1.150 (varga 19) verse 1a
puru tva dAshvAn voce.ariragne tava svidA |\\

1.150 (varga 19) verse 1c
todasyeva sharaNa A mahasya ||\\

1.150 (varga 19) verse 2a
vyaninasya dhaninaH prahoSe cidararuSaH |\\

1.150 (varga 19) verse 2c
kadA cana prajigato adevayoH ||\\

1.150 (varga 19) verse 3a
sa candro vipra martyo maho vrAdhantamo divi |\\

1.150 (varga 19) verse 3c
pra\-pret te agne vanuSaH syAma ||\\


1.151 (varga 20) verse 1a
mitraM na yaM shimyA goSu gavyavaH svAdhyo vidathe apsujIjanan |\\

1.151 (varga 20) verse 1c
arejetAM rodasI pAjasA girA prati priyaM yajataM januSamavaH ||\\

1.151 (varga 20) verse 2a
yad dha tyad vAM purumILhasya sominaH pra mitrAso na dadhire svAbhuvaH |\\

1.151 (varga 20) verse 2c
adha kratuM vidataM gatumarcata uta shrutaM vRSaNA pastyAvataH ||\\

1.151 (varga 20) verse 3a
A vAM bhUSan kSitayo janma rodasyoH pravAcyaM vRSaNA dakSase mahe |\\

1.151 (varga 20) verse 3c
yadIM RtAya bharatho yadarvate pra hotrayA shimya vItho adhvaram ||\\

1.151 (varga 20) verse 4a
pra sA kSitirasura yA mahi priya RtAvAnAv RtamA ghoSatho bRhat |\\

1.151 (varga 20) verse 4c
yuvaM divo bRhato dakSamabhuvaM gAM na dhuryupa yuñjAthe apaH ||\\

1.151 (varga 20) verse 5a
mahI atra mahinA vAraM RNvatho.areNavastuja A sadman dhenavaH |\\

1.151 (varga 20) verse 5c
svaranti tA uparatAti sUryamA nimruca uSasastakvavIriva ||\\

1.151 (varga 21) verse 6a
A vaM RtAya keshinIranuSata mitra yatra varuNa gAtumarcathaH |\\

1.151 (varga 21) verse 6c
ava tmana sRjataM pinvataM dhiyo yuvaM viprasya manmanamirajyathaH ||\\

1.151 (varga 21) verse 7a
yo vAM yajñaiH shashamAno ha dAshati kavirhotA yajati manmasAdhanaH |\\

1.151 (varga 21) verse 7c
upAha taM gachatho vItho adhvaramachA giraH sumatiM gantamasmayu ||\\

1.151 (varga 21) verse 8a
yuvAM yajñaiH prathamA gobhirañjata RtAvanA manaso naprayuktiSu |\\

1.151 (varga 21) verse 8c
bharanti vAM manmanA saMyatA giro.adRpyatA manasa revadashAthe ||\\

1.151 (varga 21) verse 9a
revad vayo dadhAthe revadAshathe narA mayAbhiritauti mahinam |\\

1.151 (varga 21) verse 9c
na vaM dyAvo.ahabhirnota sindhavo na devatvaM paNayo nAnashurmagham ||\\


1.152 (varga 22) verse 1a
yuvaM vastraNi puvasA vasAthe yuvorachidrA mantavo ha sargAH |\\

1.152 (varga 22) verse 1c
avAtiratamanRtAni vishva Rtena mitrAvaruNA sacethe ||\\

1.152 (varga 22) verse 2a
etaccana tvo vi ciketadeSAM satyo mantraH kavishasta RghAvAn |\\

1.152 (varga 22) verse 2c
trirashriM hanti caturashrirugro devanido ha prathamAajUryan ||\\

1.152 (varga 22) verse 3a
apAdeti prathamA padvatInAM kastad vAM mitrAvaruNA ciketa |\\

1.152 (varga 22) verse 3c
garbho bhAraM bharatyA cidasya RtaM pipartyanRtaM ni tArIt ||\\

1.152 (varga 22) verse 4a
prayantamit pari jAraM kanInAM pashyAmasi nopanipadyamAnam |\\

1.152 (varga 22) verse 4c
anavapRgNA vitatA vasAnaM priyaM mitrasya varuNasya dhAma ||\\

1.152 (varga 22) verse 5a
anashvo jAto anabhIshurarvA kanikradat patayadUrdhvasAnuH |\\

1.152 (varga 22) verse 5c
acittaM brahma jujuSuryuvAnaH pra mitre dhAma varuNegRNantaH ||\\

1.152 (varga 22) verse 6a
A dhenavo mAmateyamavantIrbrahmapriyaM pIpayan sasminnUdhan |\\

1.152 (varga 22) verse 6c
pitvo bhikSeta vayunAni vidvAnAsAvivAsannaditimuruSyet ||\\

1.152 (varga 22) verse 7a
A vAM mitrAvaruNA havyajuSTiM namasA devAvavasA vavRtyAm |\\

1.152 (varga 22) verse 7c
asmAkaM brahma pRtanAsu sahyA asmAkaM vRSTirdivyAsupArA ||\\


1.153 (varga 23) verse 1a
yajAmahe vAM mahaH sajoSA havyebhirmitrAvaruNA namobhiH |\\

1.153 (varga 23) verse 1c
ghRtairghRtasnU adha yad vAmasme adhvaryavo na dhItibhirbharanti ||\\

1.153 (varga 23) verse 2a
prastutirvAM dhAma na prayuktirayAmi mitrAvaruNA suvRktiH |\\

1.153 (varga 23) verse 2c
anakti yad vAM vidatheSu hotA sumnaM vAM sUrirvRSaNAviyakSan ||\\

1.153 (varga 23) verse 3a
pIpAya dhenuraditirRtAya janAya mitrAvaruNA havirde |\\

1.153 (varga 23) verse 3c
hinoti yad vAM vidathe saparyan sa rAtahavyo mAnuSo na hotA ||\\

1.153 (varga 23) verse 4a
uta vAM vikSu madyAsvandho gAva Apashca pIpayanta devIH |\\

1.153 (varga 23) verse 4c
uto no asya pUrvyaH patirdan vItaM pAtaM payasa usriyAyAH ||\\


1.154 (varga 24) verse 1a
viSNornu kaM vIryANi pra vocaM yaH pArthivAni vimamerajAMsi |\\

1.154 (varga 24) verse 1c
yo askabhAyaduttaraM sadhasthaM vicakramANastredhorugAyaH ||\\

1.154 (varga 24) verse 2a
pra tad viSNu stavate vIryeNa mRgo na bhImaH kucaro giriSThAH |\\

1.154 (varga 24) verse 2c
yasyoruSu triSu vikramaNeSvadhikSiyanti bhuvanAni vishvA ||\\

1.154 (varga 24) verse 3a
pra viSNave shUSametu manma girikSita urugAyAya vRSNe |\\

1.154 (varga 24) verse 3c
ya idaM dIrghaM prayataM sadhasthameko vimame tribhirit padebhiH ||\\

1.154 (varga 24) verse 4a
yasya trI pUrNA madhunA padAnyakSIyamANA svadhayAmadanti |\\

1.154 (varga 24) verse 4c
ya u tridhAtu pRtivImuta dyAmeko dAdhAra bhuvanAni vishvA ||\\

1.154 (varga 24) verse 5a
tadasya priyamabhi pAtho ashyAM naro yatra devayavo madanti |\\

1.154 (varga 24) verse 5c
urukramasya sa hi bandhuritthA viSNoH pade parame madhva utsaH ||\\

1.154 (varga 24) verse 6a
tA vaM vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH |\\

1.154 (varga 24) verse 6c
atrAha tadurugAyasya vRSNaH paramaM padamava bhAti bhUri ||\\


1.155 (varga 25) verse 1a
pra vaH pAntamandhaso dhiyAyate mahe shUrAya viSNave cArcata |\\

1.155 (varga 25) verse 1c
yA sAnuni parvatAnAmadAbhyA mahastasthaturarvateva sAdhunA ||\\

1.155 (varga 25) verse 2a
tveSamitthA samaraNaM shimIvatorindrAviSNU sutapA vAmuruSyati |\\

1.155 (varga 25) verse 2c
yA martyAya pratidhIyamAnamit kRshAnorasturasanAmuruSyathaH ||\\

1.155 (varga 25) verse 3a
tA IM vardhanti mahyasya pauMsyaM ni mAtarA nayati retase bhuje |\\

1.155 (varga 25) verse 3c
dadhAti putro.avaraM paraM piturnAma tRtIyamadhi rocane divaH ||\\

1.155 (varga 25) verse 4a
tat\-tadidasya pauMsyaM gRNImasInasya traturavRkasya mILhuSaH |\\

1.155 (varga 25) verse 4c
yaH pArthivAni tribhirid vigAmabhiruru kramiSTorugAyAya jIvase ||\\

1.155 (varga 25) verse 5a
dve idasya kramaNe svardRsho.abhikhyAya martyo bhuraNyati |\\

1.155 (varga 25) verse 5c
tRtIyamasya nakirA dadharSati vayashcana patayantaH patatriNaH ||\\

1.155 (varga 25) verse 6a
caturbhiH sAkaM navatiM ca nAmabhishcakraM na vRttaM vyatInravIvipat |\\

1.155 (varga 25) verse 6c
bRhaccharIro vimimAna RkvabhiryuvAkumAraH pratyetyAhavam ||\\


1.156 (varga 26) verse 1a
bhavA mitro na shevyo ghRtAsutirvibhUtadyumna evayA u saprathAH |\\

