10.1 (varga 29) verse 1a
agre bRhannuSasAmUrdhvo asthAn nirjaganvAn tamasojyotiSAgAt |\\

10.1 (varga 29) verse 1c
agnirbhAnunA rushatA svaN^ga A jAtovishvA sadmAnyaprAH ||\\

10.1 (varga 29) verse 2a
sa jAto garbho asi rodasyoragne cArurvibhRta oSadhISu |\\

10.1 (varga 29) verse 2c
citraH shishuH pari tamAMsyaktUn pra mAtRbhyo adhikanikradat gAH ||\\

10.1 (varga 29) verse 3a
viSNuritthA paramamasya vidvAñ jAto bRhannabhi pAtitRtIyam |\\

10.1 (varga 29) verse 3c
AsA yadasya payo akrata svaM sacetaso abhyarcantyatra ||\\

10.1 (varga 29) verse 4a
ata u tvA pitubhRto janitrIrannAvRdhaM prati carantyannaiH |\\

10.1 (varga 29) verse 4c
tA IM pratyeSi punaranyarUpA asi tvaM vikSumAnuSISu hotA ||\\

10.1 (varga 29) verse 5a
hotAraM citrarathamadhvarasya yajñasya\-yajñasya ketuMrushantam |\\

10.1 (varga 29) verse 5c
pratyardhiM devasya\-devasya mahnA shriyA tvagnimatithiM janAnAm ||\\

10.1 (varga 29) verse 6a
sa tu vastrANyadha peshanAni vasAno agnirnAbhApRthivyAH |\\

10.1 (varga 29) verse 6c
aruSo jAtaH pada iLAyAH purohito rAjanyakSIha devAn ||\\

10.1 (varga 29) verse 7a
A hi dyAvApRthivI agna ubhe sadA putro na mAtarAtatantha |\\

10.1 (varga 29) verse 7c
pra yAhyachoshato yaviSThAthA vaha sahasyehadevAn ||\\


10.2 (varga 30) verse 1a
piprIhi devAnushato yaviSTha vidvAn RtUnr{R}tupateyajeha |\\

10.2 (varga 30) verse 1c
ye daivyA Rtvijastebhiragne tvaM hotR^INAmasyAyajiSThaH ||\\

10.2 (varga 30) verse 2a
veSi hotramuta potraM janAnAM mandhAtAsi draviNodARtAvA |\\

10.2 (varga 30) verse 2c
svAhA vayaM kRNavAmA havIMSi devo devAnyajatvagnirarhan ||\\

10.2 (varga 30) verse 3a
A devAnAmapi panthAmaganma yacchaknavAma tadanupravoLum |\\

10.2 (varga 30) verse 3c
agnirvidvAn sa yajAt sedu hotA so adhvarA.nsa RtUn kalpayAti ||\\

10.2 (varga 30) verse 4a
yad vo vayaM praminAma vratAni viduSaM devAaviduSTarAsaH |\\

10.2 (varga 30) verse 4c
agniS Tad vishvamA pRNAti vidvAnyebhirdevAn RtubhiH kalpayAti ||\\

10.2 (varga 30) verse 5a
yat pAkatrA manasA dInadakSA na yajñasya manvatemartyAsaH |\\

10.2 (varga 30) verse 5c
agniS Tad dhotA kratuvid vijAnanyajiSTho devAn Rtusho yajAti ||\\

10.2 (varga 30) verse 6a
vishveSAM hyadhvarANAmanIkaM citraM ketuM janitAtvA jajAna |\\

10.2 (varga 30) verse 6c
sa A yajasva nRvatIranu kSA spArhAiSaH kSumatIrvishvajanyAH ||\\

10.2 (varga 30) verse 7a
yaM tvA dyAvApRthivI yaM tvApastvaSTA yaM tvAsujanimA jajAna |\\

10.2 (varga 30) verse 7c
panthAmanu pravidvAnpitRyANaM dyumadagne samidhAno vi bhAhi ||\\


10.3 (varga 31) verse 1a
ino rAjannaratiH samiddho raudro dakSAya suSumAnadarshi |\\

10.3 (varga 31) verse 1c
cikid vi bhAti bhAsA bRhatAsiknImeti rushatImapAjan ||\\

10.3 (varga 31) verse 2a
kRSNAM yadenImabhi varpasA bhUjjanayan yoSAmbRhataH piturjAm |\\

10.3 (varga 31) verse 2c
UrdhvaM bhAnuM sUryasya stabhAyandivo vasubhiraratirvi bhAti ||\\

10.3 (varga 31) verse 3a
bhadro bhadrayA sacamAna AgAt svasAraM jAro abhyetipashcAt |\\

10.3 (varga 31) verse 3c
supraketairdyubhiragnirvitiSThan rushadbhirvarNairabhi rAmamasthAt ||\\

10.3 (varga 31) verse 4a
asya yAmAso bRhato na vagnUnindhAnA agneH sakhyuHshivasya |\\

10.3 (varga 31) verse 4c
iDyasya vRSNo bRhataH svAso bhAmAso yAmannaktavashcikitre ||\\

10.3 (varga 31) verse 5a
svanA na yasya bhAmAsaH pavante rocamAnasya bRhataHsudivaH |\\

10.3 (varga 31) verse 5c
jyeSThebhiryastejiSThaiH krILumadbhirvarSiSThebhirbhAnubhirnakSati dyAm ||\\

10.3 (varga 31) verse 6a
asya shuSmAso dadRshAnapaverjehamAnasya svanayan niyudbhiH |\\

10.3 (varga 31) verse 6c
pratnebhiryo rushadbhirdevatamo vi rebhadbhiraratirbhAti vibhvA ||\\

10.3 (varga 31) verse 7a
sa A vakSi mahi na A ca satsi divaspRthivyoraratiryuvatyoH |\\

10.3 (varga 31) verse 7c
agniH sutukaH sutukebhirashvai rabhasvadbhIrabhasvAneha gamyAH ||\\


10.4 (varga 32) verse 1a
pra te yakSi pra ta iyarmi manma bhuvo yathA vandyo nohaveSu |\\

10.4 (varga 32) verse 1c
dhanvanniva prapA asi tvamagna iyakSave pUravepratna rAjan ||\\

10.4 (varga 32) verse 2a
yaM tvA janAso abhi saMcaranti gAva uSNamiva vrajaMyaviSTha |\\

10.4 (varga 32) verse 2c
dUto devAnAmasi martyAnAmantarmahAMshcarasi rocanena ||\\

10.4 (varga 32) verse 3a
shishuM na tvA jenyaM vardhayantI mAtA bibhartisacanasyamAnA |\\

10.4 (varga 32) verse 3c
dhanoradhi pravatA yAsi haryañ jigISasepashurivAvasRSTaH ||\\

10.4 (varga 32) verse 4a
mUrA amUra na vayaM cikitvo mahitvamagne tvamaN^ga vitse |\\

10.4 (varga 32) verse 4c
shaye vavrishcarati jihvayAdan rerihyate yuvatiMvishpatiH san ||\\

10.4 (varga 32) verse 5a
kUcijjAyate sanayAsu navyo vane tasthau palito dhUmaketuH |\\

10.4 (varga 32) verse 5c
asnAtApo vRSabho na pra veti sacetaso yaM parNayantamartAH ||\\

10.4 (varga 32) verse 6a
tanUtyajeva taskarA vanargu rashanAbhirdashabhirabhyadhItAm |\\

10.4 (varga 32) verse 6c
iyaM te agne navyasI manISA yukSvA rathaMna shucayadbhiraN^gaiH ||\\

10.4 (varga 32) verse 7a
brahma ca te jAtavedo namashceyaM ca gIH sadamidvardhanI bhUt |\\

10.4 (varga 32) verse 7c
rakSA No agne tanayAni tokA rakSota nastanvo aprayuchan ||\\


10.5 (varga 33) verse 1a
ekaH samudro dharuNo rayINAmasmad dhRdo bhUrijanmA vicaSTe |\\

10.5 (varga 33) verse 1c
siSaktyUdharniNyorupastha utsasya madhyenihitaM padaM veH ||\\

10.5 (varga 33) verse 2a
samAnaM nILaM vRSaNo vasAnAH saM jagmire mahiSAarvatIbhiH |\\

10.5 (varga 33) verse 2c
Rtasya padaM kavayo ni pAnti guhA nAmAnidadhire parANi ||\\

10.5 (varga 33) verse 3a
RtAyinI mAyinI saM dadhAte mitvA shishuM jajñaturvardhayantI |\\

10.5 (varga 33) verse 3c
vishvasya nAbhiM carato dhruvasya kaveshcittantuM manasA viyantaH ||\\

10.5 (varga 33) verse 4a
Rtasya hi vartanayaH sujAtamiSo vAjAya pradivaHsacante |\\

10.5 (varga 33) verse 4c
adhIvAsaM rodasI vAvasAne ghRtairannairvAvRdhAte madhUnAm ||\\

10.5 (varga 33) verse 5a
sapta svasR^IraruSIrvAvashAno vidvAn madhva ujjabhArAdRshe kam |\\

10.5 (varga 33) verse 5c
antaryeme antarikSe purAjA ichan vavrimavidatpUSaNasya ||\\

10.5 (varga 33) verse 6a
sapta maryAdAH kavayastatakSustAsAmekAmidabhyaMhuro gAt |\\

10.5 (varga 33) verse 6c
Ayorha skambha upamasya nILe pathAMvisarge dharuNeSu tasthau ||\\

10.5 (varga 33) verse 7a
asacca sacca parame vyoman dakSasya janmannaditerupasthe |\\

10.5 (varga 33) verse 7c
agnirha naH pra thamajA Rtasya pUrva Ayuni vRSabhashcadhenuH ||\\


10.6 (varga 1) verse 1a
ayaM sa yasya sharmannavobhiragneredhate jaritAbhiSTau |\\

10.6 (varga 1) verse 1c
jyeSThebhiryo bhAnubhir{R}SUNAM paryeti parivItovibhAvA ||\\

10.6 (varga 1) verse 2a
yo bhanubhirvibhAvA vibhAtyagnirdevebhir{R}tAvAjasraH |\\

10.6 (varga 1) verse 2c
A yo vivAya sakhyA sakhibhyo.aparihvRto atyo na saptiH ||\\

10.6 (varga 1) verse 3a
Ishe yo vishvasyA devavIterIshe vishvAyuruSasovyuSTau |\\***see above***

10.6 (varga 1) verse 3c
A yasmin manA havIMSyagnAvariSTarathaskabhnAti shUSaiH ||\\

10.6 (varga 1) verse 4a
shUSebhirvRdho juSANo arkairdevAnachA raghupatvAjigAti |\\

10.6 (varga 1) verse 4c
mandro hotA sa juhvA yajiSThaH sammishlo agnirA jigharti devAn ||\\

10.6 (varga 1) verse 5a
tamusrAmindraM na rejamAnamagniM gIrbhirnamobhirAkRNudhvam |\\

10.6 (varga 1) verse 5c
A yaM viprAso matibhirgRNanti jAtavedasaMjuhvaM sahAnAm ||\\

10.6 (varga 1) verse 6a
saM yasmin vishvA vasUni jagmurvAje nAshvAHsaptIvanta evaiH |\\

10.6 (varga 1) verse 6c
asme UtIrindravAtatamA arvAcInAagna A kRNuSva ||\\

10.6 (varga 1) verse 7a
adhA hyagne mahnA niSadyA sadyo jajñAno havyo babhUtha |\\

10.6 (varga 1) verse 7c
taM te devAso anu ketamAyannadhAvardhanta prathamAsaUmAH ||\\


10.7 (varga 2) verse 1a
svasti no divo agne pRthivyA vishvAyurdhehi yajathAya deva |\\

10.7 (varga 2) verse 1c
sacemahi tava dasma praketairuruSyA Na urubhirdevashaMsaiH ||\\

10.7 (varga 2) verse 2a
imA agne matayastubhyaM jAtA gobhirashvairabhi gRNantiradhaH |\\

10.7 (varga 2) verse 2c
yadA te marto anu bhogamAnaD vaso dadhAnomatibhiH sujAta ||\\

10.7 (varga 2) verse 3a
agniM manye pitaramagnimApimagniM bhrAtaraM sadamitsakhAyam |\\

10.7 (varga 2) verse 3c
agneranIkaM bRhataH saparyaM divi shukraMyajataM sUryasya ||\\

10.7 (varga 2) verse 4a
sidhrA agne dhiyo asme sanutrIryaM trAyase dama AnityahotA |\\

10.7 (varga 2) verse 4c
RtavA sa rohidashvaH purukSurdyubhirasmAahabhirvAmamastu ||\\

10.7 (varga 2) verse 5a
dyubhirhitaM mitramiva prayogaM pratnaM RtvijamadhvarasyajAram |\\

10.7 (varga 2) verse 5c
bAhubhyAmagnimAyavo.ajananta vikSu hotAraM nyasAdayanta ||\\

10.7 (varga 2) verse 6a
svayaM yajasva divi deva devAn kiM te pAkaH kRNavadapracetAH |\\

10.7 (varga 2) verse 6c
yathAyaja Rtubhirdeva devAnevA yajasvatanvaM sujAta ||\\

10.7 (varga 2) verse 7a
bhavA no agne.avitota gopA bhavA vayaskRduta novayodhAH |\\

10.7 (varga 2) verse 7c
rAsvA ca naH sumaho havyadAtiM trAsvota nastanvo aprayuchan ||\\***


10.8 (varga 3) verse 1a
pra ketunA bRhatA yAtyagnirA rodasI vRSabho roravIti |\\

10.8 (varga 3) verse 1c
divashcidantAnupamAnudAnaL apAmupasthe mahiSovavardha ||\\

10.8 (varga 3) verse 2a
mumoda garbho vRSabhaH kakudmAnasremA vatsaH shimIvAnarAvIt |\\

10.8 (varga 3) verse 2c
sa devatAtyudyatAni kRNvan sveSu kSayeSuprathamo jigAti ||\\

10.8 (varga 3) verse 3a
A yo mUrdhAnaM pitrorarabdha nyadhvare dadhire sUroarNaH |\\

10.8 (varga 3) verse 3c
asya patmannaruSIrashvabhudhnA Rtasya yonautanvo juSanta ||\\

10.8 (varga 3) verse 4a
uSa\-uSo hi vaso agrameSi tvaM yamayorabhavo vibhAvA |\\

10.8 (varga 3) verse 4c
RtAya sapta dadhiSe padAni janayan mitraM tanve svAyai ||\\

10.8 (varga 3) verse 5a
bhuvashcakSurmaha Rtasya gopA bhuvo varuNo yad RtAyaveSi |\\

10.8 (varga 3) verse 5c
bhuvo apAM napAjjAtavedo bhuvo dUto yasyahavyaM jujoSaH ||\\

10.8 (varga 4) verse 6a
bhuvo yajñasya rajasashca netA yatrA niyudbhiH sacaseshivAbhiH |\\

10.8 (varga 4) verse 6c
divi mUrdhAnaM dadhiSe svarSAM jihvAmagnecakRSe havyavAham ||\\

10.8 (varga 4) verse 7a
asya tritaH kratunA vavre antarichan dhItiM piturevaiHparasya |\\

10.8 (varga 4) verse 7c
sacasyamAnaH pitrorupasthe jAmi bruvANaAyudhAni veti ||\\

10.8 (varga 4) verse 8a
sa pitryANyAyudhani vidvanindreSita Aptyo abhyayudhyat |\\

10.8 (varga 4) verse 8c
trishIrSANaM saptarashmiM jaghanvAn tvASTrasya cinniH sasRje trito gAH ||\\

10.8 (varga 4) verse 9a
bhUrIdindra udinakSantamojo.avAbhinat satpatirmanyamAnam |\\

10.8 (varga 4) verse 9c
tvASTrasya cid vishvarUpasya gonAmAcakraNastrINi shIrSA parA vark ||\\


10.9 (varga 5) verse 1a
Apo hi SThA mayobhuvastA na Urje dadhAtana |\\

10.9 (varga 5) verse 1c
maheraNAya cakSase ||\\

10.9 (varga 5) verse 2a
yo vaH shivatamo rasastasya bhajayateha naH |\\

10.9 (varga 5) verse 2c
ushatIrivamAtaraH ||\\

10.9 (varga 5) verse 3a
tasmA araM gamAma vo yasya kSayAya jinvatha |\\

10.9 (varga 5) verse 3c
ApojanayathA ca naH ||\\

10.9 (varga 5) verse 4a
shaM no devIrabhiSTaya Apo bhavantu pItaye |\\

10.9 (varga 5) verse 4c
shaM yorabhi sravantu naH ||\\

10.9 (varga 5) verse 5a
IshAnA vAryANAM kSayantIshcarSaNInAm |\\

10.9 (varga 5) verse 5c
apoyAcAmi bheSajam ||\\

10.9 (varga 5) verse 6a
apsu me somo abravIdantarvishvAni bheSajA |\\

10.9 (varga 5) verse 6c
agniM cavishvashambhuvam ||\\

10.9 (varga 5) verse 7a
ApaH pRNIta bheSajAM varUthaM tanve mama |\\

10.9 (varga 5) verse 7c
jyok casUryaM dRshe ||\\

10.9 (varga 5) verse 8a
idamApaH pra vahata yat kiM ca duritaM mayi |\\

10.9 (varga 5) verse 8c
yad vAhamabhidudroha yad va shepa utAnRtam ||\\

10.9 (varga 5) verse 9a
Apo adyAnvacAriSaM rasena samagasmahi |\\

10.9 (varga 5) verse 9c
payasvAnagnaA gahi taM mA saM sRja varcasA ||\\


10.10 (varga 6) verse 1a
o cit sakhAyaM sakhyA vavRtyAM tiraH purU cidarNavaMjaganvan |\\

10.10 (varga 6) verse 1c
piturnapAtamA dadhIta vedhA adhi kSamiprataraM didhyAnaH ||\\

10.10 (varga 6) verse 2a
na te sakhA sakhyaM vaSTyetat salakSmA yad viSurUpAbhavAti |\\

10.10 (varga 6) verse 2c
mahas putraso asurasya vIrA divo dhartAraurviyA pari khyan ||\\

10.10 (varga 6) verse 3a
ushanti ghA te amRtAsa etadekasya cit tyajasaM martyasya |\\

10.10 (varga 6) verse 3c
ni te mano manasi dhAyyasme janyuH patistanvamAvivishyAH ||\\

10.10 (varga 6) verse 4a
na yat purA cakRmA kad dha nUnaM RtA vadanto anRtaMrapema |\\

10.10 (varga 6) verse 4c
gandharvo apsvapyA ca yoSA sA no nAbhiHparamaM jAmi tan nau ||\\

10.10 (varga 6) verse 5a
garbhe nu nau janitA dampatI kardevAstvaSTA savitAvishvarUpaH |\\

10.10 (varga 6) verse 5c
nAkirasya pra minanti vratAni veda nAvasyapRthivi uta dyauH ||\\

10.10 (varga 7) verse 6a
ko asya veda prathamasyAhnaH ka IM dadarsha ka iha pravocat |\\

10.10 (varga 7) verse 6c
bRhan mitrasya varuNasya dhAma kadu brava AhanovIcyA nR^In ||\\

10.10 (varga 7) verse 7a
yamasya mA yamyaM kAma Agan samAne yonau sahasheyyAya |\\

10.10 (varga 7) verse 7c
jAyeva patye tanvaM riricyAM vi cid vRheva rathyeva cakrA ||\\

