14.1.1.1
om devaá ha vaí sattraM níSeduh- agniríndrah- sómo makho víSNurvíshve devaá anyátraivaa&shvíbhyaam

14.1.1.2
téSaam kurukSetrám devayájanamaasa tásmaadaahuh- kurukSetrám devaánaaM devayájanamíti tásmaadyátra kva& ca kurukSetrásya nigáchati tádevá manyata idám devayájanamíti taddhí devaánaaM devayájanam

14.1.1.3
tá aasata shríyaM gachema yáshah- syaamaannaadaáh- syaaméti tátho eve&mé sattrámaasate shríyaM gachema yáshah- syaamaannaadaáh- syaaméti

14.1.1.4
té hocuh- yó nah- shrámeNa tápasaa shraddháyaa yaiñenaáhutibhiryajñásyodR!cam puúrvo'vagáchaatsá nah- shréSTho'sattádu nah- sárveSaaM sahéti tathéti

14.1.1.5
tadvíSNuh- prathamah- praápa sá devaánaaM shreSTho'bhavattásmaadaahurvíSNurdevaánaaM shréSTha íti

14.1.1.6
sa yah- sa víSNuryajñah- sa sa yah- sá yajño&'sau sá aadityastáddhedaM yásho víSnurná shashaaka sáMyantu tádidamápyetárhi nai&va sárva-iva yáshah- shaknoti sáMyantum

14.1.1.7
sá tisRdhanvámaadaayaápacakraama sá dhanuraartnyaa shíra upastábhya tasthau tám devaa ánabhidhRSNuvantah- samantam pariNya&vishanta

14.1.1.8
taá ha vamrya& Ucuh- imaa vaí vamryo& yádupadiíkaa yo&'sya jyaámapyadyaatkímasmai práyachetétyannaádyamasmai práyachemaápi dhánvannapó'dhigachettáthaasmai sárvamannaádyam práyacheméti tathéti

14.1.1.9
tásyopaparaasR!tya jyaamápijakSustásyaaM chinnaáyaaM dhanuraartnyau& viSphurántyau víSNoh- shírah- prácichidatuh-

14.1.1.10
tadghRN^N^íti papaata tátpatitvaa&saávaadityo&'bhavadathétarah- praáN^eva praávRjyata tadyadghRN^N^ityápatattásmaadgharmó'tha yatpraávRjyata tásmaatpravárgyah-

14.1.1.11
té devaá abruvan mahaánbata no viíro'daadiíti tásmaanmahaaviirastásya yo ráso vyákSarattáM paaNíbhih- sámmamRjustásmaatsammraaT

14.1.1.12
tám devaá abhya&mRjyanta yáthaa víttim vetsyámaanaa evam tamíndrah- prathamah- praápa támanvaN^gámanunya&padyata tam páryagRhNaattám parigR!hyedaM yásho'bhavadyádidamíndro yásho yásho ha bhavati yá evam véda

14.1.1.13
sá u evá makhah- sa víSNuh- táta índro makhávaanabhavanmakhávaanha vai tám maghávaanityaácakSate paró'kSam paró'kSakaamaa hí devaah-

14.1.1.14
taábhyo vamriíbhyo'nnaádyam praáyachan aápo vai sárvamánnaM taábhirhii&dámabhiknuúyamivaadánti yádidaM kímvadanti

14.1.1.15
áthemam víSNuM yajñám tredhaa vya&bhajanta vásavah- praatah-savanáM rudraa maádhyandinaM sávanamaadityaástRtiiyasavanám

14.1.1.16
agníh- praatah-savanam índro maádhyandinaM sávanam víshve devaástRtiiyasavanám

14.1.1.17
gaayatrií pratah-savanám triSTummaádhyandinaM sávanaM jágatii tRtiiyasavanaM tenaápashiirSNaa yajñéna devaa árcantah- shraámyantashceruh-

14.1.1.18
dadhyáN^ ha vaá aatharváNah- etáM shukrámetáM yajñám vidaáM cakaara yáthaa-yathaitádyajñásya shírah- pratidhiiyáte yáthaiSá kRtsnó yajñó bhavati

14.1.1.19
sa héndreNoktá aasa etam cédanyásmaa anubrUyaastáta evá te shírashchindyaamíti

14.1.1.20
tádu haashvínoránushrutamaasa dadhyáN^N^u ha vaá aatharvaNá etáM shukrámetáM yajñám veda yathaayathaitádyajñásya shírah- pratidhiiyáte yáthaiSa kRtsnó yajño bhávati

14.1.1.21
tau hétyocatuh- úpa tvaayaavéti kímanuvakSyámaaNaavítyetaM shukrámetáM yajñam yáthaa-yathaitádyajñásya shírah- pratidhiiyáte yáthaiSá kRtsnó yajño bhávatiíti

14.1.1.22
sá hovaaca índreNa vaá ukto&'smyetaM cédanyásmaa anubrUyaastáta evá te shírashchindyaamíti tásmaadvaí bibhemi yadvaí me sa shíro ná chindyaanná vaamúpaneSya íti

14.1.1.23
taú hocatuh- aavaám tvaa tásmaattraasyaavaha íti kathám maa traasyethe íti yadaá naa upaneSyasé'tha te shírashchittvaa&nyátraapanídhaasyaavo'thaáshvasya shíra aahR!tya tátte prátidhaasyaavasténa naavánuvakSyasi sá yadaá naavanuvakSyasyátha te shírashchetsyatyátha te svaM shíra aahR!tya tátte prátidhaasyaava íti tathéti

14.1.1.24
tau hópaninye taú yado&paninyé'thaasya shírashchittvaa&nyátraapanídadhaturathaáshvasya shíra aahR!tya táddhaasya prátidadhatusténa haabhyaamánUvaaca sá yadaa&bhyaamanUvaacaáthaasya tadíndrah- shírashcichedaáthaasya svaM shíra aahR!tya táddhaasya prátidadhatuh-

14.1.1.25
RecitesRV 1.116.12
tásmaadetadR!SiNaabhyánUktam dadhyáN^ ha yanmádhvaatharvaNó vaamáshvasya shiirSNaa pra yadiímuvaacetyáyataM táduvaacéti haívaitáduktam

14.1.1.26
tanna sárvasmaa ánubrUyaat enasyaM hi tadátho nénma índrah- shírashchinádadíti yo nve&vá jñaatastásmai brUyaadátha yo&'nUcaanó'tha yo&'sya priyah- syaanna tve&va sárvasmaa iva

14.1.1.27
samvatsaravaasiné'nubrUyaat eSa vaí samvatsaro yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaatsamvatsaravaasiné'nubrUyaat

14.1.1.28
tisro raátriirvratáM carati tráyo vaá Rtávah- samvatsarásya samvatsará eSa yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaattisro raátriirvratáM carati

14.1.1.29
taptamaácaamati tapasvyánubravaa ityámaaMsaashyánubrUte tapasvyánubravaa iti

14.1.1.30
ámRnmayapaayii ásti vaá asyaaM sáMsRSTamiva yádasyaamánRtam vádati tásmaadámRnmayadaayii