1.156 (varga 26) verse 1c
adhA te viSNo viduSA cidardhya stomo yajñashcarAdhyo haviSmatA ||\\

1.156 (varga 26) verse 2a
yaH pUrvyAya vedhase navIyase sumajjAnaye viSNave dadAshati |\\

1.156 (varga 26) verse 2c
yo jAtamasya mahato mahi bravat sedu shravobhiryujyaM cidabhyasat ||\\

1.156 (varga 26) verse 3a
tamu stotAraH pUrvyaM yathA vida Rtasya garbhaM januSApipartana |\\

1.156 (varga 26) verse 3c
Asya jAnanto nAma cid vivaktana mahaste viSNo sumatiM bhajAmahe ||\\

1.156 (varga 26) verse 4a
tamasya rAjA varuNastamashvinA kratuM sacanta mArutasya vedhasaH |\\

1.156 (varga 26) verse 4c
dAdhAra dakSamuttamamaharvidaM vrajaM ca viSNuH sakhivAnaporNute ||\\

1.156 (varga 26) verse 5a
A yo vivAya sacathAya daivya indrAya viSNuH sukRte sukRttaraH |\\

1.156 (varga 26) verse 5c
vedhA ajinvat triSadhastha AryaM Rtasya bhAge yajamAnamAbhajat ||\\


1.157 (varga 27) verse 1a
abodhyagnirjma udeti sUryo vyuSAshcandrA mahyAvo arciSA |\\

1.157 (varga 27) verse 1c
AyukSAtAmashvinA yAtave rathaM prAsAvId devaH savitA jagat pRthak ||\\

1.157 (varga 27) verse 2a
yad yuñjAthe vRSaNamashvinA rathaM ghRtena no madhunA kSatramukSatam |\\

1.157 (varga 27) verse 2c
asmAkaM brahma pRtanAsu jinvataM vayaM dhanA shUrasAtA bhajemahi ||\\

1.157 (varga 27) verse 3a
arvAM tricakro madhuvAhano ratho jIrAshvo ashvinoryAtu suSTutaH |\\

1.157 (varga 27) verse 3c
trivandhuro maghavA vishvasaubhagaH shaM na A vakSad dvipade catuSpade ||\\

1.157 (varga 27) verse 4a
A na UrjaM vahatamashvinA yuvaM madhumatyA naH kashayA mimikSatam |\\

1.157 (varga 27) verse 4c
prAyustAriSTaM nI rapAMsi mRkSataM sedhataM dveSo bhavataM sacAbhuvA ||\\

1.157 (varga 27) verse 5a
yuvaM ha garbhaM jagatISu dhattho yuvaM vishveSu bhuvaneSvantaH |\\

1.157 (varga 27) verse 5c
yuvamagniM ca vRSaNAvapashca vanaspatInrashvinAvairayethAm ||\\

1.157 (varga 27) verse 6a
yuvaM ha stho bhiSajA bheSajebhiratho ha stho rathyA rAthyebhiH |\\

1.157 (varga 27) verse 6c
atho ha kSatramadhi dhattha ugrA yo vAM haviSmAnmanasA dadAsha ||\\


1.158 (varga 1) verse 1a
vasU rudrA purumantU vRdhantA dashasyataM no vRSaNAvabhiSTau |\\

1.158 (varga 1) verse 1c
dasrA ha yad rekNa aucathyo vAM pra yat sasrAtheakavAbhirUtI ||\\

1.158 (varga 1) verse 2a
ko vAM dAshat sumataye cidasyai vasU yad dhethe namasA pade goH |\\

1.158 (varga 1) verse 2c
jigRtamasme revatIH purandhIH kAmapreNeva manasA carantA ||\\

1.158 (varga 1) verse 3a
yukto ha yad vAM taugryAya perurvi madhye arNaso dhAyi pajraH |\\

1.158 (varga 1) verse 3c
upa vAmavaH sharaNaM gameyaM shUro nAjma patayadbhirevaiH ||\\

1.158 (varga 1) verse 4a
upastutiraucathyamuruSyen mA mAmime patatriNI vi dugdhAm |\\

1.158 (varga 1) verse 4c
mA mAmedho dashatayashcito dhAk pra yad vAM baddhastmani khAdati kSAm ||\\

1.158 (varga 1) verse 5a
na mA garan nadyo mAtRtamA dAsA yadIM susamubdhamavAdhuH |\\

1.158 (varga 1) verse 5c
shiro yadasya traitano vitakSat svayaM dAsa uro aMsAvapi gdha ||\\

1.158 (varga 1) verse 6a
dIrghatamA mAmateyo jujurvAn dashame yuge |\\

1.158 (varga 1) verse 6c
apAmarthaM yatInAM brahmA bhavati sArathiH ||\\


1.159 (varga 2) verse 1a
pra dyAvA yajñaiH pRthivI RtAvRdhA mahI stuSe vidatheSu pracetasA |\\

1.159 (varga 2) verse 1c
devebhirye devaputre sudaMsasetthA dhiyA vAryANi prabhUSataH ||\\

1.159 (varga 2) verse 2a
uta manye pituradruho mano mAturmahi svatavastad dhavImabhiH |\\

1.159 (varga 2) verse 2c
suretasA pitarA bhUma cakratururu prajAyA amRtaMvarImabhiH ||\\

1.159 (varga 2) verse 3a
te sUnavaH svapasaH sudaMsaso mahI jajñurmAtarA pUrvacittaye |\\

1.159 (varga 2) verse 3c
sthAtushca satyaM jagatashca dharmaNi putrasya pAthaH padamadvayAvinaH ||\\

1.159 (varga 2) verse 4a
te mAyino mamire supracetaso jAmI sayonI mithunA samokasA |\\

1.159 (varga 2) verse 4c
navyaM\-navyaM tantumA tanvate divi samudre antaH kavayaH sudItayaH ||\\

1.159 (varga 2) verse 5a
tad rAdho adya saviturvareNyaM vayaM devasya prasave manAmahe |\\

1.159 (varga 2) verse 5c
asmabhyaM dyAvApRthivI sucetunA rayiM dhattaM vasumantaM shatagvinam ||\\


1.160 (varga 3) verse 1a
te hi dyAvApRthivI vishvashambhuva RtAvarI rajaso dhArayatkavI |\\

1.160 (varga 3) verse 1c
sujanmanI dhiSaNe antarIyate devo devI dharmaNA sUryaH shuciH ||\\

1.160 (varga 3) verse 2a
uruvyacasA mahinI asashcatA pitA mAtA ca bhuvanAni rakSataH |\\

1.160 (varga 3) verse 2c
sudhRSTame vapuSye na rodasI pitA yat sImabhi rUpairavAsayat ||\\

1.160 (varga 3) verse 3a
sa vahniH putraH pitroH pavitravAn punAti dhIro bhuvanAni mAyayA |\\

1.160 (varga 3) verse 3c
dhenuM ca pRshniM vRSabhaM suretasaM vishvAhA shukraM payo asya dukSata ||\\

1.160 (varga 3) verse 4a
ayaM devAnAmapasAmapastamo yo jajAna rodasI vishvashambhuvA |\\

1.160 (varga 3) verse 4c
vi yo mame rajasI sukratUyayAjarebhi skambhanebhiHsamAnRce ||\\

1.160 (varga 3) verse 5a
te no gRNAne mahinI mahi shravaH kSatraM dyAvApRthivI dhAsatho bRhat |\\

1.160 (varga 3) verse 5c
yenAbhi kRSTIstatanAma vishvahA panAyyamojo asme saminvatam ||\\


1.161 (varga 4) verse 1a
kimu shreSThaH kiM yaviSTho na Ajagan kimIyate dUtyaM kad yadUcima |\\

1.161 (varga 4) verse 1c
na nindima camasaM yo mahAkulo.agne bhrAtardruNa id bhUtimUdima ||\\

1.161 (varga 4) verse 2a
ekaM camasaM caturaH kRNotana tad vo devA abruvan tad va Agamam |\\

1.161 (varga 4) verse 2c
saudhanvanA yadyevA kariSyatha sAkaM devairyajñiyAso bhaviSyatha ||\\

1.161 (varga 4) verse 3a
agniM dUtaM prati yadabravItanAshvaH kartvo ratha uteha kartvaH |\\

1.161 (varga 4) verse 3c
dhenuH kartvA yuvashA kartvA dvA tAni bhrAtaranu vaH kRtvyemasi ||\\

1.161 (varga 4) verse 4a
cakRvAMsa RbhavastadapRchata kvedabhUd yaH sya dUto na Ajagan |\\

1.161 (varga 4) verse 4c
yadAvAkhyaccamasAñcaturaH kRtAnAdit tvaSTA gnAsvantarnyAnaje ||\\

1.161 (varga 4) verse 5a
hanAmainAniti tvaSTA yadabravIccamasaM ye devapAnamanindiSuH |\\

1.161 (varga 4) verse 5c
anyA nAmAni kRNvate sute sacAnanyairenAnkanyA nAmabhi sparat ||\\

1.161 (varga 5) verse 6a
indro harI yuyuje ashvinA rathaM bRhaspatirvishvarUpAmupAjata |\\

1.161 (varga 5) verse 6c
RbhurvibhvA vAjo devAnagachata svapaso yajñiyambhAgamaitana ||\\

1.161 (varga 5) verse 7a
nishcarmaNo gAmariNIta dhItibhiryA jarantA yuvashA tAkRNotana |\\

1.161 (varga 5) verse 7c
saudhanvanA ashvAdashvamatakSata yuktvA rathamupa devAnayAtana ||\\

1.161 (varga 5) verse 8a
idamudakaM pibatetyabravItanedaM vA ghA pibatA muñjanejanam |\\