10.10 (varga 7) verse 8a
na tiSThanti na ni miSantyete devAnAM spasha iha yecaranti |\\

10.10 (varga 7) verse 8c
anyena madAhano yAhi tuyaM tena vi vRha rathyevacakrA ||\\

10.10 (varga 7) verse 9a
rAtrIbhirasmA ahabhirdashasyet sUryasya cakSurmuhurunmimIyAt |\\

10.10 (varga 7) verse 9c
divA pRthivyA mithunA sabandhU yamIryamasyabibhRyAdajAmi ||\\

10.10 (varga 7) verse 10a
A ghA tA gachAnuttarA yugAni yatra jAmayaH kRNavannajAmi |\\

10.10 (varga 7) verse 10c
upa barbRhi vRSabhAya bAhumanyamichasva subhagepatiM mat ||\\

10.10 (varga 8) verse 11a
kiM bhratAsad yadanAthaM bhavAti kimu svasA yan nir{R}tirnigachat |\\

10.10 (varga 8) verse 11c
kAmamUtA bahvetad rapAmi tanvA me tanvaM sampipRgdhi ||\\

10.10 (varga 8) verse 12a
na vA u te tanvA tanvaM saM papRcyAM pApamAhuryaHsvasAraM nigachAt |\\

10.10 (varga 8) verse 12c
anyena mat pramudaH kalpayasva na tebhrAta subhage vaSTyetat ||\\

10.10 (varga 8) verse 13a
bato batasi yama naiva te mano hRdayaM cAvidAma |\\

10.10 (varga 8) verse 13c
anyA kilatvAM kakSyeva yuktaM pari SvajAte libujeva vRkSam ||\\

10.10 (varga 8) verse 14a
anyamU Su tvaM yamyanya u tvAM pari SvajAte libujevavRkSam |\\

10.10 (varga 8) verse 14c
tasya vA tvaM mana ichA sa vA tavAdhA kRNuSvasaMvidaM subhadrAm ||\\


10.11 (varga 9) verse 1a
vRSA vRSNe duduhe dohasA divaH payAMsi yahvo aditeradAbhyaH |\\

10.11 (varga 9) verse 1c
vishvaM sa veda varuNo yathA dhiyA sayajñiyo yajatu yajñiyAn RtUn ||\\

10.11 (varga 9) verse 2a
rapad gandharvIrapyA ca yoSaNA nadasya nAde pari pAtume manaH |\\

10.11 (varga 9) verse 2c
iSTasya madhye aditirni dhAtu no bhrAtA nojyeSThaH prathamo vi vocati ||\\

10.11 (varga 9) verse 3a
so cin nu bhadrA kSumatI yashasvatyuSA uvAsa manavesvarvatI |\\

10.11 (varga 9) verse 3c
yadImushantamushatAmanu kratumagniMhotAraM vidathAya jIjanan ||\\

10.11 (varga 9) verse 4a
adha tyaM drapsaM vibhvaM vicakSaNaM virAbharadiSitaH shyeno adhvare |\\

10.11 (varga 9) verse 4c
yadI visho vRNate dasmamAryAagniM hotAramadha dhIrajAyata ||\\

10.11 (varga 9) verse 5a
sadAsi raNvo yavaseva puSyate hotrAbhiragne manuSaHsvadhvaraH |\\

10.11 (varga 9) verse 5c
viprasya vA yacchashamAna ukthyaM vAjaMsasavAnupayAsi bhUribhiH ||\\

10.11 (varga 10) verse 6a
udIraya pitarA jAra A bhagamiyakSati haryato hRttaiSyati |\\

10.11 (varga 10) verse 6c
vivakti vahniH svapasyate makhastaviSyate asurovepate matI ||\\

10.11 (varga 10) verse 7a
yaste agne sumatiM marto akSat sahasaH sUno ati sa prashRNve |\\

10.11 (varga 10) verse 7c
iSaM dadhAno vahamAno ashvairA sa dyumAnamavAn bhUSati dyUn ||\\

10.11 (varga 10) verse 8a
yadagna eSA samitirbhavAti devI deveSu yajatA yajatra |\\

10.11 (varga 10) verse 8c
ratnA ca yad vibhajAsi svadhAvo bhAgaM no atra vasumantaMvItAt ||\\

10.11 (varga 10) verse 9a
shrudhI no agne sadane sadhasthe yukSvA rathamamRtasyadravitnum |\\

10.11 (varga 10) verse 9c
A no vaha rodasI devaputre mAkirdevAnAmapabhUriha syAH ||\\


10.12 (varga 11) verse 1a
dyAvA ha kSAmA prathame RtenAbhishrAve bhavataHsatyavAcA |\\

10.12 (varga 11) verse 1c
devo yan martAn yajathAya kRNvan sIdaddhotA pratyaM svamasuM yan ||\\

10.12 (varga 11) verse 2a
devo devAn paribhUr{R}tena vahA no havyaM prathamashcikitvAn |\\

10.12 (varga 11) verse 2c
dhUmaketuH samidhA bhARjIko mandro hotA nityovAcA yajIyAn ||\\

10.12 (varga 11) verse 3a
svAvRg devasyAmRtaM yadI gorato jAtAso dhArayantaurvI |\\

10.12 (varga 11) verse 3c
vishve devA anu tat te yajurgurduhe yadenIdivyaM ghRtaM vAH ||\\

10.12 (varga 11) verse 4a
arcAmi vAM vardhAyApo ghRtasnU dyAvAbhUmI shRNutaMrodasI me |\\

10.12 (varga 11) verse 4c
ahA yad dyAvo.asunItimayan madhvA no atrapitarA shishItAm ||\\

10.12 (varga 11) verse 5a
kiM svin no rAjA jagRhe kadasyAti vrataM cakRmA ko viveda |\\

10.12 (varga 11) verse 5c
mitrashcid dhi SmA juhurANo devAñchloko nayAtAmapi vAjo asti ||\\

10.12 (varga 12) verse 6a
durmantvatrAmRtasya nAma salakSmA yad viSurUpAbhavAti |\\

10.12 (varga 12) verse 6c
yamasya yo manavate sumantvagne taM RSva pAhyaprayuchan ||\\

10.12 (varga 12) verse 7a
yasmin devA vidathe mAdayante vivasvataH sadane dhArayante |\\

10.12 (varga 12) verse 7c
sUrye jyotiradadhurmAsyaktUn pari dyotaniM caratoajasrA ||\\

10.12 (varga 12) verse 8a
yasmin devA manmani saMcarantyapIcye na vayamasya vidma |\\

10.12 (varga 12) verse 8c
mitro no atrAditiranAgAn savitA devo varuNAya vocat ||\\

10.12 (varga 12) verse 9a
shrudhI no agne sadane sadhasthe yukSvA ... ||\\


10.13 (varga 13) verse 1a
yuje vAM brahma pUrvyaM namobhirvi shloka etu pathyevasUreH |\\

10.13 (varga 13) verse 1c
shRNvantu vishve amRtasya putrA A ye dhAmAnidivyAni tasthuH ||\\

10.13 (varga 13) verse 2a
yame iva yatamAne yadaitaM pra vAM bharan mAnuSAdevayantaH |\\

10.13 (varga 13) verse 2c
A sIdataM svamu lokaM vidAne svAsasthebhavatamindave naH ||\\

10.13 (varga 13) verse 3a
pañca padAni rupo anvarohaM catuSpadImanvemi vratena |\\

10.13 (varga 13) verse 3c
akSareNa prati mima etAM Rtasya nAbhAvadhi saM punAmi ||\\

10.13 (varga 13) verse 4a
devebhyaH kamavRNIta mRtyuM prajAyai kamamRtaMnAvRNIta |\\

10.13 (varga 13) verse 4c
bRhaspatiM yajñamakRNvata RSiM priyAMyamastanvaM prArirecIt ||\\

10.13 (varga 13) verse 5a
sapta kSaranti shishave marutvate pitre putrAso apyavIvatannRtam |\\

10.13 (varga 13) verse 5c
ubhe idasyobhayasya rAjata ubhe yatete ubhayasyapuSyataH ||\\


10.14 (varga 14) verse 1a
pareyivAMsaM pravato mahIranu bahubhyaH panthAmanupaspashanam |\\

10.14 (varga 14) verse 1c
vaivasvataM saMgamanaM janAnAM yamaMrAjAnaM haviSA duvasya ||\\

10.14 (varga 14) verse 2a
yamo no gAtuM prathamo viveda naiSa gavyUtirapabhartavA u |\\

10.14 (varga 14) verse 2c
yatrA naH pUrve pitaraH pareyurenA jajñAnAHpathyA anu svAH ||\\

10.14 (varga 14) verse 3a
mAtalI kavyairyamo aN^girobhirbRhaspatir{R}kvabhirvAvRdhAnaH |\\

10.14 (varga 14) verse 3c
yAMshca devA vAvRdhurye ca devA.nsvAhAnye svadhayAnye madanti ||\\

10.14 (varga 14) verse 4a
imaM yama prastaramA hi sIdAN^girobhiH pitRbhiHsaMvidAnaH |\\

10.14 (varga 14) verse 4c
A tvA mantrAH kavishastA vahantvenA rAjanhaviSA mAdayasva ||\\

10.14 (varga 14) verse 5a
aN^girobhirA gahi yajñiyebhiryama vairUpairiha mAdayasva |\\

10.14 (varga 14) verse 5c
vivasvantaM huve yaH pitA te.asmin yajñe barhiSyAniSadya ||\\

10.14 (varga 15) verse 6a
aN^giraso naH pitaro navagvA atharvANo bhRgavaH somyAsaH |\\

10.14 (varga 15) verse 6c
teSAM vayaM sumatau yajñiyAnAmapi bhadre saumanasesyAma ||\\

10.14 (varga 15) verse 7a
prehi prehi pathibhiH pUrvyebhiryatrA naH pUrve pitaraHpareyuH |\\

10.14 (varga 15) verse 7c
ufbhA rAjAnA svadhayA madantA yamaM pashyAsivaruNaM ca devam ||\\

10.14 (varga 15) verse 8a
saM gachasva pitRbhiH saM yameneSTApUrtena paramevyoman |\\

10.14 (varga 15) verse 8c
hitvAyAvadyaM punarastamehi saM gachasvatanvAsuvarcAH ||\\

10.14 (varga 15) verse 9a
apeta vIta vi ca sarpatAto.asmA etaM pitaro lokamakran |\\

10.14 (varga 15) verse 9c
ahobhiradbhiraktubhirvyaktaM yamo dadAtyavasAnamasmai ||\\

10.14 (varga 15) verse 10a
ati drava sArameyau shvAnau caturakSau shabalau sAdhunApathA |\\

10.14 (varga 15) verse 10c
athA pitR^In suvidatrAnupehi yamena ye sadhamAdammadanti ||\\

10.14 (varga 16) verse 11a
yau te shvAnau yama rakSitArau caturakSau pathirakSInRcakSasau |\\

10.14 (varga 16) verse 11c
tAbhyAmenaM pari dehi rAjan svasti cAsmAanamIvaM ca dhehi ||\\

10.14 (varga 16) verse 12a
urUNasAvasutRpA udumbalau yamasya dUtau carato janAnanu |\\

10.14 (varga 16) verse 12c
tAvasmabhyaM dRshaye sUryAya punardAtAmasumadyeha bhadram ||\\

10.14 (varga 16) verse 13a
yamAya somaM sunuta yamaya juhutA haviH |\\

10.14 (varga 16) verse 13c
yamaM ha yajñogachatyagnidUto araMkRtaH ||\\

10.14 (varga 16) verse 14a
yamAya ghRtavad dhavirjuhota pra ca tiSThata |\\

10.14 (varga 16) verse 14c
sa nodeveSvA yamad dIrghamAyuH pra jIvase ||\\

10.14 (varga 16) verse 15a
yamAya madhumattamaM rAjñe havyaM juhotana |\\

10.14 (varga 16) verse 15c
idaM namaRSibhyaH pUrvajebhyaH pUrvebhyaH pathikRdbhyaH ||\\

10.14 (varga 16) verse 16a
trikadrukebhiH patati SaL urvIrekamid bRhat |\\

10.14 (varga 16) verse 16c
triSTubgAyatrI chandAMsi sarvA tA yama AhitA ||\\


10.15 (varga 17) verse 1a
udIratAmavara ut parAsa un madhyamAH pitaraHsomyAsaH |\\

10.15 (varga 17) verse 1c
asuM ya IyuravRkA RtajñAste no.avantupitaro haveSu ||\\

10.15 (varga 17) verse 2a
idaM pitRbhyo namo astvadya ye pUrvAso ya uparAsa IyuH |\\

10.15 (varga 17) verse 2c
ye pArthive rajasyA niSattA ye vA nUnaM suvRjanAsuvikSu ||\\

10.15 (varga 17) verse 3a
AhaM pitR^In suvidatrAnavitsi napAtaM ca vikramaNaM caviSNoH |\\

10.15 (varga 17) verse 3c
barhiSado ye svadhayA sutasya bhajanta pitvastaihAgamiSThAH ||\\

10.15 (varga 17) verse 4a
barhiSadaH pitara UtyarvAgimA vo havyA cakRmA juSadhvam |\\

10.15 (varga 17) verse 4c
ta A gatAvasA shantamenAthA naH shaM yorarapodadhAta ||\\

10.15 (varga 17) verse 5a
upahUtAH pitaraH somyAso barhiSyeSu nidhiSu priyeSu |\\

10.15 (varga 17) verse 5c
ta A gamantu ta iha shruvantvadhi bruvantu te.avantvasmAn ||\\

10.15 (varga 18) verse 6a
AcyA jAnu dakSiNato niSadyemaM yajñamabhi gRNItavishve |\\

10.15 (varga 18) verse 6c
mA hiMsiSTa pitaraH kena cin no yad va AgaHpuruSatA karAma ||\\

10.15 (varga 18) verse 7a
AsInAso aruNInAmupasthe rayiM dhatta dAshuSe martyAya |\\

10.15 (varga 18) verse 7c
putrebhyaH pitarastasya vasvaH pra yachata ta ihorjandadhAta ||\\

10.15 (varga 18) verse 8a
ye naH pUrve pitaraH somyAso.anUhire somapIthaMvasiSThAH |\\

10.15 (varga 18) verse 8c
tebhiryamaH saMrarANo havIMSyushannushadbhiH pratikAmamattu ||\\

10.15 (varga 18) verse 9a
ye tAtRSurdevatrA jehamAnA hotrAvida stomataSTAsoarkaiH |\\

10.15 (varga 18) verse 9c
Agne yAhi suvidatrebhirarvAM satyaiH kavyaiHpitRbhirgharmasadbhiH ||\\

10.15 (varga 18) verse 10a
ye satyAso havirado haviSpA idreNa devaiH sarathandadhAnAH |\\

10.15 (varga 18) verse 10c
Agne yAhi sahasraM devavandaiH paraiHpUrvaiH pitRbhirgharmasadbhiH ||\\

10.15 (varga 19) verse 11a
agniSvAttAH pitara eha gachata sadaH\-sadaH sadatasupraNItayaH |\\

10.15 (varga 19) verse 11c
attA havIMSi prayatAni barhiSyathArayiM sarvavIraM dadhAtana ||\\

10.15 (varga 19) verse 12a
tvamagna ILito jAtavedo.avAD DhavyAni surabhINikRtvI |\\

10.15 (varga 19) verse 12c
prAdAH pitRbhyaH svadhayA te akSannaddhi tvandeva prayatA havIMSi ||\\

10.15 (varga 19) verse 13a
ye ceha pitaro ye ca neha yAMshca vidma yAnu ca napravidma |\\

10.15 (varga 19) verse 13c
tvaM vettha yati te jAtavedaH svadhAbhiryajñaM sukRtaM juSasva ||\\

10.15 (varga 19) verse 14a
ye agnidagdhA ye anagnidagdhA madhye divaH svadhayAmAdayante |\\

10.15 (varga 19) verse 14c
tebhiH svarAL asunItimetAM yathAvashantanvaM kalpayasva ||\\


10.16 (varga 20) verse 1a
mainamagne vi daho mAbhi shoco mAsya tvacaM cikSipo mAsharIram |\\

10.16 (varga 20) verse 1c
yadA shRtaM kRNavo jAtavedo.athemenaM prahiNutAt pitRbhyaH ||\\

10.16 (varga 20) verse 2a
shRtaM yadA karasi jAtavedo.atheme:naM pari dattAtpitRbhyaH |\\

10.16 (varga 20) verse 2c
yadA gachAtyasunItimetAmathA devAnAMvashanIrbhavAti ||\\

10.16 (varga 20) verse 3a
sUryaM cakSurgachatu vAtamAtmA dyAM ca gachapRthivIM ca dharmaNA |\\

10.16 (varga 20) verse 3c
apo vA gacha yadi tatra te hitamoSadhISu prati tiSThA sharIraiH ||\\

10.16 (varga 20) verse 4a
ajo bhAgastapasA taM tapasva taM te shocistapatu taM tearciH |\\

10.16 (varga 20) verse 4c
yAste shivAstanvo jAtavedastAbhirvahainaMsukRtAmu lokam ||\\

10.16 (varga 20) verse 5a
ava sRja punaragne pitRbhyo yasta AhutashcaratisvadhAbhiH |\\

10.16 (varga 20) verse 5c
ayurvasAna upa vetu sheSaH saM gachatAntanvA jAtavedaH ||\\

10.16 (varga 21) verse 6a
yat te kRSNaH shakuna Atutoda pipIlaH sarpa uta vAshvApadaH |\\

10.16 (varga 21) verse 6c
agniS Tad vishvAdagadaM kRNotu somashca yobrAhmaNAnAvivesha ||\\

10.16 (varga 21) verse 7a
agnervarma pari gobhirvyayasva saM prorNuSva pIvasAmedasA ca |\\

10.16 (varga 21) verse 7c
net tvA dhRSNurharasA jarhRSANo dadhRgvidhakSyan paryaN^khayAte ||\\

10.16 (varga 21) verse 8a
imamagne camasaM mA vi jihvaraH priyo devAnAmutasomyAnAm |\\

10.16 (varga 21) verse 8c
eSa yashcamaso devapAnastasmin devA amRtAmAdayante ||\\

10.16 (varga 21) verse 9a
kravyAdamagniM pra hiNomi dUraM yamarAjño gachaturipravAhaH |\\

10.16 (varga 21) verse 9c
ihaivAyamitaro jAtavedA devebhyo havyaMvahatu prajAnan ||\\

10.16 (varga 21) verse 10a
yo agniH kravyAt pravivesha vo gRhamimaM pashyannitaraMjAtavedasam |\\

10.16 (varga 21) verse 10c
taM harAmi pitRyajñAya devaM sa gharmaminvAt parame sadhasthe ||\\

10.16 (varga 22) verse 11a
yo agniH kravyavAhanaH pitR^In yakSad RtAvRdhaH |\\

10.16 (varga 22) verse 11c
preduhavyAni vocati devebhyashca pitRbhya A ||\\

10.16 (varga 22) verse 12a
ushantastvA ni dhImahyushantaH samidhImahi |\\

10.16 (varga 22) verse 12c
ushannushata A vaha pitR^In haviSe attave ||\\

10.16 (varga 22) verse 13a
yaM tvamagne samadahastamu nirvApayA punaH |\\

10.16 (varga 22) verse 13c
kiyAmbvatra rohatu pAkadUrvA vyalkashA ||\\

10.16 (varga 22) verse 14a
shItike shItikAvati hlAdike hlAdikAvati |\\

10.16 (varga 22) verse 14c
maNDUkyA susaM gama imaM svagniM harSaya ||\\


10.17 (varga 23) verse 1a
tvaSTA duhitre vahatuM kRNotItIdaM vishvaM bhuvanaMsameti |\\

