2.25 (varga 4) verse 1a
indhAno agniM vanavad vanuSyataH kRtabrahmA shUshuvad rAtahavya it ||\\

2.25 (varga 4) verse 1c
jAtena jAtamati sa pra sarsRte yaM\-yaM yujaMkRNute brahmaNas patiH ||\\

2.25 (varga 4) verse 2a
vIrebhirvIrAn vanavad vanuSyato gobhI rayiM paprathad bodhati tmanA |\\

2.25 (varga 4) verse 2c
tokaM ca tasya tanayaM ca vardhate yaM\-yaM ... ||\\

2.25 (varga 4) verse 3a
sindhurna kSodaH shimIvAn RghAyato vRSeva vadhrInrabhi vaSTyojasA |\\

2.25 (varga 4) verse 3c
agneriva prasitirnAha vartave yaM\-yaM .. ||\\

2.25 (varga 4) verse 4a
tasmA arSanti divyA asashcataH sa satvabhiH prathamo goSugachati |\\

2.25 (varga 4) verse 4c
anibhRSTataviSirhantyojasA yaM\-yaM ... ||\\

2.25 (varga 4) verse 5a
tasmA id vishve dhunayanta sindhavo.achidrA sharma dadhire purUNi |\\

2.25 (varga 4) verse 5c
devAnAM sumne subhagaH sa edhate yaM\-yaM ... ||\\

View RV 2.25


2.26 (varga 5) verse 1a
RjuricchaMso vanavad vanuSyato devayannidadevayantamabhyasat |\\

2.26 (varga 5) verse 1c
suprAvIrid vanavat pRtsu duSTaraM yajvedayajyorvi bhajAti bhojanam ||\\

2.26 (varga 5) verse 2a
yajasva vIra pra vihi manAyato bhadraM manaH kRNuSva vRtratUrye |\\

2.26 (varga 5) verse 2c
haviS kRNuSva subhago yathAsasi brahmaNas paterava A vRNImahe ||\\

2.26 (varga 5) verse 3a
sa ijjanena sa vishA sa janmanA sa putrairvAjaM bharatedhanA nRbhiH |\\

2.26 (varga 5) verse 3c
devAnAM yaH pitaramAvivAsati shraddhAmanA haviSA brahmaNas patim ||\\

2.26 (varga 5) verse 4a
yo asmai havyairghRtavadbhiravidhat pra taM prAcA nayati brahmaNas patiH |\\

2.26 (varga 5) verse 4c
uruSyatImaMhaso rakSatI riSo.aMhoshcidasmA urucakriradbhutaH ||\\


2.27 (varga 6) verse 1a
imA gira Adityebhyo ghRtasnUH sanAd rAjabhyo juhvA juhomi |\\

2.27 (varga 6) verse 1c
shRNotu mitro aryamA bhago nastuvijAto varuNo dakSo aMshaH ||\\

2.27 (varga 6) verse 2a
imaM stomaM sakratavo me adya mitro aryamA varuNo juSanta |\\

2.27 (varga 6) verse 2c
AdityAsaH shucayo dhArapUtA avRjinA anavadyA ariSTAH ||\\

2.27 (varga 6) verse 3a
ta AdityAsa uravo gabhIrA adabdhAso dipsanto bhUryakSAH |\\

View RV 2.27

2.2706030c antaH pashyanti vRjinota sAdhu sarvaM rAjabhyaH paramA cidanti ||\\

2.27 (varga 6) verse 4a
dhArayanta AdityAso jagat sthA devA vishvasya bhuvanasya gopAH |\\

2.27 (varga 6) verse 4c
dIrghAdhiyo rakSamANA asuryaM RtAvAnashcayamAnA RNAni ||\\

2.27 (varga 6) verse 5a
vidyAmAdityA avaso vo asya yadaryaman bhaya A cin mayobhu |\\

2.27 (varga 6) verse 5c
yuSmAkaM mitrAvaruNA praNItau pari shvabhreva duritAnivRjyAm ||\\

2.27 (varga 7) verse 6a
sugo hi vo aryaman mitra panthA anRkSaro varuNa sAdhurasti |\\

2.27 (varga 7) verse 6c
tenAdityA adhi vocatA no yachatA no duSparihantu sharma ||\\

2.27 (varga 7) verse 7a
pipartu no aditI rAjaputrAti dveSAMsyaryamA sugebhiH |\\

2.27 (varga 7) verse 7c
bRhan mitrasya varuNasya sharmopa syAma puruvIrA ariSTAH ||\\

2.27 (varga 7) verse 8a
tisro bhUmIrdhArayan trInruta dyUn trINi vratA vidathe antareSAm |\\

2.27 (varga 7) verse 8c
RtenAdityA mahi vo mahitvaM tadaryaman varuNa mitra cAru ||\\

2.27 (varga 7) verse 9a
trI rocanA divyA dhArayanta hiraNyayAH shucayo dhArapUtAH |\\

2.27 (varga 7) verse 9c
asvapnajo animiSA adabdhA urushaMsA Rjave martyAya ||\\

2.27 (varga 7) verse 10a
tvaM vishveSAM varuNAsi rAjA ye ca devA asura ye ca martAH |\\

2.27 (varga 7) verse 10c
shataM no rAsva sharado vicakSe.acyAmAyUMSi sudhitAni pUrvA ||\\

2.27 (varga 8) verse 11a
na dakSiNA vi cikite na savyA na prAcInamAdityA notapashcA |\\

2.27 (varga 8) verse 11c
pAkyA cid vasavo dhIryA cid yuSmAnIto abhayaMjyotirashyAm ||\\

2.27 (varga 8) verse 12a
yo rAjabhya Rtanibhyo dadAsha yaM vardhayanti puSTayashcanityAH |\\

2.27 (varga 8) verse 12c
sa revAn yAti prathamo rathena vasudAvA vidatheSu prashastaH ||\\

2.27 (varga 8) verse 13a
shucirapaH sUyavasA adabdha upa kSeti vRddhavayAH suvIraH |\\