1.161 (varga 5) verse 8c
saudhanvanA yadi tan neva haryatha tRtIye gha savane mAdayAdhvai ||\\

1.161 (varga 5) verse 9a
Apo bhUyiSThA ityeko abravIdagnirbhUyiSTha ityanyo abravIt |\\

1.161 (varga 5) verse 9c
vadharyantIM bahubhyaH praiko abravId RtA vadantashcamasAnapiMshata ||\\

1.161 (varga 5) verse 10a
shroNAmeka udakaM gAmavajati mA.nsamekaH piMshati sUnayAbhRtam |\\

1.161 (varga 5) verse 10c
A nimrucaH shakRdeko apabharat kiM svit putrebhyaH pitarA upAvatuH ||\\

1.161 (varga 6) verse 11a
udvatsvasmA akRNotana tRNaM nivatsvapaH svapasyaya naraH |\\

1.161 (varga 6) verse 11c
agohyasya yadasastanA gRhe tadadyedaM Rbhavo nAnu gachatha ||\\

1.161 (varga 6) verse 12a
sammIlya yad bhuvanA paryasarpata kva svit tAtyA pitara vaasatuH |\\

1.161 (varga 6) verse 12c
ashapata yaH karasnaM va adade yaH prAbravIt protasma abravItana ||\\

1.161 (varga 6) verse 13a
suSupvAMsa RbhavastadapRchatAgohya ka idaM no abUbudhat |\\

1.161 (varga 6) verse 13c
shvAnaM basto bodhayitAramabravIt samvatsara idamadyA vyakhyata ||\\

1.161 (varga 6) verse 14a
divA yanti maruto bhUmyAgnirayaM vAto antarikSeNa yati |\\

1.161 (varga 6) verse 14c
adbhiryati varuNaH samudrairyuSmAnichantaH shavaso napAtaH ||\\


1.162 (varga 7) verse 1a
mA no mitro varuNo aryamAyurindra RbhukSA marutaH parikhyan |\\

1.162 (varga 7) verse 1c
yad vAjino devajatasya sapteH pravakSyAmo vidathe vIryANi ||\\

1.162 (varga 7) verse 2a
yan nirNijA rekNasA prAvRtasya ratiM gRbhItAM mukhato nayanti |\\

1.162 (varga 7) verse 2c
supranajo memyad vishvarUpa indrApUSNoH priyamapyeti pAthaH ||\\

1.162 (varga 7) verse 3a
eSa chAgaH puro ashvena vAjinA pUSNo bhAgo nIyate vishvadevyaH |\\

1.162 (varga 7) verse 3c
abhipriyaM yat puroLAshamarvatA tvaSTedenaM saushravasAya jinvati ||\\

1.162 (varga 7) verse 4a
yad dhaviSyaM Rtusho devayAnaM trirmAnuSAH paryashvaM nayanti |\\

1.162 (varga 7) verse 4c
atrA pUSNaH prathamo bhAga eti yajñaM devebhyaH prativedayannajaH ||\\

1.162 (varga 7) verse 5a
hotAdhvaryurAvayA agnimindho grAvagrAbha uta shaMstA suvipraH |\\

1.162 (varga 7) verse 5c
tena yajñena svaraMkRtena sviSTena vakSaNA ApRNadhvam ||\\

1.162 (varga 8) verse 6a
yUpavraskA uta ye yUpavAhAshcaSAlaM ye ashvayUpAya takSati |\\

1.162 (varga 8) verse 6c
ye cArvate pacanaM sambharantyuto teSAmabhigUrtirna invatu ||\\

1.162 (varga 8) verse 7a
upa prAgAt suman me.adhAyi manma devAnAmAshA upa vItapRSThaH |\\

1.162 (varga 8) verse 7c
anvenaM viprA RSayo madanti devAnAM puSTe cakRmA subandhum ||\\

1.162 (varga 8) verse 8a
yad vAjino dAma sundAnamarvato yA shIrSaNyA rashanArajjurasya |\\

1.162 (varga 8) verse 8c
yad vA ghAsya prabhRtamAsye tRNaM sarvA tA te api deveSvastu ||\\

1.162 (varga 8) verse 9a
yadashvasya kraviSo makSikAsha yad vA svarau svadhitau riptamasti |\\

1.162 (varga 8) verse 9c
yad dhastayoH shamituryan nakheSu sarvA tA te api deveSvastu ||\\

1.162 (varga 8) verse 10a
yadUvadhyamudarasyApavAti ya Amasya kraviSo gandho asti |\\

1.162 (varga 8) verse 10c
sukRtA tacchamitAraH kRNvantUta medhaM shRtapAkaM pacantu ||\\

1.162 (varga 9) verse 11a
yat te gAtrAdagninA pacyamAnAdabhi shUlaM nihatasyAvadhAvati |\\

1.162 (varga 9) verse 11c
mA tad bhUmyAmA shriSan mA tRNeSu devebhyastadushadbhyo rAtamastu ||\\

1.162 (varga 9) verse 12a
ye vAjinaM paripashyanti pakvaM ya ImAhuH surabhirnirhareti |\\

1.162 (varga 9) verse 12c
ye cArvato mAMsabhikSAmupAsata uto teSAmabhigUrtirna invatu ||\\

1.162 (varga 9) verse 13a
yan nIkSaNaM mAMspacanyA ukhAyA yA pAtrANi yUSNaAsecanAni |\\

1.162 (varga 9) verse 13c
USmaNyApidhAnA carUNAmaN^kAH sUnAHpari bhUSantyashvam ||\\

1.162 (varga 9) verse 14a
nikramaNaM niSadanaM vivartanaM yacca paDbIshamarvataH |\\

1.162 (varga 9) verse 14c
yacca papau yacca ghAsiM jaghAsa sarvA tA te api deveSvastu ||\\

1.162 (varga 9) verse 15a
mA tvAgnirdhvanayId dhUmagandhirmokhA bhrAjantyabhi vikta jaghriH |\\

1.162 (varga 9) verse 15c
iSTaM vItamabhigUrtaM vaSaTkRtaM taM devAsaH prati gRbhNantyashvam ||\\

1.162 (varga 10) verse 16a
yadashvAya vAsa upastRNantyadhIvAsaM yA hiraNyAnyasmai |\\

1.162 (varga 10) verse 16c
sandAnamarvantaM paDbIshaM priyA deveSvA yAmayanti ||\\

1.162 (varga 10) verse 17a
yat te sAde mahasA shUkRtasya pArSNyA vA kashayA vA tutoda |\\

1.162 (varga 10) verse 17c
sruceva tA haviSo adhvareSu sarvA tA te brahmaNAsUdayAmi ||\\

1.162 (varga 10) verse 18a
catustriMshad vAjino devabandhorvaN^krIrashvasya svadhitiHsameti |\\

1.162 (varga 10) verse 18c
achidrA gAtrA vayunA kRNota paruS\-paruranughuSya vi shasta ||\\

1.162 (varga 10) verse 19a
ekastvaSturashvasyA vishastA dvA yantArA bhavatastathaRtuH |\\

1.162 (varga 10) verse 19c
yA te gAtrANAM RtuthA kRNomi tA\-tA piNDanAM pra juhomyagnau ||\\

1.162 (varga 10) verse 20a
mA tvA tapat priya AtmApiyantaM mA svadhitistanva A tiSThipat te |\\

1.162 (varga 10) verse 20c
mA te gRdhnuravishastAtihAya chidrA gAtraNyasinA mithU kaH ||\\

1.162 (varga 10) verse 21a
na vA u etan mriyase na riSyasi devAnideSi pathibhiH sugebhiH |\\

1.162 (varga 10) verse 21c
harI te yuñjA pRSatI abhUtAmupAsthAd vAjI dhuri rAsabhasya ||\\

1.162 (varga 10) verse 22a
sugavyaM no vAjI svashvyaM puMsaH putrAnuta vishvApuSaM rayim |\\

1.162 (varga 10) verse 22c
anAgAstvaM no aditiH kRNotu kSatraM no ashvo vanatAM haviSmAn ||\\


1.163 (varga 11) verse 1a
yadakrandaH prathamaM jAyamAna udyan samudrAduta vA purISAt |\\

1.163 (varga 11) verse 1c
shyenasya pakSA hariNasya bAhU upastutyaM mahi jAtaM te arvan ||\\

1.163 (varga 11) verse 2a
yamena dattaM trita enamAyunagindra eNaM prathamo adhyatiSThat |\\

1.163 (varga 11) verse 2c
gandharvo asya rashanAmagRbhNAt sUrAdashvaM vasavo nirataSTa ||\\

1.163 (varga 11) verse 3a
asi yamo asyAdityo arvannasi trito guhyena vratena |\\

1.163 (varga 11) verse 3c
asi somena samayA vipRkta Ahuste trINi divi bandhanAni ||\\

1.163 (varga 11) verse 4a
trINi ta Ahurdivi bandhanAni trINyapsu trINyantaH samudre |\\

1.163 (varga 11) verse 4c
uteva me varuNashcantsyarvan yatrA ta AhuH paramaM janitram ||\\

1.163 (varga 11) verse 5a
imA te vAjinnavamArjanAnImA shaphAnAM saniturnidhAnA |\\

1.163 (varga 11) verse 5c
atrA te bhadrA rashanA apashyaM Rtasya yA abhirakSantigopAH ||\\

1.163 (varga 12) verse 6a
AtmAnaM te manasArAdajAnAmavo divA patayantaM pataMgam |\\

1.163 (varga 12) verse 6c
shiro apashyaM pathibhiH sugebhirareNubhirjehamAnaM patatri ||\\