14.1.1.31
áshUdrochiSTii eSa vaí dharmo yá eSa tápati sai&Saa shriíh- satyaM jyótiránRtaM strií shUdrah- shvaá kRSNáh- shakúnistaáni na prékSeta nechríyaM ca paapmaánaM ca nejjyótishca támashca nétsatyaanRté saMsRjaaniiti

14.1.1.32
áthaiSa vaava yáshah- yá eSa tápati tadyattádaadityo yásho yajñó haiva tadyáshastadyattádyajño yásho yájamaano haiva tadyáshastadyattadyájamaano yásha Rtvíjo haiva tadyáshastadyattádRtvíjo yásho dákSiNaa haiva tadyáshastásmaadyaámasmai dákSiNaamaanáyeyurna taa ítsadyo&'nyásmaa átidishennedyánmedaM yásha aágaMstátsadyo&'nyásmaa atidishaaniíti shvó vaivá bhUté dvyahé vaa tádaatmányevai&tadyáshah- kRtvaa yádeva tadbhávati tatsá dadaati híraNyaM gaam vaaso&'shvam vaa

14.1.1.33
áthaitadvaa aáyuretajjyótih- právishati yá etamánu vaa brUtébhakSáyati vaa tásya vratacaryaa naa&tápati práchaadayeta nédetásmaattiró'saaniiti naa&tápati níSThiivennédetámabhiniSThiivaaniíti naa&tápati prásraavayeta nédetámabhiprasraaváyaa íti yaávadvaá eSá aatápati taávaaneSa nédetámetaírhinásaaniítyavajyótya raátraavashniiyaattádetádasya rUpáM kriyate yá eSa tápati tádu hovaacaásurirékaM ha vaí devaá vratáM caranti yátsatyam tásmaadu satyámevá vadet


14.1.2.1
sa vaí sambhaaraantsámbharati sa yadvaá enaanitthaáccetthaácca sambhárati tátsambhaaraáNaaM sambhaaratvaM sa vai yátra-yatra yajñásya nya&ktaM tátastatah- sámbharati

14.1.2.2
kRSNaajinaM sámbharati yajño vaí kRSNajináM yajñá evai&nametatsámbharati lomatashchándaaMsi vai lómaani chándah-svevai&nametatsámbharatyuttarata údiicii hí manuSyaa&NaaM díkpraaciínagriive taddhí devatraa

14.1.2.3
ábhryaa vájro vaa ábhrirviirya&m vai vájro viirye&Naivai&nametatsámardhayati kRtsnáM karoti

14.1.2.4
aúdumbarii bhavati Urgvai rása udumbára Urjai&vai&nametadrásena sámardhayati kRtsnáM karoti

14.1.2.5
átho vaíkaN^katii prajaápatiryaám prathamaamaáhutimájuhotsá hutvaa yátra nyámRSTa táto víkaN^katah- sámabhavadyajño vaa aáhutiryajño víkaN^kato yajñénaivai&nametatsámardhayati kRtsnám karoti

14.1.2.6
aratnimaatrií bhavati baahurvaá aratnírbaahúno vaí viirya&M kriyate viirya&sammitaiva tádbhavati viirye&Naivai&nametatsámardhayati kRtsnáM karoti

14.1.2.7
taamaádatte devásya tvaa savitúh- prasave&'shvínorbaahúbhyaam pUSNo hástaabhyaamaádade naárirasiítyasaáveva bándhuh-

14.1.2.8
taáM savyé paaNaú kRtvaá dakSiNénaabhimR!shya japati yuñjáte mána utá yuñjate dhíyo vípraa víprasya bRható vipashcítah- vi hótraa dadhe vayunaavidéka ínmahií devásya savituh- páriSTutirítyasaáveva bándhuh-

14.1.2.9
átha mRtpiNDam pavrigRhNaati ábhryaa ca dakSiNato hástena ca hástenaivo&ttarato dévii dyaavaapRthivii íti yajñásya shiirSachinnásya ráso vya&kSaratsá ime dyaávaapRthivií agachadyanmR!diyaM tadyadaápo'sau tánmRdáshcaapaáM ca mahaaviiraáh- kRtaá bhavanti ténaivai&nametadrásena sámardhayati kRtsnáM karoti tásmaadaaha dévii dyaavaapRthivii íti makhásya vaamadya shíro raadhyaasamíti yajño vaí makhó yajñásya vaamadya shíro raadhyaasamítyevai&tádaaha devayájane pRthivyaa íti devayájane hí pRthivyaí sambhárati makhaaya tvaa makhásya tvaa shiirSNa íti yajño vaí makhó yajñaáya tvaa yajñásya tvaa shiirSNa ítyevai&tádaaha

14.1.2.10
átha valmiikavapaam dévyo vamrya ítyetaa vaá etádakurvata yáthaa yathaitádyajñásya shiró'chidyata taábhirevai&nametatsámardhayati kRtsnáM karoti bhUtásya prathamajaa ítiiyam vaí pRthivií bhUtásya prathamajaa tádanáyaivai&nametatsámardhayati kRtsnáM karoti makhásya vo'dya shíro raadhyaasaM devayájane pRthivyaá makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhuh-

14.1.2.11
átha varaahávihatam íyatyágra aasiiditiíyatii ha vaá iyamágre pRthivyaa&sa praadeshamaatrii taámemUSa íti varaaha újjaghaana so&'syaah- pátih- prajaápatisténaivai&nametánmithunéna priyéNa dhaámnaa sámardhayati kRtsnáM karoti makhásya te'dya shíro raadhyaasaM devayájane pRthivyaá makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhuh-

14.1.2.12
áthaadaaraan índrasyaúja sthéti yátra vaa enamíndra ójasaa paryágRhNaattádasya párigRhiitasya ráso vyakSaratsa puúyannivaasheta so&'braviidaadiíryeva bata ma eSa ráso'stauSiidíti tásmaadaadaaraa átha yatpuúyannivaásheta tásmaatpUtiíkaastásmaadagnaavaáhutirivaabhyaáhitaa jvalanti tásmaadu surabháyo yajñásya hi rásaatsámbhUtaa átha yádenaM tadíndra ójasaa paryágRhNaattásmaadaahéndrasyaúja sthéti makhásya vo'dya shíro raadhyaasaM devayájane pRthivyaá makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhuh-

14.1.2.13
áthaajaakSiirám yajñásya shiirSachinnásya shugúdakraamattáto'jaa sámabhavattáyaivai&nametáchucaa sámardhayati kRtsnáM karoti makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhuh-

14.1.2.14
taanvaá etaanpáñca sambhaaraansámbharati paáN^kto yajñah- paáN^ktah- pashuh- páñcartávah- samvatsarásya samvatsará eSa ya eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati taantsámbhRtaanabhímRshati makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhuh-

14.1.2.15
Recites RV 1.40.3
athóttaratah- párishritam bhavati tádabhiprayánto japanti praítu bráhmaNaspátirítyeSa vai bráhmaNaspátiryá eSa tápatyeSá u pravárgyastádetámevai&tatpriiNaati tásmaadaaha praítu bráhmaNaspátiríti prádevye&tu sUnRtéti devii hyeSaá sUnRtaachaa viiraM náryam paN^ktíraadhasamityúpastautyevai&nametánmaháyatyevá devaá yajñáM nayantu na íti sárvaanevaa&smaa etáddevaánabhigoptR:!nkaroti