2.27 (varga 8) verse 13c
nakiS TaM ghnantyantito na dUrAd ya AdityAnAM bhavati praNItau ||\\

2.27 (varga 8) verse 14a
adite mitra varuNota mRLa yad vo vayaM cakRmA kaccidAgaH |\\

2.27 (varga 8) verse 14c
urvashyAmabhayaM jyotirindra mA no dIrghA abhi nashan tamisrAH ||\\

2.27 (varga 8) verse 15a
ubhe asmai pIpayataH samIcI divo vRSTiM subhago nAma puSyan |\\

2.27 (varga 8) verse 15c
ubhA kSayAvAjayan yAti pRtsUbhAvardhau bhavataH sAdhU asmai ||\\

2.27 (varga 8) verse 16a
yA vo mAyA abhidruhe yajatrAH pAshA AdityA ripave vicRttAH |\\

2.27 (varga 8) verse 16c
ashvIva tAnati yeSaM rathenAriSTA urAvA sharman syAma ||\\

2.27 (varga 8) verse 17a
mAhaM maghono varuNa priyasya bhUridAvna A vidaM shUnamApeH |\\

2.27 (varga 8) verse 17c
mA rAyo rAjan suyamAdava sthAM bRhad vadema ... ||\\

View RV 2.27


2.28 (varga 9) verse 1a
idaM kaverAdityasya svarAjo vishvAni sAntyabhyastu mahnA |\\

2.28 (varga 9) verse 1c
ati yo mandro yajathAya devaH sukIrtiM bhikSe varuNasya bhUreH ||\\

2.28 (varga 9) verse 2a
tava vrate subhagAsaH syAma svAdhyo varuNa tuSTuvAMsaH |\\

2.28 (varga 9) verse 2c
upAyana uSasAM gomatInAmagnayo na jaramANA anu dyUn ||\\

2.28 (varga 9) verse 3a
tava syAma puruvIrasya sharmannurushaMsasya varuNa praNetaH |\\

2.28 (varga 9) verse 3c
yUyaM naH putrA aditeradabdhA abhi kSamadhvaM yujyAya devAH ||\\

2.28 (varga 9) verse 4a
pra sImAdityo asRjad vidhartAn RtaM sindhavo varuNasya yanti |\\

2.28 (varga 9) verse 4c
na shrAmyanti na vi mucantyete vayo na paptU raghuyAparijman ||\\

2.28 (varga 9) verse 5a
vi macchrathAya rashanAmivAga RdhyAma te varuNa khAM Rtasya |\\

2.28 (varga 9) verse 5c
mA tantushchedi vayato dhiyaM me mA mAtrA shAryapasaH pura RtoH ||\\

2.28 (varga 10) verse 6a
apo su myakSa varuNa bhiyasaM mat samrAL RtAvo.anu mA gRbhAya |\\

2.28 (varga 10) verse 6c
dAmeva vatsAd vi mumugdhyaMho nahi tvadAre nimiSashcaneshe ||\\

2.28 (varga 10) verse 7a
mA no vadhairvaruNa ye ta iSTAvenaH kRNvantamasura bhrINanti |\\

2.28 (varga 10) verse 7c
mA jyotiSaH pravasathAni ganma vi SU mRdhaH shishratho jIvase naH ||\\

2.28 (varga 10) verse 8a
namaH purA te varuNota nUnamutAparaM tuvijAta bravAma |\\

2.28 (varga 10) verse 8c
tve hi kaM parvate na shritAnyapracyutAni dULabha vratAni ||\\

2.28 (varga 10) verse 9a
para RNA sAvIradha matkRtAni mAhaM rAjannanyakRtena bhojam |\\

2.28 (varga 10) verse 9c
avyuSTA in nu bhUyasIruSAsa A no jIvAn varuNa tAsu shAdhi ||\\

2.28 (varga 10) verse 10a
yo me rAjan yujyo vA sakhA vA svapne bhayaM bhIrave mahyamAha |\\

2.28 (varga 10) verse 10c
steno vA yo dipsati no vRko vA tvaM tasmAd varuNapAhyasmAn ||\\

2.28 (varga 10) verse 11a
mAhaM maghono ... ||\\

View RV 2.28


2.29 (varga 11) verse 1a
dhRtavratA AdityA iSirA Are mat karta rahasUrivAgaH |\\

2.29 (varga 11) verse 1c
shRNvato vo varuNa mitra devA bhadrasya vidvAnavase huvevaH ||\\

2.29 (varga 11) verse 2a
yUyaM devAH pramatiryUyamojo yUyaM dveSAMsi sanutaryuyota |\\

2.29 (varga 11) verse 2c
abhikSattAro abhi ca kSamadhvamadyA ca no mRLayatAparaM ca ||\\

2.29 (varga 11) verse 3a
kimU nu vaH kRNavAmApareNa kiM sanena vasava Apyena |\\

2.29 (varga 11) verse 3c
yUyaM no mitrAvaruNAdite ca svastimindrAmaruto dadhAta ||\\

2.29 (varga 11) verse 4a
haye devA yUyamidApaya stha te mRLata nAdhamAnAya mahyam |\\

2.29 (varga 11) verse 4c
mA vo ratho madhyamavAL Rte bhUn mA yuSmAvastvApiSu shramiSma ||\\

2.29 (varga 11) verse 5a
pra va eko mimaya bhUryAgo yan mA piteva kitavaM shashAsa |\\

2.29 (varga 11) verse 5c
Are pASA Are aghAni devA mA mAdhi putre vimiva grabhISTa ||\\

2.29 (varga 11) verse 6a
arvAñco adyA bhavatA yajatrA A vo hArdi bhayamAno vyayeyam |\\

2.29 (varga 11) verse 6c
trAdhvaM no devA nijuro vRkasya trAdhvaM kartAdavapado yajatrAH ||\\

2.29 (varga 11) verse 7a
mAhaM maghono ... ||\\

View RV 2.29


2.30 (varga 12) verse 1a
RtaM devAya kRNvate savitra indrAyAhighne na ramanta ApaH |\\