10.17 (varga 23) verse 1c
yamasya mAtA paryuhyamAnA maho jAyA vivasvatonanAsha ||\\

10.17 (varga 23) verse 2a
apAgUhannamRtAM martyebhyaH kRtvI savarNAmadadurvivasvate |\\

10.17 (varga 23) verse 2c
utAshvinAvabharad yat tadasIdajahAdu dvAmithunA saraNyUH ||\\

10.17 (varga 23) verse 3a
pUSA tvetashcyAvayatu pra vidvAnanaSTapashurbhuvanasya gopAH |\\

10.17 (varga 23) verse 3c
sa tvaitebhyaH pari dadat pitRbhyo.agnirdevebhyaH suvidatriyebhyaH ||\\

10.17 (varga 23) verse 4a
AyurvishvAyuH pari pAsati tvA pUSA tvA pAtu prapathepurastAt |\\

10.17 (varga 23) verse 4c
yatrasate sukRto yatra te yayustatra tvAdevaH savitA dadhAtu ||\\

10.17 (varga 23) verse 5a
pUSemA AshA anu veda sarvAH so asmAnabhayatamenaneSat |\\

10.17 (varga 23) verse 5c
svastidA AghRNiH sarvavIro.aprayuchan pura etuprajAnan ||\\

10.17 (varga 24) verse 6a
prapathe pathamajaniSTa pUSA prapathe divaH prapathepRthivyAH |\\

10.17 (varga 24) verse 6c
ubhe abhi priyatame sadhasthe A ca parA cacarati prajAnan ||\\

10.17 (varga 24) verse 7a
sarasvatIM devayanto havante sarasvatImadhvare tAyamAne |\\

10.17 (varga 24) verse 7c
sarasvatIM sukRto ahvayanta sarasvatI dAshuSe vAryaM dAt ||\\

10.17 (varga 24) verse 8a
sarasvati yA sarathaM yayatha svadhAbhirdevi pitRbhirmadantI |\\

10.17 (varga 24) verse 8c
AsadyAsmin barhiSi mAdayasvAnamIvA iSa Adhehyasme ||\\

10.17 (varga 24) verse 9a
sarasvatIM yAM pitaro havante dakSiNA yajñamabhinakSamANAH |\\

10.17 (varga 24) verse 9c
sahasrArghamiLo atra bhAgaM rAyaspoSaM yajamAneSu dhehi ||\\

10.17 (varga 24) verse 10a
apo asmAn mAtaraH shundhayantu ghRtena no ghRtapvaH punantu |\\

10.17 (varga 24) verse 10c
vishvaM hi ripraM pravahanti devirudidAbhyaH shucirApUta emi ||\\

10.17 (varga 25) verse 11a
drapsashcaskanda prathamAnanu dyUnimaM ca yonimanu yashca purvaH |\\

10.17 (varga 25) verse 11c
samAnaM yonimanu saMcarantaM drapsaM juhomyanu sapta hotrAH ||\\

10.17 (varga 25) verse 12a
yaste drapsa skandati yaste aMshurbAhucyuto dhiSaNAyAupasthAt |\\

10.17 (varga 25) verse 12c
adhvaryorvA pari vA yaH pavitrAt taM te juhomimanasA vaSaTkRtam ||\\

10.17 (varga 25) verse 13a
yaste drapsa skanno yaste aMshuravashca yaH paraHsrucA |\\

10.17 (varga 25) verse 13c
ayaM devo bRhaspatiH saM taM siñcatu rAdhase ||\\

10.17 (varga 25) verse 14a
payasvatIroSadhayaH payasvan mAmakaM vacaH |\\

10.17 (varga 25) verse 14c
apAmpayasvadit payastena mA saha shundhata ||\\


10.18 (varga 26) verse 1a
paraM mRtyo anu parehi panthAM yaste sva itaro devayAnAt |\\

10.18 (varga 26) verse 1c
cakSuSmate shRNvate te bravImi mA naH prajAM rIriSomota vIrAn ||\\

10.18 (varga 26) verse 2a
mRtyoH padaM yopayanto yadaita drAghIya AyuH pratarandadhAnAH |\\

10.18 (varga 26) verse 2c
ApyAyamAnAH prajayA dhanena shuddhAHpUtA bhavata yajñiyAsaH ||\\

10.18 (varga 26) verse 3a
ime jIvA vi mRtairAvavRtrannabhUd bhadrA devahUtirnoadya |\\

10.18 (varga 26) verse 3c
prAñco agAma nRtaye hasAya drAghIya AyuHprataraM dadhAnAH ||\\

10.18 (varga 26) verse 4a
imaM jIvebhyaH paridhiM dadhAmi maiSAM nu gAdaparoarthametam |\\

10.18 (varga 26) verse 4c
shataM jIvantu sharadaH purUcIrantarmRtyuM dadhatAM parvatena ||\\

10.18 (varga 26) verse 5a
yathAhAnyanupUrvaM bhavanti yatha Rtava RtubhiryantisAdhu |\\

10.18 (varga 26) verse 5c
yathA na pUrvamaparo jahAtyevA dhAtarAyUMSi kalpayaiSAm ||\\

10.18 (varga 27) verse 6a
A rohatAyurjarasaM vRNAnA anupUrvaM yatamAnA yatiSTha |\\

10.18 (varga 27) verse 6c
iha tvaSTA sujanimA sajoSA dIrghamAyuHkarati jIvase vaH ||\\

10.18 (varga 27) verse 7a
imA nArIravidhavAH supatnIrAñjanena sarpiSA saMvishantu |\\

10.18 (varga 27) verse 7c
anashravo.anamIvAH suratnA A rohantu janayoyonimagre ||\\

10.18 (varga 27) verse 8a
udIrSva nAryabhi jIvalokaM gatAsumetamupa sheSa ehi |\\

10.18 (varga 27) verse 8c
hastagrAbhasya didhiSostavedaM patyurjanitvamabhi sambabhUtha ||\\

10.18 (varga 27) verse 9a
dhanurhastAdAdadAno mRtasyAsme kSatrAya varcasebalAya |\\

10.18 (varga 27) verse 9c
atraiva tvamiha vayaM suvIrA vishvA spRdhoabhimAtIrjayema ||\\

10.18 (varga 27) verse 10a
upa sarpa mAtaraM bhUmimetAmuruvyacasaM pRthivIMsushevAm |\\

10.18 (varga 27) verse 10c
UrNamradA yuvatirdakSiNAvata eSA tvA pAtunir{R}terupasthAt ||\\

10.18 (varga 28) verse 11a
ucchvañcasva pRthivi mA ni bAdhathAH sUpAyanAsmai bhavasUpavañcanA |\\

10.18 (varga 28) verse 11c
mAtA putraM yathA sicAbhyenaM bhUmaUrNuhi ||\\

10.18 (varga 28) verse 12a
ucchvañcamAnA pRthivI su tiSThatu sahasraM mita upa hishrayantAm |\\

10.18 (varga 28) verse 12c
te gRhAso ghRtashcuto bhavantu vishvAhAsmaisharaNAH santvatra ||\\

10.18 (varga 28) verse 13a
ut te stabhnAmi pRthivIM tvat parImaM logaM nidadhan moahaM riSam |\\

10.18 (varga 28) verse 13c
etAM sthUNAM pitaro dhArayantu te.atrAyamaH sAdanA te minotu ||\\

10.18 (varga 28) verse 14a
pratIcIne mAmahanISvAH parNamivA dadhuH |\\

10.18 (varga 28) verse 14c
pratIcIM jagrabhA vAcamashvaM rashanayA yathA ||\\


10.19 (varga 1) verse 1a
ni vartadhvaM mAnu gAtAsmAn siSakta revatIH |\\

10.19 (varga 1) verse 1c
agnISomApunarvasU asme dhArayataM rayim ||\\

10.19 (varga 1) verse 2a
punarenA ni vartaya punarenA nyA kuru |\\

10.19 (varga 1) verse 2c
indra eNA niyachatvagnirenA upAjatu ||\\

10.19 (varga 1) verse 3a
punaretA ni vartantAmasmin puSyantu gopatau |\\

10.19 (varga 1) verse 3c
ihaivAgneni dhArayeha tiSThatu yA rayiH ||\\

10.19 (varga 1) verse 4a
yan niyAnaM nyayanaM saMjñAnaM yat parAyaNam |\\

10.19 (varga 1) verse 4c
AvartanaM nivartanaM yo gopA api taM huve ||\\

10.19 (varga 1) verse 5a
ya udAnaD vyayanaM ya udAnaT parAyaNam |\\

10.19 (varga 1) verse 5c
AvartanaMnivartanamapi gopA ni vartatAm ||\\

10.19 (varga 1) verse 6a
A nivarta ni vartaya punarna indra gA dehi |\\

10.19 (varga 1) verse 6c
jIvAbhirbhunajAmahai ||\\

10.19 (varga 1) verse 7a
pari vo vishvato dadha UrjA ghRtena payasA |\\

10.19 (varga 1) verse 7c
ye devAH keca yajñiyAste rayyA saM sRjantu naH ||\\

10.19 (varga 1) verse 8a
A nivartana vartaya ni nivartana vartaya |\\

10.19 (varga 1) verse 8c
bhUmyAshcatasraHpradishastAbhya enA ni vartaya ||\\


10.20 (varga 2) verse 1a
bhadraM no api vAtaya manaH ||\\

10.20 (varga 2) verse 2a
agnimILe bhujAM yaviSThaM shAsA mitraM durdharItum |\\

10.20 (varga 2) verse 2c
yasya dharman svarenIH saparyanti mAturUdhaH ||\\

10.20 (varga 2) verse 3a
yamAsA kRpanILaM bhAsAketuM vardhayanti |\\

10.20 (varga 2) verse 3c
bhrAjateshreNidan ||\\

10.20 (varga 2) verse 4a
aryo vishAM gAtureti pra yadAnaD divo antAn |\\

10.20 (varga 2) verse 4c
kavirabhraM didyAnaH ||\\

10.20 (varga 2) verse 5a
juSad dhavyA mAnuSasyordhvastasthAv RbhvA yajñe |\\

10.20 (varga 2) verse 5c
minvan sadma pura eti ||\\

10.20 (varga 2) verse 6a
sa hi kSemo haviryajñaH shruSTIdasya gAtureti |\\

10.20 (varga 2) verse 6c
agniM devA vAshImantam ||\\

10.20 (varga 3) verse 7a
yajñAsAhaM duva iSe.agniM pUrvasya shevasya |\\

10.20 (varga 3) verse 7c
adreHsUnumAyumAhuH ||\\

10.20 (varga 3) verse 8a
naro ye ke cAsmadA vishvet te vAma A syuH |\\

10.20 (varga 3) verse 8c
agniMhaviSA vardhantaH ||\\

10.20 (varga 3) verse 9a
kRSNaH shveto.aruSo yAmo asya bradhna Rjra uta shoNoyashasvAn |\\

10.20 (varga 3) verse 9c
hiraNyarUpaM janitA jajAna ||\\

10.20 (varga 3) verse 10a
evA te agne vimado manISAmUrjo napAdamRtebhiHsajoSAH |\\

10.20 (varga 3) verse 10c
gira A vakSat sumatIriyAna iSamUrjaMsukSitiM vishvamAbhAH ||\\


10.21 (varga 4) verse 1a
AgniM na svavRktibhirhotAraM tvA vRNImahe |\\

10.21 (varga 4) verse 1c
yajñAyastIrNabarhiSe vi vo made shIraM pAvakashociSaMvivakSase ||\\

10.21 (varga 4) verse 2a
tvAmu te svAbhuvaH shumbhantyashvarAdhasaH |\\

10.21 (varga 4) verse 2c
veti tvAmupasecanI vi vo mada RjItiragna AhutirvivakSase ||\\

10.21 (varga 4) verse 3a
tve dharmANa Asate juhUbhiH siñcatIriva |\\

10.21 (varga 4) verse 3c
kRSNArUpANyarjunA vi vo made vishvA adhi shriyo dhiSevivakSase ||\\

10.21 (varga 4) verse 4a
yamagne manyase rayiM sahasAvannamartya |\\

10.21 (varga 4) verse 4c
tamA novAjasAtaye vi vo made yajñeSu citramA bharA vivakSase ||\\

10.21 (varga 4) verse 5a
agnirjAto atharvaNA vidad vishvAni kAvyA |\\

10.21 (varga 4) verse 5c
bhuvad dUtovivasvato vi vo made priyo yamasya kAmyo vivakSase ||\\

10.21 (varga 5) verse 6a
tvAM yajñeSvILate.agne prayatyadhvare |\\

10.21 (varga 5) verse 6c
tvaM vasUnikAmyA vi vo made vishvA dadhAsi dAshuSe vivakSase ||\\

10.21 (varga 5) verse 7a
tvAM yajñeSv RtvijaM cArumagne ni Sedire |\\

10.21 (varga 5) verse 7c
ghRtapratIkaM manuSo vi vo made shukraM cetiSThamakSabhirvivakSase ||\\

10.21 (varga 5) verse 8a
agne shukreNa shociSoru prathayase bRhat |\\

10.21 (varga 5) verse 8c
abhikrandanvRSAyase vi vo made garbhaM dadhAsi jAmiSu vivakSase ||\\


10.22 (varga 6) verse 1a
kuha shruta indraH kasminnadya jane mitro na shruyate |\\

10.22 (varga 6) verse 1c
RSINAM vA yaH kSaye guhA va carkRSe gira ||\\

10.22 (varga 6) verse 2a
iha shruta indro asme adya stave vajry RcISamaH |\\

10.22 (varga 6) verse 2c
mitro nayo janeSvA yashashcakre asAmyA ||\\

10.22 (varga 6) verse 3a
maho yas patiH shavaso asAmyA maho nRmNasya tUtujiH |\\

10.22 (varga 6) verse 3c
bhartA vajrasya dhRSNoH pitA putramiva priyam ||\\

10.22 (varga 6) verse 4a
yujAno ashva vAtasya dhunI devo devasya vajrivaH |\\

10.22 (varga 6) verse 4c
syantapathA virukmatA sRjAna stoSyadhvanaH ||\\

10.22 (varga 6) verse 5a
tvaM tyA cid vAtasyAshvAgA RjrA tmanA vahadhyai |\\

10.22 (varga 6) verse 5c
yayordevo na martyo yantA nakirvidAyyaH ||\\

10.22 (varga 7) verse 6a
adha gmantoshanA pRchate vAM kadarthA na A gRham |\\

10.22 (varga 7) verse 6c
AjagmathuH parAkAd divashca gmashca martyam ||\\

10.22 (varga 7) verse 7a
A na indra pRkSase.asmAkaM brahmodyatam |\\

10.22 (varga 7) verse 7c
tat tvAyAcAmahe.avaH shuSNaM yad dhannamAnuSam ||\\

10.22 (varga 7) verse 8a
akarmA dasyurabhi no amanturanyavrato amAnuSaH |\\

10.22 (varga 7) verse 8c
tvantasyAmitrahan vadhardAsasya dambhaya ||\\

10.22 (varga 7) verse 9a
tvaM na indra shUra shUrairuta tvotAso barhaNA |\\

10.22 (varga 7) verse 9c
purutrAte vi pUrtayo navanta kSoNayo yathA ||\\

10.22 (varga 7) verse 10a
tvaM tAn vRtrahatye codayo nR^In kArpANe shUra vajrivaH |\\

10.22 (varga 7) verse 10c
guhA yadI kavInAM vishAM nakSatrashavasAm ||\\

10.22 (varga 8) verse 11a
makSU tA ta indra dAnApnasa AkSANe shUra vajrivaH |\\

10.22 (varga 8) verse 11c
yad dha shuSNasya dambhayo jAtaM vishvaM sayAvabhiH ||\\

10.22 (varga 8) verse 12a
mAkudhryagindra shUra vasvIrasme bhUvannabhiSTayaH |\\

10.22 (varga 8) verse 12c
vayaM\-vayaM ta AsAM sumne syAma vajrivaH ||\\

10.22 (varga 8) verse 13a
asme tA ta indra santu satyAhiMsantIrupaspRshaH |\\

10.22 (varga 8) verse 13c
vidyAmayAsAM bhujo dhenUnAM na vajrivaH ||\\

10.22 (varga 8) verse 14a
ahastA yadapadI vardhata kSAH shacIbhirvedyAnAm |\\

10.22 (varga 8) verse 14c
shuSNaM pari pradakSiNid vishvAyave ni shishnathaH ||\\

10.22 (varga 8) verse 15a
pibA\-pibedindra shUra somaM mA riSaNyo vasavAna vasuHsan |\\

10.22 (varga 8) verse 15c
uta trAyasva gRNato maghono mahashca rAyo revataskRdhI naH ||\\


10.23 (varga 9) verse 1a
yajAmaha indraM vajradakSiNaM harINAM rathyaMvivratAnAm |\\

10.23 (varga 9) verse 1c
pra shmashru dodhuvadUrdhvathA bhUd visenAbhirdayamAno vi rAdhasA ||\\

10.23 (varga 9) verse 2a
harI nvasya yA vane vide vasvindro maghairmaghavAvRtrahA bhuvat |\\

10.23 (varga 9) verse 2c
RbhurvAja RbhukSAH patyate shavo.avakSNaumi dAsasya nAma cit ||\\

10.23 (varga 9) verse 3a
yadA vajraM hiraNyamidathA rathaM harI yamasyavahato vi sUribhiH |\\

10.23 (varga 9) verse 3c
A tiSThati maghavA sanashruta indrovAjasya dIrghashravasas patiH ||\\

10.23 (varga 9) verse 4a
so cin nu vRSTiryUthyA svA sacAnindraH shmashrUNiharitAbhi pruSNute |\\

10.23 (varga 9) verse 4c
ava veti sukSayaM sute madhUdiddhUnoti vAto yathA vanam ||\\

10.23 (varga 9) verse 5a
yo vAcA vivAco mRdhravAcaH purU sahasrAshivA jaghAna |\\

10.23 (varga 9) verse 5c
tat\-tadidasya pauMsyaM gRNImasi piteva yastaviSIMvAvRdhe shavaH ||\\

10.23 (varga 9) verse 6a
stomaM ta indra vimadA ajIjanannapUrvyaM purutamaMsudAnave |\\

10.23 (varga 9) verse 6c
vidmA hyasya bhojanaminasya yadA pashuM nagopAH karAmahe ||\\

10.23 (varga 9) verse 7a
mAkirna enA sakhyA vi yaushustava cendra vimadasya caRsheH |\\

10.23 (varga 9) verse 7c
vidmA hi te pramatiM deva jAmivadasme te santusakhyA shivAni ||\\


10.24 (varga 10) verse 1a
indra somamimaM piba madhumantaM camU sutam |\\

10.24 (varga 10) verse 1c
asme rayiMni dhAraya vi vo made sahasriNaM purUvaso vivakSase ||\\

10.24 (varga 10) verse 2a
tvAM yajñebhirukthairupa havyebhirImahe |\\

10.24 (varga 10) verse 2c
shacIpateshacInAM vi vo made shreSThaM no dhehi vAryaM vivakSase ||\\

10.24 (varga 10) verse 3a
yas patirvAryANAmasi radhrasya coditA |\\

10.24 (varga 10) verse 3c
indrastotR^INAmavitA vi vo made dviSo naH pAhyaMhasovivakSase ||\\