14.1.2.16
párishritam bhavati etadvaí devaá abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tásmaa etaam púram páryashrayaMstáthaivaa&smaa ayámetaam púram páriSrayati

14.1.2.17
átha kháre saadayati makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhurátha mRtpiNDámapaadaáya mahaaviiráM karoti makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhuh- praadeshamaatrám praadeshamaatrámiva hi shíro mádhye sáN^gRhiitam mádhye sáN^gRhiitamiva hi shiró'thaasyopáriSTaattryaN^gulam múkhamúnnayati naásikaamevaa&sminnetáddadhaati taM níSThitamabhímRshati makhásya shíro'siíti makhásya hye&tátsaumyásya shíra evamítarau tUSNiim pínvane tUSNiíM rauhiNakapaalé

14.1.2.18
prajaápatirvaá eSá yajñó bhavati ubháyam vaá etátprajaápatirníruktashcaániruktashca párimitashcaáparimitashca tadyadyájuSaa karóti yádevaa&sya níruktam párimitaM rUpaM tádasya téna sáMskarotyátha yáttUSNiiM yádevaa&syaániruktamáparimitaM rUpaM tádasya téna sáMskaroti sá ha vaá etaM sárvaM kRtsnám prajaápatiM sáMskaroti yá evám vidvaánetádeváM karotyáthopashayaáyai píNDam párishinaSTi praáyashcittibhyah-

14.1.2.19
átha gavédhukaabhirhinvati yajñásya shiirSachinnásya ráso vya&kSarattáta etaa óSadhayo jajñire ténaivai&nametadrásena sámardhayati kRtsnáM karoti makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhurevamítarau tUSNiim pínvane tUSNiiM rauhiNakapaale

14.1.2.20
áthainaandhUpayati áshvasya tvaa vR!SNah- shaknaá dhUpayaamiíti vR!Saa vaa áshvo viirya&m vai vR!Saa viirye&Naivai&nametatsámardhayati kRtsnáM karoti devayájane pRthivyaá makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhurevamítarau tUSNiim pínvane tUSniíM rauhiNakapaale

14.1.2.21
áthainaañchrapayati shRtaM hí devaánaamíSTkaabhih- shrapayatyeta vaá etádakurvata yáthaa-yathaitádyajñásya shiró'chidyata taabhirevai&nametatsámardhayati kRtsnáM karoti tádu yénaiva súshRtaah- syusténa shrapayedátha pácanamavadhaáya mahaaviiramávadadhaati makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhurevamítarau tUSNiim pínvane tUSNiiM rauhiNakapaale taandívaivo&pavápeddivódvapedáharhí devaánaam

14.1.2.22
sa údvapati Rjáve tvétyasau vaí loká Rjúh- satyaM hyR&júh- satyámeSa yá eSa tavpatyeSá u prathamáh- pravárgyastádetámevai&tátpriiNaati tásmaadaaharjáve tvéti

14.1.2.23
saadháve tvéti ayam vaí saadhuryo&'yam pávata eSa hiimaáMlokaántsiddho&'nupávata eSá u dvitiíyah- pravárgyastádetámevai&tátpriiNaati tásmaadaaha saadháve tvéti

14.1.2.24
sukSityai tveti ayam vaí lokáh- sukSitírasminhí loke sárvaaNi bhUtaáni kSiyantyátho agnirvaí sukSitíragnirhye&vaa&smíMloke sárvaaNi bhUtaáni kSiyátyeSá u tRtiíyah- pravárgyastádetámevai&tátpriiNaati tásmaadaaha sukSityai tvéti tUSNiim pínvane tUSNiíM rauhiNakapaale

14.1.2.25
áthainaanaáchRNatti ajaáyai páyasaa makhaáya tvaa makhásya tvaa shiirSNa ítyasaáveva bándhurevamítarau tUSNiim pínvane tUSNiíM rauhiNakapaale

14.1.2.26
áthaitadvai aáyuretajjyótih- právishati yá etamánu vaa brUté bhakSáyati vaa tásya vratacaryaa yaa sR!STau


14.1.3.1
sá yadai&tádaatithyéna pracárati átha pravárgyeNa cariSyánpuro&pasadó'greNa gaárhapatyam praacah- kushaántsaMstiírya dvandvam paátraaNyúpasaadayatyupayámaniim mahaaviirám pariiSaasau pínvane rauhiNakapaalé rauhiNahávanyau srúcau yádu caanyadbhávati taddásha dáshaakSaraa vaí viraáDviraaDvaí yajñastádviraájamevai&tádyajñámabhisámpaadayatyathá yáddvandvámdvandvam vaí viirya&m yadaa vai dvaú saMrábhete átha taú viirya&M kuruto dvandvam vaí mithunám prajánanam mithunénaivai&nametátprajánanena sámardhayati kRtsnáM karoti

14.1.3.2
áthaadhvaryuh- prókSaNiiraadaáyopottíSThannaaha bráhmanprácariSyaamo hótarabhíSTuhiíti brahmaa vaí yajñásya dakSiNatá aaste'bhigoptaa támevai&tádaahaápramatta aassva yajñásya shírah- prátidhaasyaama íti hótarabhíSTuhiíti yajño vai hótaa támevaítádaaha yajñásya shírah- prátidhehiíti prátipadyate hótaa

14.1.3.3
bráhma jajñaanám prathamám purástaadíti asau vaá aadityo brahmaáharahah- purástaajjaayata eSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha bráhma jajñaanám prathamám purástaadityátha prókSatyasaáveva bándhuh-

14.1.3.4
sa prókSati yamaáya tvétyeSa vaí yamo yá eSa tápatyeSa hii&daM sárvaM yamáyatyetenédaM sárvaM yatámeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha yamaáya tvéti

14.1.3.5
makhaáya tvéti eSa vaí mákho yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha makhaáya tvéti

14.1.3.6
suúryasya tvaa tápasa íti eSa vai suúryo yá eSa tápatyeSá pravárgyastádetámevai&tátpriiNaati tásmaadaaha suúryasya tvaa tápasa íti

14.1.3.7
puúrvayaa dvaaraa sthuúNaaM nirhR!tya dakSiNato níminvanti yáthainaaM hótaabhiSTuvánparaapáshyedyajño vai hótaa sá evaa&syaametádyajñam prátidadhaati táthaiSaa gharmám pinvate

14.1.3.8
ágreNaahavaniíyam samraaDaasandiím paryaahR!tya dakSiNatah- praáciimaásaadayatyúttaraaM raajaasandyai

14.1.3.9
aúdumbarii bhavati Urgvai rása udumbára Urjai&vai&nametadrásena sámardhayati kRtsnáM karoti

14.1.3.10
aMsadaghnaá bhavati áMsayorvaá idaM shírah- prátiSthitam tadáMsayorevai&tachírah- prátiSThaapayati

14.1.3.11
baalvajiíbhii rájjubhirvyu&taa bhavati yajñásya shiirSachinnásya ráso vya&kSarattata etaa óSadhayo jajñire ténaivai&nametadrásena sámardhayati kRtsnám karoti