2.30 (varga 12) verse 1c
ahar\-aharyAtyakturapAM kiyAtyA prathamaH sarga AsAm ||\\

2.30 (varga 12) verse 2a
yo vRtrAya sinamatrAbhariSyat pra taM janitrI viduSa uvAca |\\

2.30 (varga 12) verse 2c
patho radantIranu joSamasmai dive\-dive dhunayo yantyartham ||\\

2.30 (varga 12) verse 3a
Urdhvo hyasthAdadhyantarikSe.adhA vRtrAya pra vadhaMjabhAra |\\

2.30 (varga 12) verse 3c
mihaM vasAna upa hImadudrot tigmAyudho ajayacchatrumindraH ||\\

2.30 (varga 12) verse 4a
bRhaspate tapuSAshneva vidhya vRkadvaraso asurasya vIrAn |\\

2.30 (varga 12) verse 4c
yathA jaghantha dhRSatA purA cidevA jahi shatrumasmAkamindra ||\\

2.30 (varga 12) verse 5a
ava kSipa divo ashmAnamuccA yena shatruM mandasAno nijUrvAH |\\

2.30 (varga 12) verse 5c
tokasya sAtau tanayasya bhUrerasmAnardhaM kRNutAdindra gonAm ||\\

2.30 (varga 13) verse 6a
pra hi kratuM vRhatho yaM vanutho radhrasya stho yajamAnasya codau |\\

2.30 (varga 13) verse 6c
indrAsomA yuvamasmAnaviSTamasmin bhayasthe kRNutamu lokam ||\\

2.30 (varga 13) verse 7a
na mA taman na shraman nota tandran na vocAma mA sunoteti somam |\\

2.30 (varga 13) verse 7c
yo me pRNAd yo dadad yo nibodhAd yo mA sunvantamupa gobhirAyat ||\\

2.30 (varga 13) verse 8a
sarasvati tvamasmAnaviDDhi marutvatI dhRSatI jeSi shatrUn |\\

2.30 (varga 13) verse 8c
tyaM cicchardhantaM taviSIyamANamindro hanti vRSabhaM shaNDikAnAm ||\\

View RV 2.30

2.30 (varga 13) verse 9a
yo naH sanutya uta vA jighatnurabhikhyAya taM tigitena vidhya |\\

2.30 (varga 13) verse 9c
bRhaspata AyudhairjeSi shatrUn druhe rISantaM pari dhehi rAjan ||\\

2.30 (varga 13) verse 10a
asmAkebhiH satvabhiH shUra shUrairvIrya kRdhi yAni te kartvAni |\\

2.30 (varga 13) verse 10c
jyogabhUvannanudhUpitAso hatvI teshAmA bharAno vasUni ||\\

2.30 (varga 13) verse 11a
taM vaH shardhaM mArutaM sumnayurgiropa bruve namasA daivyaM janam |\\

2.30 (varga 13) verse 11c
yathA rayiM sarvavIraM nashAmahA apatyasAcaM shrutyaM dive\-dive ||\\


2.31 (varga 14) verse 1a
asmAkaM mitrAvaruNAvataM rathamAdityai rudrairvasubhiH sacAbhuvA |\\

2.31 (varga 14) verse 1c
pra yad vayo na paptan vasmanas pari shravasyavohRSIvanto vanarSadaH ||\\

2.31 (varga 14) verse 2a
adha smA na udavatA sajoSaso rathaM devAso abhi vikSu vAjayum |\\

2.31 (varga 14) verse 2c
yadAshavaH padyAbhistitrato rajaH pRthivyAH sAnau jaN^ghananta pANibhiH ||\\

2.31 (varga 14) verse 3a
uta sya na indro vishvacarSaNirdivaH shardhena mArutena sukratuH |\\

2.31 (varga 14) verse 3c
anu nu sthAtyavRkAbhirUtibhI rathaM mahe sanaye vAjasAtaye ||\\

2.31 (varga 14) verse 4a
uta sya devo bhuvanasya sakSaNistvaSTA gnAbhiH sajoSA jUjuvad ratham |\\

2.31 (varga 14) verse 4c
iLA bhago bRhaddivota rodasI pUSA purandhirashvinAvadhA patI ||\\

2.31 (varga 14) verse 5a
uta tye devI subhage mithUdRshoSAsAnaktA jagatAmapIjuvA |\\

2.31 (varga 14) verse 5c
stuSe yad vAM pRthivi navyasA vaca sthAtushca vayastrivayA upastire ||\\

2.31 (varga 14) verse 6a
uta vaH shaMsamushijAmiva shmasyahirbudhnyo.aja ekapAduta |\\

2.31 (varga 14) verse 6c
trita RbhukSAH savitA cano dadhe.apAM napAdAshuhemA dhiyA shami ||\\

2.31 (varga 14) verse 7a
etA vo vashmyudyatA yajatrA atakSannAyavo navyase sam |\\

2.31 (varga 14) verse 7c
shravasyavo vAjaM cakAnAH saptirna rathyo aha dhItimashyAH ||\\

View RV 2.31


2.32 (varga 15) verse 1a
asya me dyAvApRthivI RtAyato bhUtamavitrI vacasaH siSAsataH |\\

2.32 (varga 15) verse 1c
yayorAyaH prataraM te idaM pura upastute vasUyurvAM maho dadhe ||\\

2.32 (varga 15) verse 2a
mA no guhyA ripa Ayorahan dabhan mA na Abhyo rIradho duchunAbhyaH |\\

2.32 (varga 15) verse 2c
mA no vi yauH sakhyA viddhi tasya naH sumnAyatA manasA tat tvemahe ||\\

2.32 (varga 15) verse 3a
aheLatA manasA shruSTimA vaha duhAnAM dhenuM pipyuSImasashcatam |\\
2.3215030c padyAbhirAshuM vacasA ca vAjinaM tvAM hinomi puruhUta vishvahA ||\\

2.32 (varga 15) verse 4a
rAkAmahaM suhavAM suSTutI huve shRNotu naH subhagA bodhatu tmanA |\\