1.163 (varga 12) verse 7a
atrA te rUpamuttamamapashyaM jigISamANamiSa A padegoH |\\

1.163 (varga 12) verse 7c
yadA te marto anu bhogamAnaL Adid grasiSTha oSadhIrajIgaH ||\\

1.163 (varga 12) verse 8a
anu tvA ratho anu maryo arvannanu gAvo.anu bhagaH kanInAm |\\

1.163 (varga 12) verse 8c
anu vrAtAsastava sakhyamIyuranu devA mamire vIryaM te ||\\

1.163 (varga 12) verse 9a
hiraNyashRN^go.ayo asya pAdA manojavA avara indra AsIt |\\

1.163 (varga 12) verse 9c
devA idasya haviradyamAyan yo arvantaM prathamo adhyatiSThat ||\\

1.163 (varga 12) verse 10a
IrmAntAsaH silikamadhyamAsaH saM shUraNAso divyAso atyAH |\\

1.163 (varga 12) verse 10c
haMsA iva shreNisho yatante yadAkSiSurdivyamajmamashvAH ||\\

1.163 (varga 13) verse 11a
tava sharIraM patayiSNvarvan tava cittaM vAta iva dhrajImAn |\\

1.163 (varga 13) verse 11c
tava shRN^gANi viSThitA purutrAraNyeSu jarbhurANA caranti ||\\

1.163 (varga 13) verse 12a
upa prAgAcchasanaM vAjyarvA devadrIcA manasA dIdhyAnaH |\\

1.163 (varga 13) verse 12c
ajaH puro nIyate nAbhirasyAnu pashcAt kavayo yantirebhAH ||\\

1.163 (varga 13) verse 13a
upa prAgAt paramaM yat sadhasthamarvAnachA pitaraM mAtaraM ca |\\

1.163 (varga 13) verse 13c
adyA devAñ juSTatamo hi gamyA athA shAste dAshuSe vAryANi ||\\


1.164 (varga 14) verse 1a
asya vAmasya palitasya hotustasya bhrAtA madhyamo astyashnaH |\\

1.164 (varga 14) verse 1c
tRtIyo bhrAtA ghRtapRSTho asyAtrApashyaM vishpatiM saptaputram ||\\

1.164 (varga 14) verse 2a
sapta yuñjanti rathamekacakrameko ashvo vahati saptanAmA |\\

1.164 (varga 14) verse 2c
trinAbhi cakramajaramanarvaM yatremA vishvA bhuvanAdhitasthuH ||\\

1.164 (varga 14) verse 3a
imaM rathamadhi ye sapta tasthuH saptacakraM sapta vahantyashvAH |\\

1.164 (varga 14) verse 3c
sapta svasAro abhi saM navante yatra gavAM nihitA sapta nAma ||\\

1.164 (varga 14) verse 4a
ko dadarsha prathamaM jAyamAnamasthanvantaM yadanasthA bibharti |\\

1.164 (varga 14) verse 4c
bhUmyA asurasRgAtmA kva svit ko vidvAMsamupa gAt praSTumetat ||\\

1.164 (varga 14) verse 5a
pAkaH pRchAmi manasAvijAnan devAnAmenA nihitA padAni |\\

1.164 (varga 14) verse 5c
vatse baSkaye.adhi sapta tantUn vi tatnire kavaya otavAu ||\\

1.164 (varga 15) verse 6a
acikitvAñcikituSashcidatra kavIn pRchAmi vidmane na vidvAn |\\

1.164 (varga 15) verse 6c
vi yastastambha SaL imA rajAMsyajasya rUpe kimapi svidekam ||\\

1.164 (varga 15) verse 7a
iha bravItu ya ImaN^ga vedAsya vAmasya nihitaM padaM veH |\\

1.164 (varga 15) verse 7c
shIrSNaH kSIraM duhrate gAvo asya vavriM vasAnA udakaM padApuH ||\\

1.164 (varga 15) verse 8a
mAtA pitaraM Rta A babhAja dhItyagre manasA saM hi jagme |\\

1.164 (varga 15) verse 8c
sA bIbhatsurgarbharasA nividdhA namasvanta idupavAkamIyuH ||\\

1.164 (varga 15) verse 9a
yuktA mAtAsId dhuri dakSiNAyA atiSThad garbho vRjanISvantaH |\\

1.164 (varga 15) verse 9c
amImed vatso anu gAmapashyad vishvarUpyaM triSu yojaneSu ||\\

1.164 (varga 15) verse 10a
tisro mAtR^IstrIn pitR^In bibhradeka Urdhvastasthau nemava glApayanti |\\

1.164 (varga 15) verse 10c
mantrayante divo amuSya pRSThe vishvavidaM vAcamavishvaminvAm ||\\

1.164 (varga 16) verse 11a
dvAdashAraM nahi tajjarAya varvarti cakraM pari dyAM Rtasya |\\

1.164 (varga 16) verse 11c
A putrA agne mithunAso atra sapta shatAni viMshatishca tasthuH ||\\

1.164 (varga 16) verse 12a
pañcapAdaM pitaraM dvAdashAkRtiM diva AhuH pare ardhe purISiNam |\\

1.164 (varga 16) verse 12c
atheme anya upare vicakSaNaM saptacakre SaLara Ahurarpitam ||\\

1.164 (varga 16) verse 13a
pañcAre cakre parivartamAne tasminnA tasthurbhuvanAni vishvA |\\

1.164 (varga 16) verse 13c
tasya nAkSastapyate bhUribhAraH sanAdeva na shIryate sanAbhiH ||\\

1.164 (varga 16) verse 14a
sanemi cakramajaraM vi vAvRta uttAnAyAM dasha yuktA vahanti |\\

1.164 (varga 16) verse 14c
sUryasya cakSU rajasaityAvRtaM tasminnArpitA bhuvanAni vishvA ||\\

1.164 (varga 16) verse 15a
sAkaMjAnAM saptathamahurekajaM SaL id yamA RSayo devajA iti |\\

1.164 (varga 16) verse 15c
teSAmiSTAni vihitAni dhAmasha sthAtre rejante vikRtAni rUpashaH ||\\

1.164 (varga 17) verse 16a
striyaH satIstAnu me puMsa AhuH pashyadakSaNvAn navi cetadandhaH |\\

1.164 (varga 17) verse 16c
kaviryaH putraH sa ImA ciketa yastA vijAnAt sa pituS pitAsat ||\\

1.164 (varga 17) verse 17a
avaH pareNa para enAvareNa padA vatsaM bibhratI gaurudasthAt |\\

1.164 (varga 17) verse 17c
sA kadrIcI kaM svidardhaM parAgAt kva svit sUte nahi yUthe antaH ||\\

1.164 (varga 17) verse 18a
avaH pareNa pitaraM yo asyAnuveda para enAvareNa |\\

1.164 (varga 17) verse 18c
kavIyamAnaH ka iha pra vocad devaM manaH kuto adhi prAjAtam ||\\

1.164 (varga 17) verse 19a
ye arvAñcastAnu parAca Ahurye parAñcastAnu arvAca AhuH |\\

1.164 (varga 17) verse 19c
indrashca yA cakrathuH soma tAni dhurA na yuktA rajaso vahanti ||\\

1.164 (varga 17) verse 20a
dvA suparNA sayujA sakhAyA samAnaM vRkSaM pari SasvajAte |\\

1.164 (varga 17) verse 20c
tayoranyaH pippalaM svAdvattyanashnannanyo abhi cAkashIti ||\\

1.164 (varga 18) verse 21a
yatrA suparNA amRtasya bhAgamanimeSaM vidathAbhisvaranti |\\

1.164 (varga 18) verse 21c
ino vishvasya bhuvanasya gopAH sa mA dhIraH pAkamatrA vivesha ||\\

1.164 (varga 18) verse 22a
yasmin vRkSe madhvadaH suparNA nivishante suvate cAdhi vishve |\\

1.164 (varga 18) verse 22c
tasyedAhuH pippalaM svAdvagre tan non nashad yaHpitaraM na veda ||\\

1.164 (varga 18) verse 23a
yad gAyatre adhi gAyatramAhitaM traiSTubhAd vA traiSTubhaM niratakSata |\\

1.164 (varga 18) verse 23c
yad vA jagajjagatyAhitaM padaM ya it tad viduste amRtatvamAnashuH ||\\

1.164 (varga 18) verse 24a
gAyatreNa prati mimIte arkamarkeNa sAma traiSTubhena vAkam |\\

1.164 (varga 18) verse 24c
vAkena vAkaM dvipadA catuSpadAkSareNa mimate sapta vANIH ||\\

1.164 (varga 18) verse 25a
jagatA sindhuM divyasthabhAyad rathantare sUryaM paryapashyat |\\

1.164 (varga 18) verse 25c
gAyatrasya samidhastisra Ahustato mahnA pra ririce mahitvA ||\\

1.164 (varga 19) verse 26a
upa hvaye sudughAM dhenumetAM suhasto godhuguta dohadenAm |\\

1.164 (varga 19) verse 26c
shreSThaM savaM savitA sAviSan no.abhIddho gharmastadu Su pra vocam ||\\

1.164 (varga 19) verse 27a
hiN^kRNvatI vasupatnI vasUnAM vatsamichantI manasAbhyAgAt |\\

1.164 (varga 19) verse 27c
duhAmashvibhyAM payo aghnyeyaM sa vardhatAM mahate saubhagAya ||\\

1.164 (varga 19) verse 28a
gauramImedanu vatsaM miSantaM mUrdhAnaM hiMM akRNon mAtavA u |\\