14.1.3.12
átha yáduttaratá aasaadáyati yajño vai sómah- shírah- pravárgya úttaram vai shírastásmaaduttarata aásaadayatyátho raájaa vai sómah- samraáT pravárgya úttaram vaí raajyaatsaámraajyaM tásmaaduttarata aásaadayati

14.1.3.13
Recites RV 5.43.7
sa yátraitaaM hótaanvaáha añjánti yám pratháyanto na vípraa íti tádetám pracaraNiíyam mahaaviiramaájyena sámanakti devástvaa savitaa mádhvaanaktvíti savitaa vaí devaánaam prasavitaa sárvamvaá idam mádhu yádidaM kíM ca tádenamanena sárveNa sámanakti tádasmai savitaá prasavitaa prásauti tásmaadaaha devástvaa savitaa mádhvaanaktviti

14.1.3.14
áthottaratah- síkataa úpakiirNaa bhavanti tádrajatam híraNyamadhástaadúpaasyati pRthivyaáh- saMspR!shaspaahiítyetadvaí devaá abibhayuryadvaí na imámadhástaadrákSaaMsi naaSTraa ná hanyurítyagnervaá etadréto yaddhíraNyaM naaSTraáNaaM rákSasaamápahatyaa átho pRthivyu& ha vaá etásmaadbibhayaaM cakaara yadvaí maayáM taptáh- shushucaano ná hiMsyaadíti tádevaa&syaa etádantárdadhaati rajatám bhavati rajatai&va hii&yam pRthivii

14.1.3.15
Recites RV 1.36.9
sa yátraitaaM hótaanvaaha sáMsiidasva mahaám mahaám asiíti tádubhayáta aadiiptaá mauñjaáh- pralavaá bhavanti taánupaásya téSu právRNakti yajñásya shiirSachinnásya ráso vya&kSarattáta etaa óSadhayo jajñire ténaivai&nametadrásena sámardhayati kRtsnáM karoti
14.1.3.16
átha yádubhayáta aadiiptaa bhávanti sárvaabhya evai&táddigbhyo rákSaaMsi naaSTraa ápahanti tásminpravRjyámaane pátnii shírah- prórNute tapto vaa eSá shushucaanó bhavati nénme'yáM taptáh- shushucaanashcákSuh- pramuSNaadíti

14.1.3.17
sa právRNakti arcírasi shocírasi tápo'siítyeSa vai gharmo yá eSa tápati sárvam vaá etádeSa tádetámevai&tátpriiNaati tásmaadaahaarcírasi shocírasi tápo'siiti

14.1.3.18
áthaasyaámaashíSa aáshaasta iyam vaí yajño&'syaámevai&tádaashíSa aáshaaste taá asmaa iyaM sárvaah- sámardhayati

14.1.3.19
ánaadhRSTaa purástaaditi ánaadhRSTaa hye&Saa purástaadrákSobhirnaaSTraábhiragneraádhipatya ítyagnímevaa&syaa ádhipatiM karoti naaSTraáNaaM rákSasaamápahatyaa aáyurme daa ityaáyurevaa&tmándhatte tátho sárvamaáyureti

14.1.3.20
putrávatii dakSiNata íti naátra tiróhitamivaastiíndrasyaádhipatya itiíndramevaa&syaa ádhipatiM karoti naaSTraáNaaM rákSasaamápahatyai prajaám me daa íti prajaámevá pashuúnaatmándhatte tátho ha putrií pashumaánbhavati

14.1.3.21
suSádaa pashcaadivti naátra tiróhitamivaasti devásya savituraádhipatya íti devámevaa&syai savitaáramádhipatiM karoti naaSTraáNaaM rákSasaamápahatyai cákSurme daa íti cákSurevaa&tmándhatte tátho ha cákSuSmaanbhavati

14.1.3.22
aáshrutiruttarata íti aashraaváyannuttarata ítyevai&tádaaha dhaaturaádhipatya íti dhaataáramevaa&syaa ádhipatiM karoti naaSTraáNaaM rákSasaamápahatyai raayaspóSam me daa íti rayímeva púSTimaatmándhatte tátho ha rayimaanpúSTimaanbhavati

14.1.3.23
vídhRtirupáriSTaadíti vidhaaráyannupáriSTaadítyevai&tadaaha bR!haspáteraádhipatya íti bR!haspátimevaa&syaa ádhipatiM karoti naaSTraáNaaM rákSasaamápahatyaa ójo me daa ityója evaa&tmándhatte táthaujasvii bálavaanbhavati

14.1.3.24
átha dakSiNatá uttaanéna paaNínaa níhnute víshvaabhyo maa naaSTraábhyaspaahiíti sárvaabhyo maártibhyo gopaayétyevai&tádaaha yajñásya shiirSachinnásya [ráso vya&kSaratsá] pitR:!nagachattrayaa vaí pitárastaírevai&nametatsámardhayati kRtsnáM karoti

14.1.3.25
áthemaámabhimR!shya japati mánoráshvaasiityáshvaa ha vaá iyám bhUtvaa mánumuvaaha so&'syaah- pátih- prajaápatisténaivai&nametánmithunéna priyéNa dhaámnaa sámardhayati kRtsnáM karoti

14.1.3.26
átha vaíkaN^katau shákalau párishrayati praáñcau svaáhaa marúdbhih- párishriiyasvetyávaraM svaahaakaaráM karóti páraaM devátaameSa vaí svaahaakaaro yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaadávaraM svaahaakaaraM karoti dáraaM devátaam

14.1.3.27
marúdbhih- párishriiyasvéti vísho vaí marúto vishai&vai&tátkSatram páribRMhati tádidáM kSatrámubhayáto vishaa páribRDhaM tUSNiimúdañcau tUSNiim praáñcau tUSNiimúdañcau tUSNiim praáñcau

14.1.3.28
tráyodasha sámpaadayati tráyodasha vai maásaah- samvatsarásya samvatsará eSa yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaattráyodasha sámpaadayati

14.1.3.29
átha suvárNaM híraNyamupáriSTaannídadhaati diváh- saMspR!shaspaahiítyetadvaí devaá abibhayuryadvaí na imámupáriSTaadrákSaaMsi naaSTraa ná hanyurítyagnervaá etadréto yaddhíraNyaM naaSTraáNaaM rákSasaamápahatyaa átho dyaúrha vaá etásmaadbibhayaáM cakaara yadvaí maayáM taptáh- shushucaano ná hiMsyaadíti tádevaa&syaa etádantárdadhaati háritam bhavati háriNiiva hi dyauh-

14.1.3.30
átha dhavítrairaádhUnoti madhu madhvíti tríh- praaNo vai mádhu praaNámevaa&sminnetáddadhaati triíNi bhavanti tráyo vaí praaNaáh- praaNá udaanó vyaanastaánevaa&sminnetáddadhaati

14.1.3.31
áthaapasalavi trírdhUnvanti yajñásya shiirSachinnásya [ráso vya&kSaratsá] pitR:!nagachattrayaa vaí pitárastaírevai&nametatsámiirayati

14.1.3.32
apá vaá etébhyah-praNaáh- kraamanti yé yajñe dhúvanaM tanváte púnah- prasalavi trírdhUnvanti SaT sámpadyante SaDvaá imé shiirSánpraaNaastaánevaa&sminnetáddadhaati shrapáyanti rauhiNau sá yadaa&rcirjaáyaté atha híraNyamaádatte