10.24 (varga 10) verse 4a
yuvaM shakrA mAyAvinA samIcI nIramanthatam |\\

10.24 (varga 10) verse 4c
vimadenayadiLita nasatya niramanthatam ||\\

10.24 (varga 10) verse 5a
vishve devA akRpanta samicyorniSpatantyoH |\\

10.24 (varga 10) verse 5c
nasatyavabruvandevaH punarA vahataditi ||\\

10.24 (varga 10) verse 6a
madhuman me parAyaNaM madhumat punarayanam |\\

10.24 (varga 10) verse 6c
ta no devadevataya yuvaM madhumatas kRtam ||\\


10.25 (varga 11) verse 1a
bhadraM no api vAtaya mano dakSamuta kratum |\\*******

10.25 (varga 11) verse 1c
adhA tesakhye andhaso vi vo made raNan gavo na yavase vivakSase ||\\

10.25 (varga 11) verse 2a
hRdispRshasta asate vishveSu soma dha masu |\\

10.25 (varga 11) verse 2c
adhA kAmA imemama vi vo made vi tiSThante vasUyavo vivakSase ||\\

10.25 (varga 11) verse 3a
uta vratani soma te prahaM minAmi pAkyA |\\

10.25 (varga 11) verse 3c
adhA pitevasUnave vi vo made mRLa no abhi cid vadhAd vivakSase ||\\

10.25 (varga 11) verse 4a
samu pra yanti dhItayaH sargAso.avatAniva |\\

10.25 (varga 11) verse 4c
kratuM naHsoma jivase vi vo made dharayA camasAniva vivakSase ||\\

10.25 (varga 11) verse 5a
tava tye soma shaktibhirnikAmAso vy RNvire |\\

10.25 (varga 11) verse 5c
gRtsasyadhirastavaso vi vo made vrajaM gomantamashvinaM vivakSase ||\\

10.25 (varga 12) verse 6a
pashuM naH soma rakSasi purutra viSThitaM jagat |\\

10.25 (varga 12) verse 6c
samAkRNoSi jIvase vi vo made vishvA sampashyan bhuvanavivakSase ||\\

10.25 (varga 12) verse 7a
tvaM naH soma vishvato gopa adabhyo bhava |\\

10.25 (varga 12) verse 7c
sedha rAjannapasridho vi vo made ma no duH shaMsa IshatA vivakSase ||\\

10.25 (varga 12) verse 8a
tvaM naH soma sukraturva yodheyAya jAgRhi |\\

10.25 (varga 12) verse 8c
kSetravittaromanuSo vi vo made druho naH pAhyaMhaso vivakSase ||\\

10.25 (varga 12) verse 9a
tvaM no vRtra hantamendrasyendo shivaH sakhA |\\

10.25 (varga 12) verse 9c
yat siMhavante samithe vi vo made yudhyamanastokasAtauvivakSase ||\\

10.25 (varga 12) verse 10a
ayaM gha sa turo mada indrasya vardhata priyaH |\\

10.25 (varga 12) verse 10c
ayaMkakSIvato maho vi vo made matiM viprasya vardhayadvivakSase ||\\

10.25 (varga 12) verse 11a
ayaM vipraya dashuSe vajaniyarti gomataH |\\

10.25 (varga 12) verse 11c
ayaMsaptabhya A varaM vi vo made prandhaM shroNaM catariSad vivakSase ||\\


10.26 (varga 13) verse 1a
pra hyachA manISA spArha yanti niyutaH |\\

10.26 (varga 13) verse 1c
pra dasrAniyudrathaH pUSA aviSTu mAhinaH ||\\

10.26 (varga 13) verse 2a
yasya tyan mahitvaM vatApyamayaM janaH |\\

10.26 (varga 13) verse 2c
vipra A vaMsaddhItibhishciketa suSTutInAm ||\\

10.26 (varga 13) verse 3a
sa veda suSTutInAmindurna pUSa vRSA |\\

10.26 (varga 13) verse 3c
abhi psuraHpruSAyati vrajaM na A pruSAyati ||\\

10.26 (varga 13) verse 4a
maMsImahi tvA vayamasmAkaM deva pUSan |\\

10.26 (varga 13) verse 4c
matmAM casAdhanaM viprANAM cAdhavam ||\\

10.26 (varga 13) verse 5a
pratyardhiryajñanAmashvahayo rathAnAm |\\

10.26 (varga 13) verse 5c
RSiH sa yomanurhito viprasya yAvayatsakhaH ||\\

10.26 (varga 14) verse 6a
adhISamANAyAH patiH shucAyAshca shucasya ca |\\

10.26 (varga 14) verse 6c
vAsovayo.avInAmA vAsAMsi marmRjat ||\\

10.26 (varga 14) verse 7a
ino vAjAnAM patirinaH puSTInaM sakha |\\

10.26 (varga 14) verse 7c
pra shmashruharyato dUdhod vi vRtha yo adAbhyaH ||\\

10.26 (varga 14) verse 8a
A te rathasya pUSannajA dhuraM vavRtyuH |\\

10.26 (varga 14) verse 8c
vishvasyArthinaH sakhA sanojA anapacyutaH ||\\

10.26 (varga 14) verse 9a
asmakamurjA rathaM pUSA aviSTu mAhinaH |\\

10.26 (varga 14) verse 9c
bhuvadvajanAM vRdha imaM naH shRNavad dhavam ||\\


10.27 (varga 15) verse 1a
asat su me jaritaH sAbhivego yat sunvate yajamanaya shikSam |\\

10.27 (varga 15) verse 1c
anAshIrdAmahamasmi prahantA satyadhvRtaM vRjinAyantamAbhum ||\\*****

10.27 (varga 15) verse 2a
yadIdahaM yudhaye saMnayAnyadevayUn tanvAshUshujAnAn |\\

10.27 (varga 15) verse 2c
amA te tumraM vRSabhaM pacAni tIvraMsutaM pañcadashaM ni Siñcam ||\\

10.27 (varga 15) verse 3a
nAhaM taM veda ya iti bravItyadevayUn samaraNejaghanvAn |\\

10.27 (varga 15) verse 3c
yadAvAkhyat samaraNaM RghAvadAdid dha mevRSabhA pra bruvanti ||\\

10.27 (varga 15) verse 4a
yadajñAteSu vRjaneSvAsaM vishve sato maghavAno maAsan |\\

10.27 (varga 15) verse 4c
jinAmi vet kSema A santamAbhuM pra taMkSiNAM parvate pAdagRhya ||\\

10.27 (varga 15) verse 5a
na vA u mAM vRjane vArayante na parvatAso yadahammanasye |\\

10.27 (varga 15) verse 5c
mama svanAt kRdhukarNo bhayAta evedanu dyUnkiraNaH samejAt ||\\

10.27 (varga 16) verse 6a
darshan nvatra shRtapAnanindrAn bAhukSadaH sharavepatyamAnAn |\\

10.27 (varga 16) verse 6c
ghRSuM vA ye niniduH sakhAyamadhyU nveSu pavayo vavRtyuH ||\\

10.27 (varga 16) verse 7a
abhUrvaukSIrvyu AyurAnaD darSan nu pUrvo aparonu darSat |\\

10.27 (varga 16) verse 7c
dve pavaste pari taM na bhUto yo asya pArerajaso viveSa ||\\

10.27 (varga 16) verse 8a
gAvo yavaM prayutA aryo akSan tA apashyaM sahagopAshcarantIH |\\

10.27 (varga 16) verse 8c
havA idaryo abhitaH samAyan kiyadAsusvapatishchandayAte ||\\

10.27 (varga 16) verse 9a
saM yad vayaM yavasAdo janAnAmahaM yavAda urvajreantaH |\\

10.27 (varga 16) verse 9c
atrA yukto.avasAtAramichAdatho ayuktaM yunajadvavanvAn ||\\

10.27 (varga 16) verse 10a
atredu me maMsase satyamuktaM dvipAcca yaccatuSpAtsaMsRjAni |\\

10.27 (varga 16) verse 10c
strIbhiryo atra vRSaNaM pRtanyAdayuddhoasya vi bhajAni vedaH ||\\

10.27 (varga 17) verse 11a
yasyAnakSA duhitA jAtvAsa kastAM vidvAnabhimanyAte andhAm |\\

10.27 (varga 17) verse 11c
kataro meniM prati taM mucAte ya IMvahAte ya IM vA vareyAt ||\\

10.27 (varga 17) verse 12a
kiyatI yoSA maryato vadhUyoH pariprItA panyasAvAryeNa |\\

10.27 (varga 17) verse 12c
bhadrA vadhUrbhavati yat supeshAH svayaM sAmitraM vanute jane cit ||\\

10.27 (varga 17) verse 13a
patto jagAra pratyañcamatti shIrSNA shiraH prati dadhauvarUtham |\\

10.27 (varga 17) verse 13c
AsIna UrdhvAmupasi kSiNAti nyaMM uttAnAmanveti bhUmim ||\\

10.27 (varga 17) verse 14a
bRhannachAyo apalAsho arvA tasthau mAtA viSito attigarbhaH |\\

10.27 (varga 17) verse 14c
anyasyA vatsaM rihatI mimAya kayA bhuvA nidadhe dhenurUdhaH ||\\

10.27 (varga 17) verse 15a
sapta vIrAso adharAdudAyannaSTottarAttAt samajagmiran te |\\

10.27 (varga 17) verse 15c
nava pashcAtAt sthivimanta Ayan dasha prAksAnu vi tirantyashnaH ||\\

10.27 (varga 18) verse 16a
dashAnAmekaM kapilaM samAnaM taM hinvanti kratavepAryAya |\\

10.27 (varga 18) verse 16c
garbhaM mAtA sudhitaM vakSaNAsvavenantantuSayantI bibharti ||\\

10.27 (varga 18) verse 17a
pIvAnaM meSamapacanta vIrA nyuptA akSA anu dIvaAsan |\\

10.27 (varga 18) verse 17c
dvA dhanuM bRhatImapsvantaH pavitravantA carataHpunantA ||\\

10.27 (varga 18) verse 18a
vi kroshanAso viSvañca Ayan pacAti nemo nahi pakSadardhaH |\\

10.27 (varga 18) verse 18c
ayaM me devaH savitA tadAha drvanna id vanavatsarpirannaH ||\\

10.27 (varga 18) verse 19a
apashyaM grAmaM vahamAnamArAdacakrayA svadhayAvartamAnam |\\

10.27 (varga 18) verse 19c
siSaktyaryaH pra yugA janAnAM sadyaHshishnA praminAno navIyAn ||\\

10.27 (varga 18) verse 20a
etau me gAvau pramarasya yuktau mo Su pra sedhIrmuhurinmamandhi |\\

10.27 (varga 18) verse 20c
Apashcidasya vi nashantyarthaM sUrashca markauparo babhUvAn ||\\

10.27 (varga 19) verse 21a
ayaM yo vajraH purudhA vivRtto.avaH sUryasya bRhataHpurISAt |\\

10.27 (varga 19) verse 21c
shrava idenA paro anyadasti tadavyathIjarimANastaranti ||\\

10.27 (varga 19) verse 22a
vRkSe\-vRkSe niyatA mImayad gaustato vayaH pra patAnpuruSAdaH |\\

10.27 (varga 19) verse 22c
athedaM vishvaM bhuvanaM bhayAta idrAyasunvad RSaye ca shikSat ||\\

10.27 (varga 19) verse 23a
devAnAM mAne prathamA atiSThan kRntatradeSamupara udAyan |\\

10.27 (varga 19) verse 23c
trayastapanti pRthivimanUpa dva bRbUkaM vahataHpurISam ||\\

10.27 (varga 19) verse 24a
sA te jIvAturuta tasya viddhi ma smaitAdRgapa gUhaHsamarye |\\

10.27 (varga 19) verse 24c
aviH svaH kRNute gUhate busaM sa pAdurasyanirNijo na mucyate ||\\


10.28 (varga 20) verse 1a
vishvo hyanyo arirAjagAma mamedaha shvashuro na jagAma |\\

10.28 (varga 20) verse 1c
jakSIyAd dhanA uta somaM papIyAt svAshitaH punarastaM jagAyAt ||\\

10.28 (varga 20) verse 2a
sa roruvad vRSabhastigmashRngo varSman tasthAu varimannApRthivyAH |\\

10.28 (varga 20) verse 2c
vishveSvenaM vRjaneSu pAmi yo me kukSisutasomaH pRNAti ||\\

10.28 (varga 20) verse 3a
adriNA te mandina indra tUyAn sunvanti somAn pibasi tvameshAm |\\

10.28 (varga 20) verse 3c
pacanti te vRSabhAnatsi teSAM pRkSeNa yanmaghavan hUyamAnaH ||\\

10.28 (varga 20) verse 4a
idaM su me jaritarA cikiddhi pratIpaM shApaM nadyovahanti |\\

10.28 (varga 20) verse 4c
lopAshaH siMhaM pratyañcamatsAH kroSTAvarAhaM niratakta kakSAt ||\\

10.28 (varga 20) verse 5a
katha ta etadahamA ciketaM gRtsasya pAkastavasomanISAm |\\

10.28 (varga 20) verse 5c
tvaM no vidvAn RtuthA vi voco yamardhaM temaghavan kSemyA dhUH ||\\

10.28 (varga 20) verse 6a
evA hi mAM tavasaM vardhayanti divashcin me bRhatauttarA dhuH |\\

10.28 (varga 20) verse 6c
purU sahasrA ni shishAmi sAkamashatruMhi ma janitA jajAna ||\\

10.28 (varga 21) verse 7a
evA hi mAM tavasaM jajñurugraM karman\-karman vRSaNamindra devAH |\\

10.28 (varga 21) verse 7c
vadhIM vRtraM vajreNa mandasano.apa vrajammahinA dAshuSe vam ||\\

10.28 (varga 21) verse 8a
devAsa Ayan parashUnrabibhran vanA vRshcanto abhi viDbhirAyan |\\

10.28 (varga 21) verse 8c
ni sudrvaM dadhato vakSaNAsu yatrA kRpITamanutad dahanti ||\\

10.28 (varga 21) verse 9a
shashaH kSuraM pratyañcaM jagArAdriM logena vyabhedamArAt |\\

10.28 (varga 21) verse 9c
bRhantaM cid Rhate randhayAni vayad vatso vRSabhaMshUshuvAnaH ||\\

10.28 (varga 21) verse 10a
suparNa itthA nakhamA siSAyAvaruddhaH paripadaM nasiMhaH |\\

10.28 (varga 21) verse 10c
niruddhashcin mahiSastarSyAvAn godhA tasmAayathaM karSadetat ||\\

10.28 (varga 21) verse 11a
tebhyo godhA ayathaM karSadetad ye brahmaNaH pratipiyantyannaiH |\\

10.28 (varga 21) verse 11c
sima ukSNo.avasRSTAnadanti svayaM balAnitanvaH shRNAnAH ||\\

10.28 (varga 21) verse 12a
ete shamIbhiH sushamI abhUvan ye hinvire tanvaH somaukthaiH |\\

10.28 (varga 21) verse 12c
nRvad vadannupa no mAhi vAjAn divi shravodadhiSe nAma vIraH ||\\


10.29 (varga 22) verse 1a
vane na vA yo nyadhAyi cAkañchucirvAM stomo bhuraNAvajIgaH |\\

10.29 (varga 22) verse 1c
yasyedindraH purudineSu hotA nRNAM naryonRtamaH kSapAvAn ||\\

10.29 (varga 22) verse 2a
pra te asyA uSasaH prAparasyA nRtau syAma nRtamasyanRNAm |\\

10.29 (varga 22) verse 2c
anu trishokaH shatamAvahan nR^In kutsena ratho yoasat sasavAn ||\\

10.29 (varga 22) verse 3a
kaste mada indra rantyo bhUd duro giro abhyugro vi dhAva |\\

10.29 (varga 22) verse 3c
kad vAho arvAgupa mA manISA A tvA shakyamupamaMrAdho annaiH ||\\

10.29 (varga 22) verse 4a
kadu dyumnamindra tvAvato nR^In kayA dhiyA karase kan naAgan |\\

10.29 (varga 22) verse 4c
mitro na satya urugAya bhRtyA anne samasya yadasanmanISAH ||\\

10.29 (varga 22) verse 5a
preraya sUro arthaM na pAraM ye asya kAmaM janidhA ivagman |\\

10.29 (varga 22) verse 5c
girashca ye te tuvijAta pUrvIrnara indrapratishikSantyannaiH ||\\

10.29 (varga 23) verse 6a
mAtre nu te sumite indra pUrvI dyaurmajmanA pRthivIkAvyena |\\

10.29 (varga 23) verse 6c
varAya te ghRtavantaH sutAsaH svAdman bhavantupItaye madhUni ||\\

10.29 (varga 23) verse 7a
A madhvo asmA asicannamatramindrAya pUrNaM sa hisatyarAdhAH |\\

10.29 (varga 23) verse 7c
sa vAvRdhe varimannA pRthivyA abhi kratvAnaryaH pauMsyaishca ||\\

10.29 (varga 23) verse 8a
vyAnaL indraH pRtanAH svojA Asmai yatante sakhyAyapUrvIH |\\

10.29 (varga 23) verse 8c
A smA rathaM na pRtanAsu tiSTha yaM bhadrayAsumatyA codayAse ||\\


10.30 (varga 24) verse 1a
pra devatrA brAhmaNe gAturetvapo achA manaso naprayukti |\\

10.30 (varga 24) verse 1c
mahIM mitrasya varuNasya dhAsiM pRthujrayaserIradhA suvRktim ||\\

10.30 (varga 24) verse 2a
adhvaryavo haviSmanto hi bhUtAchApa itoshatIrushantaH |\\

10.30 (varga 24) verse 2c
ava yAshcaSTe aruNaH suparNastamAsyadhvamUrmimadyA suhastAH ||\\

10.30 (varga 24) verse 3a
adhvaryavo.apa itA samudramapAM napAtaM haviSA yajadhvam |\\

10.30 (varga 24) verse 3c
sa vo dadadUrmimadyA supUtaM tasmai somaM madhumantaMsunota ||\\

10.30 (varga 24) verse 4a
yo anidhmo dIdayadapsvantaryaM viprAsa ILateadhvareSu |\\

10.30 (varga 24) verse 4c
apAM napAn madhumatIrapo dA yAbhirindrovAvRdhe vIryAya ||\\

10.30 (varga 24) verse 5a
yAbhiH somo modate harSate ca kalyANIbhiryuvatibhirnamaryaH |\\

10.30 (varga 24) verse 5c
tA adhvaryo apo achA parehi yadAsiñcAoSadhIbhiH punItAt ||\\

10.30 (varga 25) verse 6a
eved yUne yuvatayo namanta yadImushannushatIretyacha |\\

10.30 (varga 25) verse 6c
saM jAnate manasA saM cikitre.adhvaryavo dhiSaNApashcadevIH ||\\

10.30 (varga 25) verse 7a
yo vo vRtAbhyo akRNodu lokaM yo vo mahyA abhishasteramuñcat |\\

10.30 (varga 25) verse 7c
tasmA indrAya madhumantamUrmiM devamAdanampra hiNotanApaH ||\\

10.30 (varga 25) verse 8a
prAsmai hinota madhumantamUrmiM garbho yo vaH sindhavomadhva utsaH |\\

10.30 (varga 25) verse 8c
ghRtapRSThamIDyamadhvareSvApo revatIHshRNutA havaM me ||\\