2.32 (varga 15) verse 4c
sIvyatvapaH sUcyAchidyamAnayA dadAtu vIraM sa=tadAyamukthyam ||\\

2.32 (varga 15) verse 5a
yAste rAke sumatayaH supeshaso yAbhirdadAsi dAshuSe vasUni |\\

2.32 (varga 15) verse 5c
tAbhirno adya sumanA upAgahi sahasrapoSaM subhage rarANA ||\\

2.32 (varga 15) verse 6a
sinIvAli pRthuSTuke yA devAnAmasi svasA |\\

2.32 (varga 15) verse 6c
juSasva havyamAhutaM prajAM devi didiDDhi naH ||\\

2.32 (varga 15) verse 7a
yA subAhuH svaN^guriH suSUmA bahusUvarI |\\

2.32 (varga 15) verse 7c
tasyai vishpatnyai haviH sinIvAlyai juhotana ||\\

2.32 (varga 15) verse 8a
yA guN^gUryA sinIvAlI yA rAkA yA sarasvatI |\\

2.32 (varga 15) verse 8c
indrANImahva Utaye varuNAnIM svastaye ||\\

View RV 2.32


2.33 (varga 16) verse 1a
A te pitarmarutAM sumnametu mA naH sUryasya sandRSo yuyothAH |\\

2.33 (varga 16) verse 1c
abhi no vIro arvati kSameta pra jAyemahi rudra prajAbhiH ||\\

2.33 (varga 16) verse 2a
tvAdattebhI rudra shantamebhiH shataM himA ashIya bheSajebhiH |\\

2.33 (varga 16) verse 2c
vyasmad dveSo vitaraM vyaMho vyamIvAshcAtayasvA viSUcIH ||\\

2.33 (varga 16) verse 3a
shreSTho jAtasya rudra shriyAsi tavastamastavasAM vajrabAho |\\

2.33 (varga 16) verse 3c
parSi NaH pAramaMhasaH svasti vishvA abhItI rapaso yuyodhi ||\\

2.33 (varga 16) verse 4a
mA tvA rudra cukrudhAmA namobhirmA duSTutI vRSabha mAsahUtI |\\

2.33 (varga 16) verse 4c
un no vIrAnarpaya bheSajebhirbhiSaktamaM tvA bhiSajAM shRNomi ||\\

2.33 (varga 16) verse 5a
havImabhirhavate yo havirbhirava stomebhI rudraM diSIya |\\

2.33 (varga 16) verse 5c
RdUdaraH suhavo mA no asyai babhruH sushipro rIradhan manAyai ||\\

2.33 (varga 17) verse 6a
un mA mamanda vRSabho marutvAn tvakSIyasA vayasA nAdhamAnam |\\

2.33 (varga 17) verse 6c
ghRNIva chAyAmarapA ashIyA vivAseyaM rudrasya sumnam ||\\

2.33 (varga 17) verse 7a
kva sya te rudra mRLayAkurhasto yo asti bheSajo jalASaH |\\

2.33 (varga 17) verse 7c
apabhartA rapaso daivyasyAbhI nu mA vRSabha cakSamIthAH ||\\

2.33 (varga 17) verse 8a
pra babhrave vRSabhAya shvitIce maho mahIM suSTutimIrayAmi |\\

2.33 (varga 17) verse 8c
namasyA kalmalIkinaM namobhirgRNImasi tveSaM rudrasya nAma ||\\

2.33 (varga 17) verse 9a
sthirebhiraN^gaiH pururUpa ugro babhruH shukrebhiH pipishehiraNyaiH |\\

2.33 (varga 17) verse 9c
IshAnAdasya bhuvanasya bhUrerna vA u yoSad rudrAdasuryam ||\\

2.33 (varga 17) verse 10a
arhan bibharSi sAyakAni dhanvArhan niSkaM yajataM vishvarUpam |\\

2.33 (varga 17) verse 10c
arhannidaM dayase vishvamabhvaM na vA ojIyo rudra tvadasti ||\\

2.33 (varga 18) verse 11a
stuhi shrutaM gartasadaM yuvAnaM mRgaM na bhImamupahatnumugram |\\

2.33 (varga 18) verse 11c
mRlA jaritre rudra stavAno.anyaM te asman ni vapantu senAH ||\\

2.33 (varga 18) verse 12a
kumArashcit pitaraM vandamAnaM prati nAnAma rudropayantam |\\

2.33 (varga 18) verse 12c
bhUrerdAtAraM satpatiM gRNISe stutastvaM bheSajA rAsyasme ||\\

2.33 (varga 18) verse 13a
yA vo bheSajA marutaH shucIni yA shantamA vRSaNo yA mayobhu |\\

2.33 (varga 18) verse 13c
yAni manuravRNItA pitA nastA shaM ca yoshcarudrasya vashmi ||\\

2.33 (varga 18) verse 14a
pari No hetI rudrasya vRjyAH pari tveSasya durmatirmahIgAt |\\

2.33 (varga 18) verse 14c
ava sthirA maghavadbhyastanuSva mIDhvastokAya tanayAya mRLa ||\\

2.33 (varga 18) verse 15a
evA babhro vRSabha cekitAna yathA deva na hRNISe na haMsi |\\

2.33 (varga 18) verse 15c
havanashrun no rudreha bodhi bRhad v. v. s. ||\\

View RV 2.33


2.34 (varga 19) verse 1a
dhArAvarA maruto dhRSNvojaso mRgA na bhImAstaviSIbhirarcinaH |\\

2.34 (varga 19) verse 1c
agnayo na shushucAnA RjISiNo bhRmiM dhamantoapa gA avRNvata ||\\

2.34 (varga 19) verse 2a
dyAvo na stRbhishcitayanta khAdino vyabhriyA na dyutayantavRSTayaH |\\

2.34 (varga 19) verse 2c
rudro yad vo maruto rukmavakSaso vRSAjani pRshnyAH shukra Udhani ||\\