14.1.3.33
Recites RV 1.112.24
sa yátraitaaM hótaanvaaha ápnasvatiimashvinaa vaácamasme íti tádadhvaryúrupottíSThannaaha rucitó gharma íti sa yádi rucitah- syaachréyaanyájamaano bhaviSyatiíti vidyaadátha yadyárucitah- paápiiyaanbhaviSyatiíti vidyaadátha yádi nai&vá rucito naárucito nai&va shréyanna paápiiyaanbhaviSyatiíti vidyaadyáthaa nve&vá rucitah- syaattáthaa dhavitávyah-

14.1.3.34
athaitadvai aayretajjyotih- pravishati ya etamanuvaa brUte bhaks|ayati vaa tasya vratacaryaa yaa sRs|t|au


14.1.4.1
sá yadai&tádadhvaryúh- upottíSThannaáha rucitó gharma íti tádupotthaáyaavakaashairúpatiSThante praaNaa vaá avakaashaah- praaNaánevaásminnetáddadhaati SaDúpatiSThante SaDvaá imé shiirSánpraaNaastaánevaa&sminnetáddadhaati

14.1.4.2
gárbho devaánaamíti eSa vai gárbho devaánaaM yá eSa tápatyeSa hii&daM sárvaM gRhNaátyeténedaM sárvaM gRbhiitámeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha gárbho devaánaamíti

14.1.4.3
pitaá matiinaamíti pitaá hyeSá matiinaam pátih- prajaánaamíti pátirhye&Sá prajaánaam

14.1.4.4
sáM devó devéna savitraa&gatéti saM hí devó devéna savitraágata saM suúryeNa rocata íti saM hi suúryeNa rócate

14.1.4.5
sámagníragnínaagatéti saM hya&gníragninaágata saM daívena savitréti saM hi daívena savitraágata saM suúryeNaarociSTéti saM hi suúryeNaárociSTa

14.1.4.6
svaáhaa sámagnistápasaagatéti saM hya&gnistápasaágataávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bándhuh- saM daívyena savitréti saM hi daívyena savitraágata saM suúryeNaarUrucatéti saM hi suúryeNaárUrucata

14.1.4.7
te vaá ete tráyo'vakaashaá bhavanti tráyo vaí praaNaáh- praaNá udaanó vyaanasténaivaa&sminnetáddadhaati

14.1.4.8
dhártaa divo víbhaati tápasaspRthivyaamíti dhartaa hye&Sá divó vibhaáti tápasaspRthivyaáM dhartaá devó devaánaamámartyastapojaa íti dhartaa hye&Sá devó devaánaamámartyastapojaa vaácamasme níyacha devaayúvamíti yajño vai vaágyajñámasmábhyam práyacha yéna devaánpriiNaamétyevai&tádaaha

14.1.4.9
The recitation is of both RV 1.164.31
ápashyaM gopaamánipadyamaanamíti eSa vaí gopaa yá eSa tápatyeSa hii&daM sárvaM gopaayatyátho na nípadyate tásmaadaah
And, similarly, from RV 10.177.3
aápashyam gopaamánipadyamaanamiti

14.1.4.10
aá ca páraa ca pathíbhishcárantamiti aá ca hye&Sa páraa ca devaíh- pathíbhishcárati sá sadhriíciih- sa víshUciirvásaana íti sadhriíciishca hye&Sa víshUciishca dísho vasté'tho rashmiinaávariivartti bhúvaneSvantaríti púnah-punarhye&Sá eSú lokéSu variivartyámaanashcárati

14.1.4.11
víshvaasaam bhuvaam pate víshvasya manasaspate víshvasya vacasaspate sárvasya vacasaspata ítyetásya sárvasya pata ítyetáddevashruttváM deva gharma devó devaánpaahiíti naátra tiróhitamivaasti

14.1.4.12
átra praáviiránu vaaM deváviitaya íti ashvínaavevai&tádaahaashvinau vaá etádyajñásya shírah- prátyadhattaaM taávevai&tátpriiNaati tásmaadaahaátra praáviiránu vaam deváviitaya íti

14.1.4.13
mádhu maádhviibhyaam mádhu maadhUciibhyaamíti dadhyáN^ ha vaa aabhyaamaatharvaNo mádhu naáma braáhmaNamuvaaca tádenayoh- priyaM dhaáma tádevai&nayoretenópagachati tásmaadaaha mádhu maádhviibhyaam mádhu maádhUciibhyaamíti

14.1.4.14
hRdé tvaa mánase tvaa divé tvaa suúryaaya tvaa Urdhvó adhvaráM diví devéSu dhehiíti naátra tiróhitamivaasti

14.1.4.15
pitaá no'si pitaá no bodhiíti eSa vaí pitaa yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha pitaá no'si pitaá no bodhiíti námaste astu maá maa hiMsiirítyaashiSamevai&tadaáshaaste

14.1.4.16
átha pátnyai shíro'pavR!tya mahaaviiramiíkSamaaNaam vaacayati tváSTRmantastvaa sapeméti vR!Saa vaí pravárgyo yóSaa pátnii mithunámevai&tátprajánanaM kriyate

14.1.4.17
áthaitadvai aayuretjjyotih- pravishati ya etamu vaá brUtebhks|ayati vaá tasya bratacaryaa yaá sRs|t|au


14.2.1.1
Recites RV 1.164.49
athaáto rohiNaú juhoti áhah- ketúnaa juSataaM sujyótirjyótiSaa svaahétyubhaáveténa yájuSaa praataa raátrih- ketúnaa juSataaM sujyótirjyótiSaa svaahétyubhaáveténa yájuSaa saayam

14.2.1.2
tadyádrohiNaú juhóti agníshca ha vaá aadityáshca rauhiNaávetaábhyaaM hí devátaabhyaaM yájamaanaah- svargáM lokaM róhanti

14.2.1.3
átho ahoraatre vaí rauhiNaú aadityáh- pravárgyo'muM tádaadityámahoraatraábhyaam párigRhNaati tásmaadeSo&'horaatraábhyaam párigRhiitah-

14.2.1.4
átho imau vaí lokaú rauhiNaú aadityáh- pravárgyo'muM tádaadityámaabhyaáM lokaábhyaam párigRhNaati tásmaadeSá aabhyaáM lokaábhyaam párigRhiitah-

14.2.1.5
átho cákSuSii vaí rauhiNau shírah- pravárgyah- shiirSaMstaccákSurdadhaati

14.2.1.6
átha rájjumaádatte devébhyastvaa savitúh- prasave&'shvínorbaahúbhyaam pUSNo hástaabhyaamaádade raásnaasiítyasaáveva bándhuh-

14.2.1.7
átha gaamaáhvayati jaghánena gaárhapatyaM yanníDa ehyádita éhi sárasvatyehiitiíDaa hi gauráditirhi gauh- sárasvatii hi gaurátho tairaáhvayati naamnaásaavehyásaavehiíti trih-

14.2.1.8
taamaágataamabhídadhaati ádityai raásnaasiindraaNyaá uSNiíSa ítiindraaNií ha vaa índrasya priyaa pátnii tásyaa uSNiíSo vishvárUpatamah- so&'siíti tádaaha támevai&nametátkaroti