10.30 (varga 25) verse 9a
taM sindhavo matsaramindrapAnamUrmiM pra heta ya ubheiyarti |\\

10.30 (varga 25) verse 9c
madacyutamaushAnaM nabhojAM pari tritantuMvicarantamutsam ||\\

10.30 (varga 25) verse 10a
AvarvRtatIradha nu dvidhArA goSuyudho na niyavaMcarantIH |\\

10.30 (varga 25) verse 10c
RSe janitrIrbhuvanasya patnIrapo vandasvasavRdhaH sayonIH ||\\

10.30 (varga 26) verse 11a
hinotA no adhvaraM devayajyA hinota brahma sanayedhanAnAm |\\

10.30 (varga 26) verse 11c
Rtasya yoge vi shyadhvamUdhaH shruSTIvarIrbhUtanAsmabhyamApaH ||\\

10.30 (varga 26) verse 12a
Apo revatIH kSayathA hi vasvaH kratuM ca bhadrambibhRthAmRtaM ca |\\

10.30 (varga 26) verse 12c
rAyashca stha svapatyasya patnIHsarasvatI tad gRNate vayo dhAt ||\\

10.30 (varga 26) verse 13a
prati yadApo adRshramAyatIrghRtaM payAMsi bibhratIrmadhUni |\\

10.30 (varga 26) verse 13c
adhvaryubhirmanasA saMvidAnA indrAya somaMsuSutaM bharantIH ||\\

10.30 (varga 26) verse 14a
emA agman revatIrjIvadhanyA adhvaryavaH sAdayatAsakhAyaH |\\

10.30 (varga 26) verse 14c
ni barhiSi dhattana somyAso.apAM naptrAsaMvidAnAsa enAH ||\\

10.30 (varga 26) verse 15a
AgmannApa ushatIrbarhiredaM nyadhvare asadandevayantIH |\\

10.30 (varga 26) verse 15c
adhvaryavaH sunutendrAya somamabhUdu vaHsushakA devayajyA ||\\




10.31 (varga 27) verse 1a
A no devAnAmupa vetu shaMso vishvebhisturairavaseyajatraH |\\

10.31 (varga 27) verse 1c
tebhirvayaM suSakhAyo bhavema taranto vishvAduritA syAma ||\\

10.31 (varga 27) verse 2a
pari cin marto draviNaM mamanyAd Rtasya pathA namasAvivAset |\\

10.31 (varga 27) verse 2c
ata svena kratunA saM vadeta shreyAMsandakSaM manasA jagRbhyAt ||\\

10.31 (varga 27) verse 3a
adhAyi dhItirasasRgramaMshAstIrthe: na dasmamupayantyumAH |\\

10.31 (varga 27) verse 3c
abhyAnashma suvitasya shUSaM navedasoamRtAnAmabhUma ||\\

10.31 (varga 27) verse 4a
nityashcAkanyAt svapatirdAmUnA yasmA u devaH savitajajAna |\\

10.31 (varga 27) verse 4c
bhago vA gobhiraryamemanajyAt so asmai carushchadayaduta syAt ||\\

10.31 (varga 27) verse 5a
iyaM sA bhUyA uSasAmiva kSa yad dha kSumantaHshavasA samAyan |\\

10.31 (varga 27) verse 5c
asya stutiM jariturbhikSamANA AnaH shagmAsa upa yantu vAjAH ||\\

10.31 (varga 28) verse 6a
asyedeSA sumatiH paprathAnAbhavat pUrvyA bhumanAgauH |\\

10.31 (varga 28) verse 6c
asya sanILA asurasya yonau samAna A bharaNebibhramANAH ||\\

10.31 (varga 28) verse 7a
kiM svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH |\\

10.31 (varga 28) verse 7c
santasthAne ajare itaUtI ahAni pUrvIruSaso jaranta ||\\

10.31 (varga 28) verse 8a
naitAvadenA paro anyadastyukSA sa dyAvApRthivIbibharti |\\

10.31 (varga 28) verse 8c
tvadaM pavitraM kRNuta svadhAvAn yadIMsUryaM na harito vahanti ||\\

10.31 (varga 28) verse 9a
stego na kSAmatyeti pRthvIM mihaM na vAto vi havAti bhUma |\\

10.31 (varga 28) verse 9c
mitro yatra varuNo ajyamAno.agnirvane na vyasRSTa shokam ||\\

10.31 (varga 28) verse 10a
starIryat sUta sadyo ajyamAnA vyathiravyathiH kRNutasvagopA |\\

10.31 (varga 28) verse 10c
putro yat purvaH pitrorjaniSTa shamyAM gaurjagAra yad dha pRchAn ||\\

10.31 (varga 28) verse 11a
uta kaNvaM nRSadaH putramAhuruta shyAvo dhanamAdattavAji |\\

10.31 (varga 28) verse 11c
pra kRSNAya rushadapinvatodhar{R}tamatra nakirasmA apIpet ||\\


10.32 (varga 29) verse 1a
pra su gmantA dhiyasAnasya sakSaNi varebhirvarAnabhiSu prasIdataH |\\

10.32 (varga 29) verse 1c
asmAkamindra ubhayaM jujoSati yatsomyasyAndhaso bubodhati ||\\

10.32 (varga 29) verse 2a
vIndra yAsi divyAni rocanA vi pArthivAni rajasApuruSTuta |\\

10.32 (varga 29) verse 2c
ye tvA vahanti muhuradhvarAnupa te suvanvantu vagyanAnarAdhasaH ||\\

10.32 (varga 29) verse 3a
tadin me chantsat vapuSo vapuSTaraM putro yajjAnampitroradhIyati |\\

10.32 (varga 29) verse 3c
jAyA patiM vahati vagnunA sumat puMsaid bhadro vahatuH pariSkRtaH ||\\

10.32 (varga 29) verse 4a
tadit sadhasthamabhi cAru dIdhaya gAvo yacchAsanvahatuM na dhenavaH |\\

10.32 (varga 29) verse 4c
mAtA yan manturyUthasyapUrvyAbhi vANasya saptadhAturijjanaH ||\\

10.32 (varga 29) verse 5a
pra vo.achA ririce devayuS padameko rudrebhiryAtiturvaNiH |\\

10.32 (varga 29) verse 5c
jarA vA yeSvamRteSu dAvane pari vaUmebhyaH siñcatA madhu ||\\

10.32 (varga 30) verse 6a
nidhIyamAnamapagULamapsu pra me devAnAM vratapAuvAca |\\

10.32 (varga 30) verse 6c
indro vidvAnanu hi tvA cacakSa tenAhamagneanushiSTa AgAm ||\\

10.32 (varga 30) verse 7a
akSetravit kSetravidaM hyaprAT sa praitikSetravidAnushiSTaH |\\

10.32 (varga 30) verse 7c
etad vai bhadramanushAsanosyotasrutiM vindatyañjasInAm ||\\

10.32 (varga 30) verse 8a
adyedu prANIdamamannimAhApIvRto adhayan mAturUdhaH |\\

10.32 (varga 30) verse 8c
emenamApa jarimA yuvAnamaheLan vasuH sumanAbabhUva ||\\

10.32 (varga 30) verse 9a
etAni bhadrA kalasha kriyAma kurushravaNa dadato maghAni |\\

10.32 (varga 30) verse 9c
dAna id vo maghavAnaH so astvayaM ca somo hRdi yambibharmi ||\\


10.33 (varga 1) verse 1a
pra mA yuyujre prayujo janAnAM vahAmi sma puSaNamantareNa |\\

10.33 (varga 1) verse 1c
vishve devAso adha mAmarakSan duHshAsurAgAditi ghoSa AsIt ||\\

10.33 (varga 1) verse 2a
saM mA tapantyabhitaH sapatnIriva parshavaH |\\

10.33 (varga 1) verse 2c
ni bAdhateamatirnagnatA jasurverna vevIyate matiH ||\\

10.33 (varga 1) verse 3a
mUSo na shishnA vyadanti mAdhya stotAraM te shatakrato |\\

10.33 (varga 1) verse 3c
sakRt su no maghavannindra mRLayAdhA piteva no bhava ||\\

10.33 (varga 1) verse 4a
kurushravaNamAvRNi rAjAnaM trAsadasyavam |\\

10.33 (varga 1) verse 4c
maMhiSThaMvAghatAM RSiH ||\\

10.33 (varga 1) verse 5a
yasya mA harito rathe tisro vahanti sAdhuyA |\\

10.33 (varga 1) verse 5c
stavaisahasradakSiNe ||\\

10.33 (varga 2) verse 6a
yasya prasvAdaso gira upamashravasaH pituH |\\

10.33 (varga 2) verse 6c
kSetraM naraNvamUcuSe ||\\

10.33 (varga 2) verse 7a
adhi putropamashravo napAn mitrAtitherihi |\\

10.33 (varga 2) verse 7c
pituS Te asmivanditA ||\\

10.33 (varga 2) verse 8a
yadIshIyAmRtAnAmuta vA martyAnAm |\\

10.33 (varga 2) verse 8c
jIvedinmaghavA mama ||\\

10.33 (varga 2) verse 9a
na devAnAmati vrataM shatAtmA cana jIvati |\\

10.33 (varga 2) verse 9c
tathAyujA vi vAvRte ||\\


10.34 (varga 3) verse 1a
prAvepA mA bRhato mAdayanti pravAtejA iriNe varvRtAnAH |\\

10.34 (varga 3) verse 1c
somasyeva maujavatasya bhakSo vibhIdako jAgRvirmahyamachAn ||\\

10.34 (varga 3) verse 2a
na mA mimetha na jihILa eSA shivA sakhibhya uta mahyamAsIt |\\

10.34 (varga 3) verse 2c
akSasyAhamekaparasya hetoranuvratAmapa jAyAmarodham ||\\

10.34 (varga 3) verse 3a
dveSTi shvashrUrapa jAyA ruNaddhi na nAthito vindatemarDitAram |\\

10.34 (varga 3) verse 3c
ashvasyeva jarato vasnyasya nAhaM vindAmikitavasya bhogam ||\\

10.34 (varga 3) verse 4a
anye jAyAM pari mRshantyasya yasyAgRdhad vedane vAjyakSaH |\\

10.34 (varga 3) verse 4c
pitA matA bhrAtara enamAhurna jAnImo nayatAbaddhametam ||\\

10.34 (varga 3) verse 5a
yadAdIdhye na daviSANyebhiH parAyadbhyo.ava hIyesakhibhyaH |\\

10.34 (varga 3) verse 5c
nyuptAshca babhravo vAcamakratanemIdeSAM niSkRtaM jAriNIva ||\\

10.34 (varga 4) verse 6a
sabhAmeti kitavaH pRchamAno jeSyAmIti tanvAshUshujAnaH |\\

10.34 (varga 4) verse 6c
akSAso asya vi tiranti kAmaM pratidIvnedadhata A kRtAni ||\\

10.34 (varga 4) verse 7a
akSAsa idan:kushino nitodino nikRtvAnastapanAstApayiSNavaH |\\

10.34 (varga 4) verse 7c
kumAradeSNA jayataH punarhaNo madhvAsampRktAH kitavasya barhaNA ||\\

10.34 (varga 4) verse 8a
tripañcAshaH krILati vrAta eSAM deva iva savitAsatyadharmA |\\

10.34 (varga 4) verse 8c
ugrasya cin manyave nA namante rAjA cidebhyonama it kRNoti ||\\

10.34 (varga 4) verse 9a
nIcA vartanta upari sphurantyahastAso hastavantaM sahante |\\

10.34 (varga 4) verse 9c
divyA aN^gArA iriNe nyuptAH shItAH santo hRdayaMnirdahanti ||\\

10.34 (varga 4) verse 10a
jAyA tapyate kitavasya hInA mAtA putrasya carataH kvasvit |\\

10.34 (varga 4) verse 10c
RNAvA bibhyad dhanamichamAno.anyeSAmastamupanaktameti ||\\

10.34 (varga 5) verse 11a
striyaM dRSTvAya kitavaM tatApAnyeSAM jAyAMsukRtaM ca yonim |\\

10.34 (varga 5) verse 11c
pUrvAhNe ashvAn yuyuje hi babhrUn soagnerante vRSalaH papAda ||\\

10.34 (varga 5) verse 12a
yo vaH senAnIrmahato gaNasya rAjA vrAtasya prathamobabhUva |\\

10.34 (varga 5) verse 12c
tasmai kRNomi na dhanA ruNadhmi dashAhamprAcIstad RtaM vadAmi ||\\

10.34 (varga 5) verse 13a
akSairmA dIvyaH kRSimit kRSasva vitte ramasva bahumanyamAnaH |\\

10.34 (varga 5) verse 13c
tatra gAvaH kitava tatra jAyA tan me vicaSTe savitAyamaryaH ||\\

10.34 (varga 5) verse 14a
mitraM kRNudhvaM khalu mRlatA no mA no ghoreNa caratAbhidhRSNu |\\

10.34 (varga 5) verse 14c
ni vo nu manyurvishatAmarAtiranyo babhrUNAmprasitau nvastu ||\\


10.35 (varga 6) verse 1a
abudhramu tya indravanto agnayo jyotirbharanta uSasovyuSTiSu |\\

10.35 (varga 6) verse 1c
mahI dyAvApRthivI cetatAmapo.adyAdevAnAmava A vRNImahe ||\\

10.35 (varga 6) verse 2a
divaspRthivyorava A vRNImahe mAtR^In sindhUn parvatAñcharyaNAvataH |\\

10.35 (varga 6) verse 2c
anAgAstvaM sUryamuSAsamImahe bhadraMsomaH suvAno adyA kRNotu naH ||\\

10.35 (varga 6) verse 3a
dyAvA no adya pRthivI anAgaso mahI trAyetAM suvitAyamAtarA |\\

10.35 (varga 6) verse 3c
uSA uchantyapa bAdhatAmaghaM svastyagniMsamidhAnamImahe ||\\

10.35 (varga 6) verse 4a
iyaM na usrA prathamA sudevyaM revat sanibhyo revatI vyuchatu |\\

10.35 (varga 6) verse 4c
Are manyuM durvidatrasya dhImahi svastyagniMsamidhAnamImahe ||\\

10.35 (varga 6) verse 5a
pra yAH sisrate sUryasya rashmibhirjyotirbharantIruSaso vyuSTiSu |\\

10.35 (varga 6) verse 5c
bhadrA no adya shravase vyuchata svastyagniM samidhAnamImahe ||\\

10.35 (varga 7) verse 6a
anamIvA uSasa A carantu na udagnayo jihatAM jyotiSAbRhat |\\

10.35 (varga 7) verse 6c
AyukSAtAmashvinA tUtujiM rathaM svastyagniMsamidhAnamImahe ||\\

10.35 (varga 7) verse 7a
shreSThaM no adya savitarvareNyaM bhAgamA suva sa hiratnadhA asi |\\

10.35 (varga 7) verse 7c
rAyo janitrIM dhiSaNAmupa bruve svastyagniM samidhAnamImahe ||\\

10.35 (varga 7) verse 8a
pipartu mA tad Rtasya pravAcanaM devAnAM yan manuSyAamanmahi |\\

10.35 (varga 7) verse 8c
vishvA idusrA spaL udeti sUryaH svastyagniM samidhAnamImahe ||\\

10.35 (varga 7) verse 9a
adveSo adya barhiSa starImaNi grAvNAM yoge manmanaHsAdha Imahe |\\

10.35 (varga 7) verse 9c
AdityAnAM sharmaNi sthA bhuraNyasi svastyagniM samidhAnamImahe ||\\

10.35 (varga 7) verse 10a
A no barhiH sadhamAde bRhad divi devAnILe sAdayAsapta hotR^In |\\

10.35 (varga 7) verse 10c
indraM mitraM varuNaM sAtaye bhagaM svastyagniM samidhAnamImahe ||\\

10.35 (varga 8) verse 11a
ta AdityA A gatA sarvatAtaye vRdhe no yajñamavatAsajoSasaH |\\

10.35 (varga 8) verse 11c
bRhaspatiM pUSaNamashvinA bhagaM svastyagniM samidhAnamImahe ||\\

10.35 (varga 8) verse 12a
tan no devA yachata supravAcanaM chardirAdityAH subharaMnRpAyyam |\\

10.35 (varga 8) verse 12c
pashve tokAya tanayAya jIvase svastyagniMsamidhAnamImahe ||\\

10.35 (varga 8) verse 13a
vishve adya maruto vishva UtI vishve bhavantvagnayaHsamiddhAH |\\

10.35 (varga 8) verse 13c
vishve no devA avasA gamantu vishvamastudraviNaM vAjo asme ||\\

10.35 (varga 8) verse 14a
yaM devAso.avatha vAjasAtau yaM trAyadhve yaM pipRthAtyaMhaH |\\

10.35 (varga 8) verse 14c
yo vo gopIthe na bhayasya veda te syAmadevavItaye turAsaH ||\\


10.36 (varga 9) verse 1a
uSAsAnaktA bRhatI supeshasA dyAvAkSAmA varuNomitro aryamA |\\

10.36 (varga 9) verse 1c
indraM huve marutaH parvatAnapa AdityAndyAvApRthivI apaH svaH ||\\

10.36 (varga 9) verse 2a
dyaushca naH pRthivI ca pracetasa RtAvarI rakSatAmaMhasoriSaH |\\

10.36 (varga 9) verse 2c
mA durvidatrA nir{R}tirna Ishata tad devAnAmavoadyA vRNImahe ||\\

10.36 (varga 9) verse 3a
vishvasmAn no aditiH pAtvaMhaso mAtA mitrasya varuNasyarevataH |\\

10.36 (varga 9) verse 3c
svarvajjyotiravRkaM nashImahi tad devAnAM ... ||\\

10.36 (varga 9) verse 4a
grAvA vadannapa rakSAMsi sedhatu duSvapnyaM nir{R}tiMvishvamatriNam |\\

10.36 (varga 9) verse 4c
AdityaM sharma marutAmashImahi taddevAnAM ... ||\\

10.36 (varga 9) verse 5a
endro barhiH sIdatu pinvatAmiLA bRhaspatiH sAmabhir{R}kvo arcatu |\\

10.36 (varga 9) verse 5c
supraketaM jIvase manma dhImahi taddevAnAM ... ||\\

10.36 (varga 10) verse 6a
divispRshaM yajñamasmAkamashvinA jIrAdhvaraM kRNutaMsumnamiSTaye |\\

10.36 (varga 10) verse 6c
prAcInarashmimAhutaM ghRtena taddevAnAM ... ||\\

10.36 (varga 10) verse 7a
upa hvaye suhavaM mArutaM gaNaM pAvakaM RSvaM sakhyAyashambhuvam |\\

10.36 (varga 10) verse 7c
rAyas poSaM saushravasAya dhImahi taddevAnAM ... ||\\

10.36 (varga 10) verse 8a
apAM peruM jIvadhanyaM bharAmahe devAvyaM suhavamadhvarashriyam |\\

10.36 (varga 10) verse 8c
surashmiM somamindriyaM yamImahi taddevAnAM ... ||\\

10.36 (varga 10) verse 9a
sanema tat susanitA sanitvabhirvayaM jIvA jIvaputrAanAgasaH |\\

10.36 (varga 10) verse 9c
brahmadviSo viSvageno bharerata taddevAnAM ... ||\\

10.36 (varga 10) verse 10a
ye sthA manoryajñiyAste shRNotana yad vo devA Imahetad dadAtana |\\

