhavaMstásmaa etásmai kSatraáyaitaa vísha etám purástaaduddhaaramúdaharanyá eSá prathamo& 'nuvaakasténainamapriiNaMstáthaivaa&smaa ayámetám purástaaduddhaaramúddharati ténainam priiNaati tásmaadeSá ekadevátyo bhavati raúdra etaM hye&téna priiNaáti

9.1.1.16
cáturdashaitaáni yájUMSi bhavanti | tráyodasha maásaah- saMvatsaráh- prajaápatishcaturdasháh- prajaápatiragniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati námo náma íti yajño vai námo yajñénaivai&nametánnamaskaaréNa namasyati tásmaadu ha naa&yajñiyám brUyaannámasta íti yáthaa hainam brUyaádyajñásta íti taadRktát

9.1.1.17
átha dvandvíbhyo juhoti | námo 'múSmai caamúSmai céti tadyáthaa vaí brUyaádasau tváM ca na eSá ca maá hiMsiSTamítyevámetádaaha nataraaM hí vidita aámantrito hinásti

9.1.1.18
námo híraNyabaahave | senaanye& dishaáM ca pátaye náma ítyeSá eva híraNyabaahuh- senaaniíreSá dishaam pátistadyatkiM caátraikadevátyametámeva téna priiNaati kSatrámeva tádvishyápibhaagaM karoti tásmaadyádvishastásminkSatriyó 'pibhaagó 'tha yaa ásaMkhyaataa sahásraaNiimaáMlokaánanupraávishannetaastaá devátaa yaábhya etájjuhóti

9.1.1.19
átha jaatébhyo juhoti | etaáni ha jaataányeté rudraá anuprávivishuryátra yatraite tádevai&naanetátpriiNaatyátho eváM haitaáni rudraáNaaM jaataáni devaánaaM vaí vidhaamánu manuSyaa&stásmaadu hemaáni manuSyaa&NaaM jaataáni yathaajaatámevai&naanetátpriiNaati

9.1.1.20
téSaaM vaá ubhayátonamaskaaraa anye& | 'nyatarátonamaskaaraa anye té ha té ghorátaraa áshaantataraa yá ubhayátonamaskaaraa ubhayáta evai&naanetádyajñéna namaskaaréNa shamayati

9.1.1.21
Via VS 16.54, which draws upon RV 2.33.14
sa vaá ashiityaáM ca svaahaakaróti | prathamé caanuvaaké 'thaashiityaamáthaashiityaáM ca yaáni cordhvaáni yájUMSyaa&vataanebhyó 'nnamashiitayó 'nnenaivai&naanetátpriiNaati

9.1.1.22
áthaitaáni yájUMSi japati | námo vah- kirikébhya ítyetáddhaasya prátijñaatatamaM dhaáma yáthaa priyó vaa putro hR!dayaM vaa tásmaadyátraitásmaaddevaacháN^keta tádetaábhirvyaáhRtibhirjuhuyaadúpa haivai&tásya devásya priyaM dhaáma gachati tátho hainameSá devo ná hinasti

9.1.1.23
námo vah- kirikébhya íti | ete hii&daM sárvaM kurvánti devaánaaM hR!dayebhya ítyagnírvaayúraadityá etaáni ha taáni devaánaaM hR!dayaani námo vicinvatkébhya ítyete hii&daM sárvaM vicinvánti námo vikSiNatkébhya ítyete vai taM víkSiNanti yáM vicíkSiiSanti náma aanirhatébhya ítyete hyebhyó lokebhyó 'nirhataah-

9.1.1.24
athóttaaraaNi japati | draápe ándhasaspata ítyeSa vai draápireSa vai táM draa payati yaM dídraapayiSatyándhasaspata íti sómasya pata ítyetaddáridra niílalohitéti naámaani caasyaitaáni rUpaáNi ca naamagraáhamevai&nametátpriiNaatyaasaám prajaánaameSaám pashUnaam maá bhermaá roN^no& ca nah- kíM canaa&mamadíti yáthaiva yájustáthaa bándhuh-

9.1.1.25
sá eSá kSatráM deváh- | tásmaa etásmai kSatraáyaitaa vísho 'múm purástaaduddhaaramúdaharanyo& 'saú prathamo& 'nuvaakó 'thaasmaa etámupáriSTaaduddhaaramúdaharaMsténainamapriiNaMstáthaivaa&smaa ayámetámupáriSTaaduddhaaramúddharati ténainam priiNaati tásmaadápyeSa ekadevátyo bhavati raúdra evai&taM hye&vai&ténapriiNaáti

9.1.1.26
saptai&taáni yájUMSi bhavanti | saptácitiko 'gníh- sapta& 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati taányubháyaanyékaviMshatih- sámpadyante dvaádasha maásaah- páñca 'rtávastráya imé lokaá asaávaadityá ekaviMshá etaámabhisampádam

9.1.1.27
áthaavataanaánjuhoti | etadvaá enaandevaá etenaánnena priitvaáthaiSaametaíravataanairdhánUMSyávaatanvaMstáthaivai&naanayámetádetenaánnena priitvaáthaiSaametaíravataanairdhánUMSyávatanoti na hyávatatena dhánuSaa káM caná hinásti

9.1.1.28
tadvaí sahasrayojana íti | etáddha paramáM dUraM yátsahasrayojanaM tadyádevá paramáM dUraM tádevai&SaametaddhánUMSyávatanoti

9.1.1.29
yádvevaáha sahasrayojana íti | ayámagníh- sahasrayojanaM na hye&tásmaadíti nétyanyatpáramásti tadyádagnaú juhóti tádevai&SaaM sahasrayojane dhánUMSyávatanoti

9.1.1.30
ásaMkhyaataa sahásraaNi | asmíMnmahátyarNava íti yátra-yatra te tádevai&SaametaddhánUMSyávatanoti

9.1.1.31
dáshaitaánavataanaánjuhoti | dáshaakSaraa viraáDviraáDagnirdásha dísho dísho 'gnirdásha praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávataivai&SaametaddhánUMSyávatanoti

9.1.1.32
átha pratyavarohaánjuhoti | etadvaá etádimaáMlokaánitá Urdhvó rohati sa sa páraaN^iva róha iyámu vaí pratiSThaa té devaá imaám pratiSThaámabhipratyaáyaMstáthaivai&tadyájamaava imaám pratiSThaámabhipratyaíti

9.1.1.33
yádvevá pratyavaróhati | etadvaá enaanetátpriiNánnanvávaiti táta evai&tádaatmaánamapóddharate jaavaátvai táthaa haanénaatmánaa sárvamaáyureti

9.1.1.34
yádvevá pratyavaróhati | etadvaá etádetaánrudraánitá UrdhvaánpriiNaati taanpúnaramúto 'rvaácah-

9.1.1.35
náno 'stu rudrébhyo yé diviíti | tadye& 'múSmiMloké rudraastébhya etannámaskaroti yéSaaM varSamíSava íti varSáM ha téSaamíSavaa varSéNa ha té hiMsanti yaM jíhiMsiSanti

9.1.1.36
námo 'stu rudrébhyo ye& 'ntárikSa íti | tadye& 'ntarikSaloké rudraastébhya etannámaskaroti yéSaaM vaáta íSava íti vaáto ha téSaamíSavo vaátena ha té hiMsanti yaM jíhiMsiSanti

9.1.1.37
námo 'stu rudrébhyo yé pRthivyaamíti | tadye& 'smíMloké rudraastébhya etannámaskaroti yéSaamánnamíSava ityánnaM ha téSaamíSavó 'nnena ha té hiMsanti yaM jíhiMsiSanti

9.1.1.38
tébhyo dásha praáciih- | dásha dákSiNaa dásha pratiíciirdashódiiciirdáshordhvaa íti dáshaakSaraa viraáDviraáDagnirdásha dísho dísho 'gnirdásha praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávataivai&naanetadánnena priiNaati