14.2.1.9
átha vatsamúpaarjati pUSaa&siítyayam vaí pUSaa yo&yam pávata eSa hii&daM sárvam púSyatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha pUSaa&siiti

14.2.1.10
athónnayati gharmaáya diiSvétyeSa vaa átra gharmo ráso bhavati yámeSaa pínvate tásyai dayasvétyevai&tádaaha

14.2.1.11
átha pínvane pinvayati ashvíbhyaam pinvasvétyashvínaavevai&tádaahaashvínau vaá etádyajñásya shírah- prátyadhattaaM taávevai&tátpriiNaati tásmaadaahaashvíbhyaam pinvasvéti

14.2.1.12
sárasvatyai pinvasvéti vaagvai sárasvatii vaacaa vaa etádashvínau yajñásya shírah- prátyadhattaaM taávevai&tátpriiNaati tásmaadaaha sárasvatyai pinvasveti

14.2.1.13
índraaya pinvasveti índro vaí yajñásya devátaa saa yai&vá yajñásya devátaa tayaivai&tádashvínau yajñásya shírah- prátyadhattaaM taávevai&tátpriiNaati tásmaadaahéndraaya pinvasveti

14.2.1.14
átha viprúSo'bhímantrayate svaahéndravatsvaahéndravaditiíndro vaí yajñásya devátaa saa yai&vá yajñásya devátaa taámevai&tátpriiNaati tásmaadaaha svaahéndravatsvaahéndravadíti triSkR!tva aaha trivRddhí yajñó'varaM svaahaakaaráM karóti páraaM devátaamasaáveva bándhuh-

14.2.1.15
áthaasyai stánamabhípadyate yáste stánah- shashayo yó mayobhUríti yáste stáno níhito gúhaayaamítyevai&tádaaha yó ratnadhaá vasuvidyáh- sudátra íti yo dhánaanaaM daataá vasuvítpaNaávya ítyevai&tádaaha yéna víshvaa púSyasi vaáryaaNiíti yéna sárvaandevaantsárvaaNi bhUtaáni bibharSiítyevai&tádaaha sárasvati támiha dhaátave'karíti vaagvai sárasvatii sai&Saa gharmadúghaa yajño vai vaágyajñámasmábhyam práyacha yéna devaánpriiNaamétyevai&tádaahaátha gaárhapatyasyaárdhamaítyurvántárikSamánvemiítyasaáveva bándhuh-

14.2.1.16
átha shaphaavaádatte gaayatraM chándo'si traíSTubhaM chándo'siíti gaayatréNa caivai&naavetattraíSTubhena ca chándasaádatte dyaávaapRthiviíbhyaaM tvaa párigRhNaamiítiime vai dyaávaapRthivií pariishaasaávaadityáh- pravárgyo'muM tádaadityámaabhyaaM dyaávaapRthiviíbhyaam párigRhNaatyátha mauñjéna vedenópamaarSTyasaáveva bándhuh-

14.2.1.17
áthodayámanyópagRhNaati antárikSeNópayachaamiítyantárikSam vaá upayámanyantárikSeNa hii&daM sárvamúpayatamat>ó udáram vaá upayámanyudáreNa hii&daM sárvamannaádyamúpayataM tásmaadaahaantárikSeNópayachaamiiti

14.2.1.18
áthaajaakSiiramaánayati tapto vaá eSá shushucaanó bhavati támevai&táchamayati tásmiñchaanté gokSiiramaánayati

14.2.1.19
índraashvineti índro vaí yajñásya devátaa saa yai&vá yajñásya devátaa taámevai&tátpriiNaatyashvinétyashvínaavevai&tádaahaashvínau vaá etádyajñásya shírah- prátyadhattaaM taávevai&tátpriiNaati tásmaadaahéndraashvinéti

14.2.1.20
mádhunah- saaraghasyéti etadvai mádhu saaragháM gharmám paatéti rásam paatétyevai&tádaaha vásava ítyete vai vásava ete hii&daM sárvam vaasáyante yájata vaaDiti tadyáthaa váSaTkRtaM hutámevámasyaitádbhavati

14.2.1.21
svaáhaa suúryasya rashmáye vRSTivánaya íti suúryasya ha vaa éko rashmírvRSTivánirnaáma yénemaah- sárvaah- prajaá bibhárti támevai&tátpriiNaati tásmaadaaha svaáhaa suúryasya rashmáye vRSTivánaya ityávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bándhuh-

14.2.1.22
áthaitadvai aáyuretajjyótih- právishati ya etamánu vaá brUté bhakSáyati vaa tásya vratacaryaa yaa sR!STau


14.2.2.1
sa yátraitaaM hótaanvaáha praítu bráhmaNaspátih- prá devye&tu sUnRtéti tádadhvaryuh- praáN^udaayánvaatanaamaáni juhotyetadvaí devaá abibhayuryadvaí na imámantaraa rákSaaMsi naaSTraa ná hanyuríti támetátpurai&vaa&havaniíyaatsvaahaakaaréNaajuhavustáM hutámeva sántamagnaáva juhuvustátho evai&nameSá etátpurai&vaahavaniíyaatsvaahaakaaréNa juhoti taM hutámeva sántamagnaú juhoti

14.2.2.2
samudraáya tvaa vaátaaya svaahéti ayam vaí samudro yo&'yam pávata etásmaadvaí samudraatsárve devaah- sárvaaNi bhUtaáni samúddravanti tásmaa evai&naM juhoti tásmaadaaha samudraáya tvaa vaátaaya svaáhaa

14.2.2.3
sariraáya tvaa vaátaaya svaahéti ayam vaí sariro yo&'yam pávata etásmaadvaí sariraatsárve devaah- sárvaaNi bhUtaáni sahe&rate tásmaa evai&naM juhoti tásmaadaaha sariraáya tvaa vaátaaya svaáhaa

14.2.2.4
anaadhRSyaáya tvaa vaátaaya svaáhaapratidhRSyaáya tvaa vaátaaya svaahéti ayam vaá anaadhRSyo&'pratidhRSyo yo&'yam pávate tásmaa evai&naM juhoti tásmaadaahaanaadhRSyaáya tvaa vaátaaya svaáhaapratidhRSyaáya tvaa vaátaaya svaaheti

14.2.2.5
avasyáve tvaa vaátaaya svaáhaashimidaáya tvaa vaátaaya svaahéti ayam vaá avasyúrashimido yo&'yam pávate tásmaa evai&naM juhoti tásmaadaahaavasyáve tvaa vaátaaya svaáhaashimidaáya tvaa vaátaaya svaaheti

14.2.2.6
índraaya tvaa vásumate rudrávate svaahéti ayam vaa índro yo&'yam pávate tásmaa evai&naM juhoti tásmaadaahéndraaya tvéti vásumate rudrávata íti tadíndramevaánu vásUMshca rudraaMshcaábhajatyátho praatah-savanásya caivai&tanmaádhyandinasya ca sávanasya rUpáM kriyate

14.2.2.7
índraaya tvaadityávate svaahéti ayam vaa índro yo&'yam pávate tásmaa evai&naM juhoti tásmaadaahéndraaya tvétyaadityávata íti tadíndramevaánvaadityaanaábhajatyátho tRtiiyasavanásyaivai&tádrUpáM kriyate