10.36 (varga 10) verse 10c
jaitraM kratuM rayimad vIravad yashastaddevAnAM ... ||\\

10.36 (varga 11) verse 11a
mahadadya mahatAmA vRNImahe.avo devAnAM bRhatAmanarvaNAm |\\

10.36 (varga 11) verse 11c
yathA vasu vIrajAtaM nashAmahai taddevAnAM ... ||\\

10.36 (varga 11) verse 12a
maho agneH samidhAnasya sharmaNyanAgA mitre varuNesvastaye |\\

10.36 (varga 11) verse 12c
shreSThe syAma savituH savImani taddevAnAM ... ||\\

10.36 (varga 11) verse 13a
ye savituH satyasavasya vishve mitrasya vrate varuNasyadevAH |\\

10.36 (varga 11) verse 13c
te saubhagaM vIravad gomadapno dadhAtanadraviNaM citramasme ||\\

10.36 (varga 11) verse 14a
savitA pashcAtAt savitA purastAt savitottarAttAtsavitAdharAttAt |\\

10.36 (varga 11) verse 14c
savitA naH suvatu sarvatAtiM savitA norAsatAM dIrghamayuH ||\\


10.37 (varga 12) verse 1a
namo mitrasya varuNasya cakSase maho devAya tad RtaMsaparyata |\\

10.37 (varga 12) verse 1c
dUredRshe devajAtAya ketave divas putrAyasUryAya shaMsata ||\\

10.37 (varga 12) verse 2a
sA mA satyoktiH pari pAtu vishvato dyAvA ca yatratatanannahAni ca |\\

10.37 (varga 12) verse 2c
vishvamanyan ni vishate yadejativishvAhApo vishvAhodeti sUryaH ||\\

10.37 (varga 12) verse 3a
na te adevaH pradivo ni vAsate yadetashebhiH patarairatharyasi |\\

10.37 (varga 12) verse 3c
prAcInamanyadanu vartate raja udanyenajyotiSA yAsi sUrya ||\\

10.37 (varga 12) verse 4a
yena sUrya jyotiSA bAdhase tamo jagacca vishvamudiyarSibhAnunA |\\

10.37 (varga 12) verse 4c
tenAsmad vishvAmanirAmanAhutimapAmIvAmapa duSvapnyaM suva ||\\

10.37 (varga 12) verse 5a
vishvasya hi preSito rakSasi vratamaheLayannuccarasisvadhA anu |\\

10.37 (varga 12) verse 5c
yadadya tvA sUryopabravAmahai taM no devAanu maMsIrata kratum ||\\

10.37 (varga 12) verse 6a
taM no dyAvApRthivI tan na Apa indraH shRNvantu marutohavaM vacaH |\\

10.37 (varga 12) verse 6c
mA shUne bhUma sUryasya sandRshibhadraM jIvanto jaraNAmashImahi ||\\

10.37 (varga 13) verse 7a
vishvAhA tvA sumanasaH sucakSasaH prajAvanto anamIvAanAgasaH |\\

10.37 (varga 13) verse 7c
udyantaM tvA mitramaho dive\-dive jyog jIvAHprati pashyema sUrya ||\\

10.37 (varga 13) verse 8a
mahi jyotirbibhrataM tvA vicakSaNa bhAsvantaM cakSuSe\ cakSuSe mayaH |\\

10.37 (varga 13) verse 8c
ArohantaM bRhataH pAjasas pari vayaMjIvAH prati pashyema sUrya ||\\

10.37 (varga 13) verse 9a
yasya te vishvA bhuvanAni ketunA pra cerate ni ca vishanteaktubhiH |\\

10.37 (varga 13) verse 9c
anAgAstvena harikesha sUryAhnAhnA novasyasA\-vasyasodihi ||\\

10.37 (varga 13) verse 10a
shaM no bhava cakSasA shaM no ahnA shaM bhAnunA shaMhimA shaM ghRNena |\\

10.37 (varga 13) verse 10c
yathA shamadhvañchamasad duroNetat sUrya draviNaM dhehi citram ||\\

10.37 (varga 13) verse 11a
asmAkaM devA ubhayAya janmane sharma yachata dvipadecatuSpade |\\

10.37 (varga 13) verse 11c
adat pibadUrjayamAnamAshitaM tadasmeshaM yorarapo dadhAtana ||\\

10.37 (varga 13) verse 12a
yad vo devAshcakRma jihvayA guru manaso vA prayutIdevaheLanam |\\

10.37 (varga 13) verse 12c
arAvA yo no abhi duchunAyate tasmin tadenovasavo ni dhetana ||\\


10.38 (varga 14) verse 1a
asmin na indra pRtsutau yashasvati shimIvati krandasi prAvasAtaye |\\

10.38 (varga 14) verse 1c
yatra goSAtA dhRSiteSu khAdiSu viSvakpatanti didyavo nRSAhye ||\\

10.38 (varga 14) verse 2a
sa naH kSumantaM sadane vyUrNuhi goarNasaM rayimindrashravAyyam |\\

10.38 (varga 14) verse 2c
syAma te jayataH shakra medino yathA vayamushmasi tad vaso kRdhi ||\\

10.38 (varga 14) verse 3a
yo no dAsa Aryo vA puruSTutAdeva indra yudhaye ciketati |\\

10.38 (varga 14) verse 3c
asmAbhiS Te suSahAH santu shatravastvayA vayaMtAnvanuyAma saMgame ||\\

10.38 (varga 14) verse 4a
yo dabhrebhirhavyo yashca bhUribhiryo abhIke varivovinnRSAhye |\\

10.38 (varga 14) verse 4c
taM vikhAde sasnimadya shrutaM naramarvAñcamindramavase karAmahe ||\\

10.38 (varga 14) verse 5a
svavRjaM hi tvAmahamindra shushravAnAnudaM vRSabharadhracodanam |\\

10.38 (varga 14) verse 5c
pra muñcasva pari kutsAdihA gahi kimutvAvAn muSkayorbaddha Asate ||\\


10.39 (varga 15) verse 1a
yo vAM parijmA suvRdashvinA ratho doSAmuSAso havyohaviSmatA |\\

10.39 (varga 15) verse 1c
shashvattamAsastamu vAmidaM vayaM piturnanAma suhavaM havAmahe ||\\

10.39 (varga 15) verse 2a
codayataM sUnRtAH pinvataM dhiya ut purandhIrIrayatantadushmasi |\\

10.39 (varga 15) verse 2c
yashasaM bhAgaM kRNutaM no ashvinA somaM nacAruM maghavatsu nas kRtam ||\\

10.39 (varga 15) verse 3a
amAjurashcid bhavatho yuvaM bhago.anAshoshcidavitArApamasya cit |\\

10.39 (varga 15) verse 3c
andhasya cin nAsatyA kRshasya cid yuvAmidAhurbhiSajA rutasya cit ||\\

10.39 (varga 15) verse 4a
yuvaM cyavAnaM sanayaM yathA rathaM punaryuvAnaMcarathAya takSathuH |\\

10.39 (varga 15) verse 4c
niS TaugryamUhathuradbhyas parivishvet tA vAM savaneSu pravAcyA ||\\

10.39 (varga 15) verse 5a
purANA vAM vIryA pra bravA jane.atho hAsathurbhiSajAmayobhuvA |\\

10.39 (varga 15) verse 5c
tA vAM nu navyAvavase karAmahe.ayaMnAsatyA shradariryathA dadhat ||\\

10.39 (varga 16) verse 6a
iyaM vAmahve shRNutaM me ashvinA putrAyeva pitarA mahyaMshikSatam |\\

10.39 (varga 16) verse 6c
anApirajñA asajAtyAmatiH purA tasyAabhishasterava spRtam ||\\

10.39 (varga 16) verse 7a
yuvaM rathena vimadAya shundhyuvaM nyUhathuH purumitrasyayoSaNAm |\\

10.39 (varga 16) verse 7c
yuvaM havaM vadhrimatyA agachataM yuvaMsuSutiM cakrathuH purandhaye ||\\

10.39 (varga 16) verse 8a
yuvaM viprasya jaraNAmupeyuSaH punaH kalerakRNutaMyuvad vayaH |\\

10.39 (varga 16) verse 8c
yuvaM vandanaM RshyadAdudUpathuryuvaMsadyo vishpalAmetave kRthaH ||\\

10.39 (varga 16) verse 9a
yuvaM ha rebhaM vRSaNA guhA hitamudairayatammamRvAMsamashvinA |\\

10.39 (varga 16) verse 9c
yuvaM RbIsamuta taptamatrayaomanvantaM cakrathuH saptavadhraye ||\\

10.39 (varga 16) verse 10a
yuvaM shvetaM pedave.ashvinAshvaM navabhirvAjairnavatIca vAjinam |\\

10.39 (varga 16) verse 10c
carkRtyaM dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam ||\\

10.39 (varga 17) verse 11a
na taM rAjAnAvadite kutashcana nAMho ashnoti duritaMnakirbhayam |\\

10.39 (varga 17) verse 11c
yamashvinA suhavA rudravartanI purorathaMkRNuthaH patnyA saha ||\\

10.39 (varga 17) verse 12a
A tena yAtaM manaso javIyasA rathaM yaM vAM RbhavashcakrurashvinA |\\

10.39 (varga 17) verse 12c
yasya yoge duhitA jAyate diva ubhe ahanIsudine vivasvataH ||\\

10.39 (varga 17) verse 13a
tA vartiryAtaM jayuSA vi parvatamapinvataM shayavedhenumashvinA |\\

10.39 (varga 17) verse 13c
vRkasya cid vartikAmantarAsyAd yuvaMshacIbhirgrasitAmamuñcatam ||\\

10.39 (varga 17) verse 14a
etaM vAM stomamashvinAvakarmAtakSAma bhRgavo na ratham |\\

10.39 (varga 17) verse 14c
nyamRkSAma yoSaNAM na marye nityaM na sUnuntanayaM dadhAnAH ||\\


10.40 (varga 18) verse 1a
rathaM yAntaM kuha ko ha vAM narA prati dyumantaMsuvitAya bhUSati |\\

10.40 (varga 18) verse 1c
prAtaryAvANaM vibhvaM vishe\-vishevastor\ vastorvahamAnaM dhiyA shami ||\\

10.40 (varga 18) verse 2a
kuha svid doSA kuha vastorashvinA kuhAbhipitvaM karataHkuhoSatuH |\\

10.40 (varga 18) verse 2c
ko vAM shayutrA vidhaveva devaraM maryaM nayoSA kRNute sadhastha A ||\\

10.40 (varga 18) verse 3a
prAtarjarethe jaraNeva kApayA vastor\-vastoryajatA gachathogRham |\\

10.40 (varga 18) verse 3c
kasya dhvasrA bhavathaH kasya vA narA rAjaputrevasavanAva gachathaH ||\\

10.40 (varga 18) verse 4a
yuvAM mRgeva vAraNA mRgaNyavo doSA vastorhaviSA nihvayAmahe |\\

10.40 (varga 18) verse 4c
yuvaM hotrAM RtuthA juhvate nareSaM janAyavahathaH shubhas patI ||\\

10.40 (varga 18) verse 5a
yuvAM ha ghoSA paryashvinA yatI rAjña Uce duhitApRche vAM narA |\\

10.40 (varga 18) verse 5c
bhUtaM me ahna uta bhUtamaktave'shvAvate rathine shaktamarvate ||\\

10.40 (varga 19) verse 6a
yuvaM kavI SThaH paryashvinA rathaM visho na kutsojariturnashAyathaH |\\

10.40 (varga 19) verse 6c
yuvorha makSA paryashvinA madhvAsA bharata niSkRtaM na yoSaNA ||\\

10.40 (varga 19) verse 7a
yuvaM ha bhujyuM yuvamashvinA vashaM yuvaM shiñjAramushanAmupArathuH |\\

10.40 (varga 19) verse 7c
yuvo rarAvA pari sakhyamAsate yuvorahamavasA sumnamA cake ||\\

10.40 (varga 19) verse 8a
yuvaM ha kRshaM yuvamashvinA shayuM yuvaM vidhantaMvidhavAmuruSyathaH |\\

10.40 (varga 19) verse 8c
yuvaM sanibhya stanayantamashvinApavrajamUrNuthaH saptAsyam ||\\

10.40 (varga 19) verse 9a
janiSTa yoSA patayat kanInako vi cAruhan vIrudhodaMsanA anu |\\

10.40 (varga 19) verse 9c
Asmai rIyante nivaneva sindhavo.asmA ahnebhavati tat patitvanam ||\\

10.40 (varga 19) verse 10a
jIvaM rudanti vi mayante adhvare dIrghAmanu prasitindIdhiyurnaraH |\\

10.40 (varga 19) verse 10c
vAmaM pitRbhyo ya idaM samerire mayaHpatibhyo janayaH pariSvaje ||\\

10.40 (varga 20) verse 11a
na tasya vidma tadu Su pra vocata yuvA ha yad yuvatyAHkSeti yoniSu |\\

10.40 (varga 20) verse 11c
priyosriyasya vRSabhasya retino gRhaMgamemAshvinA tadushmasi ||\\

10.40 (varga 20) verse 12a
A vAmagan sumatirvAjinIvasU nyashvinA hRtsu kAmAayaMsata |\\

10.40 (varga 20) verse 12c
abhUtaM gopA mithunA shubhas patI priyAaryamNo duryAnashImahi ||\\

10.40 (varga 20) verse 13a
tA mandasAnA manuSo duroNa A dhattaM rayiM sahavIraMvacasyave |\\

10.40 (varga 20) verse 13c
kRtaM tIrthaM suprapANaM shubhas patIsthANuM patheSThAmapa durmatiM hatam ||\\

10.40 (varga 20) verse 14a
kva svidadya katamAsvashvinA vikSu dasrA mAdayeteshubhas patI |\\

10.40 (varga 20) verse 14c
ka IM ni yeme katamasya jagmaturviprasya vAyajamAnasya vA gRham ||\\


10.41 (varga 21) verse 1a
samAnamu tyaM puruhUtamukthyaM rathaM tricakraM savanAganigmatam |\\

10.41 (varga 21) verse 1c
parijmAnaM vidathyaM suvRktibhirvayaMvyuSTA uSaso havAmahe ||\\

10.41 (varga 21) verse 2a
prAtaryujaM nAsatyAdhi tiSThathaH prAtaryAvANammadhuvAhanaM ratham |\\

10.41 (varga 21) verse 2c
visho yena gachatho yajvarIrnarAkIreshcid yajñaM hotRmantamashvinA ||\\

10.41 (varga 21) verse 3a
adhvaryuM vA madhupANiM suhastyamagnidhaM vAdhRtadakSaM damUnasam |\\

10.41 (varga 21) verse 3c
viprasya vA yat savanani gachatho'ta A yAtaM madhupeyamashvinA ||\\


10.42 (varga 22) verse 1a
asteva su prataraM lAyamasyan bhUSanniva pra bharAstomamasmai |\\

10.42 (varga 22) verse 1c
vAcA viprAstarata vAcamaryo ni rAmayajaritaH soma indram ||\\

10.42 (varga 22) verse 2a
dohena gAmupa shikSA sakhAyaM pra bodhaya jaritarjAramindram |\\

10.42 (varga 22) verse 2c
koshaM na pUrNaM vasunA nyRSTamA cyAvayamaghadeyAya shUram ||\\

10.42 (varga 22) verse 3a
kimaN^ga tvA maghavan bhojamAhuH shishIhi mA shishayantvA shRNomi |\\

10.42 (varga 22) verse 3c
apnasvatI mama dhIrastu shakra vasuvidambhagamindrA bharA naH ||\\

10.42 (varga 22) verse 4a
tvAM janA mamasatyeSvindra santasthAnA vi hvayantesamIke |\\

10.42 (varga 22) verse 4c
atrA yujaM kRNute yo haviSmAn nAsunvatAsakhyaM vaSTi shUraH ||\\

10.42 (varga 22) verse 5a
dhanaM na syandraM bahulaM yo asmai tIvrAn somAnAsunotiprayasvAn |\\

10.42 (varga 22) verse 5c
tasmai shatrUn sutukAn prAtarahno nisvaSTrAn yuvati hanti vRtram ||\\

10.42 (varga 23) verse 6a
yasmin vayaM dadhimA shaMsamindre yaH shishrAya maghavAkAmamasme |\\

10.42 (varga 23) verse 6c
ArAccit san bhayatAmasya shatrurnyasmaidyumnA janyA namantAm ||\\

10.42 (varga 23) verse 7a
ArAcchatrumapa bAdhasva dUramugro yaH shambaHpuruhUta tena |\\

10.42 (varga 23) verse 7c
asme dhehi yavamad gomadindra kRdhI dhiyaMjaritre vAjaratnAm ||\\

10.42 (varga 23) verse 8a
pra yamantarvRSasavAso agman tIvrAH somA bahulAntAsaindram |\\

10.42 (varga 23) verse 8c
nAha dAmAnaM maghavA ni yaMsan ni sunvate vahatibhUri vAmam ||\\

10.42 (varga 23) verse 9a
uta prahAmatidIvyA jayAti kRtaM yacchvaghnI vicinotikAle |\\

10.42 (varga 23) verse 9c
yo devakAmo na dhanA ruNaddhi samit taM rAyAsRjati svadhAvAn ||\\

10.42 (varga 23) verse 10a
gobhiS TaremAmatiM durevAM yavena kSudhaM puruhUtavishvAm |\\

10.42 (varga 23) verse 10c
vayaM rAjabhiH prathamA dhanAnyasmAkenavRjanenA jayema ||\\

10.42 (varga 23) verse 11a
bRhaspatirnaH pari pAtu pashcAdutottarasmAdadharAdaghAyoH |\\

10.42 (varga 23) verse 11c
idraH purastAduta madhyato naH sakhA sakhibhyovarivaH kRNotu ||\\


10.43 (varga 24) verse 1a
achA ma indraM matayaH svarvidaH sadhrIcIrvishvAushatIranUSata |\\

10.43 (varga 24) verse 1c
pari Svajante janayo yathA patiM maryaMna shundhyuM maghavAnamUtaye ||\\

10.43 (varga 24) verse 2a
na ghA tvadrigapa veti me manastve it kAmaM puruhUtashishraya |\\

10.43 (varga 24) verse 2c
rAjeva dasma ni Sado.adhi barhiSyasmin su some'vapAnamastu te ||\\

10.43 (varga 24) verse 3a
viSUvRdindro amateruta kSudhaH sa id rAyo maghavAvasva Ishate |\\

10.43 (varga 24) verse 3c
tasyedime pravaNe sapta sindhavo vayovardhanti vRSabhasya shuSmiNaH ||\\

10.43 (varga 24) verse 4a
vayo na vRkSaM supalAshamAsadan somAsa indraM mandinashcamUSadaH |\\

10.43 (varga 24) verse 4c
praiSAmanIkaM shavasA davidyutad vidatsvarmanave jyotirAryam ||\\

10.43 (varga 24) verse 5a
kRtaM na shvaghnI vi cinoti devane saMvargaM yan maghavAsUryaM jayat |\\

10.43 (varga 24) verse 5c
na tat te anyo anu vIryaM shakan napurANo maghavan nota nUtanaH ||\\

10.43 (varga 25) verse 6a
vishaM\-vishaM maghavA paryashAyata janAnAM dhenAavacAkashad vRSA |\\

10.43 (varga 25) verse 6c
yasyAha shakraH savaneSu raNyati satIvraiH somaiH sahate pRtanyataH ||\\

10.43 (varga 25) verse 7a
Apo na sindhumabhi yat samakSaran somAsa indraM kulyAiva hradam |\\