9.1.1.39
yadvevaáha dásha-dashéti | dásha vaá añjaléraN^gúlayo dishí-dishyevai&bhya etádañjalíM karoti tásmaadu haitádbhiito& 'ñjalíM karoti tébhyo námo astvíti tébhya eva námaskaroti té no mRDayantvíti tá evaa&smai mRDayanti te yáM dviSmo yáshca no dvéSTi támeSaaM jámbhe dadhma íti yámeva dvéSTi yáshcainaM dvéSTi támeSaaM jámbhe dadhaatyamúmeSaaM jámbhe dadhaamiíti ha brUyaadyáM dviSyaattató 'ha tásminna púnarastyápi tannaádriyeta svayaMnirdiSTo hye&va sa yámevaMviddvéSTi

9.1.1.40
triSkR!tvah- pratyávarohati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&naanetadánnena priiNaati svaahaakaareNaánnaM vai svaahaakaaró 'nnenaivai&naanetátpriiNaati trírití Urdhvó rohati tatSaT tásyokto bándhuh-

9.1.1.41
yádvevá triSkR!tvah- pratyavaróhati | trirhi kR!tva Urdhvo róhati tadyaávatkR!tva Urdhvo róhati taávatkR!tvah- pratyávarohati

9.1.1.42
átha tádarkaparNaM caátvaale praásyati | etadvaá enenaitadraúdraM kárma karoti tádetadáshaantaM tádetáttiráh- karoti nédidamáshaantaM káshcidabhitíSThaattannénddhinásadíti tásmaaccaátvaale yádveva caátvaale 'gníreSa yaccaátvaalastátho hainadeSo& 'gnih- sáMdahatyathaátah- sampádevá

9.1.1.43
tádaahuh- | kathámasyaitáchatarúdríyaM saMvatsarámagnímaapnóti katháM saMvatsaréNaagnínaa sámpadyata íti SaSTíshca ha vai triíNi ca shataányetáchatarudríyamátha triMshadátha páñcatriMshattáto yaáni SaSTíshca triíNi ca shataáni taávanti saMvatsarasyaáhaani tátsaMvatsarasyaáhaanyaapnotyátha yaáni triMsháttraMshanmaásasya raátrayastanmaásasya raátriiraapnoti tádubháyaani saMvatsarásyaahoraatraáNyaapnotyátha yaáni páñcatriMshatsá trayodasho maásah- sá aatmaá triMshádaatmaá pratiSThaa dvé praaNaa dve shíra evá pañcatriMshámetaávaanvaí saMvatsará evamú haasyaitáchatarudríyaM saMvatsarámagnímaapnotyeváM saMvatsaréNaagnínaa sámpadyata etaávatsa u vaí shaaNDile 'gnaú madhyato yájuSmatya íSTakaa úpadhiiyante 'gnáyo haite pR!thagyádetaa íSTakaa evámu haasyaite& 'gnáyah- pR!thakshatarudríyeNaabhíhutaa bhavanti

9.1.1.44
tádaahuh- | kathámasyaitáchatarudríyam mahádukthámaapnoti kathám mahato&kthéna sámpadyata íti yaányamuúni páñcaviMshatiryájUMSyabhíto 'shiitiih- sá pañcaviMshá aatmaa yátra vaá aatmaa tádeva shírastátpakSapuchaanyátha yaá ashiitáyah- sai&vaa&shiitiinaamaáptirashiitíbhirhí mahádukthámaakhyaayaté 'tha yádUrdhvámashiitíbhyo yádevaa&dó mahatá ukthásyordhvámashiitíbhya etádasya tádevámu haasyaitáchatarudríyam mahádukthámaapnotyevám mahato&kthéna sámpadyate


9.1.2.1
áthainamátah- páriSishcati | etadvaá enaM devaáh- shatarudríyeNa shamayitvaáthainametadbhuúya evaa&shamayaMstáthaivai&namevámetáchatarudríyeNa shamayitvaáthainametadbhuúya evá shamayati

9.1.2.2
adbhih- páriSiñcati | shaántirvaa aápah- shamáyatyevai&nametátsarvátah- páriSiñcati sarváta evai&nametáchamayati triSkR!tvah- páriSiñcati trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametáchamayati

9.1.2.3
yádvevai&nam pariSiñcáti | ime vaí lokaá eSo& 'gnírimaaMstállokaánadbhih- páritanoti samudréNa hainaaMstatpáritanoti sarvátastásmaadimaáMlokaántsarvátah- samudrah- páryeti dakSiNaavRttásmaadimaáMlokaándakSiNaavR!tsamudrah- páryeti

9.1.2.4
agniitpáriSiñcati | agníreSa yadaágniidhro no& vaá aatmaa&tmaánaM hinastyáhiMsaayaa áshmano 'dhyáshmano hyaápah- prabhávanti nikakSaánnikakSaaddhyaápah- prabhávanti dákSiNaannikakSaaddákSiNaaddhi nikakSaadaápah- prabhávanti

9.1.2.5
áshmannuúrjam párvate shishriyaaNaamíti | áshmani vaá eSorkpárvateSu shritaa yadaápo 'dbhya óSadhiibhyo vánaspátibhyo ádhi sámbhRtam páya ítyetásmaaddhye&tatsárvasmaadádhi sámbhRtam páyastaáM na íSamuúrjaM dhatta marutah- saMraraaNaa íti marúto vaí varSásyeshaté 'shmaMste kSudíti nídadhaati tadáshmani kSúdhaM dadhaati tásmaadáshmaanaadyó 'tho sthiro vaa áshmaa sthiraa kSútsthirá eva tátsthiráM dadhaati máyi ta Urgítyapaádatte tádaatmannuúrjaM dhatte táthaa dvitiíyaM táthaa tRtiíyam

9.1.2.6
nidhaáyodaháraNaM trírvipályayate | etadvaá enametállaghUyátiiva yádenaM samantám paryéti tásmaa evai&tanníhnuté 'hiMsaayai

9.1.2.7
yádvevá vipalyáyate | etadvaá enametádanvávaiti táta evai&tádaatmaánamapóddharate jiivaátvai tátho haanénaatmánaa sárvamaáyureti

9.1.2.8
trírvipályayate | trirhi kR!tvah- paryéti tadyaávatkR!tvah- paryéti taávatkR!tvo vipályayate

9.1.2.9
átha tamáshmaanamudaháraNe 'vadhaáya | etaaM díshaM harantyeSaa vaí nairRtii díN^nairRtyaámeva táddishi shúcaM dadhaati

9.1.2.10
etadvaá enaM devaáh- | shatarudríyeNa caadbhíshca shamayitvaáthaasyaiténa shúcam paapmaánamápaaghnaMstáthaivai&namayámetáchatarudríyeNa caadbhíshca shamayitvaáthaasyaiténa shúcam paapmaánamápahanti

9.1.2.11
baáhyenaagníM harati | ime vaí lokaá eSo& 'gnírebhyastállokébhyo bahirdhaa shúcaM dadhaati bahirvedii&yaM vai védirasyai tádbahirdhaa shúcaM dadhaati

9.1.2.12
sa véderdákSiNaayaaM shróNau | praaN^ tíSThandakSiNaa nírasyati yáM dviSmastáM te shúgRchatvíti yámeva dvéSTi támasya shúgRchatyamúM te shúgRchatvíti ha brUyaadyáM dviSyaattáto ha tásminna púnarastyápi tannaádriyeta svayaMnirdiSTo hye&va sa yámevaMviddvéSTi yádi ná bhidyéta bhíttavaí brUyaadyadaa hye&va sá bhidyaté 'tha taM shúgRchati yaM dveSTyápratiikSamaáyantyápratiikSameva tachúcam paapmaánaM jahati