14.2.2.8
índraaya tvaabhimaatighne svaahéti ayam vaa índro yo'yam pávate tásmaa evai&naM juhoti tásmaadaahéndraaya tvétyabhimaatighna íti sapátno vaáabhímaatiríndraaya tvaa sapatnaghna ítyevai&tádaaha so'syoddhaaro yáthaa shréSThasyoddhaará evámasyaiSá Rté devébhyah-

14.2.2.9
savitré tva Rbhumáte vibhumáte vaájavate svaahéti ayam vaí savitaa yo&'yam pávate tásmaa evai&naM juhoti tásmaadaaha savitre tvétyRbhumáte vibhumáte vaájavata íti tádasminvíshvaandevaánanvaábhajati

14.2.2.10
bR!haspátaye tvaa vishvádevyaavate svaahéti ayam vai bR!haspátiryo&'yam pávate tásmaa evai&naM juhoti tásmaadaaha bR!haspátaye tvéti vishvádevyaavata íti tádasminvíshvaantsárvaandevaánnvaábhajati

14.2.2.11
yamaáya tvaáN^girasvate pitRmáte svaahéti ayam vaí yamo yo&'yam pávate tásmaa evai&naM juhoti tásmaadaaha yamaáya tvetyáN^girasvate pitRmáta íti yajñásya shiirSachinnásya [ráso vya&kSaratsá] pitR:!nagachattrayaa vaí pitárastaánevai&tádanvaábhajati

14.2.2.12
dvaádashaitaáni naámaani bhavanti dvaádasha vai maásaah- samvatsárasya samvatsára eSa yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaaddvaádasha bhavanti

14.2.2.13
áthopayámanyaa mahaaviira aánayati svaáhaa gharmaayétyeSa vaí gharmo yá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha svaáhaa gharmaayetyávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bándhuh-

14.2.2.14
aániite japati svaáhaa gharmáh- pitra íti yajñásya shiirSachinnásya [ráso vya&kSaratsá] pitR!nagachattrayaa vaí pitárastaánevai&tátpriiNaatyávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bándhuh-

14.2.2.15
naanuvaakyaa&mánvaaha sakR!du hyeva páraañcah- pitárastásmaannaa&nuvaakyaa&mánvaahaatikrámyaashraávyaaha gharmásya yajéti váSaTkRte juhoti

14.2.2.16
víshvaa aáshaa dakSiNasadíti sárvaa aáshaa dakSiNasadítyevai&tádaaha víshvaandevaánayaaDihéti sárvaandevaánayaakSiidihétyevai&tádaaha svaáhaakRtasya gharmásya mádhoh- pibatamashvinétyashvínaavevai&tádaahaashvínau hye&tádyajñásya shírah- prátyadhattaaM taávevai&tátpriiNaatyávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bándhuh-

14.2.2.17
átha hutvo&rdhvamútkampayati diví dhaa imáM yajñámimáM yajñám diví dhaa ítyasau vaá aadityó gharmó yajñó divi vaá eSá hitó divi prátiSThitastámevai&tátpriiNaati tásmaadaaha diví dhaa imáM yajñámimáM yaiñáM diví dhaa ítyanuváSaTkRte juhoti

14.2.2.18
svaáhaagnáye yajñiyaayéti tátsviSTakRdbhaajanámagnirhí sviSTakRchaM yájurbhya íti yájurbhirhye&So&'smíMloke prátiSThitastaányevai&tátpriiNaatyávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bándhuh-

14.2.2.19
átha brahmaánumantrayate brahmaa vaá Rtvíjaam bhiSáktamastadyá eva&rtvíjaam bhiSáktamasténaivai&nametádyajñám bhiSajyati

14.2.2.20
áshvinaa gharmám paatamíti ashvínaave&vaitádaahaashvínau hye&tádyajñásya shírah- prátyadhattaaM taávevai&tátpriiNaati

14.2.2.21
haardvaanámahardivaábhirUtíbhiriti ániruktamán rukto vaí prajaápatih- prajaápatiryajñastátprajaápatimevai&tádyajñáM bhiSajyati

14.2.2.22
tantraayíNa íti eSa vaí tantraayii yá eSa tápatyeSa hii&maáMlokaaMstántramivaanusáñcaratyeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha tantraayíNa íti

14.2.2.23
námo dyaávaapRthiviíbhyaamíti tádaabhyaaM dyaávaapRthiviíbhyaaM níhnute yáyoridaM sárvamádhi

14.2.2.24
átha yájamaanah- yajño vai yájamaano yajñénevai&tádyajñám bhiSajyati

14.2.2.25
ápaataamashvínaa gharmamíti ashvínaavevai&tádaahaashvínau hye&tádyajñásya shírah- pratyádhattaaM taávevai&tátpriiNaati

14.2.2.26
ánudyaávaapRthivií amaMsaataamíti tádime dyaávaapRthivií aaha yáyoridaM sárvamádhiihai&vá raatáyah- santvítiihai&vá no dhánaani santvítyevai&tádaaha

14.2.2.27
átha pínvamaanamánumantrayate iSé pinvasvéti vR!STyai tádaaha yadaáheSé pinvasvétyUrjé pinvasvéti yó vRSTaadUrgráso jaáyate tásmai tádaaha bráhmaNe pinvasvéti tadbráhmaNa aaha kSatraáya pinvasvéti tátkSatraáyaaha dyaávaapRthiviíbhyaam pinvasvéti tádaabhyaaM dyaávaapRthiviíbhyaamaaha yáyoridaM sárvamádhi

14.2.2.28
sa yádUrdhvah- pínvate tadyájamaanaaya pinvate yatpraaN^táddevébhyo yáddakSiNaa tátpitR!bhyo yátpratyaN^ tátpashúbhyo yadúdaN^ tátprajaáyaa anaparaaddhaM nve&va yájamaanasyordhvo hye&vá pinvatyaátha yaaM dísham pínvate taám pinvate yadaa shaámyanti vipruSah-

14.2.2.29
átha praáN^ivódaN^N^útkraamati dhármaasi sudharmétyeSa vai dhármo yá eSa tápatyeSa hii&daM sárvaM dhaaráyatyeténedaM sárvaM dhRtámeSa u pravárgyastádetámevai&tátpriiNaati tásmaadaaha dhármaasi sudharmeti

14.2.2.30
átha kháre saadayati aményasmé nRmNaáni dhaarayetyákrudhyanno dhánaani dhaarayétyevai&tádaaha bráhma dhaaraya kSatráM dhaaraya víshaM dhaarayétyetatsárvaM dhaarayétyevai&tádaaha

14.2.2.31
átha shaakalaírjuhoti praaNaa vaí shaakalaáh- praaNaánevaa&sminnetáddadhaati

14.2.2.32
svaáhaa pUSNe shárasa íti ayam vaí pUSaa yo&'yam pávata eSa& hiidaM sárvam púSyatyeSá u praaNáh- praaNámevaa&sminnetáddadhaati tásmaadaaha svaáhaa pUSNe shárasa ityávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bándhurhutvaá madhyamé paridhaaúpashrayati