1.164 (varga 19) verse 28c
sRkvANaM gharmamabhi vAvashAnA mimAti mAyuM payate payobhiH ||\\

1.164 (varga 19) verse 29a
ayaM sa shiN^kte yena gaurabhIvRtA mimAti mAyuM dhvasanAvadhi shritA |\\

1.164 (varga 19) verse 29c
sA cittibhirni hi cakAra martyaM vidyud bhavantI prati vavrimauhata ||\\

1.164 (varga 19) verse 30a
anacchaye turagAtu jIvamejad dhruvaM madhya A pastyAnAm |\\

1.164 (varga 19) verse 30c
jIvo mRtasya carati svadhAbhiramartyo martyenA sayoniH ||\\

1.164 (varga 20) verse 31a
apashyaM gopAmanipadyamAnamA ca parA ca pathibhishcarantam |\\

1.164 (varga 20) verse 31c
sa sadhrIcIH sa vishUcIrvasAna A varIvarti bhuvaneSvantaH ||\\

1.164 (varga 20) verse 32a
ya IM cakAra na so asya veda ya IM dadarsha hirugin nutasmAt |\\

1.164 (varga 20) verse 32c
sa mAturyonA parivIto antarbahuprajA nirRtimA vivesha ||\\

1.164 (varga 20) verse 33a
dyaurme pitA janitA nAbhiratra bandhurme mAtA pRthivImahIyam |\\

1.164 (varga 20) verse 33c
uttAnayoshcamvoryonirantaratrA pitA duhiturgarbhamAdhAt ||\\

1.164 (varga 20) verse 34a
pRchAmi tvA paramantaM pRthivyAH pRchAmi yatra bhuvanasyanAbhiH |\\

1.164 (varga 20) verse 34c
pRchAmi tvA vRSNo ashvasya retaH pRchAmi vAcaH paramaM vyoma ||\\

1.164 (varga 20) verse 35a
iyaM vediH paro antaH pRthivyA ayaM yajño bhuvanasya nAbhiH |\\

1.164 (varga 20) verse 35c
ayaM somo vRSNo ashvasya reto brahmAyaM vAcaHparamaM vyoma ||\\

1.164 (varga 21) verse 36a
saptArdhagarbhA bhuvanasya reto viSNostiSThanti pradishAvidharmaNi |\\

1.164 (varga 21) verse 36c
te dhItibhirmanasA te vipashcitaH paribhuvaH pari bhavanti vishvataH ||\\

1.164 (varga 21) verse 37a
an vi jAnAmi yadivedamasmi niNyaH saMnaddho manasA carAmi |\\

1.164 (varga 21) verse 37c
yadA mAgan prathamajA RtasyAdid va[co ashnuve bhAgamasyAH ||\\

1.164 (varga 21) verse 38a
apAM prAM eti svadhayA gRbhIto.amartyo martyenA sayoniH |\\

1.164 (varga 21) verse 38c
tA shashvantA viSUcInA viyantA nyanyaM cikyurna nicikyuranyam ||\\

1.164 (varga 21) verse 39a
Rco akSare parame vyoman yasmin devA adhi vishve niSeduH |\\

1.164 (varga 21) verse 39c
yastan na veda kiM RcA kariSyati ya it tad vidusta ime samAsate ||\\

1.164 (varga 21) verse 40a
sUyavasAd bhagavatI hi bhUyA atho vayaM bhagavantaH syAma |\\

1.164 (varga 21) verse 40c
addhi tRNamaghnye vishvadAnIM piba shuddhamudakamAcarantI ||\\

1.164 (varga 22) verse 41a
gaurIrmimAya salilAni takSatyekapadI dvipadI sA catuSpadI |\\

1.164 (varga 22) verse 41c
aSTApadI navapadI babhUvuSI sahasrAkSarA parame vyoman ||\\

1.164 (varga 22) verse 42a
tasyAH samudrA adhi vi kSaranti tena jIvanti pradishashcatasraH |\\

1.164 (varga 22) verse 42c
tataH kSaratyakSaraM tad vishvamupa jIvati ||\\

1.164 (varga 22) verse 43a
shakamayaM dhUmamArAdapashyaM viSUvatA para enAvareNa |\\

1.164 (varga 22) verse 43c
ukSANaM pRshnimapacanta vIrAstAni dharmANi prathamAnyAsan ||\\

1.164 (varga 22) verse 44a
trayaH keshina RtuthA vi cakSate saMvatsare vapata eka eSAm |\\

1.164 (varga 22) verse 44c
vishvameko abhi caSTe shacIbhirdhrAjirekasya dadRshena rUpam ||\\

1.164 (varga 22) verse 45a
catvAri vAk parimitA padAni tAni vidurbrAhmaNA ye manISiNaH |\\

1.164 (varga 22) verse 45c
guhA trINi nihitA neN^gayanti turIyaM vAco manuSyA vadanti ||\\

1.164 (varga 22) verse 46a
indraM mitraM varuNamagnimAhuratho divyaH sa suparNo garutmAn |\\

1.164 (varga 22) verse 46c
ekaM sad viprA bahudhA vadantyagniM yamaM mAtarishvAnamAhuH ||\\

1.164 (varga 23) verse 47a
kRSNaM niyAnaM harayaH suparNA apo vasAnA divamut patanti |\\

1.164 (varga 23) verse 47c
ta AvavRtran sadanAd RtasyAdid ghRtena pRthivI vyudyate ||\\

1.164 (varga 23) verse 48a
dvAdasha pradhayashcakramekaM trINi nabhyAni ka u tacciketa |\\

1.164 (varga 23) verse 48c
tasmin sAkaM trishatA na shaN^kavo.arpitAH SaSTirna calAcalAsaH ||\\

1.164 (varga 23) verse 49a
yaste stanaH shashayo yo mayobhUryena vishvA puSyasi vAryANi |\\

1.164 (varga 23) verse 49c
yo ratnadhA vasuvid yaH sudatraH sarasvati tamiha dhAtave kaH ||\\

1.164 (varga 23) verse 50a
yajñena yajñamayajanta devAstani dharmANi prathamAnyAsan |\\

1.164 (varga 23) verse 50c
te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAH santi devAH ||\\

1.164 (varga 23) verse 51a
samAnametadudakamuccaityava cAhabhiH |\\

1.164 (varga 23) verse 51c
bhUmiM parjanyA jinvanti divaM jinvantyagnayaH ||\\

1.164 (varga 23) verse 52a
divyaM suparNaM vAyasaM bRhantamapAM garbhaM darshatamoSadhInAm |\\

1.164 (varga 23) verse 52c
abhIpato vRSTibhistarpayantaM sarasvantamavase johavImi ||\\


1.165 (varga 24) verse 1a
kayA shubhA savayasaH sanILAH samAnyA marutaH saM mimikSuH |\\

1.165 (varga 24) verse 1c
kayA matI kuta etAsa ete.arcanti shuSmaM vRSaNo vasUyA ||\\

1.165 (varga 24) verse 2a
kasya brahmANi jujuSuryuvAnaH ko adhvare maruta A vavarta |\\

1.165 (varga 24) verse 2c
shyenAniva dhrajato antarikSe kena mahA manasA rIramAma ||\\

1.165 (varga 24) verse 3a
kutastvamindra mAhinaH sanneko yAsi satpate kiM ta itthA |\\

1.165 (varga 24) verse 3c
saM pRchase samarANaH shubhAnairvocestan no harivo yatte asme ||\\

1.165 (varga 24) verse 4a
brahmANi me matayaH shaM sutAsaH shuSma iyarti prabhRto me adriH |\\

1.165 (varga 24) verse 4c
A shAsate prati haryantyukthemA harI vahatastA no acha ||\\

1.165 (varga 24) verse 5a
ato vayamantamebhiryujAnAH svakSatrebhistanvaH shumbhamAnAH |\\

1.165 (varga 24) verse 5c
mahobhiretAnupa yujmahe nvindra svadhAmanu hi no babhUtha ||\\

1.165 (varga 25) verse 6a
kva syA vo marutaH svadhAsId yan mAmekaM samadhattAhihatye |\\

1.165 (varga 25) verse 6c
ahaM hyUgrastaviSastuviSmAn vishvasya shatroranamaM vadhasnaiH ||\\

1.165 (varga 25) verse 7a
bhUri cakartha yujyebhirasme samAnebhirvRSabha pauMsyebhiH |\\

1.165 (varga 25) verse 7c
bhUrINi hi kRNavAmA shaviSThendra kratvA maruto yadvashAma ||\\

1.165 (varga 25) verse 8a
vadhIM vRtraM maruta indriyeNa svena bhAmena taviSo babhUvAn |\\

1.165 (varga 25) verse 8c
ahametA manave vishvashcandrAH sugA apashcakara vajrabAhuH ||\\

1.165 (varga 25) verse 9a
anuttamA te maghavan nakirnu na tvAvAnasti devatA vidAnaH |\\

1.165 (varga 25) verse 9c
na jAyamAno nashate na jAto yAni kariSyA kRNuhipravRddha ||\\

1.165 (varga 25) verse 10a
ekasya cin me vibhvastvojo yA nu dadhRSvAn kRNavai manISA |\\

1.165 (varga 25) verse 10c
ahaM hyUgro maruto vidAno yAni cyavamindra idIsha eSAm ||\\

1.165 (varga 26) verse 11a
amandan mA maruta stomo atra yan me naraH shrutyaM brahma cakra |\\

1.165 (varga 26) verse 11c
indrAya vRSNe sumakhAya mahyaM sakhye sakhAyastanvetanUbhiH ||\\