9.1.2.13
pratyetyéSTakaa dhenuúh- kurute | etadvaá enaM devaáh- shatarudríyeNa caadbhíshca shamayitvaa shúcamasya paapmaánamapahátya pratyetyéSTakaa dhenuúrakurvata táthaivai&namayámetáchatarudríyeNa caadbhíshca shamayitvaa shúcamasya paapmaánamapahátya pratyetyéSTakaa dhenuúh- kurute

9.1.2.14
aásiinah- kurviitétyu haíka aahuh- | aasiino vaí dhenúM dogdhiíti tíSThaMstve&vá kurviiteme vaí lokaá eSo& 'gnistíSThantiiva vaá imé lokaa átho tíSThanvaí viirya&vattarah-

9.1.2.15
údaN^ praaN^ tíSThan | purástaadvaá eSaá pratiícii yájamaanaM dhenurúpatiSThate dakSiNato vaí pratiíciiM dhenuM tíSThantiisúpasiidanti

9.1.2.16
sa yátraabhyaapnóti | tádabhimR!shyaitadyájurjapatiimaá me agna íSTakaa dhenávah- santvítyagnírhaitaásaaM dhenukaraNásyeSTe tásmaadetaávatiinaaM devátaanaamagnímevaámantrayata ékaa ca dásha caántashca paraardhashcétyeSá haavaraardhyo& bhUmaa yadékaa ca dásha caátha haiSá paraardhyo& bhUmaa yadántashca paraardháshcaavaraardhatáshcaivai&naa etátparaardhatáshca parigR!hya devaá dhenuúrukurvata táthaivai&naa ayámetádavaraardhatáshcaivá paraardhatáshca parigR!hya dhenuúh- kurute tásmaadápi naádriyeta bahviih- kártumamútra vaá eSá etaa bráhmaNaa yájuSaa bahviíh- kuruté 'tha yátsaMtanóti kaámaaneva tatsáMtanoti

9.1.2.17
yádvevéSTakaa dhenuúh- kuruté | vaagvaá ayámagnírvaacaa hí citah- sa yadaahaíkaa ca dásha caántashca paraardhashcéti vaagvaa ékaa vaagdásha vaagánto vaákparaardho vaácameva táddevaá dhenúmakurvata táthaivai&tadyájamaano vaácamevá dhenúM kuruté 'tha yátsaMtanóti vaácameva tatsáMtanotyetaá me agna íSTakaa dhenávah- santvamútraamúSmiMloka ítyetadvaá enaa asmíMloké dhenuúh- kuruté 'thainaa etádamúSmiMloké dhenuúh- kurute tátho hainametaa ubháyorlokáyorbhuñjantyasmíMshcaamúSmiMshca

9.1.2.18
Rtáva sthéti | Rtávo hye&taá RtaavR!dha íti satyavR!dha ítyetádRtuSvaá stha RtaavR!dha ítyahoraatraáNi vaa íSTakaa RtúSu vaá ahoraatraáNi tiSThanti ghRtashcúto madhushcúta íti tádenaa ghRtashcútashca madhushcútashca kurute

9.1.2.19
viraájo naaméti | etadvaí devaá etaa íSTakaa naámabhirúpaahvayanti yáthaa yathainaa etádaacákSate taá enaanabhyupaávartantaátha lokampRNaá eva páraacyastasthuráhitanaamnyo nimémihatyastaá viraájo naámaakurvata taá enaanabhyupaavartanta tásmaaddásha-dashéSTakaa upadhaáya lokampRNáyaabhímantrayate tádenaa viraávah- kurute dáshaakSaraa hí viraáT kaamadúdhaa ákSiiyamaaNaa íti tádenaah- kaamadúdhaa ákSiiyamaaNaah- kurute

9.1.2.20
áthainaM víkarSati | maNDuúkenaávakayaa vetasashaakháyaitadvaá enaM devaáh- shatarudríyeNa caadbhíshca shamayitvaá shúcamasya paapmaánamapahatyaáthainametadbhUya evaa&shamayaMstáthaivai&namayámetáchatarudríyeNa caadbhíshca shamayitvaa shúcamasya paapmaanamahatyaáthainametadbhuúya evá shamayati sarváto víkarSati sarváta evai&nametáchamayati

9.1.2.21
yádvevai&naM vikárSati | etadvai yátraitám praaNaa R!Sayó 'gre 'gníM samáskurvaMstámadbhirávokSaMstaa aápah- sámaskandaMsté maNDuúkaa abhavan

9.1.2.22
taáh- prajaápatimabruvan | yadvaí nah- kamábhUdávaaktádagaadíti so& 'braviideSá va etásya vánaspátirvettvíti vettu sáMvettu só 'ha vai táM vetasa ityaácakSate paró 'kSam paró 'kSakaamaa hí devaa átha yadábruvannávaaN^tah- kámagaadíti taa ávaakkaa abhavannávaakkaa ha vai taa ávakaa ityaácakSate paró 'kSam paró 'kSakaamaa hí devaastaá haitaástrayya& aápo yánmaNDUkó 'vakaa vetasashaakhai&taábhirevai&nametáttrayiíbhiradbhíh- shamayati

9.1.2.23
yádvevai&naM vikárSati | jaayáta eSá etadyácciiyáte sá eSa sárvasmaa ánnaaya jaayate sárvamvetadánnaM yánmaNDUkó 'vakaa vetasashaakhaá pashávashca hye&taa aápashca vánaspátayashca sárveNai vai&nametadánnena priiNaati

9.1.2.24
maNDuúkena pashUnaám | tásmaanmaNDuúkah- pashUnaámanupajiivaniiyátamo yaatáyaamaa hi só 'vakaabhirapaaM tásmaadávakaa apaámanupajiivaniiyátamaa yaatáyaamnyo hi taá vetaséna vánaspátiinaaM tásmaadvetaso vánaspátiinaamanupajiivaniiyátamo yaatáyaamaa hi sah-

9.1.2.25
taáni vaMshé prabádhya | dakSiNaardhénaagnerántareNa parishrítah- praagágre víkarSati samudrásya tvaávakayaágne párivyayaamasi paavakó asmábhyaM shivó bhavéti samudríyaabhistvaadbhíh- shamayaama ítyetát

9.1.2.26
átha jaghanaardhenódak | himásya tvaa jaraáyuNaágne párivyayaamasi paavakó asmábhyaM shivó bhavéti yadvaí shiitásya práshiitaM táddhimásya jaraáyu shiitásya tvaa práshiitena shamayaama ítyetát

9.1.2.27
áthottaraardhéna praák | úpa jmannúpa vetasé 'vatara nadiiSvaá ágne pittámapaámasi máNDUki taábhiraágahi se&máM no yajñám paavakávarNaM shiváM kRdhiíti yáthaiva yájustáthaa bándhuh-

9.1.2.28
átha pUrvaardhéna dakSiNaa& | apaámidaM nyáyanaM samúdrasya nivéshanam anyaáMste asmáttapantu hetáyah- paavakó asmábhyaM shivó bhavéti yáthaiva yájustáthaa bándhurityágre víkarSatyathéti athetyathéti táddakSiNaavRttaddhí devatraa&

9.1.2.29
aatmaánamágre víkarSati | aatmaa hye&vaágre sambhávatah- sambhávatyátha dákSiNam pakSamátha púchamathóttaraM táddakSiNaavRttaddhí devatraa&

9.1.2.30
Recitations from the RV, per VS 17.8-9, as below
abhyaatmám pakSapuchaáni víkarSati | abhyaatmámeva tachaántiM dhatte purastaádarvaákparástaadeva tádarvaáciiM shaántiM dhatté
Recites RV 5.26.1
'gne paavaka rociSéti dákSiNam pakSaM sá nah- paavaka diidiva íti púcham
Recites RV 6.15.5
paavakáyaa yáshcitáyantyaa kRpetyúttaram paavakám paavakamíti yadvaí shiváM shaantaM tátpaavakáM shamáyatyevai&nametát

9.1.2.31
saptábhirvíkarSati | saptácitiko 'gníh- sapta& 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadvíkarSati táM vaMshámutkarenyásya