2.34 (varga 19) verse 3a
ukSante ashvAnatyAnivAjiSu nadasya karNaisturayanta AshubhiH |\\

2.34 (varga 19) verse 3c
hiraNyashiprA maruto davidhvataH pRkSaM yAtha pRSatIbhiH samanyavaH ||\\

2.34 (varga 19) verse 4a
pRkSe tA vishvA bhuvanA vavakSire mitrAya vA sadamA jIradAnavaH |\\

2.34 (varga 19) verse 4c
pRSadashvAso anavabhrarAdhasa RjipyAso na vayuneSu dhUrSadaH ||\\

2.34 (varga 19) verse 5a
indhanvabhirdhenubhI rapshadUdhabhiradhvasmabhiH pathibhirbhrAjadRSTayaH |\\
2.3419050c A haMsAso na svasarANi gantana madhormadAya marutaH samanyavaH ||\\

2.34 (varga 20) verse 6a
A no brahmANi marutaH samanyavo narAM na shaMsaH savanAni gantana |\\

2.34 (varga 20) verse 6c
ashvAmiva pipyata dhenumUdhani kartA dhiyaM jaritre vAjapeshasam ||\\

2.34 (varga 20) verse 7a
taM no dAta maruto vAjinaM ratha ApAnaM brahma citayad dive\-dive |\\

2.34 (varga 20) verse 7c
iSaM stotRbhyo vRjaneSu kArave saniM medhAmariSTaM duSTaraM sahaH ||\\

2.34 (varga 20) verse 8a
yad yuñjate maruto rukmavakSaso.ashvAn ratheSu bhaga A sudAnavaH |\\

2.34 (varga 20) verse 8c
dhenurna shishve svasareSu pinvate janAya rAtahaviSe mahImiSam ||\\

2.34 (varga 20) verse 9a
yo no maruto vRkatAti martyo ripurdadhe vasavo rakSatA riSaH |\\

2.34 (varga 20) verse 9c
vartayata tapuSA cakriyAbhi tamava rudrA ashaso hantanA vadhaH ||\\

2.34 (varga 20) verse 10a
citraM tad vo maruto yAma cekite pRshnyA yadUdharapyApayo duhuH |\\

2.34 (varga 20) verse 10c
yad vA nide navamAnasya rudriyAstritaM jarAyajuratAmadAbhyAH ||\\

2.34 (varga 21) verse 11a
tAn vo maho maruta evayAvno viSNoreSasya prabhRthe havAmahe |\\

2.34 (varga 21) verse 11c
hiraNyavarNAn kakuhAn yatasruco brahmaNyantaH shaMsyaM rAdha Imahe ||\\

View RV 2.34

2.34 (varga 21) verse 12a
te dashagvAH prathamA yajñamUhire te no hinvantUSaso vyuSTiSu |\\

2.34 (varga 21) verse 12c
uSA na rAmIraruNairaporNute maho jyotiSAshucatA goarNasA ||\\

2.34 (varga 21) verse 13a
te kSoNIbhiraruNebhirnAñjibhI rudrA Rtasya sadaneSuvAvRdhuH |\\

2.34 (varga 21) verse 13c
nimeghamAnA atyena pAjasA sushcandraM varNandadhire supeshasam ||\\

2.34 (varga 21) verse 14a
tAniyAno mahi varUthamUtaya upa ghedenA namasA gRNImasi |\\

2.34 (varga 21) verse 14c
trito na yAn pañca hotR^InabhiSTaya AvavartadavarAñcakriyAvase ||\\

2.34 (varga 21) verse 15a
yayA radhraM pArayathAtyaMho yayA nido muñcatha vanditAram |\\

2.34 (varga 21) verse 15c
arvAcI sA maruto yA va Utiro Su vAshreva sumatirjigAtu ||\\


2.35 (varga 22) verse 1a
upemasRkSi vAjayurvacasyAM cano dadhIta nAdyo giro me |\\

2.35 (varga 22) verse 1c
apAM napAdAshuhemA kuvit sa supeshasas karati joSiSad dhi ||\\

2.35 (varga 22) verse 2a
imaM svasmai hRda A sutaSTaM mantraM vocema kuvidasya vedat |\\

2.35 (varga 22) verse 2c
apAM napAdasuryasya mahnA vishvAnyaryo bhuvanA jajAna ||\\

2.35 (varga 22) verse 3a
samanyA yantyupa yantyanyAH samAnamUrvaM nadyaH pRNanti |\\

2.35 (varga 22) verse 3c
tamU shuciM shucayo dIdivAMsamapAM napAtaM pari tasthurApaH ||\\

2.35 (varga 22) verse 4a
tamasmerA yuvatayo yuvAnaM marmRjyamAnAH pari yantyApaH |\\

2.35 (varga 22) verse 4c
sa shukrebhiH shikvabhI revadasme dIdAyAnidhmo ghRtanirNigapsu ||\\

2.35 (varga 22) verse 5a
asmai tisro avyathyAya nArIrdevAya devIrdidhiSantyannam |\\

2.35 (varga 22) verse 5c
kRtA ivopa hi prasarsre apsu sa pIyUSaM dhayati pUrvasUnAm ||\\

2.35 (varga 23) verse 6a
ashvasyAtra janimAsya ca svardruho riSaH sampRcaH pAhisUrIn |\\

2.35 (varga 23) verse 6c
AmAsu pUrSu paro apramRSyaM nArAtayo vi nashan nAnRtAni ||\\

2.35 (varga 23) verse 7a
sva A dame sudughA yasya dhenuH svadhAM pIpAya subhvannamatti |\\

2.35 (varga 23) verse 7c
so apAM napAdUrjayannapsvantarvasudeyAya vidhate vi bhAti ||\\

2.35 (varga 23) verse 8a
yo apsvA sucinA daivyena RtAvAjasra urviyA vibhAti |\\

2.35 (varga 23) verse 8c
vayA idanyA bhuvanAnyasya pra jAyante vIrudhashca prajAbhiH ||\\

2.35 (varga 23) verse 9a
apAM napAdA hyasthAdupasthaM jihmAnAmUrdhvo vidyutaM vasAnaH |\\