1.165 (varga 26) verse 12a
evedete prati mA rocamAnA anedyaH shrava eSo dadhAnAH |\\

1.165 (varga 26) verse 12c
saMcakSyA marutashcandravarNA achAnta me chadayAthA canUnam ||\\

1.165 (varga 26) verse 13a
ko nvatra maruto mAmahe vaH pra yAtana sakhInrachA sakhAyaH |\\

1.165 (varga 26) verse 13c
manmAni citrA apivAtayanta eSAM bhUta navedA ma RtAnAm ||\\

1.165 (varga 26) verse 14a
A yad duvasyAd duvase na kArurasmAñcakre mAnyasya medhA |\\

1.165 (varga 26) verse 14c
o Su vartta maruto vipramachemA brahmANi jaritA voarcat ||\\

1.165 (varga 26) verse 15a
eSa va stomo maruta iyaM gIrmAndAryasya mAnyasya karoH |\\

1.165 (varga 26) verse 15c
eSA yAsISTa tanve vayAM vidyAmeSaM vRjanaM jIradAnum ||\\


1.166 (varga 1) verse 1a
tan nu vocAma rabhasAya janmane pUrvaM mahitvaM vRSabhasyaketave |\\

1.166 (varga 1) verse 1c
aidheva yAman marutastuviSvaNo yudheva shakrAstaviSANi kartana ||\\

1.166 (varga 1) verse 2a
nityaM na sUnuM madhu bibhrata upa krILanti krILA vidatheSu ghRSvayaH |\\

1.166 (varga 1) verse 2c
nakSanti rudrA avasA namasvinaM na mardhanti svatavaso haviSkRtam ||\\

1.166 (varga 1) verse 3a
yasmA UmAso amRtA arAsata rAyas poSaM ca haviSA dadAshuSe |\\

1.166 (varga 1) verse 3c
ukSantyasmai maruto hitA iva purU rajAMsi payasA mayobhuvaH ||\\

1.166 (varga 1) verse 4a
A ye rajAMsi taviSIbhiravyata pra va evAsaH svayatAsoadhrajan |\\

1.166 (varga 1) verse 4c
bhayante vishvA bhuvanAni harmyA citro vo yAmaHprayatAsv RSTiSu ||\\

1.166 (varga 1) verse 5a
yat tveSayAmA nadayanta parvatAn divo vA pRSThaM naryAacucyavuH |\\

1.166 (varga 1) verse 5c
vishvo vo ajman bhayate vanaspatI rathIyantIvapra jihIta oSadhiH ||\\

1.166 (varga 2) verse 6a
yUyaM na ugrA marutaH sucetunAriSTagrAmAH sumatiM pipartana |\\

1.166 (varga 2) verse 6c
yatrA vo didyud radati krivirdatI riNAti pashvaH sudhiteva barhaNA ||\\

1.166 (varga 2) verse 7a
pra skambhadeSNA anavabhrarAdhaso.alAtRNAso vidatheSu suSTutAH |\\

1.166 (varga 2) verse 7c
arcantyarkaM madirasya pItaye vidurvIrasya prathamAni pauMsyA ||\\

1.166 (varga 2) verse 8a
shatabhujibhistamabhihruteraghAt pUrbhI rakSatA maruto yamAvata |\\

1.166 (varga 2) verse 8c
janaM yamugrAstavaso virapshinaH pAthanA shaMsAt tanayasya puSTiSu ||\\

1.166 (varga 2) verse 9a
vishvAni bhadrA maruto ratheSu vo mithaspRdhyeva taviSANyAhitA |\\

1.166 (varga 2) verse 9c
aMseSvA vaH prapatheSu khAdayo.akSo vashcakrA samayA vi vAvRte ||\\

1.166 (varga 2) verse 10a
bhUrINi bhadrA naryeSu bAhuSu vakSassu rukmA rabhasAso añjayaH |\\

1.166 (varga 2) verse 10c
aMseSvetAH paviSu kSurA adhi vayo na pakSAn vyanu shriyo dhire ||\\

1.166 (varga 3) verse 11a
mahAnto mahnA vibhvo vibhUtayo dUredRsho ye divyA iva stRbhiH |\\

1.166 (varga 3) verse 11c
mandrAH sujihvAH svaritAra AsabhiH sammishlA indre marutaH pariSTubhaH ||\\

1.166 (varga 3) verse 12a
tad vaH sujAtA maruto mahitvanaM dIrghaM vo dAtramaditeriva vratam |\\

1.166 (varga 3) verse 12c
indrashcana tyajasA vi hruNAti tajjanAya yasmai sukRte arAdhvam ||\\

1.166 (varga 3) verse 13a
tad vo jAmitvaM marutaH pare yuge purU yacchaMsamamRtAsaAvata |\\

1.166 (varga 3) verse 13c
ayA dhiyA manave shruSTimAvyA sAkaM naro daMsanairA cikitrire ||\\

1.166 (varga 3) verse 14a
yena dIrghaM marutaH shUshavAma yuSmAkena parINasA turAsaH |\\

1.166 (varga 3) verse 14c
A yat tatanan vRjane janAsa ebhiryajñebhistadabhISTimashyAm ||\\

1.166 (varga 3) verse 15a
eSa va stomo ... ||\\


1.167 (varga 4) verse 1a
sahasraM ta indrotayo naH sahasramiSo harivo gUrtatamAH |\\

1.167 (varga 4) verse 1c
sahasraM rAyo mAdayadhyai sahasriNa upa no yantu vAjAH ||\\

1.167 (varga 4) verse 2a
A no.avobhirmaruto yAntvachA jyeSThebhirvA bRhaddivaiHsumAyAH |\\

1.167 (varga 4) verse 2c
adha yadeSAM niyutaH paramAH samudrasya ciddhanayanta pAre ||\\

1.167 (varga 4) verse 3a
mimyakSa yeSu sudhitA ghRtAcI hiraNyanirNiguparA na RSTiH |\\

1.167 (varga 4) verse 3c
guhA carantI manuSo na yoSA sabhAvatI vidathyeva saM vAk ||\\

1.167 (varga 4) verse 4a
parA shubhrA ayAso yavyA sAdhAraNyeva maruto mimikSuH |\\

1.167 (varga 4) verse 4c
na rodasI apa nudanta ghorA juSanta vRdhaM sakhyAya devAH ||\\

1.167 (varga 4) verse 5a
joSad yadImasuryA sacadhyai viSitastukA rodasI nRmaNAH |\\

1.167 (varga 4) verse 5c
A sUryeva vidhato rathaM gAt tveSapratIkA nabhaso netyA ||\\

1.167 (varga 5) verse 6a
AsthApayanta yuvatiM yuvAnaH shubhe nimiSlAM vidatheSupajrAm |\\

1.167 (varga 5) verse 6c
arko yad vo maruto haviSmAn gAyad gAthaM sutasomo duvasyan ||\\

1.167 (varga 5) verse 7a
prataM vivakmi vakmyo ya eSAM marutAM mahimA satyo asti |\\

1.167 (varga 5) verse 7c
sacA yadIM vRSamaNA ahaMyu sthirA cijjanIrvahate subhAgAH ||\\

1.167 (varga 5) verse 8a
pAnti mitrAvaruNAvavadyAccayata Imaryamo aprashastAn |\\

1.167 (varga 5) verse 8c
uta cyavante acyutA dhruvANi vAvRdha IM maruto dAtivAraH ||\\

1.167 (varga 5) verse 9a
nahI nu vo maruto antyasme ArAttAccicchavaso antamApuH |\\

1.167 (varga 5) verse 9c
te dhRSNunA shavasA shUshuvAMso.arNo na dveSo dhRSatA pari SThuH ||\\

1.167 (varga 5) verse 10a
vayamadyendrasya preSThA vayaM shvo vocemahi samarye |\\

1.167 (varga 5) verse 10c
vayaM purA mahi ca no anu dyUn tan na RbhukSA narAmanu SyAt ||\\

1.167 (varga 5) verse 11a
eSa va stomo ... ||\\


1.168 (varga 6) verse 1a
yajñA\-yajñA vaH samanA tuturvaNirdhiyaM\-dhiyaM vo devayA u dadhidhve |\\

1.168 (varga 6) verse 1c
A vo.arvAcaH suvitAya rodasyormahe vavRtyAmavase suvRktibhiH ||\\

1.168 (varga 6) verse 2a
vavrAso na ye svajAH svatavasa iSaM svarabhijAyanta dhUtayaH |\\

1.168 (varga 6) verse 2c
sahasriyAso apAM normaya AsA gAvo vandyAso nokSaNaH ||\\

1.168 (varga 6) verse 3a
somAso na ye sutAstRptAMshavo hRtsu pItAso duvaso nAsate |\\

1.168 (varga 6) verse 3c
aiSAmaMseSu rambhiNIva rArabhe hasteSu khAdishcakRtishca saM dadhe ||\\

1.168 (varga 6) verse 4a
ava svayuktA diva A vRthA yayuramartyAH kashayA codata tmanA |\\

1.168 (varga 6) verse 4c
areNavastuvijAtA acucyavurdRLhAni cin maruto bhrAjadRSTayaH ||\\

1.168 (varga 6) verse 5a
ko vo.antarmaruta RSTividyuto rejati tmanA hanveva jihvayA |\\

1.168 (varga 6) verse 5c
dhanvacyuta iSAM na yAmani purupraiSA ahanyo naitashaH ||\\

1.168 (varga 7) verse 6a
kva svidasya rajaso mahas paraM kvAvaraM maruto yasminnAyaya |\\