9.1.2.32
áthainaM saámabhih- párigaayati | átraiSa sárvo 'gnih- sáMskRtastásmindevaá etádamR!taM rUpámuttamámadadhustáthaivaa&sminnayámetádamR!taM rUpámuttamáM dadhaati saámaani bhavanti praaNaa vai saámaanyamR!tamu vaí praaNaá amR!tamevaa&sminnetádrUpámuttamáM dadhaati sarvátah- párigaayati sarváta evaa&sminnetádamR!taM rUpámuttamáM dadhaati

9.1.2.33
yádvevai&naM saámabhih- parigaáyati | etadvaí devaá akaamayantaanásthikamimámamR!tamaatmaánaM kurviimahiíti te& 'bruvannúpa tájjaaniita yáthemámaatmaánamanásthikamamR!taM karávaamahaa íti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthemámaatmaánamanásthikamamR!taM karávaamahaa íti

9.1.2.34
té cetáyamaanaah- | etaáni saámaanyapashyaMstaírenam páryagaayaMstaíretámaatmaánamanásthikamamR!tamakurvata táthaivai&tadyájamaano yádenaM saámabhih- parigaáyatyetámevai&tádaatmaánamanásthikamamR!taM kurute sarvátah- párigaayati sarváta evai&tadetámaatmaánamanásthikamamR!taM kurute tíSThangaayati tíSThantiiva vaá imé lokaa átho tíSThanvai viirya&vattaro hiN^kR!tya gaayati tátra hi sárvaM kRtsnaM saáma bhávati

9.1.2.35
gaayatrám purástaadgaayati | agnirvaí gaayatrámagnímevaa&syaitachírah- karotyátho shíra evaa&syaitádanásthikamamRtaM karoti

9.1.2.36
rathantaraM dákSiNe pakSé | iyaM vaí rathantarámiyámu vaá eSaáM lokaánaaM rásatamo 'syaaM hii&me sárve rásaa rasaMtamáM ha vai tádrathantaramityaácakSate paró 'kSam paró 'kSakaamaa hí devaá imaámevaa&syaitaddákSiNam pakSáM karotyátho dákSiNamevaa&syaitátpakSámanásthikamamR!taM karoti

9.1.2.37
bRhadúttare pakSé | dyaurvaí bRhaddyaurhi bárhiSThaa dívamevaa&syaitadúttaram pakSáM karotyátho úttaramevaa&syaitátpakSámanásthikamamR!taM karoti

9.1.2.38
vaamadevyámaatmán | praaNo vaí vaamadevyáM vaayúru praaNah- sárveSaamu haiSá devaánaamaatmaa yádvaayúrvaayúmevaa&syaitádaatmaánaM karotyátho aatmaánamevaa&syaitádanásthikamamR!taM karoti

9.1.2.39
yajñaayajñíyam púcham | candrámaa vaí yajñaayajñíyaM yo hi káshca yajñáh- saMtíSThata etámeva tasyaáhutiinaaM rasó 'pyeti tadyádetáM yajñó-yajño 'pyéti tásmaaccandrámaa yajñaayajñíyaM candrámasamevaa&syaitatpúchaM karotyátho púchamevaasyaitádanásthikamamR!taM karoti

9.1.2.40
átha prajaápaterhR!dayaM gaayati | asau vaá aadityo hR!dayaM shlakSNá eSá shlakSNaM hR!dayam parimaNDalá eSá parimaNDalaM hR!dayamaatmángaayatyaatmanhi hR!dayaM nikakSé nikakSe hi hR!dayaM dákSiNe nikakSé 'to hi hR!dayaM nédiiya aadityámevaa&syaitaddhR!dayaM karotyátho hR!dayamevaa&syaitádanásthikamamR!taM karoti

9.1.2.41
prajaásu ca prajaápatau ca gaayati | tadyátprajaásu gaáyati tátprajaásu hR!dayaM dadhaatyátha yátprajaápatau gaáyati tádagnau hR!dayaM dadhaati

9.1.2.42
yádvevá prajaásu ca prajaápatau ca gaáyati | ayaM vaa agníh- prajaáshca prajaápatishca tadyádagnau gaáyati tádevá prajaásu ca prajaápatau ca hR!dayaM dadhaati

9.1.2.43
taá haitaá amRteSTakaáh- | taáuttamaa úpadadhaatyamR!taM tádasya sárvasyottamáM dadhaati tásmaadasya sárvasyaamR!tamuttamaM naa&nyo& 'dhvaryórgaayedíSTakaa vaá etaa vícito ha syaadyádanyo& 'dhvaryorgaáyet


9.2.1.1
upavasathiiyé 'hanpraatarúdita aadityé | vaácaM vísRjate vaácaM visR!jya pañcagRhiitamaájyaM gRhNiite tátra páñca hiraNyashakalaanpraásyatyáthaitáttrayáM samaásiktam bhavati dádhi mádhu ghRtám paatryaáM vaa sthaalyaáM vorubilyaaM tádupáriSTaaddarbhamuSTiM nídadhaati

9.2.1.2
áthaagnimaárohati | námaste hárase shocíSe námaste astvarcíSa ityátraiSa sárvo 'gnih- sáMskRtah- sá eSo& 'tra tásmaa álaM yáddhiMsyaadyaM jíhiMsiSedyámu vaá eSá hinásti hárasaa vainaM shocíSaa vaarcíSaa vaa hinasti tátho hainameSá etairná hinastyanyaáMste asmáttapantu hetáyah- paavakó asmábhyaM shivó bhavéti yáthaiva yájustáthaa bándhuh-

9.2.1.3
aarúhyaagníM svayamaatRNaaM vyaághaarayati | aájyena pañcagRhiiténa tásyokto bándhuh-

9.2.1.4
svayamaatRNaaM vyaághaarayati | praaNáh- svayamaatRNaá praaNe tadánnaM dadhaati

9.2.1.5
yádvevá svayamaatRNaaM vyaaghaaráyati | uttaravedírhaiSaa&gnerátha yaámamUm puúrvaaM vyaaghaaráyatyadhvarásya saátha haiSaa&gnestaámetadvyaághaarayati

9.2.1.6
páshyaMstátra híraNyaM vyaághaarayati | pratyákSaM vai tadyatpáshyati pratyákSaM sottaravedih- praástaa eve&há bhavanti paró 'kSaM vai tadyatpraástaah- paró 'kSamiyámuttaravedíh-

9.2.1.7
svaahaakaaréNa taaM vyaághaarayati | pratyákSaM vai tadyátsvaahaakaaráh- pratyákSaM sottaravedírveTkaaréNemaám paró 'kSaM vai tadyádveTkaaráh- paró 'kSamiyámuttaravediraájyenaájyena hyu&ttaravedíM vyaaghaaráyanti pañcagRhiiténa pañcagRhiiténa hyu&ttaravedíM vyaaghaaráyanti vyatihaáraM vyatihaáraM hyu&ttaravedíM vyaaghaaráyanti

9.2.1.8
nRSáde veDíti | praaNo vaí nRSánmanuSyaa& nárastadyo& 'yám manuSye&Su praaNo& 'gnistámetátpriiNaatyapsuSáde veDíti yo& 'psvagnistámetátpriiNaati bahirSáde veDíti ya óSadhiSvagnistámetátpriiNaati vanasáde veDíti yo vánaspátiSvagnistámetátpriiNaati svarvíde veDítyayámagníh- svarvídimámevai&tádagním priiNaati

9.2.1.9
yádvevaáha | nRSáde véDapsuSáde veDítyasyaivai&taányagnernaámaani taányetátpriiNaati taáni havíSaa devátaaM karoti yásyai vaí devátaayai havírgRhyáte saá devátaa na saa yásyai ná gRhyáte 'tho etaánevai&tádagniínasmínnagnaú naamagraáhaM dadhaati