10.43 (varga 25) verse 7c
vardhanti viprA maho asya sAdane yavaM navRSTirdivyena dAnunA ||\\

10.43 (varga 25) verse 8a
vRSA na kruddhaH patayad rajassvA yo aryapatnIrakRNodimA apaH |\\

10.43 (varga 25) verse 8c
sa sunvate maghavA jIradAnave.avindajjyotirmanave haviSmate ||\\

10.43 (varga 25) verse 9a
ujjAyatAM parashurjyotiSA saha bhUyA Rtasya sudughApurANavat |\\

10.43 (varga 25) verse 9c
vi rocatAmaruSo bhAnunA shuciH svarNashukraM shushucIta satpatiH ||\\

10.43 (varga 25) verse 10a
gobhiS TaremAmatiM ... ||\\

10.43 (varga 25) verse 11a
bRhaspatirnaH pari ... ||\\


10.44 (varga 26) verse 1a
A yAtvindraH svapatirmadAya yo dharmaNA tUtujAnastuviSmAn |\\

10.44 (varga 26) verse 1c
pratvakSANo ati vishvA sahAMsyapAreNamahatA vRSNyena ||\\

10.44 (varga 26) verse 2a
suSThAmA rathaH suyamA harI te mimyakSa vajro nRpategabhastau |\\

10.44 (varga 26) verse 2c
shIbhaM rAjan supathA yAhyarvAM vardhAmate papuSo vRSNyAni ||\\

10.44 (varga 26) verse 3a
endravAho nRpatiM vajrabAhumugramugrAsastaviSAsa enam |\\

10.44 (varga 26) verse 3c
pratvakSasaM vRSabhaM satyashuSmamemasmatrA sadhamAdovahantu ||\\

10.44 (varga 26) verse 4a
evA patiM droNasAcaM sacetasamUrja skambhaM dharuNaA vRSAyase |\\

10.44 (varga 26) verse 4c
ojaH kRSva saM gRbhAya tve apyaso yathAkenipAnAmino vRdhe ||\\

10.44 (varga 26) verse 5a
gamannasme vasUnyA hi shaMsiSaM svAshiSaM bharamAyAhi sominaH |\\

10.44 (varga 26) verse 5c
tvamIshiSe sAsminnA satsi barhiSyanAdhRSyA tava pAtrANi dharmaNA ||\\

10.44 (varga 27) verse 6a
pRthak prAyan prathamA devahUtayo.akRNvata shravasyAniduSTarA |\\

10.44 (varga 27) verse 6c
na ye shekuryajñiyAM nAvamAruhamIrmaivate nyavishanta kepayaH ||\\

10.44 (varga 27) verse 7a
evaivApAgapare santu dUDhyo.ashvA yeSAM duryujaAyuyujre |\\

10.44 (varga 27) verse 7c
itthA ye prAgupare santi dAvane purUNiyatra vayunAni bhojanA ||\\

10.44 (varga 27) verse 8a
girInrajrAn rejamAnAnadhArayad dyauH krandadantarikSANi kopayat |\\

10.44 (varga 27) verse 8c
samIcIne dhiSaNe vi SkabhAyativRSNaH pItvA mada ukthAni shaMsati ||\\

10.44 (varga 27) verse 9a
imaM bibharmi sukRtaM te aN^kushaM yenArujAsi maghavañchaphArujaH |\\

10.44 (varga 27) verse 9c
asmin su te savane astvokyaM suta iSTaumaghavan bodhyAbhagaH ||\\

10.44 (varga 27) verse 10a
gobhiS TaremAmatiM ... ||\\

10.44 (varga 27) verse 11a
bRhaspatirnaH pari ... ||\\


10.45 (varga 28) verse 1a
divas pari prathamaM jajñe agnirasmad dvitIyaM parijAtavedAH |\\

10.45 (varga 28) verse 1c
tRtIyamapsu nRmaNA ajasramindhAna enaMjarate svAdhIH ||\\

10.45 (varga 28) verse 2a
vidmA te agne tredhA trayANi vidmA te dhAma vibhRtApurutrA |\\

10.45 (varga 28) verse 2c
vidmA te nAma paramaM guhA yad vidmA tamutsaM yata Ajagantha ||\\

10.45 (varga 28) verse 3a
samudre tvA nRmaNA apsvantarnRcakSA Idhe divo agnaUdhan |\\

10.45 (varga 28) verse 3c
tRtIye tvA rajasi tasthivAMsamapAmupasthemahiSA avardhan ||\\

10.45 (varga 28) verse 4a
akrandadagni stanayanniva dyauH kSAmA rerihad vIrudhaHsamañjan |\\

10.45 (varga 28) verse 4c
sadyo jajñAno vi hImiddho akhyadA rodasIbhAnunA bhAtyantaH ||\\

10.45 (varga 28) verse 5a
shrINAmudAro dharuNo rayINAM manISANAmprArpaNaH somagopAH |\\

10.45 (varga 28) verse 5c
vasuH sUnuH sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH ||\\

10.45 (varga 28) verse 6a
vishvasya keturbhuvanasya garbha A rodasI apRNAjjAyamAnaH |\\

10.45 (varga 28) verse 6c
vILuM cidadrimabhinat parAyañ janA yadagnimayajanta pañca ||\\

10.45 (varga 29) verse 7a
ushik pAvako aratiH sumedhA marteSvagniramRto ni dhAyi |\\

10.45 (varga 29) verse 7c
iyarti dhUmamaruSaM bharibhraducchukreNa shociSAdyA inakSan ||\\

10.45 (varga 29) verse 8a
dRshAno rukma urviyA vyadyaud durmarSamAyuH shriyerucAnaH |\\

10.45 (varga 29) verse 8c
agniramRto abhavad vayobhiryadenaM dyaurjanayat suretAH ||\\

10.45 (varga 29) verse 9a
yaste adya kRNavad bhadrashoce.apUpaM deva ghRtavantamagne |\\

10.45 (varga 29) verse 9c
pra taM naya prataraM vasyo achAbhi sumnaM devabhaktaMyaviSTha ||\\

10.45 (varga 29) verse 10a
A taM bhaja saushravaseSvagna ukthauktha A bhaja shasyamAne |\\

10.45 (varga 29) verse 10c
priyaH sUrye priyo agnA bhavAtyujjAtena bhinadadujjanitvaiH ||\\

10.45 (varga 29) verse 11a
tvAmagne yajamAnA anu dyUn vishvA vasu dadhire vAryANi |\\

10.45 (varga 29) verse 11c
tvayA saha draviNamichamAnA vrajaM gomantamushijo vivavruH ||\\

10.45 (varga 29) verse 12a
astAvyagnirnarAM sushevo vaishvAnara RSibhiHsomagopAH |\\

10.45 (varga 29) verse 12c
adveSe dyAvApRthivI huvema devA dhatta rayimasme suvIram ||\\


10.46 (varga 1) verse 1a
pra hotA jAto mahAn nabhovin nRSadvA sIdadapAmupasthe |\\

10.46 (varga 1) verse 1c
dadhiryo dhAyi sa te vayAMsi yantA vasUni vidhatetanUpAH ||\\

10.46 (varga 1) verse 2a
imaM vidhanto apAM sadhasthe pashuM na naSTaM padairanu gman |\\

10.46 (varga 1) verse 2c
guhA catantamushijo namobhirichanto dhIrAbhRgavo.avindan ||\\

10.46 (varga 1) verse 3a
imaM trito bhUryavindadichan vaibhUvaso mUrdhanyaghnyAyAH |\\

10.46 (varga 1) verse 3c
sa shevRdho jAta A harmyeSu nAbhiryuvAbhavati rocanasya ||\\

10.46 (varga 1) verse 4a
mandraM hotAramushijo namobhiH prAñcaM yajñaM netAramadhvarANAm |\\

10.46 (varga 1) verse 4c
vishAmakRNvannaratiM pAvakaM havyavAhandadhato mAnuSeSu ||\\

10.46 (varga 1) verse 5a
pra bhUrjayantaM mahAM vipodhAM mUrA amUraM purAndarmANam |\\

10.46 (varga 1) verse 5c
nayanto garbhaM vanAM dhiyaM dhurhirishmashruM nArvANaM dhanarcam ||\\

10.46 (varga 2) verse 6a
ni pastyAsu trita stabhUyan parivIto yonau sIdadantaH |\\

10.46 (varga 2) verse 6c
ataH saMgRbhyA vishAM damUnA vidharmaNAyantrairIyatenR^In ||\\

10.46 (varga 2) verse 7a
asyAjarAso damAmaritrA arcaddhUmAso agnayaH pAvakAH |\\

10.46 (varga 2) verse 7c
shvitIcayaH shvAtrAso bhuraNyavo vanarSado vAyavo nasomAH ||\\

10.46 (varga 2) verse 8a
pra jihvayA bharate vepo agniH pra vayunAni cetasApRthivyAH |\\

10.46 (varga 2) verse 8c
tamAyavaH shucayantaM pAvakaM mandraMhotAraM dadhire yajiSTham ||\\

10.46 (varga 2) verse 9a
dyAvA yamagniM pRthivI janiSTAmApastvaSTA bhRgavoyaM sahobhiH |\\

10.46 (varga 2) verse 9c
ILenyaM prathamaM mAtarishvA devAstatakSurmanave yajatram ||\\

10.46 (varga 2) verse 10a
yaM tvA devA dadhire havyavAhaM puruspRho mAnuSAsoyajatram |\\

10.46 (varga 2) verse 10c
sa yAmannagne stuvate vayo dhAH pra devayanyashasaH saM hi pUrvIH ||\\


10.47 (varga 3) verse 1a
jagRbhmA te dakSiNamindra hastaM vasUyavo vasupatevasUnAm |\\

10.47 (varga 3) verse 1c
vidmA hi tvA gopatiM shUra gonAmasmabhyaMcitraM vRSaNaM rayiM dAH ||\\

10.47 (varga 3) verse 2a
svAyudhaM svavasaM sunIthaM catuHsamudraM dharunaMrayINAm |\\

10.47 (varga 3) verse 2c
carkRtyaM shaMsyaM bhUrivAramasmabhyaMcitraM vRSaNaM rayiM dAH ||\\

10.47 (varga 3) verse 3a
subrahmANaM devavantaM bRhantamuruM gabhIraM pRthubudhnamindra |\\

10.47 (varga 3) verse 3c
shrutaRSimugramabhimAtiSAhamasmabhyaM citraMvRSaNaM rayiM dAH ||\\

10.47 (varga 3) verse 4a
sanadvAjaM vipravIraM tarutraM dhanaspRtaM shUshuvAMsaMsudakSam |\\

10.47 (varga 3) verse 4c
dasyuhanaM pUrbhidamindra satyamasmabhyaMcitraM vRSaNaM rayiM dAH ||\\

10.47 (varga 3) verse 5a
ashvAvantaM rathinaM vIravantaM sahasriNaM shatinaMvAjamindra |\\

10.47 (varga 3) verse 5c
bhadravrAtaM vipravIraM svarSAmasmabhyaMcitraM vRSaNaM rayiM dAH ||\\

10.47 (varga 4) verse 6a
pra saptaguM RtadhItiM sumedhAM bRhaspatiM matirachAjigAti |\\

10.47 (varga 4) verse 6c
ya AN^giraso namasopasadyo.asmabhyaM citraMvRSaNaM rayiM dAH ||\\

10.47 (varga 4) verse 7a
vanIvAno mama dUtAsa indraM stomAshcaranti sumatIriyAnAH |\\

10.47 (varga 4) verse 7c
hRdispRsho manasA vacyamAnA asmabhyaM citraMvRSaNaM rayiM dAH ||\\

10.47 (varga 4) verse 8a
yat tvA yAmi daddhi tan na indra bRhantaM kSayamasamaMjanAnAm |\\

10.47 (varga 4) verse 8c
abhi tad dyAvApRthivI gRNItAmasmabhyaMcitraM vRSaNaM rayiM dAH ||\\




10.48 (varga 5) verse 1a
ahaM bhuvaM vasunaH pUrvyas patirahaM dhanAni saMjayAmi shashvataH |\\

10.48 (varga 5) verse 1c
mAM havante pitaraM na jantavo.ahandAshuSe vi bhajAmi bhojanam ||\\

10.48 (varga 5) verse 2a
ahamindro rodho vakSo atharvaNastritAya gA ajanayamaheradhi |\\

10.48 (varga 5) verse 2c
ahaM******* dasyubhyaH pari nRmNamA dade gotrA shikSandadhIce mAtarishvane ||\\

10.48 (varga 5) verse 3a
mahyaM tvaSTA vajramatakSadAyasaM mayi devAso.avRjannapi kratum |\\

10.48 (varga 5) verse 3c
mamAnIkaM sUryasyeva duSTaraM mAmAryantikRtena kartvena ca ||\\

10.48 (varga 5) verse 4a
ahametaM gavyayamashvyaM pashuM purISiNaM sAyakenAhiraNyayam |\\

10.48 (varga 5) verse 4c
purU sahasrA ni shishAmi dAshuSe yan mAsomAsa ukthino amandiSuH ||\\

10.48 (varga 5) verse 5a
ahamindro na parA jigya id dhanaM na mRtyave.ava tasthekadA cana |\\

10.48 (varga 5) verse 5c
somamin mA sunvanto yAcatA vasu na mepUravaH sakhye riSAthana ||\\

10.48 (varga 6) verse 6a
ahametAñchAshvasato dvA\-dvendraM ye vajraM yudhaye'kRNvata |\\

10.48 (varga 6) verse 6c
AhvayamAnAnava hanmanAhanaM dRLA vadannanamasyurnamasvinaH ||\\

10.48 (varga 6) verse 7a
abhIdamekameko asmi niSSAL abhI dvA kimu trayaHkaranti |\\

10.48 (varga 6) verse 7c
khale na parSAn prati hanmi bhUri kiM mA nindantishatravo.anindrAH ||\\

10.48 (varga 6) verse 8a
ahaM guN^gubhyo atithigvamiSkaramiSaM na vRtraturaMvikSu dhArayam |\\

10.48 (varga 6) verse 8c
yat parNayaghna uta vA karañjahe prAhammahe vRtrahatye ashushravi ||\\

10.48 (varga 6) verse 9a
pra me namI sApya iSe bhuje bhUd gavAmeSe sakhyAkRNuta dvitA |\\

10.48 (varga 6) verse 9c
didyuM yadasya samitheSu maMhayamAdidenaM shaMsyamukthyaM karam ||\\

10.48 (varga 6) verse 10a
pra nemasmin dadRshe somo antargopA nemamAvirasthAkRNoti |\\

10.48 (varga 6) verse 10c
sa tigmashRN^gaM vRSabhaM yuyutsan druhastasthaubahule baddho antaH ||\\

10.48 (varga 6) verse 11a
AdityAnAM vasUnAM rudriyANAM devo devAnAM naminAmi dhAma |\\

10.48 (varga 6) verse 11c
te mA bhadrAya shavase tatakSuraparAjitamastRtamaSALam ||\\


10.49 (varga 7) verse 1a
ahaM *******dAM gRNate pUrvyaM vasvahaM brahma kRNavaM mahyaMvardhanam |\\

10.49 (varga 7) verse 1c
ahaM bhuvaM yajamAnasya coditAyajvanaH sAkSivishvasmin bhare ||\\

10.49 (varga 7) verse 2a
mAM dhurindraM nAma devatA divashca gmashcApAM cajantavaH |\\

10.49 (varga 7) verse 2c
ahaM harI vRSaNA vivratA raghU ahaMvajraM shavase dhRSNvA dade ||\\

10.49 (varga 7) verse 3a
ahamatkaM kavaye shishnathaM hathairahaM kutsamAvamAbhirUtibhiH |\\

10.49 (varga 7) verse 3c
ahaM shuSNasya shnathitA vadharyamaMna yo rara AryaM nAma dasyave ||\\

10.49 (varga 7) verse 4a
ahaM piteva vetasUnrabhiSTaye tugraM kutsAya smadibhaMca randhayam |\\

10.49 (varga 7) verse 4c
ahaM bhuvaM yajamAnasya rAjani pra yad bharetujaye na priyAdhRSe ||\\

10.49 (varga 7) verse 5a
ahaM randhayaM mRgayaM shrutarvaNe yan mAjihIta vayunAcanAnuSak |\\

10.49 (varga 7) verse 5c
ahaM veshaM namramAyave.akaramahaMsavyAya paDgRbhimarandhayam ||\\

10.49 (varga 8) verse 6a
ahaM sa yo navavAstvaM bRhadrathaM saM vRtreva dAsaMvRtrahArujam |\\

10.49 (varga 8) verse 6c
yad vardhayantaM prathayantamAnuSag dUrepAre rajaso rocanAkaram ||\\

10.49 (varga 8) verse 7a
ahaM sUryasya pari yAmyAshubhiH praitashebhirvahamAnaojasA |\\

10.49 (varga 8) verse 7c
yan mA sAvo manuSa Aha nirNija Rdhak kRSedAsaM kRtvyaM hathaiH ||\\

10.49 (varga 8) verse 8a
ahaM saptahA nahuSo nahuSTaraH prAshrAva yaM shavasAturvashaM yadum |\\

10.49 (varga 8) verse 8c
ahaM nyanyaM sahasA sahas karaM navavrAdhato navatiM ca vakSayam ||\\

10.49 (varga 8) verse 9a
ahaM sapta sravato dhArayaM vRSA dravitnvaH pRthivyAMsIrA adhi |\\

10.49 (varga 8) verse 9c
ahamarNAMsi vi tirAmi sukraturyudhA vidammanave gAtumiSTaye ||\\

10.49 (varga 8) verse 10a
ahaM tadAsu dhArayaM yadAsu na devashcanatvaSTAdhArayad rushat |\\

10.49 (varga 8) verse 10c
spArhaM gavAmUdhassuvakSaNAsvA madhormadhu shvAtryaM somamAshiram ||\\

10.49 (varga 8) verse 11a
evA devAnindro vivye nR^In pra cyautnena maghavAsatyarAdhAH |\\

10.49 (varga 8) verse 11c
vishvet tA te harivaH shacIvo.abhiturAsaH svayasho gRNanti ||\\


10.50 (varga 9) verse 1a
pra vo mahe mandamAnAyAndhaso.arcA vishvAnarAyavishvAbhuve |\\

10.50 (varga 9) verse 1c
indrasya yasya sumakhaM saho mahi shravonRmNaM ca rodasI saparyataH ||\\

10.50 (varga 9) verse 2a
so cin nu sakhyA narya ina stutashcarkRtya indro mAvatenare |\\

10.50 (varga 9) verse 2c
vishvAsu dhUrSu vAjakRtyeSu satpate vRtre vApsvabhi shUra mandase ||\\

10.50 (varga 9) verse 3a
ke te nara indra ye ta iSe ye te sumnaM sadhanyamiyakSAn |\\

10.50 (varga 9) verse 3c
ke te vAjAyAsuryAya hinvire ke apsu svAsUrvarAsupauMsye ||\\

10.50 (varga 9) verse 4a
bhuvastvamindra brahmaNA m*****ahAn bhuvo vishveSu savaneSuyajñiyaH |\\

10.50 (varga 9) verse 4c
bhuvo nR^IMshcyautno vishvasmin bharejyeSThashca mantro vishvacarSaNe ||\\

10.50 (varga 9) verse 5a
avA nu kaM jyAyAn yajñavanaso mahIM ta omAtrAMkRSTayo viduH |\\