1.168 (varga 7) verse 6c
yaccyAvayatha vithureva saMhitaM vyadriNA patatha tveSamarNavam ||\\

1.168 (varga 7) verse 7a
sAtirna vo.amavatI svarvatI tveSA vipAkA marutaH pipiSvatI |\\

1.168 (varga 7) verse 7c
bhadrA vo rAtiH pRNato na dakSiNA pRthujrayI asuryeva jañjatI ||\\

1.168 (varga 7) verse 8a
prati STobhanti sindhavaH pavibhyo yadabhriyAM vAcamudIrayanti |\\

1.168 (varga 7) verse 8c
ava smayanta vidyutaH pRthivyAM yadI ghRtaM marutaH pruSNuvanti ||\\

1.168 (varga 7) verse 9a
asUta pRshnirmahate raNAya tveSamayAsAM marutAmanIkam |\\

1.168 (varga 7) verse 9c
te sapsarAso.ajanayantAbhvamAdit svadhAmiSirAM paryapashyan ||\\

1.168 (varga 7) verse 10a
eSa va stomo ... ||\\


1.169 (varga 8) verse 1a
mahashcit tvamindra yata etAn mahashcidasi tyajaso varUtA |\\

1.169 (varga 8) verse 1c
sa no vedho marutAM cikitvAn sumnA vanuSva tava hi preSThA ||\\

1.169 (varga 8) verse 2a
ayujran ta indra vishvakRSTIrvidAnAso niSSidho martyatrA |\\

1.169 (varga 8) verse 2c
marutAM pRtsutirhAsamAnA svarmILhasya pradhanasya sAtau ||\\

1.169 (varga 8) verse 3a
amyak sA ta indra RSTirasme sanemyabhvaM maruto junanti |\\

1.169 (varga 8) verse 3c
agnishcid dhi SmAtase shushukvAnApo na dvIpaM dadhatiprayAMsi ||\\

1.169 (varga 8) verse 4a
tvaM tU na indra taM rayiM dA ojiSThayA dakSiNayeva rAtim |\\

1.169 (varga 8) verse 4c
stutashca yAste cakananta vAyo stanaM na madhvaHpIpayanta vAjaiH ||\\

1.169 (varga 8) verse 5a
tve rAya indra toshatamAH praNetAraH kasya cid RtAyoH |\\

1.169 (varga 8) verse 5c
te Su No maruto mRLayantu ye smA purA gAtUyantIva devAH ||\\

1.169 (varga 9) verse 6a
prati pra yAhIndra mILhuSo nR^In mahaH pArthive sadane yatasva |\\

1.169 (varga 9) verse 6c
adha yadeSAM pRthubudhnAsa etAstIrthe nAryaH pauMsyAni tasthuH ||\\

1.169 (varga 9) verse 7a
prati ghorANAmetAnAmayAsAM marutAM shRNva AyatAmupabdiH |\\

1.169 (varga 9) verse 7c
ye martyaM pRtanAyantamUmairRNAvAnaM na patayanta sargaiH ||\\

1.169 (varga 9) verse 8a
tvaM mAnebhya indra vishvajanyA radA marudbhiH shurudho goagrAH |\\

1.169 (varga 9) verse 8c
stavAnebhi stavase deva devairvidyAmeSaM vRjanaM jIradAnum ||\\


1.170 (varga 10) verse 1a
na nUnamasti no shvaH kastad veda yadadbhutam |\\

1.170 (varga 10) verse 1c
anyasyacittamabhi saMcareNyamutAdhItaM vi nashyati ||\\

1.170 (varga 10) verse 2a
kiM na indra jighAMsasi bhrAtaro marutastava |\\

1.170 (varga 10) verse 2c
tebhiH kalpasva sAdhuyA mA naH samaraNe vadhIH ||\\

1.170 (varga 10) verse 3a
kiM no bhrAtaragastya sakhA sannati manyase |\\

1.170 (varga 10) verse 3c
vidmA hi teyathA mano.asmabhyamin na ditsasi ||\\

1.170 (varga 10) verse 4a
araM kRNvantu vediM samagnimindhatAM puraH |\\

1.170 (varga 10) verse 4c
tatrAmRtasya cetanaM yajñaM te tanavAvahai ||\\

1.170 (varga 10) verse 5a
tvamIshiSe vasupate vasUnAM tvaM mitrANAM mitrapate dheSThaH |\\

1.170 (varga 10) verse 5c
indra tvaM marudbhiH saM vadasvAdha prAshAna RtuthA havIMSi ||\\


1.171 (varga 11) verse 1a
prati va enA namasAhamemi sUktena bhikSe sumatiM turANAm |\\

1.171 (varga 11) verse 1c
rarANatA maruto vedyAbhirni heLo dhatta vi mucadhvamashvAn ||\\

1.171 (varga 11) verse 2a
eSa va stomo maruto namasvAn hRdA taSTo manasA dhAyi devAH |\\

1.171 (varga 11) verse 2c
upemA yAta manasA juSANA yUyaM hi SThA namasa id vRdhAsaH ||\\

1.171 (varga 11) verse 3a
stutAso no maruto mRLayantUta stuto maghavA sha=mbhaviSThaH |\\

1.171 (varga 11) verse 3c
UrdhvA naH santu komyA vanAnyahAni vishvA maruto jigISA ||\\

1.171 (varga 11) verse 4a
asmAdahaM taviSAdISamANa indrAd bhiyA maruto rejamAnaH |\\

1.171 (varga 11) verse 4c
yuSmabhyaM havyA nishitAnyAsan tAnyAre cakRmA mRLata naH ||\\

1.171 (varga 11) verse 5a
yena mAnAsashcitayanta usrA vyuSTiSu shavasA shashvatInAm |\\

1.171 (varga 11) verse 5c
sa no marudbhirvRSabha shravo dhA ugra ugrebhi sthaviraH sahodAH ||\\

1.171 (varga 11) verse 6a
tvaM pAhIndra sahIyaso nR^In bhavA marudbhiravayAtaheLAH |\\

1.171 (varga 11) verse 6c
supraketebhiH sAsahirdadhAno vidyAmeSaM v. j. ||\\


1.172 (varga 12) verse 1a
citro vo.astu yAmashcitra UtI sudAnavaH |\\

1.172 (varga 12) verse 1c
maruto ahibhAnavaH ||\\

1.172 (varga 12) verse 2a
Are sA vaH sudAnavo maruta RñjatI sharuH |\\

1.172 (varga 12) verse 2c
Are ashmA yamasyatha ||\\

1.172 (varga 12) verse 3a
tRNaskandasya nu vishaH pari vRN^kta sudAnavaH |\\

1.172 (varga 12) verse 3c
UrdhvAn naH karta jIvase ||\\


1.173 (varga 13) verse 1a
gAyat sAma nabhanyaM yathA verarcAma tad vAvRdhAnaM svarvat |\\

1.173 (varga 13) verse 1c
gAvo dhenavo barhiSyadabdhA A yat sadmAnaM divyaM vivAsAn ||\\

1.173 (varga 13) verse 2a
arcad vRSA vRSabhiH sveduhavyairmRgo nAshno ati yajjuguryAt |\\

1.173 (varga 13) verse 2c
pra mandayurmanAM gUrta hotA bharate maryo mithunA yajatraH ||\\

1.173 (varga 13) verse 3a
nakSad dhotA pari sadma mitA yan bharad garbhamA sharadaH pRthivyAH |\\

1.173 (varga 13) verse 3c
krandadashvo nayamAno ruvad gaurantardUto na rodasI carad vAk ||\\

1.173 (varga 13) verse 4a
tA karmASatarAsmai pra cyautnAni devayanto bharante |\\

1.173 (varga 13) verse 4c
jujoSadindro dasmavarcA nAsatyeva sugmyo ratheSThAH ||\\

1.173 (varga 13) verse 5a
tamu STuhIndraM yo ha satvA yaH shUro maghavA yo ratheSThAH |\\

1.173 (varga 13) verse 5c
pratIcashcid yodhIyAn vRSaNvAn vavavruSashcit tamaso vihantA ||\\

1.173 (varga 14) verse 6a
pra yaditthA mahinA nRbhyo astyaraM rodasI kakSye nAsmai |\\

1.173 (varga 14) verse 6c
saM vivya indro vRjanaM na bhUmA bharti svadhAvAnopashamiva dyAm ||\\

1.173 (varga 14) verse 7a
samatsu tvA shUra satAmurANaM prapathintamaM paritaMsayadhyai |\\

1.173 (varga 14) verse 7c
sajoSasa indraM made kSoNIH sUriM cid ye anumadanti vAjaiH ||\\

1.173 (varga 14) verse 8a
evA hi te shaM savanA samudra Apo yat ta Asu madanti devIH |\\

1.173 (varga 14) verse 8c
vishvA te anu joSyA bhUd gauH sUrIMshcid yadi dhiSA veSi janAn ||\\

1.173 (varga 14) verse 9a
asAma yathA suSakhAya ena svabhiSTayo narAM na shaMsaiH |\\

1.173 (varga 14) verse 9c
asad yathA na indro vandaneSThAsturo na karma nayamAna ukthA ||\\

1.173 (varga 14) verse 10a
viSpardhaso narAM na shaMsairasmAkAsadindro vajrahastaH |\\

1.173 (varga 14) verse 10c
mitrAyuvo na pUrpatiM sushiSTau madhyAyuva upa shikSanti yajñaiH ||\\

1.173 (varga 15) verse 11a
yajño hi SmendraM kashcid Rndhañ juhurANashcin manasApariyan |\\

1.173 (varga 15) verse 11c
tIrthe nAchA tAtRSANamoko dIrgho na sidhramA kRNotyadhvA ||\\