9.2.1.10
páñcaitaa aáhutiirjuhoti | páñcacitiko 'gnih- páñca 'rtáva saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena praaNaati

9.2.1.11
áthainaM sámukSati | dadhnaa mádhunaa ghRténa jaáyata eSá etadyácciiyáte sá eSa sárvasmaa ánnaaya jaayate sárvamvetadánnaM yaddádhi mádhu gRtaM sárveNaivai&nametadannena priiNaati sarvátah- sámukSati sarváta evai&nametatsárveNaánnena priiNaati

9.2.1.12
yádvevai&naM samukSáti | átraiSa sárvo 'gnih- sáMskRtastásmindevaá etádrUpámuttamámadadhustáthaivaa&sminnayámetádrUpámuttamáM dadhaatyánnaM vaí rUpámetádu paramamánnaM yaddadhi mádhu gRtaM tadyádevá paramáM rUpaM tádasminnetáduttamáM dadhaati sarvátah- sámukSatyápi baáhyena pariSrítah- sarváta evaa&sminnetádrUpámuttamáM dadhaati darbhaiste hí shuddhaa médhyaa ágrairágraM hí devaánaam

9.2.1.13
yádvevai&naM samukSáti | etadvai yátraitám praaNaa R!Sayó 'gre 'gníM samáskurvaMstádasminnado& 'múm purástaadbhaagámakurvataadáh- sajUrabdiíyamáthaasminnetaM sáMcita upáriSTaadbhaagámakurvata tadyátsamukSáti yá evaa&smiMsté praaNaa R!Sayah- sácita upáriSTaadbhaagamákurvata taánevai&tátpriiNaati dadhnaa mádhunaa ghRténa tásyokto bándhuh-

9.2.1.14
yé devaá devaánaam | yajñíyaa yajñíyaanaamíti devaa hye&té devaánaaM yajñíyaa u yajñíyaanaaM saMvatsariíNamúpa bhaagamaásata íti saMvatsariíNaM hye&tá etám bhaagámupaásate 'hutaádo havíSo yajñé asminnítyahutaádo hí praaNaáh- svayám pibantu mádhuno ghRtasyéti svayámasyá pibantu mádhunashca ghRtásya cétyetát

9.2.1.15
yé devaá devéSu | ádhi devatvamaáyanníti devaa hye&té deveSádhi devatvamaáyanye bráhmaNah- puraetaáro asyétyayámagnirbráhma tásyaité puraetaáro yébhyo ná Rte pávate dhaáma kíM canéti na hí praaNébhya Rte pávate dhaáma kíM cana na té divo ná pRthivyaa ádhi snuSvíti nai&va té divi ná pRthivyaaM yádevá praaNabhRttásmiMsta ítyetát

9.2.1.16
dvaábhyaaM sámukSati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametatsámukSati

9.2.1.17
átha pratyávarohati | praaNadaá apaanadaa íti sárve haité praaNaa yo& 'yámagníshcitah- sa yádetaamátraatmánah- paridaaM na vádetaátra haivaa&syaiSá praaNaánvRñjiitaátha yádetaamátraatmánah- paridaaM vádate tátho haasyaiSá praaNaanná vRN^kte praaNadaá apaanadaá vyaanadaá varcodaá varivodaa ítyetaddaá me 'siítyevai&tádaahaanyaáMste asmáttapantu hetáyah- paavakó asmábhyaM shivó bhavéti yáthaiva yájustáthaa bándhuh-

9.2.1.18
pratyétya pravargyopasádbhyaam prácarati | pravargyopasádbhyaam pracaryaáthaasmai vratáM vaardhavratáM vaa práyachatyátha pravargyopasádbhyaamátha pravárgyamútsaadayatyaaptvaa taM kaámaM yásmai kaámaayainam pravRNákti

9.2.1.19
taM vaí pariSyanda útsaadayet | tapto vaá eSá shushucaanó bhavati taM yádasyaámutsaadáyedimaámasya shúgRchedyádapsU&tsaadáyedapo& 'sya shúgRchedátha yátpariSyandá utsaadáyati tátho ha nai&vaa&pó hinásti ne&maaM yadáhaapsu na praásyati ténaapo ná hinastyátha yátsamantamaápah- pariyánti shaántirvaa aápasténo imaaM ná hinasti tásmaatpariSyanda útsaadayet

9.2.1.20
agnau tve&vótsaadayet | ime vaí lokaá eSo& 'gniraápah- parishrítastaM yádagnaá utsaadáyati tádevai&nam pariSyanda útsaadayati

9.2.1.21
yádvevaa&gnaá utsaadáyati | ime vaí lokaá eSo& 'gníragnírvaayúraadityastádeté pravárgyaah- sa yádanyátraagnérutsaadáyedetaaMstáddevaánbahirdhai&bhyó lokébhyo dadhyaadátha yádagnaá utsaadáyatyetaánevai&táddevaáneSú lokéSu dadhaati

9.2.1.22
yádvevaa&gnaá utsaadáyati | shíra etádyajñásya yátpravárgya aatmaa&yámagníshcitah- sa yádanyátraagnérutsaadáyedbahirdhaa&smaachíro dadhyaadátha yádagnaá utsaadáyatyaatmaánamevaa&syaitátsaMskR!tya shírah- prátidadhaati

9.2.1.23
svayamaatRNáyaa sáMspRSTam prathamám pravárgyamútsaadayati | praaNáh- svayamaatRNaa shírah- pravárgya aatmaa&yámagníshcitah- shírashca tádaatmaánaM ca praaNéna sáMtanoti sáMdadhaatyutsaádya pravárgyaM yáthaa tásyotsaádanam


9.2.2.1
pratyétyaagním prahariSyán | aáhutiishca juhóti samídhashcaádadhaatyetadvaá enaM devaá eSyántam purástaadánnenaapriiNannaáhutibhishca samídbhishca táthaivai&namayámetádeSyántam purástaadánnena priiNaatyaáhutibhishca samídbhishca sa vaí pañcagRhiitáM gRhNiite tásyokto bándhuh-

9.2.2.2
átha SoDashagRhiitáM gRhNiite | SóDashakalah- prajaápatih- prajaápatiragníraatmásammitenaivai&nametadánnena priiNaati yádu vaá aatmásammitamánnaM tádavati tanná hinasti yadbhuúyo hinásti tadyatkániiyo na tádavati samaanyaáM srucí gRhNiite samaano hi sa yámetátpriiNaáti vaishvakarmaNaábhyaaM juhoti vishvákarmaayámagnistámevai&tátpriiNaati tisra aáhutiirjuhoti trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.2.2.3
átha samídha aádadhaati | yáthaa tarpayitvaá pariveviSyaáttaadRktadaúdumbaryo bhavantyUrgvai rása udumbára Urjai&vai&nametadrásena priiNaatyaardraá bhavantyetadvai vánaspátiinaamánaartaM jiivaM yádaardraM tadyádeva vánaspátiinaamánaartaM jiivaM ténainametátpriiNaati ghRte nyu&ttaa bhavantyaagneyaM vaí ghRtaM svénaivai&nametádbhaagéna svéna rásena priiNaati sárvaaM raátriM vasanti tátra hi taa rásena sámpadyante tisráh- samídha aádadhaati trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.2.2.4
yádvevai&taa aáhutiirjuhóti | etadvaá enaM devaá eSyánta purástaadánnena sámaskurvannetaábhiraáhutibhistáthaivai&namayámetádeSyántam purástaadánnena saMskarotyetaábhiraáhutibhih-

9.2.2.5
Via VS 17.16, recites RV 6.16.28
sa vaí pañcagRhiitáM gRhNiite | pañcadhaavihito vaá ayáM shiirSánpraaNo máno vaák praaNashcákSuh- shrótramétamevaa&sminnetátpañcadhaavihitáM shiirSánpraaNáM dadhaatyagnístigména shociSéti tigmávatyaa shíra evaa&syaitáyaa sáMshyati tigmátaayai