2.35 (varga 23) verse 9c
tasya jyeSThaM mahimAnaM vahantIrhiraNyavarNAH pari yanti yahvIH ||\\

2.35 (varga 23) verse 10a
hiraNyarUpaH sa hiraNyasandRgapAM napAt sedu hiraNyavarNaH |\\

2.35 (varga 23) verse 10c
hiraNyayAt pari yonerniSadyA hiraNyadA dadatyannamasmai ||\\

2.35 (varga 24) verse 11a
tadasyAnIkamuta cAru nAmApIcyaM vardhate napturapAm |\\

2.35 (varga 24) verse 11c
yamindhate yuvatayaH samitthA hiraNyavarNaM ghRtamannamasya ||\\

2.35 (varga 24) verse 12a
asmai bahUnAmavamAya sakhye yajñairvidhema namasA havirbhiH |\\

2.35 (varga 24) verse 12c
saM sAnu mArjmi didhiSAmi bilmairdadhAmyannaiHpari vanda RgbhiH ||\\
2.3524130a sa IM vRSAjanayat tAsu garbhaM sa IM sishurdhayati taM rihanti |\\

2.35 (varga 24) verse 13c
so apAM napAdanabhimlAtavarNo.anyasyeveha tanvA viveSa ||\\

2.35 (varga 24) verse 14a
asmin pade parame tasthivAMsamadhvasmabhirvishvahA dIdivAMsAm |\\

2.35 (varga 24) verse 14c
Apo naptre ghRtamannaM vahantIH svayamatkaiH pari dIyanti yahvIH ||\\

2.35 (varga 24) verse 15a
ayAMsamagne sukSitiM janAyAyAMsamu maghavadbhyaH suvRktim |\\

2.35 (varga 24) verse 15c
vishvaM tad ... ||\\

View RV 2.35


2.36 (varga 25) verse 1a
tubhyaM hinvAno vasiSTa gA apo.adhukSan sImavibhiradribhirnaraH |\\

2.36 (varga 25) verse 1c
pibendra svAhA prahutaM vaSatkRtaM hotrAdAsomaM prathamo ya IshiSe ||\\

2.36 (varga 25) verse 2a
yajñaiH sammishlAH pRSatIbhirRSTibhiryAmañchubhrAso añjiSu priyA uta |\\

2.36 (varga 25) verse 2c
AsadyA barhirbharatasya sUnavaH potrAdA somaM pibatA divo naraH ||\\

2.36 (varga 25) verse 3a
ameva naH suhavA A hi gantana ni barhiSi sadatanA raNiSTana |\\

2.36 (varga 25) verse 3c
athA mandasva jujuSANo andhasastvaSTardevebhirjanibhiH sumadgaNaH ||\\

2.36 (varga 25) verse 4a
A vakSi devAniha vipra yakSi coshan hotarni SadA yoniSu triSu |\\

2.36 (varga 25) verse 4c
prati vIhi prasthitaM somyaM madhu pibAgnIdhrAttava bhAgasya tRpNuhi ||\\

2.36 (varga 25) verse 5a
eSa sya te tanvo nRmNavardhanaH saha ojaH pradivi bAhvorhitaH |\\

2.36 (varga 25) verse 5c
tubhyaM suto maghavan tubhyamAbhRtastvamasya brAhmanAdA tRpat piba ||\\

2.36 (varga 25) verse 6a
juSethAM yajñaM bodhataM havasya me satto hotA nividaH pUrvyA anu |\\

2.36 (varga 25) verse 6c
achA rAjAnA nama etyAvRtaM prashAstrAdA pibataM somyaM madhu ||\\

View RV 2.36


2.37 (varga 1) verse 1a
mandasva hotrAdanu joSamandhaso.adhvaryavaH sa pUrNAMvaSTyAsicam |\\

2.37 (varga 1) verse 1c
tasmA etaM bharata tadvasho dadirhotrAd somaM draviNodaH piba RtubhiH ||\\

2.37 (varga 1) verse 2a
yamu pUrvamahuve tamidaM huve sedu havyo dadiryo nAma patyate |\\

2.37 (varga 1) verse 2c
adhvaryubhiH prasthitaM somyaM madhu potrAt somaM d. p. R. ||\\

2.37 (varga 1) verse 3a
medyantu te vahnayo yebhirIyase.ariSaNyan vILayasvA vanaspate |\\

2.37 (varga 1) verse 3c
AyUyA dhRSNo abhigUryA tvaM neSTrAt somaM ... ||\\

2.37 (varga 1) verse 4a
apAd dhotrAduta potrAdamattota neSTrAdajuSata prayo hitam |\\

2.37 (varga 1) verse 4c
turIyaM pAtramamRktamamartyaM draviNodAH pibatu drAviNodasaH ||\\

2.37 (varga 1) verse 5a
arvAñcamadya yayyaM nRvAhaNaM rathaM yuñjAthAmiha vAM vimocanam |\\

2.37 (varga 1) verse 5c
pRN^ktaM havIMSi madhunA hi kaM gatamathA somaM pibataM vAjinIvasU ||\\

2.37 (varga 1) verse 6a
joSyagne samidhaM joSyAhutiM joSi brahma janyaM joSisuSTutim |\\

2.37 (varga 1) verse 6c
vishvebhirvishvAn RtunA vaso maha ushan devAnushataH pAyayA haviH ||\\

View RV 2.37


2.38 (varga 2) verse 1a
udu Sya devaH savitA savAya shashvattamaM tadapA vahnirasthAt |\\

2.38 (varga 2) verse 1c
nUnaM devebhyo vi hi dhAti ratnamathAbhajad vItihotraM svastau ||\\

2.38 (varga 2) verse 2a
vishvasya hi shruSTaye deva UrdhvaH pra bAhavA pRthupANiH sisarti |\\

2.38 (varga 2) verse 2c
Apashcidasya vrata A nimRgrA ayaM cid vAto ramate parijman ||\\