14.2.2.33
svaáhaa graávabhya íti praaNaa vai graávaaNah- praaNaánevaa&sminnetáddadhaati hutvaá madhyamé paridhaaúpashrayati

14.2.2.34
svaáhaa pratiravébhya íti praaNaa vaí pratiravaáh- praaNaanhii&daM sárvam pratiratám praaNaánevaa&sminnetáddadhaati hutvaá madhyamé paridhaaúpashrayati

14.2.2.35
svaáhaa pitR!bhya Urdhvábarhirbhyo gharmapaávabhya iti áhutvaivódaN^N^iíkSamaaNo dakSiNaardhé barhíSa úpagUhati yajñásya shiirSac>innásya [ráso vya&kSaratsá] pitR:!nagachattrayaa vaí pitárastaánevai&tátpriiNaatyátha yanna prékSate sakR!du hye&va páraañcah- pitárah-

14.2.2.36
svaáhaa dyaávaapRthiviíbhyaamíti praaNodaanau vai dyaávaapRthiviípraaNodaanaávevaásminnetáddadhaati hutvaá madhyamé parid>aaúpashrayati

14.2.2.37
svaáhaa víshvebhyo devébhya íti praaNaa vai víshve devaáh- praaNaánevaa&sminnetáddadhaati hutvaá madhyamé paridhaaúpashrayati

14.2.2.38
svaáhaa rudraáya rudráhUtaya iti áhutvaivá dakSiNékSamaaNah- pratiprasthaatre práyachati taM sá uttaratah- shaálaayaa údañcaM nírasyatyeSaa hye&tásya devásya diksvaáyaamevai&nametáddishí priiNaatyátha yanna prékSate nénmaa rudró hinásadíti

14.2.2.39
saptai&taa aáhutayo bhvanti sapta vaa imé shiirSánpraaNaastaánevaa&sminnetáddadhaati

14.2.2.40
átha mahaaviiraádupayámanyaam pratyaánayati svaáhaa saM jyótiSaa jyótiríti jyótirvaa ítarasminpáyo bhávati jyótirítarasyaaM te hye&tádubhe jyótiSii saN^gáchete ávaraM svaahaakaaráM karóti páraaM devátaamasaáveva bánduh-

14.2.2.41
átha rauhiNaú juhoti áhah- ketúnaa juSataaM sujyótirjyótiSaa svaahétyasaáveva bándhU raátrih- ketúnaa juSataaM sujyótirjyótiSaa svaahétyasaáveva bándhuh-

14.2.2.42
átha yájamaanaaya gharmochiSTam práyachati sá upahavámiSTvaá bhakSayati mádhu hutamíndratame agnaavíti mádhu hutámindriyávattame'gnaavítyevai&tádaahaashyaáma te deva gharma námaste astu maá maa hiMsiirítyaashíSamevai&tadaáshaaste

14.2.2.43
átha dakSiNatah- síkataa úpakiirNaa bhavanti tánmaarjayante yá evá maarjaaliíye bándhuh- só'traanupráharati shaakalaanáthopasádaa carantyetádu yajñásya shírah- sáMskRtaM yáthaa-yathainaM tádashvínau pratyádhattaam

14.2.2.44
taM ná prathamayajñe právRñjyaat enasya&M hi tadátho nénma índrah- shírashchinádadíti dvitiíye vaivá tRtiíye vaápashiirSNaa hye&vaágre yajñéna devaa árcantah- shraámyantashcerustásmaaddvitiíye vaivá tRtiíye vaátho tapto vaa eSá shushucaanó bhavati

14.2.2.45
táM yatprathamaya]ñé pravRñjyaát eSo&'sya taptáh- shushucaanáh- prajaáM ca pashuúMshca prádahedátho aáyuh- pramaáyuko yájamaanah- syaattásmaaddvitiíye vaivá tRtiíye vaa

14.2.2.46
taM na sárvasmaa iva právRñjyaat sárvam vaí pravárgyo netsárvasmaa iva sárvaM karávaaNiíti yo nve&vá jñatastásmai právRñjyaadyo vaasya priyah- syaadyó vaanUcaanó'nUktenainam praapnuyaát

14.2.2.47
sahásre právRñjyaat sárvam vaí sahásraM sárvameSá sarvavedase právRñjyaatsárvam vaí sarvavedasaM sárvameSá vishvajíti sárvapRSthe právRñjyaatsárvam vaí vishvajitsárvapRSThah- sárvameSá vaajapéye raajasuúye právRñjyaatsárvaM hi tátsattre právRñjyaatsárvam vaí sattraM sárvameSá etaányasya pravárjanaanyáto naa&nyatra

14.2.2.48
tádaahuh- yadápashiraa ápravargyó'tha kénaasyaagnihotráM shiirSaNvádbhavatiítyaahavaniíyenéti brUyaatkatháM darshapUrNamaasaavityaájyena ca puroDaáshena céti brUyaatkatháM caaturmaasyaaniíti payasya&yéti brUyaatkathám pashubandha íti pashúnaa ca puroDaáshena céti brUyaatkatháM saumyo&'dhvara íti havirdhaánenéti brUyaat

14.2.2.49
átho aahuh- yajñásya shiirSachinnásya shíra etáddevaah- prátyadadhuryádaatithyaM ná ha vaá asyaápashiirSNaa kéna caná yajñéneSTám bhavati yá evámétadvéda

14.2.2.50
tádaahuh- yatpráNiitaah- praNáyanti yajñé'tha kásmaadátra na práNayatiíti shíro vaá etádyajñaasya yatpráNiitaah- shírah- pravárgyo nechírasaa shíro'bhyaaroháyaaNiíti

14.2.2.51
tádaahuh- yátprayaajaanuyaajaá anyátra bhavantyátha kásmaadátra ná bhavantiíti praaNaa vaí prayaajaanuyaajaáh- praaNaá avakaashaáh- praaNaáh- shaakala nétpraaNaíh- praaNaánabhyaaroháyaaNiíti

14.2.2.52
tádaahuh- yadaájyabhaagaavanyátra júhvatyátha kásmaadátra ná juhotiíti cákSuSii vaa eté yajñásya yadaájyabhaagau cákSuSii rauhiNau neccákSuSaa cákSurabhyaaroháyaaNiíti

14.2.2.53
tádaahuh- yádvaanaspatyaírdevébhyo júhvatyátha kásmaadetám m.nmáyenaivá juhotiíti yajñásya shiirSachinnásya ráso vya&kSaratsá ime dyaávaapRthivií agachadyanmR!diyaM tadyadaápo'sau tánmRdáshcaapaáM ca mahaaviiraáh- kRtaa bhavanti ténaivai&nametadrásena sámardhayati kRtsnáM karoti

14.2.2.54
sa yádvaanaspatyah- syaat prádahyeta yáddhiraNmáyah- syaatpráliiyeta yállohamáyah- syaatprásicyeta yádayasmáyah- syaatprádahetpariishaasaaváthaiSá evai&tásmaáatiSThata tásmaadetám mRnmáyenaivá juhoti

14.2.2.55
áthaitadvai aayuretajjyotih- pravishatí ya etamanu vaá brUte bhaks|ayati vaá tasya vratacaryaá yaa sRs|t|au