9.2.2.6
átha SoDashagRhiitáM gRhNiite | aSTau praa&Naá aSTaaváN^gaanyetaámabhisampádaM samaanyaáM srucí gRhNiite samaane hye&vaa&tmannáN^gaani ca praáNaashca bhávanti naánaa juhotyáN^gebhyashca tátpraaNébhyashca vídhRtiM karoti vaishvakarmaNaábhyaaM juhoti vishvákarmaayámagnistámevai&tatsáMskaroti tisra aáhutiirjuhoti trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena sáMskaroti saptadashábhirRgbhíh- saptadasháh- prajaápatih- prajaápatiragniryaávaanaagniryaávatyasya maátraa taávataivai&nametatsáMskarotyekaviMshatigRhiiténa dvaádasha maásaah- páñca 'rtávastráya imé lokaá asaávaadityá ekaviMshá etaámabhisampádam

9.2.2.7
yádvevai&taáh- samídha aadádhaati | etadvaá enaM devaah- sárvaM kRtsnáM saMskRtyaáthainameténaánnenaapriiNannetaábhih- samídbhistáthaivai&namayámetatsárvaM kRtsnáM saMskRtyaáthainametenaánnena priiNaatyetaábhih- samídbhiraúdumbaryo bhavantyaardraá ghRte nyu&ttaa sárvaaM raátriM vasanti tásyokto bándhurúdenamuttaraáM nayéndremám prataraáM naya yásya kurmó gRhé haviríti yáthaa yájustáthaa bándhustisráh- samídha aádadhaati trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati tisa aáhutiirjuhoti tatSaT tásyokto bándhuh-


9.2.3.1
athaátah- sampréSyati | údyachedhmamúpayachopayámaniiragnáye prahriyámaaNaayaánubrUhyágniidekasphyáyaanUdéhi bráhmannápratirathaM japéti

9.2.3.2
etadvaí devaánupapraiSyátah- | etáM yajñáM taMsyámaanaandakSiNató 'suraa rákSaaMsi naaSTraá ajighaaMsanná yakSyadhve ná yajñáM taMsyadhva íti

9.2.3.3
té devaa índramabruvan | tvaM vaí nah- shréSTho báliSTho viirya&vattamo 'si tvámimaáni rákSaaMsi prátiyatasvéti tásya vaí me bráhma dvitiíyamastvíti tathéti tásmai vai bR!haspátiM dvitiíyamakurvanbráhma vai bR!haspátista índreNa caiva bR!haspátinaa ca dakSiNato 'suraanrákSaaMsi naaSTraá apahatyaábhaye naaSTrá etáM yajñámatanvata

9.2.3.4
tadvaá etátkriyate | yáddevaa ákurvannidaM nu taáni rákSaaMsi devaírevaápahataani yattve&tátkaróti yáddevaa ákurvaMstátkaravaaNiityátho índreNa caivai&tadbR!haspátinaa ca dakSiNató suraanrákSaaMsi naaSTraá apahatyaábhaye 'naaSTrá etáM yajñáM tanute

9.2.3.5
Recites from RV 10.103.1-12
sa yah- sa índrah- | eSa só 'pratirathó 'tha yah- sa bR!haspátireSa sá brahmaa tadyádbrahmaápratirathaM jápatiíndreNa caivai&tadbR!haspátinaa ca dakSiNató 'suraanrákSaaMsi naaSTraá apahatyaábhaye 'naaSTrá etáM yajñáM tanute tásmaadbrahmaápratirathaM japati

9.2.3.6
aashuh- shíshaano vRSabho ná bhiima íti | aindryo& 'bhírUpaa dvaádasha bhavanti dvaádasha maásaah- saMvatsaráh- saMvatsaro 'gniryaávaanagniryaávatyasya maátraa taávataivai&táddakSiNató 'suraanrákSaaMsi naaSTraa ápahanti triSTúbbhirvájro vaí triSTubvájreNaivai&táddakSiNató 'suraanrákSaaMsi naaSTraa ápahanti taa dvaáviMshatirgaayatrya&h- sámpadyante tádaagneyyo& bhavantyagnikarma hí

9.2.3.7
áthainamúdyachati | údu tvaa víshve devaa ágne bhárantu cíttibhiríti tásyokto bándhuh-

9.2.3.8
Via VS 17.58, from RV 10.139.1
áthaabhipráyanti | páñca dísho daívoryajñámavantu deviiríti devaashcaásuraashcobháye praajaapatyaá dikSva&spardhanta té devaa ásuraaNaaM dísho vRñjata táthaivai&tadyájamaano dviSato bhraátRvyasya dísho vRN^kte daíviiríti tádenaa daíviih- kurute yajñámavantu devaaríti yajñámimávantu deviirítyetadapaámatiM durmatim baádhamaanaa ítyashanaayaa vaa ámatirashanaayaámapabaádhamaanaa ítyetádraayaspóSe yajñápatimaabhájantiiríti rayyaáM ca pós\e ca yajñápatimaabhájantiirítyetádraayaspóSe ádhi yajñó asthaadíti rayyaáM ca póSe caádhi yajño& 'sthaadítyetát

9.2.3.9
sámiddhe agnaavádhi maamahaana íti | yájamaano vaí maamahaána ukthápatra ítyukthaáni hye&tásya pátraaNiíDya íti yajñíyaM ítyetádgRbhiita íti dhaarita ítyetáttaptáM gharmám parigR!hyaayajantéti taptaM hye&táM gharmám parigRhyaáyajantorjaa yádyajñamáyajanta devaa ítyUrjaa hye&táM yajñamáyajanta devaáh-

9.2.3.10
daívyaaya dhartre jóSTra íti | daívo hye&Sá dhartaa jóSayitRtamo devashriih- shriímanaah- shatápayaa íti devashriirhye&Sa shriímanaah- shatápayaah- parigR!hya devaá yajñámaayanníti parigR!hy a hye&táM devaá yajñamaáyandevaá devébhyo adhvaryánto asthurítyadhvaro vaí yajñó devaá devébhyo yajñiyánto 'thurítyetát

9.2.3.11
viitáM havíh- shamitáM shamitaá yajádhyaa íti | iSTaM svi&STamítyetátturiíyo yajño yátra havyametiítyadhvaryúh- purástaadyájUMSi jápati hótaa pashcaadRcó 'nvaaha brahmaá dakSiNató 'pratirathaM japatyeSá evá turiíyo yajñastáto vaakaá aashíSo no juSantaamíti táto no vaakaáshcaashíSashca juSantaamítyetát

9.2.3.12
suúryarashmirhárikeshah- purástaat | savitaa jyótirúdriyaaM ájasramítyasau vaá aadityá eSo& 'gnih- sá eSa suúryarashmirhárikeshah- purástaatsavitai&tajjyótirúdyachatyájasraM tásya pUSaá prasavé yaati vidvaaníti pashávo vaí pUSaa tá etásya prasave prérate sampáshyanvíshvaa bhúvanaani gopaa ítyeSa vaá idaM sárvaM sámpashyatyéSa u evaa&sya sárvasya bhúvanasya goptaáh-

9.2.3.13
tadyaá amúSmaadaadityaádarvaájyah- páñca díshah- | taá etáddevaa ásuraaNaamavRñjataátho taá evai&tátsamaárohaMstaá u evai&tadyájamaano dviSato bhraátRvyasya vRN^kté 'tho taá evai&tátsamaárohatyátho etadvaá etaábhirdevaa aátah- sampraápnuvaMstáthaivaa&bhirayámetadaátah- sampraápnoti

9.2.3.14
athaáshmaanam pR!shnimúpadadhaati | asau vaá aadityó 'shmaa pR!shniramúmevai&tádaadityamúpadadhaati pR!shnirbhavati rashmíbhirhi máNDalam pR!shni tamántareNaahavaniíyaM ca gaárhapatyaM cópadadhaatyayaM vaí loko gaárhapatyo dyaúraahavaniíya etaM tádimaú lokaavántareNa dadhaati tásmaadeSá imaú lokaavántareNa tapati