2.38 (varga 2) verse 3a
Ashubhishcid yAn vi mucAti nUnamarIramadatamAnaM cidetoH |\\

2.38 (varga 2) verse 3c
ahyarSUNAM cin nyayAnaviSyAmanu vrataM saviturmokyAgAt ||\\

2.38 (varga 2) verse 4a
punaH samavyad vitataM vayantI madhyA kartornyadhAcchakma dhIraH |\\

2.38 (varga 2) verse 4c
ut saMhAyAsthAd vy RtUM adardhararamatiHsavitA deva AgAt ||\\

2.38 (varga 2) verse 5a
nAnaukAMsi duryo vishvamAyurvi tiSThate prabhavaH shoko agneH |\\

2.38 (varga 2) verse 5c
jyeSThaM mAtA sUnave bhAgamAdhAdanvasyaketamiSitaM savitrA ||\\

2.38 (varga 3) verse 6a
samAvavarti viSThito jigISurvishveSAM kAmashcaratAmamAbhUt |\\

2.38 (varga 3) verse 6c
shashvAnapo vikRtaM hitvyAgAdanu vrataM saviturdaivyasya ||\\

2.38 (varga 3) verse 7a
tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH |\\

2.38 (varga 3) verse 7c
vanAni vibhyo nakirasya tAni vratA devasya saviturminanti ||\\

2.38 (varga 3) verse 8a
yAdrAdhyaM varuNo yonimapyamanishitaM nimiSi jarbhurANaH |\\

2.38 (varga 3) verse 8c
vishvo mArtANDo vrajamA pashurgAt sthasho janmAni savitA vyAkaH ||\\

2.38 (varga 3) verse 9a
na yasyendro varuNo na mitro vratamaryamA na minanti rudraH |\\

2.38 (varga 3) verse 9c
nArAtayastamidaM svasti huve devaM savitAraM namobhiH ||\\

2.38 (varga 3) verse 10a
bhagaM dhiyaM vAjayantaH purandhiM narAshaMso gnAspatirno avyAH |\\

2.38 (varga 3) verse 10c
Aye vAmasya saMgathe rayINAM priyA devasya savituH syAma ||\\

2.38 (varga 3) verse 11a
asmabhyaM tad divo adbhyaH pRthivyAstvayA dattaM kAmyaM rAdha A gAt |\\

2.38 (varga 3) verse 11c
shaM yat stotRbhya Apaye bhavAtyurushaMsAya savitarjaritre ||\\


2.39 (varga 4) verse 1a
grAvANeva tadidathaM jarethe gRdhreva vRkSaM nidhimantamacha |\\

2.39 (varga 4) verse 1c
brahmANeva vidatha ukthashAsA dUteva havyA janyA purutrA ||\\

2.39 (varga 4) verse 2a
prAtaryAvANA rathyeva vIrAjeva yamA varamA sacethe |\\

2.39 (varga 4) verse 2c
mene iva tanvA shumbhamAne dampatIva kratuvidA janeSu ||\\

2.39 (varga 4) verse 3a
shRN^geva naH prathamA gantamarvAk chaphAviva jarbhurANAtarobhiH |\\

2.39 (varga 4) verse 3c
cakravAkeva prati vastorusrArvAñcA yAtaM rathyeva shakrA ||\\

2.39 (varga 4) verse 4a
nAveva naH pArayataM yugeva nabhyeva na upadhIva pradhIva |\\

2.39 (varga 4) verse 4c
shvAneva no ariSaNyA tanUnAM khRgaleva visrasaH pAtamasmAn ||\\

2.39 (varga 4) verse 5a
vAtevAjuryA nadyeva rItirakSI iva cakSuSA yAtamarvAk |\\

2.39 (varga 4) verse 5c
hastAviva tanve shambhaviSThA pAdeva no nayataM vasyo acha ||\\

2.39 (varga 5) verse 6a
oSThAviva madhvAsne vadantA stanAviva pipyataM jIvasenaH |\\

2.39 (varga 5) verse 6c
nAseva nastanvo rakSitArA karNAviva sushrutA bhUtamasme ||\\

2.39 (varga 5) verse 7a
hasteva shaktimabhi sandadI naH kSAmeva naH samajataM rajAMsi |\\

2.39 (varga 5) verse 7c
imA giro ashvinA yuSmayantIH kSNotreNeva svadhitiM saM shishItam ||\\

2.39 (varga 5) verse 8a
etAni vAmashvinA vardhanAni brahma stomaM gRtsamadAso akran |\\

2.39 (varga 5) verse 8c
tAni narA jujuSANopa yAtaM bRhad ... ||\\

View RV 2.39


2.40 (varga 6) verse 1a
somApUSaNA jananA rayINAM jananA divo jananA pRthivyAH |\\

2.40 (varga 6) verse 1c
jAtau vishvasya bhuvanasya gopau devA akRNvannamRtasya nAbhim ||\\

2.40 (varga 6) verse 2a
imau devau jAyamAnau juSantemau tamAMsi gUhatAmajuSTA |\\

2.40 (varga 6) verse 2c
AbhyAmindraH pakvamAmAsvantaH somApUSabhyAM janadusriyAsu ||\\

2.40 (varga 6) verse 3a
somApUSaNA rajaso vimAnaM saptacakraM rathamavishvaminvam |\\

2.40 (varga 6) verse 3c
viSUvRtaM manasA yujyamAnaM taM jinvatho vRSaNA pañcarashmim ||\\

2.40 (varga 6) verse 4a
divyanyaH sadanaM cakra uccA pRthivyAmanyo adhyantarikSe |\\

2.40 (varga 6) verse 4c
tAvasmabhyaM puruvAraM purukSuM rAyas poSaM vi SyatAM nAbhimasme ||\\

2.40 (varga 6) verse 5a
vishvAnyanyo bhuvanA jajAna vishvamanyo abhicakSANa eti |\\

2.40 (varga 6) verse 5c
somApUSaNAvavataM dhiyaM me yuvAbhyAM vishvAH pRtanA jayema ||\\