10.50 (varga 9) verse 5c
aso nu kamajaro vardhAshca vishvedetAsavanA tUtumA kRSe ||\\

10.50 (varga 9) verse 6a
etA vishvA savanA tUtumAkRSe svayaM sUno sahaso yAnidadhiSe |\\

10.50 (varga 9) verse 6c
varAya te pAtraM dharmaNe tanA yajño mantrobrahmodyataM vacaH ||\\

10.50 (varga 9) verse 7a
ye te vipra brahmakRtaH sute sacA vasUnAM ca vasunashcadAvane |\\

10.50 (varga 9) verse 7c
pra te sumnasya manasA pathA bhuvan made sutasyasomyasyAndhasaH ||\\


10.51 (varga 10) verse 1a
mahat tadulbaM sthaviraM tadAsId yenAviSTitaHpraviveshithApaH |\\

10.51 (varga 10) verse 1c
vishvA apashyad bahudhA te agne jAtavedastanvo deva ekaH ||\\

10.51 (varga 10) verse 2a
ko mA dadarsha katamaH sa devo yo me tanvo bahudhAparyapashyat |\\

10.51 (varga 10) verse 2c
kvAha mitrAvaruNA kSiyantyagnervisvAHsamidho devayAnIH ||\\

10.51 (varga 10) verse 3a
aichAma tvA bahudhA jAtavedaH praviSTamagne apsvoSadhISu |\\

10.51 (varga 10) verse 3c
taM tvA yamo acikeccitrabhAno dashAntaruSyAdatirocamAnam ||\\

10.51 (varga 10) verse 4a
hotrAdahaM varuNa bibhyadAyaM nedeva mA yunajannatradevAH |\\

10.51 (varga 10) verse 4c
tasya me tanvo bahudhA niviSTA etamarthaM naciketAhamagniH ||\\

10.51 (varga 10) verse 5a
ehi manurdevayuryajñakAmo.araMkRtyA tamasi kSeSyagne |\\

10.51 (varga 10) verse 5c
sugAn pathaH kRNuhi devayAnAn vaha havyAnisumanasyamAnaH ||\\

10.51 (varga 11) verse 6a
agneH pUrve bhrAtaro arthametaM rathIvAdhvAnamanvAvarIvuH |\\

10.51 (varga 11) verse 6c
tasmAd bhiyA varuNa dUramAyaM gauro nakSepnoravije jyAyAH ||\\

10.51 (varga 11) verse 7a
kurmasta AyurajaraM yadagne yathA yukto jAtavedo nariSyAH |\\

10.51 (varga 11) verse 7c
athA vahAsi sumanasyamAno bhAgaM devebhyohaviSaH sujAta ||\\

10.51 (varga 11) verse 8a
prayAjAn me anuyAjAMshca kevalAnUrjasvantaM haviSodatta bhAgam |\\

10.51 (varga 11) verse 8c
ghRtaM cApAM puruSaM cauSadhInAmagneshca dIrghamAyurastu devAH ||\\

10.51 (varga 11) verse 9a
tava prayAjA anuyAjAshca kevala Urjasvanto haviSaH santubhAgAH |\\

10.51 (varga 11) verse 9c
tavAgne yajño.ayamastu sarvastubhyaM namantAmpradishashcatasraH ||\\


10.52 (varga 12) verse 1a
vishve devAH shAstana mA yatheha hotA vRto manavai yanniSadya |\\

10.52 (varga 12) verse 1c
pra me brUta bhAgadheyaM yathA vo yena pathAhavyamA vo vahAni ||\\

10.52 (varga 12) verse 2a
ahaM hotA nyasIdaM yajIyAn vishve devA maruto mAjunanti |\\

10.52 (varga 12) verse 2c
ahar\-aharashvinAdhvaryavaM vAM brahmA samid bhavatisAhutirvAm ||\\

10.52 (varga 12) verse 3a
ayaM yo hotA kiru sa yamasya kamapyUhe yat samañjantidevAH |\\

10.52 (varga 12) verse 3c
ahar\-aharjAyate mAsi\-mAsyathA devA dadhirehavyavAham ||\\

10.52 (varga 12) verse 4a
mAM devA dadhire havyavAhamapamluktaM bahu kRchrAcarantam |\\

10.52 (varga 12) verse 4c
agnirvidvAn yajñaM naH kalpayAti pañcayAmantrivRtaM saptatantum ||\\

10.52 (varga 12) verse 5a
A vo yakSyamRtatvaM suvIraM yathA vo devA varivaHkarANi |\\

10.52 (varga 12) verse 5c
A bAhvorvajramindrasya dheyAmathemAvishvAH pRtanA jayAti ||\\

10.52 (varga 12) verse 6a
trINi shatA trI sahasrANyagniM triMshacca devA navacAsaparyan |\\

10.52 (varga 12) verse 6c
aukSan ghRtairastRNan barhirasmA AdiddhotAraM nyasAdayanta ||\\


10.53 (varga 13) verse 1a
yamaichAma manasA so.ayamAgAd yajñasya vidvAnparuSashcikitvAn |\\

10.53 (varga 13) verse 1c
sa no yakSad devatAtA yajIyAn ni hiSatsadantaraH pUrvo asmat ||\\

10.53 (varga 13) verse 2a
arAdhi hotA niSadA yajIyanabhi prayAMsi sudhitAni hikhyat |\\

10.53 (varga 13) verse 2c
yajAmahai yajñiyAn hanta devAnILAmahAIDyAnAjyena ||\\

10.53 (varga 13) verse 3a
sAdhvImakardevavItiM no adya yajñasya jihvAmavidAmaguhyAm |\\

10.53 (varga 13) verse 3c
sa AyurAgAt surabhirvasAno bhadrAmakardevahUtiM no adya ||\\

10.53 (varga 13) verse 4a
tadadya vAcaH prathamaM masIya yenAsurAnabhi devAasAma |\\

10.53 (varga 13) verse 4c
UrjAda uta yajñiyasaH pañca janA mama hotraMjuSadhvam ||\\

10.53 (varga 13) verse 5a
pañca janA mama hotraM juSantAM gojAtA uta yeyajñiyAsaH |\\

10.53 (varga 13) verse 5c
pRthivI naH pArthivAt pAtvaM)aso'ntarikSaM divyAt pAtvasmAn ||\\

10.53 (varga 14) verse 6a
tantuM tanvan rajaso bhAnumanvihi jyotiSmataH pathorakSa dhiyA kRtAn |\\

10.53 (varga 14) verse 6c
anulbaNaM vayata joguvAmapo manurbhava janayA daivyaM janam ||\\

10.53 (varga 14) verse 7a
akSAnaho nahyatanota somyA iSkRNudhvaM rashanA otapiMshata |\\

10.53 (varga 14) verse 7c
aSTAvandhuraM vahatAbhito rathaM yena devAsoanayannabhi priyam ||\\

10.53 (varga 14) verse 8a
ashmanvatI rIyate saM rabhadhvamut tiSThata pra taratAsakhAyaH |\\

10.53 (varga 14) verse 8c
atrA jahAma ye asannashevAH shivAn vayamuttaremAbhi vAjAn ||\\

10.53 (varga 14) verse 9a
tvaSTA mAyA vedapasAmapastamo bibhrat pAtrAdevapAnAni shantamA |\\

10.53 (varga 14) verse 9c
shishIte nUnaM parashuM svAyasaMyena vRshcAdetasho brahmaNas patiH ||\\

10.53 (varga 14) verse 10a
sato nUnaM kavayaH saM shishIta vAshIbhiryAbhiramRtAya takSatha |\\

10.53 (varga 14) verse 10c
vidvAMsaH padA guhyAni kartana yenadevAso amRtatvamAnashuH ||\\

10.53 (varga 14) verse 11a
garbhe yoSAmadadhurvatsamAsanyapIcyena manasotajihvayA |\\

10.53 (varga 14) verse 11c
sa vishvAhA sumanA yogyA abhi siSAsanirvanatekAra ijjitim ||\\


10.54 (varga 15) verse 1a
tAM su te kIrtiM maghavan mahitvA yat tvA bhIte rodasIahvayetAm |\\

10.54 (varga 15) verse 1c
prAvo devAnAtiro dAsamojaH prajAyaitvasyai yadashikSa indra ||\\

10.54 (varga 15) verse 2a
yadacarastanvA vAvRdhAno balAnIndra prabruvANo janeSu |\\

10.54 (varga 15) verse 2c
mAyet sA te yAni yuddhAnyAhurnAdya shatruM nanupurA vivitse ||\\

10.54 (varga 15) verse 3a
ka u nu te mahimanaH samasyAsmat pUrva RSayo.antamApuH |\\

10.54 (varga 15) verse 3c
yan mAtaraM ca pitaraM ca sAkamajanayathAstanvaHsvAyAH ||\\

10.54 (varga 15) verse 4a
catvAri te asuryANi nAmAdAbhyAni mahiSasya santi |\\

10.54 (varga 15) verse 4c
tvamaN^ga tAni vishvAni vitse yebhiH karmANi maghavañcakartha ||\\

10.54 (varga 15) verse 5a
tvaM vishvA dadhiSe kevalAni yAnyAviryA ca guhAvasUni |\\

10.54 (varga 15) verse 5c
kAmamin me maghavan mA vi tArIstvamAjñAtAtvamindrAsi dAtA ||\\

10.54 (varga 15) verse 6a
yo adadhAjjyotiSi jyotirantaryo asRjan madhunA sammadhUni |\\

10.54 (varga 15) verse 6c
adha priyaM shUSamindrAya manmabrahmakRtobRhadukthAdavAci ||\\


10.55 (varga 16) verse 1a
dUre tan nAma guhyaM parAcairyat tvA bhIte ahvayetAMvayodhai |\\

10.55 (varga 16) verse 1c
udastabhnAH pRthivIM dyAmabhIke bhrAtuHputrAn maghavan titviSANaH ||\\

10.55 (varga 16) verse 2a
mahat tan nAma guhyaM puruspRg yena bhUtaM janayo yenabhavyam |\\

10.55 (varga 16) verse 2c
pratnaM jAtaM jyotiryadasya priyaM priyAH samavishanta pañca ||\\

10.55 (varga 16) verse 3a
A rodasI apRNAdota madhyaM pañca devAn RtushaH sapta\ sapta |\\

10.55 (varga 16) verse 3c
catustriMshatA purudhA vi caSTe sarUpeNa jyotiSAvivratena ||\\

10.55 (varga 16) verse 4a
yaduSa auchaH prathamA vibhAnAmajanayo yena puSTasyapuSTam |\\

10.55 (varga 16) verse 4c
yat te jAmitvamavaraM parasyA mahan mahatyAasuratvamekam ||\\

10.55 (varga 16) verse 5a
vidhuM dadrANaM samane bahUnAM yuvAnaM santaM palitojagAra |\\

10.55 (varga 16) verse 5c
devasya pashya kAvyaM mahitvAdyA mamAra sa hyaHsamAna ||\\

10.55 (varga 17) verse 6a
shAkmanA shAko aruNaH suparNa A yo mahaH shUraHsanAdanILaH |\\

10.55 (varga 17) verse 6c
yacciketa satyamit tan na moghaM vasuspArhamuta jetota dAtA ||\\

10.55 (varga 17) verse 7a
aibhirdade vRSNyA pauMsyAni yebhiraukSad vRtrahatyAyavajrI |\\

10.55 (varga 17) verse 7c
ye karmaNaH kriyamANasya mahna RtekarmamudajAyanta devAH ||\\

10.55 (varga 17) verse 8a
yujA karmANi janayan vishvaujA ashastithA vishvamanAsturASAT |\\

10.55 (varga 17) verse 8c
pItvI somasya diva A vRdhAnaH shUro niryudhAdhamad dasyUn ||\\


10.56 (varga 18) verse 1a
idaM ta ekaM para U ta ekaM tRtIyena jyotiSA saMvishasva |\\

10.56 (varga 18) verse 1c
saMveshane tanvashcAruredhi priyo devAnAmparame janitre ||\\

10.56 (varga 18) verse 2a
tanUS Te vAjin tanvaM*** nayantI vAmamasmabhyaM dhAtusharma tubhyam |\\

10.56 (varga 18) verse 2c
ahruto maho dharuNAya devAn divIvajyotiH svamA mimIyAH ||\\

10.56 (varga 18) verse 3a
vAjyasi vAjinenA suvenIH suvita stomaM suvito divaMgAH |\\

10.56 (varga 18) verse 3c
suvito dharma prathamAnu satyA suvito devAn suvito'nu patma ||\\

10.56 (varga 18) verse 4a
mahimna eSAM pitarashcaneshire devA deveSvadadhurapikratum |\\

10.56 (varga 18) verse 4c
samavivyacuruta yAnyatviSuraiSAM tanUSu nivivishuH punaH ||\\

10.56 (varga 18) verse 5a
sahobhirvishvaM pari cakramU rajaH pUrvA dhAmAnyamitAmimAnAH |\\

10.56 (varga 18) verse 5c
tanUSu vishvA bhuvanA ni yemire prAsArayantapurudha prajA anu ||\\

10.56 (varga 18) verse 6a
dvidhA sUnavo.asuraM svarvidamAsthApayanta tRtIyenakarmaNA |\\

10.56 (varga 18) verse 6c
svAM prajAM pitaraH pitryaM saha AvareSvadadhustantumAtatam ||\\

10.56 (varga 18) verse 7a
nAvA na kSodaH pradishaH pRthivyAH svastibhiratidurgANi vishvA |\\

10.56 (varga 18) verse 7c
svAM prajAM bRhaduktho mahitvAvareSvadadhAdA pareSu ||\\


10.57 (varga 19) verse 1a
mA pra gAma patho vayaM mA yajñAdindra sominaH |\\

10.57 (varga 19) verse 1c
mAnta sthurno arAtayaH ||\\

10.57 (varga 19) verse 2a
yo yajñasya prasAdhanastanturdeveSvAtataH |\\

10.57 (varga 19) verse 2c
tamAhutaM nashImahi ||\\

10.57 (varga 19) verse 3a
mano nvA huvAmahe nArAshaMsena somena |\\

10.57 (varga 19) verse 3c
pitR^INAM camanmabhiH ||\\

10.57 (varga 19) verse 4a
A ta etu manaH punaH kratve dakSAya jIvase |\\

10.57 (varga 19) verse 4c
jyok casUryaM dRshe ||\\

10.57 (varga 19) verse 5a
punarnaH pitaro mano dadAtu daivyo janaH |\\

10.57 (varga 19) verse 5c
jIvaM vrAtaMsacemahi ||\\

10.57 (varga 19) verse 6a
vayaM soma vrate tava manastanUSu bibhrataH |\\

10.57 (varga 19) verse 6c
prajAvantaH sacemahi ||\\


10.58 (varga 20) verse 1a
yat te yamaM vaivasvataM mano jagAma dUrakam |\\

10.58 (varga 20) verse 1c
tat ta AvartayAmasIha kSayAya jIvase ||\\

10.58 (varga 20) verse 2a
yat te divaM yat pRthivIM mano jagAma dUrakam |\\

10.58 (varga 20) verse 2c
tat ta ... ||\\

10.58 (varga 20) verse 3a
yat te bhUmiM caturbhRSTiM mano jagAma dUrakam |\\

10.58 (varga 20) verse 3c
tat ta... ||\\

10.58 (varga 20) verse 4a
yat te catasraH pradisho mano jagAma dUrakam |\\

10.58 (varga 20) verse 4c
tat ta ... ||\\

10.58 (varga 20) verse 5a
yat te samudramarNavaM mano jagAma dUrakam |\\

10.58 (varga 20) verse 5c
tat ta ... ||\\

10.58 (varga 20) verse 6a
yat te marIcIH pravato mano jagAma dUrakam |\\

10.58 (varga 20) verse 6c
tat ta ... ||\\

10.58 (varga 21) verse 7a
yat te apo yadoSadhIrmano jagAma dUrakam |\\

10.58 (varga 21) verse 7c
tat ta ... ||\\

10.58 (varga 21) verse 8a
yat te sUryaM yaduSasaM mano jagAma dUrakam |\\

10.58 (varga 21) verse 8c
tat ta ... ||\\

10.58 (varga 21) verse 9a
yat te parvatAn bRhato mano jagAma dUrakam |\\

10.58 (varga 21) verse 9c
tat ta ... ||\\

10.58 (varga 21) verse 10a
yat te vishvamidaM jagan mano jagAma dUrakam |\\

10.58 (varga 21) verse 10c
tat ta ... ||\\

10.58 (varga 21) verse 11a
yat te parAH parAvato mano jagAma dUrakam |\\

10.58 (varga 21) verse 11c
tat ta ... ||\\

10.58 (varga 21) verse 12a
yat te bhUtaM ca bhavyaM ca mano jagAma dUrakam |\\

10.58 (varga 21) verse 12c
tat ta... ||\\


10.59 (varga 22) verse 1a
pra tAryAyuH *****prataraM navIya sthAtArevakratumatArathasya |\\

10.59 (varga 22) verse 1c
adha cyavAna ut tavItyarthaM parAtaraMsu nirRtir jihitaam ||\\

10.59 (varga 22) verse 2a
sAman nu rAye nidhiman nvannaM karAmahe su purudhashravAMsi |\\

10.59 (varga 22) verse 2c
tA no vishvAni jaritA mamattu parAtaraM sunir{R}tirjihItAm ||\\

10.59 (varga 22) verse 3a
abhI SvaryaH pauMsyairbhavema dyaurna bhUmiM girayonAjran |\\

10.59 (varga 22) verse 3c
tA no vishvAni jaritA ciketa parAtaraM sunir{R}tirjihItAm ||\\

10.59 (varga 22) verse 4a
mo Su NaH soma mRtyave parA dAH pashyema nu sUryamuccarantam |\\

10.59 (varga 22) verse 4c
dyubhirhito jarimA sU no astu parAtaraM sunir{R}tirjihItAm ||\\

10.59 (varga 22) verse 5a
asunIte mano asmAsu dhAraya jIvAtave su pra tirA naAyuH |\\

10.59 (varga 22) verse 5c
rArandhi naH sUryasya sandRshi ghRtena tvantanvaM vardhayasva ||\\

10.59 (varga 23) verse 6a
asunIte punarasmAsu cakSuH punaH prANamiha no dhehibhogam |\\

10.59 (varga 23) verse 6c
jyok pashyema sUryamuccarantamanumate mRLayA nahsvasti ||\\

10.59 (varga 23) verse 7a
punarno asuM pRthivI dadAtu punardyaurdevI punarantarikSam |\\

10.59 (varga 23) verse 7c
punarnaH somastanvaM ---| dadAtu punaH pUSApathyAM yA svastiH ||\\

10.59 (varga 23) verse 8a
shaM rodasI subandhave yahvI Rtasya mAtarA |\\

10.59 (varga 23) verse 8c
bharatAmapa yad rapo dyauH pRthivi kSamA rapo mo Su te kiMcanAmamat ||\\

10.59 (varga 23) verse 9a
ava dvake ava trikA divashcaranti bheSajA |\\

10.59 (varga 23) verse 9c
kSamAcariSNvekakaM bharatAmapa yad rapo dyauH pRthivi kSamArapo mo Su te kiM canAmamat ||\\

10.59 (varga 23) verse 10a
samindreraya gAmanaDvAhaM ya AvahadushInarANyAanaH |\\

10.59 (varga 23) verse 10c
bharatAmapa yad rapo dyauH pRthivi kSamA rapo moSu te kiM canAmamat ||\\