9.2.3.15
aagniidhravelaáyaam | antárikSaM vaa aágniidhrametaM tádantarikSe dadhaati tásmaadeSo& 'ntárikSaayatano vya&dhve vya&dhve hye&Sá itáh-

9.2.3.16
sá eSá praaNáh- | praaNámevai&tádaatmándhatte tádetadaáyuraáyurevai&tádaatmándhatte tádetadánnamaayurhye&tadánnamu vaa aáyuráshmaa bhavati sthiro vaa áshmaa sthiraM tadaáyuh- kurute pR!shnirbhavati pR!shniiva hyánnam

9.2.3.17
Via VS 17.59 & 60, from RV as follows:
sa úpadadhaati | vimaána eSá divo mádhya aasta íti vimaáno hye&Sa divo mádhya aasta aapaprivaanródasii antárikSamítyudyanvaá eSá imaáMlokaanaápUrayati
Recites RV 10.139.2c
sá vishvaáciirabhícaSTe ghRtaáciiríti srúcashcaitadvédiishcaahaantaraa puúrvamáparaM ca ketumítyantare&máM ca lokámamuM cétyetadátho yáccedámetárhi ciiyáte yáccaadah- puúrvamáciiyatéti

9.2.3.18
ukSaá samudró aruNáh- suparNa íti | ukSaa hye&Sá samúdro 'ruNáh- suparNah- puúrvasya yónim pituraáviveshéti puúrvasya hye&Sá etaM yónim pitúraavisháti mádhye divo níhitah- pR!shnirashméti mádhye hye&Sá divo níhitah- pR!shniráshmaa vícakrame rájasaspaatyántaavíti vikrámamaaNo vaá eSá eSaáM lokaánaamántaanyaati

9.2.3.19
dvaábhyaamúpadadhaati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadúpadadhaati triSTúbbhyaaM traíSTubho& hyeSa ná saadayatyásannoy hye&Sa na suúdadohasaádhivadati praaNo vai suúdadohaah- praaNá eSa kím praaNé praaNáM dadhyaamíti táM nidhaáya yáthaa na náshyet

9.2.3.20
Via VS 17.61, from RV 1.11.1
áthopaáyanti | índraM víshvaa aviivRdhanníti tásyokto bándhurdevahuúryajña aá ca vakSatsumnahuúryajña aá ca vakSadíti devahuúshcaivá yajñáh- sumnahuúshca yákSadagnírdevó devaaM aá ca vakSadíti yákSaccaivaa&gnírdevó devaanaá ca vahatvítyetát

9.2.3.21
vaájasya maa prasaváh- | udgraabheNódagrabhiit ádhaa sapátnaaníndro me nigraabheNaádharaa akaríti yáthaiva yájustáthaa bándhuh-

9.2.3.22
udgraabháM ca nigraabháM ca | bráhma devaá aviivRdhan ádhaa sapátnaanindraagnií me viSUciínaanvya&syataamíti yáthaiva yájustáthaa bándhuh-

9.2.3.23
tadyaá amúSmaadaadityaádUrdhvaashcátasro díshah- | taá etáddevaa ásuraaNaamavRñjataátho taá evai&tátsamaárohaMstaá u evai&tadyájamaano dviSato bhraátRvyasya vRN^kté 'tho taá evai&tátsamaárohatyátho etadvaá etaábhirdevaa aátah- sampraápnuvaMstáthaivaa&bhirayámetadaátah- sampraápnoti

9.2.3.24
áthaagnimaárohanti | krámadhvamagnínaa naákamiti svargo vaí loko naákah- krámadhvamanénaagnínaitáM svargáM lokamítyetadúkhyaM hásteSu bíbhrata ityúkhyaM hye&tá etaM hásteSu bíbhrati diváspRSThaM sva&rgatvaá mishraá devébhiraadhvamíti diváspRSTháM svargáM lokáM gatvaá mishraá devébhiraadhvamítyetát

9.2.3.25
praáciimánu pradísham préhi vidvaaníti | praácii vai dígagneh- svaamánu pradísham préhi vidvaanítyetádagnéragne puró agnirbhavehétyasya tvámagnéragne puro& 'gnirbhavehétyetadvíshvaa aáshaa diídyaano víbhaahiíti sárvaa aáshaa diípyamaano víbhaahiítyetaduúrjaM no dhehi dvipáde cátuSpada ítyaashíSamaáshaaste

9.2.3.26
pRthivyaá ahám | údantárikSamaáruhamantárikSaaddívamaáruhamíti gaárhapatyaaddhyaa&gniidhriíyamaagáchantyaagniidhriíyaadaahavaniíyaM divo naákasya pRSThaatsva&rjyótiragaamahamíti divo naákasya pRSThaatsvargáM lokámagaamahamítyetat

9.2.3.27
svaryánto naápekSante | aa dyaáM rohanti ródasii íti ná haiva té 'pekSante yé svargáM lokaM yánti yajñaM yé vishvátodhaaraM súvidvaaMso vitenira ítyeSá evá yajñó vishvátodhaara etá u eva súvidvaaMso yá etáM vitanváte

9.2.3.28
ágne préhi prathamó devayataamíti | imámetádagnímaaha tvámeSaam préhi prathamó devayataamíti cákSurdevaánaamuta mártyaanaamítyubháyeSaaM haitáddevamanuSyaáNaaM cákSuríyakSamaaNaa bhR!gubhih- sajóSaa íti yájamaanaa bhR!gubhih- sajóSaa ítyetatsva&ryantu yájamaanaah- svastiíti svargáM lokáM yantu yájamaanaah- svastiítyetát

9.2.3.29
tadyaá amúSmiMloke páñca díshah- | taá etáddevaa ásuraaNaamavRñjataátho taá evai&tátsamaárohaMstaá u evai&tadyájamaano dviSato bhraátRvyasya vRN^kté 'tho taá evai&tátsamaárohatyátho etadvaá etaábhirdevaa aátah- sampraápnuvaMstáthaivaa&bhirayámetadaátah- sampraápnoti

9.2.3.30
áthainamabhíjuhoti | etadvaá enaM devaá iiyivaáMsamupáriSTaadannenaapriiNannetayaáhutyaa táthaivai&namayámetádiiyivaáMsamupáriSTaadánnena priiNaatyetayaáhutyaa kRSNaáyai shuklávatsaayai páyasaa raátrirvaí kRSNaá shuklávatsaa tásyaa asaávaadityó vatsah- svénaivai&nametádbhaagéna svéna rásena priiNaatyupári dhaaryámaaNa úpari hi sa yámetátpriiNaáti dóhanena dóhanena hi páyah- pradiiyáte

9.2.3.31
Via VS 17.70, from RV 1.96.5
yádvevai&namabhijuhóti | shíra etádyajñásya yádagníh- praaNah- páyah- shiirSaMstátpraaNáM dadhaati yáthaa svayamaatRNaámabhiprakSáredevámabhíjuhuyaatpraaNáh- svayamaatRNaa rása eSa shírashca tátpraaNáM ca rásena sáMtanoti sáMdadhaati náktoSaásaa sámanasaa vírUpe íti tásyokto bándhuh-

9.2.3.32
ágne sahasraakSéti | hiraNyashakalairvaá eSá sahasraakSáh- shatamUrdhanníti yádadáh- shatáshiirSaa rudró 'sRjyata shatáM te praaNaáh- sahásraM vyaanaa íti shatáM haiva tásya praaNaáh- sahásraM vyaanaa yáh- shatáshiirSaa tváM saahasrásya raayá iishiSa íti tvaM sárvasyai rayyaá iishiSa ítyetattásmai te vidhema vaájaaya svaahétyeSa vai vaájastámetátpriiNaati

9.2.3.33
dvaábhyaamabhíjuhoti | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametádabhíjuhoti

9.2.3.34
áthainaM nídadhaati | suparNo& 'si garútmaanítyetadvaá enamado víkRtya suparNáM garútmantaM víkaroti táM suparNáM garútmantaM cinoti táM suparNáM garútmantaM kRtvaa&ntato nídadhaati pRSThé pRthivyaáh- siida bhaasaa&ntárikSamaápRNa jyótiSaa dívamúttabhaana téjasaa dísha úddUMhétyevaM hye&Sá etatsárvaM karoti

9.2.3.35
aajúhvaanah- suprátiikah- purástaaditi | aajúhvaano nah- suprátiikah- purástaadítyetadágne tvaM yónimaásiida saadhuyétyeSa vaa asya svo yónistáM saadhvaásiidétyetádasmíntsadhásthe adhyúttarasminníti dyaurvaa úttaraM sadhásthaM víshve devaa yájamaanashca siidatéti tadvíshvairdevaíh- saha yájamaanaM saadayati dvaábhyaaM nídadhaati tásyokto bándhurvaSaTkaaréNa tásyopári bándhuh-

9.2.3.36
áthaasmintsamídha aádadhaati | etadvaá enaM devaá iiyivaáMsamupáriSTaadánnenaapriiNantsamídbhishcaáhutibhishca táthaivai&namayámetádiiyivaáMsamupáriSTaadánnena priiNaati samídbhishcaáhutibhishca

9.2.3.37
sa vaí shamiimáyiim prathamaamaádadhaati | etadvaá eSá etásyaamaáhutyaaM hutaáyaam praádiipyatódajvalattásmaaddevaa abibhayuryadvaí no 'yaM ná hiMsyaadíti tá etaáM shamiímapashyastáyainamashamayaMstadyádetaM shamyaáshamayaMstásmaachamii táthaivai&namayámetáchamyaá shamayati shaántyaa eva na jágdhyai

9.2.3.38
taáM saviturváreNyasya | citraamaa&háM vRNe sumatíM vishvájanyaaM yaámasya káNvo áduhatprápiinaaM sahásradhaaraam páyasaa mahiiM gaamíti káNvo hainaaM dadarsha saá haasmai sahásradhaaraa sárvaankaámaanduduhe táthaivai&tadyájamaanaaya sahásradhaaraa sárvaankaámaanduhe

9.2.3.39
Via VS 17.75, from RV 2.9.3
átha vaíkaN^katiimaádadhaati | tásyaa ukto bándhurvidhéma te parame jánmannagna íti dyaurvaá asya paramaM jánma vidhéma stómairávare sadhástha ítyantárikSaM vaa ávaraM sadhásthaM yásmaadyónerudaárithaa yáje tamítyeSa vaá asya svo yónistáM yaja ítyetatpra tvé haviíMSi juhure sámiddha íti yadaa vaá eSá samidhyaté 'thaitásminhaviíMSi prájuhvati

9.2.3.40
Recites RV 7.1.3
athaúdumbariimaádadhaati | Urgvai rása udumbára Urjai&vai&namedrásena priiNaati kárNakavatii bhavati pashávo vai karNákaah- pashúbhirevai&nametadánnena priiNaati yádi kárNakavatiiM ná vindéddadhidrapsámupahatyaádadhyaattadyáddadhidrapsá upatíSThate tádevá pashurUpam préddho agne diidihi puró na íti viraajaádadhaanyánnaM viraaDánnevai&nametátpriiNaati tisráh- samídha aádadhaati trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.2.3.41
Via VS 17.77, from RV 4.10.1
athaáhutiirjuhoti | yáthaa parivíSyaanupaayáyettaádRktátsruvéNa puúrve srucóttaraamágne támadyaáshvaM na stómaih- krátuM ná bhadráM hRdispR!shaM Rdhyaámaa ta óhairíti yáste hRdispRkstómastáM ta RdhyaasamítyetátpaN^ktyaá juhoti páñcapadaa paN^ktih- páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.2.3.42
átha vaishvakarmaNiíM juhoti | vishvákarmaayámagnistámevai&tátpriiNaati cíttiM juhomi mánasaa ghRtenéti cittámeSaaM juhomi mánasaa ca ghRténa cétyetadyáthaa devaá ihaa&gámanníti yáthaa devaá ihaa&gáchaanítyetádviitíhotraa RtaavR!dha íti satyavR!dha ítyetatpátye víshvasya bhuúmano juhómi vishvákarmaNa íti yo& 'sya sárvasya bhUtásya patistásmai juhomi vishvákarmaNa ítyetádvishvaahaáhaabhyaM haviriti sarvadai&vaákSitaM havirítyetát

9.2.3.43
átha pUrNaahutíM juhoti sárvametad8@$¿:àpaivai&nametá3riNaati

9.2.3.44
saptá te agne samídha íti praaNaa vaí samídhah- praaNaa hye&táM samindháte saptá jihvaa íti yaánamuúntsapta púruSaanékam púruSamákurvaMstéSaametádaaha sapta R!Saya íti sapta hi ta R!Saya aásantsapta dhaáma priyaaNiíti chándaaMsyetádaaha chándaaMsi vaá asya sapta dhaáma priyaáNi sapta hótraah- saptadhaá tvaa yajantiíti sapta hye&taM hótraah- saptadhaa yájanti sapta yóniríti cítiiretádaahaápRNasvetyaa prájaayasvétyetádghrRtenéti réto vaí ghRtaM réta evai&tádeSú lokéSu dadhaati svaahéti yajño vaí svaahaakaaró yajñíyamevai&tádidáM sakRtsárvaM karoti

9.2.3.45
saptá saptéti | saptácitiko 'gníh- sapta& 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametátpriiNaati tisra aáhutiirjuhoti trivRdagniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati tisráh- samídha aádadhaati tatSaT tásyokto bándhuh-

9.2.3.46
tíSThantsamídha aádadhaati | ásthiini vaí samídhastíSThantiiva vaa ásthiinyaásiina aáhutiirjuhoti maaMsaáni vaa aáhutaya aásata iva vaí maaMsaanyantaraah- samídho bhávanti baáhyaa aáhutayó 'ntaraaNi hyásthiini baáhyaani maaMsaáni

9.2.3.47
athaátah- sampádeva | SáT purástaajjuhóti SáDupáriSTaatSadbhiraáshmanah- pR!shneryánti dvaábhyaamáshmaanam pR!shnimúpadadhaati catúrbhiraa&gneryánti pañcábhiragnimaárohanti tadékaaM ná triMshadaáhutirevá triMshattamii dvaábhyaamagnim nídadhaati taddvaátriMshaddvaátriMshadakSaraanuSTupsai&Saa&nuSTúp

9.2.3.48
tadyaá amuústisro& 'nuSTúbhah- | gaárhapatye sampaadáyanti taásaametaamatríkaamaáharanti tadyádetaamátraahárantyátraiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra tásmai naálamaasiidyadánnamaátsyát

9.2.3.49
so 'gnímabraviit | tvayaánnamadaaniíti tathéti tásmaadyadai&vai&tamátraahárantyáthaiSó 'lamánnaayaálamaáhutibhyo bhavati

9.2.3.50
átho aahuh- | prajaápatirevai&tám priyám putramúrasyaádhatta íti sa yó haitádevaM vedaá haivam priyám putramúrasi dhatte

9.2.3.51
yádevai&tamátraaháranti | yaanvai taántsapta púruSaanékam púruSamakurvannayámeva sa yo& 'yámagníshciiyaté 'tha yaámeSaaM taámUrdhvaaM shríyaM rásaM samudaúhanneSa sa yámetamátraagnímaaháranti tadyádetamátraaháranti yai&vai&téSaa saptaanaam púruSaaNaaM shriiryo rásastámetádUrdhváM samúdUhanti tádasyaitachíra aatmaa&yámagníshcatá aatmaánamevaa&syaitátsaMskR!tya shírah- prátidadhaati