2.40 (varga 6) verse 6a
dhiyaM pUSA jinvatu vishvaminvo rayiM somo rayipatirdadhAtu |\\

2.40 (varga 6) verse 6c
avatu devyaditiranarvA bR... ||\\


2.41 (varga 7) verse 1a
vAyo ye te sahasriNo rathAsastebhirA gahi |\\

2.41 (varga 7) verse 1c
niyutvAn somapItaye ||\\

2.41 (varga 7) verse 2a
niyutvAn vAyavA gahyayaM shukro ayAmi te |\\

2.41 (varga 7) verse 2c
gantAsi sunvato gRham ||\\

2.41 (varga 7) verse 3a
shukrasyAdya gavAshira indravAyU niyutvataH |\\

2.41 (varga 7) verse 3c
A yAtaM pibataM narA ||\\

2.41 (varga 7) verse 4a
ayaM vAM mitrAvaruNA sutaH soma RtAvRdhA |\\

2.41 (varga 7) verse 4c
mamediha shrutaM havam ||\\

2.41 (varga 7) verse 5a
rAjAnAvanabhidruhA dhruve sadasyuttame |\\

2.41 (varga 7) verse 5c
sahasrasthUNa AsAte ||\\

2.41 (varga 8) verse 6a
tA samrAjA ghRtAsutI AdityA dAnunas patI |\\

2.41 (varga 8) verse 6c
sacete anavahvaram ||\\

2.41 (varga 8) verse 7a
gomadU Su nAsatyAshvAvad yAtamashvinA |\\

2.41 (varga 8) verse 7c
vartI rudrA nRpAyyam ||\\

2.41 (varga 8) verse 8a
na yat paro nAntara AdadharSad vRSaNvasU |\\

2.41 (varga 8) verse 8c
duHshaMso martyo ripuH ||\\

2.41 (varga 8) verse 9a
tA na A voLhamashvinA rayiM pishaN^gasandRsham |\\

2.41 (varga 8) verse 9c
dhiSnyAvarivovidam ||\\

2.41 (varga 8) verse 10a
indro aN^ga mahad bhayamabhI Sadapa cucyavat |\\

2.41 (varga 8) verse 10c
sa hi sthiro vicarSaNiH ||\\

2.41 (varga 9) verse 11a
indrashca mRLayAti no na naH pashcAdaghaM nashat |\\

2.41 (varga 9) verse 11c
bhadraM bhavAti naH puraH ||\\

2.41 (varga 9) verse 12a
indra AshAbhyas pari sarvAbhyo abhayaM karat |\\

2.41 (varga 9) verse 12c
jetA shatrUn vicarshaNiH ||\\

2.41 (varga 9) verse 13a
vishve devAsa A gata shRNutA ma imaM havam |\\

2.41 (varga 9) verse 13c
edaM barhirni SIdata ||\\

2.41 (varga 9) verse 14a
tIvro vo madhumAnayaM shunahotreSu matsaraH |\\

2.41 (varga 9) verse 14c
etaM pibatakAmyam ||\\

2.41 (varga 9) verse 15a
indrajyeSThA ... ||\\

2.41 (varga 10) verse 16a
ambitame nadItame devitame sarasvati |\\

2.41 (varga 10) verse 16c
aprashastA iva smasi prashastimamba nas kRdhi ||\\

2.41 (varga 10) verse 17a
tve vishvA sarasvati shritAyUMSi devyAm |\\

2.41 (varga 10) verse 17c
shunahotreSu matsva prajAM devi didiDDhi naH ||\\

2.41 (varga 10) verse 18a
imA brahma sarasvati juSasva vAjinIvati |\\

2.41 (varga 10) verse 18c
yA te manma gRtsamadA RtAvari priyA deveSu juhvati ||\\

2.41 (varga 10) verse 19a
pretAM yajñasya shambhuvA yuvAmidA vRNImahe |\\

2.41 (varga 10) verse 19c
agniMca havyavAhanam ||\\

2.41 (varga 10) verse 20a
dyAvA naH pRthivI imaM sidhramadya divispRsham |\\

2.41 (varga 10) verse 20c
yajNandeveSu yachatAm ||\\

2.41 (varga 10) verse 21a
A vAmupasthamadruhA devAH sIdantu yajñiyAH |\\

2.41 (varga 10) verse 21c
ihAdyasomapItaye ||\\

View RV 2.41


2.42 (varga 11) verse 1a
kanikradajjanuSaM prabruvANa iyarti vAcamariteva nAvam |\\

2.42 (varga 11) verse 1c
sumaN^galashca shakune bhavAsi mA tvA kA cidabhibhA vishvyA vidat ||\\

2.42 (varga 11) verse 2a
mA tvA shyena ud vadhIn mA suparNo mA tvA vidadiSumAnvIro astA |\\

2.42 (varga 11) verse 2c
pitryAmanu pradishaM kanikradat sumaN^galo bhadravAdI vadeha ||\\

2.42 (varga 11) verse 3a
ava kranda dakSiNato gRhANAM sumaN^galo bhadravAdI shakunte |\\

2.42 (varga 11) verse 3c
mA na stena Ishata mAghashaMso bRhad ... ||\\


2.43 (varga 12) verse 1a
pradakSinidabhi gRNanti kAravo vayo vadanta RtuthA shakuntayaH |\\

2.43 (varga 12) verse 1c
ubhe vAcau vadati sAmagA iva gAyatraM ca traiSTubhaM cAnu rAjati ||\\

2.43 (varga 12) verse 2a
udgAteva shakune sAma gAyasi brahmaputra iva savaneSu shaMsasi |\\

2.43 (varga 12) verse 2c
vRSeva vAjI shishumatIrapItyA sarvato naH shakune bhadramA vada vishvato naH shakune puNyamA vada ||\\

2.43 (varga 12) verse 3a
AvadaMstvaM shakune bhadramA vada tUSNImAsInaH sumatiM cikiddhi naH |\\

2.43 (varga 12) verse 3c
yadutpatan vadasi karkariryathA bRhad . .. ||\\

View RV 2.43