1.173 (varga 15) verse 12a
mo SU Na indrAtra pRtsu devairasti hi SmA te shuSminnavayAH |\\

1.173 (varga 15) verse 12c
mahashcid yasya mILhuSo yavyA haviSmato marutovandate gIH ||\\

1.173 (varga 15) verse 13a
eSa stoma indra tubhyamasme etena gAtuM harivo vido naH |\\

1.173 (varga 15) verse 13c
A no vavRtyAH suvitAya deva vidyAmeSaM v. j. ||\\


1.174 (varga 16) verse 1a
tvaM rAjendra ye ca devA rakSA nR^In pAhyasura tvamasmAn |\\

1.174 (varga 16) verse 1c
tvaM satpatirmaghavA nastarutrastvaM satyo vasavAnaH sahodAH ||\\

1.174 (varga 16) verse 2a
dano visha indra mRdhravAcaH sapta yat puraH sharma shAradIrdart |\\

1.174 (varga 16) verse 2c
RNorapo anavadyArNA yUne vRtraM purukutsAya randhIH ||\\

1.174 (varga 16) verse 3a
ajA vRta indra shUrapatnIrdyAM ca yebhiH puruhUta nUnam |\\

1.174 (varga 16) verse 3c
rakSo agnimashuSaM tUrvayANaM siMho na dame apAMsi vastoH ||\\

1.174 (varga 16) verse 4a
sheSan nu ta indra sasmin yonau prashastaye pavIravasya mahnA |\\

1.174 (varga 16) verse 4c
sRjadarNAMsyava yad yudhA gAstiSThad dharI dhRSatA mRSTa vAjAn ||\\

1.174 (varga 16) verse 5a
vaha kutsamindra yasmiñcAkan syUmanyU RjrA vAtasyAshvA |\\

1.174 (varga 16) verse 5c
pra sUrashcakraM vRhatAdabhIke.abhi spRdho yAsiSadvajrabAhuH ||\\

1.174 (varga 17) verse 6a
jaghanvAnindra mitrerUñcodapravRddho harivo adAshUn |\\

1.174 (varga 17) verse 6c
praye pashyannaryamaNaM sacAyostvayA shUrtA vahamAnA apatyam ||\\

1.174 (varga 17) verse 7a
rapat kavirindrArkasAtau kSAM dAsAyopabarhaNIM kaH |\\

1.174 (varga 17) verse 7c
karat tisro maghavA dAnucitrA ni duryoNe kuyavAcaM mRdhishret ||\\

1.174 (varga 17) verse 8a
sanA tA ta indra navyA AguH saho nabho.aviraNAya pUrvIH |\\

1.174 (varga 17) verse 8c
bhinat puro na bhido adevIrnanamo vadharadevasya pIyoH ||\\

1.174 (varga 17) verse 9a
tvaM dhunirindra dhunimatIrRNorapaH sIrA na sravantIH |\\

1.174 (varga 17) verse 9c
pra yat samudramati shUra parSi pArayA turvashaM yaduM svasti ||\\

1.174 (varga 17) verse 10a
tvamasmAkamindra vishvadha sya avRkatamo narAM nRpAtA |\\

1.174 (varga 17) verse 10c
sa no vishvAsAM spRdhAM sahodA vi... ||\\


1.175 (varga 18) verse 1a
matsyapAyi te mahaH pAtrasyeva harivo matsaro madaH |\\

1.175 (varga 18) verse 1c
vRSA te vRSNa indurvAjI sahasrasAtamaH ||\\

1.175 (varga 18) verse 2a
A naste gantu matsaro vRSA mado vareNyaH |\\

1.175 (varga 18) verse 2c
sahAvAnindrasAnasiH pRtanASAL amartyaH ||\\

1.175 (varga 18) verse 3a
tvaM hi shUraH sanitA codayo manuSo ratham |\\

1.175 (varga 18) verse 3c
sahAvAn dasyumavratamoSaH pAtraM na shociSA ||\\

1.175 (varga 18) verse 4a
muSAya suryaM kave cakramIshAna ojasA |\\

1.175 (varga 18) verse 4c
vaha shuSNAyavadhaM kutsaM vAtasyAshvaiH ||\\

1.175 (varga 18) verse 5a
shuSmintamo hi te mado dyumnintama uta kratuH |\\

1.175 (varga 18) verse 5c
vRtraghnA varivovidA maMsISThA ashvasAtamaH ||\\

1.175 (varga 18) verse 6a
yathA purvebhyo jaritRbhya indra maya ivApo na tRSyate babhUtha |\\

1.175 (varga 18) verse 6c
tAmanu tvA nividaM johavImi vi... ||\\


1.176 (varga 19) verse 1a
matsi no vasyaiSTaya indramindo vRSA visha |\\

1.176 (varga 19) verse 1c
RghAyamANainvasi shatrumanti na vindasi ||\\

1.176 (varga 19) verse 2a
tasminnA veshayA giro ya ekashcarSaNInAm |\\

1.176 (varga 19) verse 2c
anu svadhAyamupyate yavaM na carkRSad vRSA ||\\

1.176 (varga 19) verse 3a
yasya vishvAni hastayoH pañca kSitInAM vasu |\\

1.176 (varga 19) verse 3c
spAshayasva yo asmadhrug divyevAshanirjahi ||\\

1.176 (varga 19) verse 4a
asunvantaM samaM jahi dUNAshaM yo na te mayaH |\\

1.176 (varga 19) verse 4c
asmabhyamasya vedanaM daddhi sUrishcidohate ||\\

1.176 (varga 19) verse 5a
Avo yasya dvibarhaso.arkeSu sAnuSagasat |\\

1.176 (varga 19) verse 5c
AjAvindrasyendo prAvo vAjeSu vAjinam ||\\

1.176 (varga 19) verse 6a
yathA pUrvebhyo ... ||\\


1.177 (varga 20) verse 1a
A carSaNiprA vRSabho janAnAM rAjA kRSTInAM puruhUta indraH |\\

1.177 (varga 20) verse 1c
stutaH shravasyannavasopa madrig yuktvA harIvRSaNA yAhyarvAM ||\\

1.177 (varga 20) verse 2a
ye te vRSaNo vRSabhAsa indrabrahmayujo vRSarathAso atyAH |\\

1.177 (varga 20) verse 2c
tAnA tiSTha tebhirA yAhyarvAM havAmahe tvA suta indra some ||\\

1.177 (varga 20) verse 3a
A tiSTha rathaM vRSaNaM vRSA te sutaH somaH pariSiktA madhUni |\\

1.177 (varga 20) verse 3c
yuktvA vRSabhyAM vRSabha kSitInAM haribhyAM yAhi pravatopa madrik ||\\

1.177 (varga 20) verse 4a
ayaM yajño devayA ayaM miyedha imA brahmaNyayamindra somaH |\\

1.177 (varga 20) verse 4c
stIrNaM barhirA tu shakra pra yAhi pibA niSadyavi mucA harI iha ||\\

1.177 (varga 20) verse 5a
o suSTuta indra yAhyarvAM upa brahmANi mAnyasya kAroH |\\

1.177 (varga 20) verse 5c
vidyAma vastoravasA gRNanto vi... ||\\


1.178 (varga 21) verse 1a
yad dha syA ta indra shruSTirasti yayA babhUtha jaritRbhya UtI |\\

1.178 (varga 21) verse 1c
mA naH kAmaM mahayantamA dhag vishvA te ashyAmparyApa AyoH ||\\

1.178 (varga 21) verse 2a
na ghA rAjendra A dabhan no yA nu svasArA kRNavanta yonau |\\

1.178 (varga 21) verse 2c
Apashcidasmai sutukA aveSan gaman na indraH sakhyA vayashca ||\\

1.178 (varga 21) verse 3a
jetA nRbhirindraH pRtsu shUraH shrotA havaM nAdhamAnasya kAroH |\\

1.178 (varga 21) verse 3c
prabhartA rathaM dAshuSa upaka udyanta giro yadi ca tmanA bhUt ||\\

1.178 (varga 21) verse 4a
evA nRbhirindraH sushravasyA prakhAdaH pRkSo abhi mitriNo bhUt |\\

1.178 (varga 21) verse 4c
samarya iSa stavate vivAci satrAkaro yajamAnasyashaMsaH ||\\

1.178 (varga 21) verse 5a
tvayA vayaM maghavannindra shatrunabhi Syama mahato manyamanAn |\\

1.178 (varga 21) verse 5c
tvaM trAtA tvamu no vRdhe bhurvi... ||\\


1.179 (varga 22) verse 1a
pruvIrahaM sharadaH shashramaNA doSA vastoruSaso jarayantIH |\\

1.179 (varga 22) verse 1c
minAti shriyaM jarimA tanUnamapyu nu patnIrvRSaNo jagamyuH ||\\

1.179 (varga 22) verse 2a
ye cid dhi pUrva RtasApa Asan sAkaM devebhiravadannRtAni |\\

1.179 (varga 22) verse 2c
te cidavasurnahyantamApuH samU nu patnIrvRSabhirjagamyuH ||\\

1.179 (varga 22) verse 3a
na mRSA shrAntaM yadavanti devA vishvA it spRdho abhyashnavAva |\\

1.179 (varga 22) verse 3c
jayAvedatra shatanIthamajiM yat samyañcA mithunAvabhyajAva ||\\

1.179 (varga 22) verse 4a
nadasya mA rudhataH kAma Agannita AjAto amutaH kutashcit |\\

1.179 (varga 22) verse 4c
lopAmudra vRSaNaM nI riNati dhIramadhIra dhayati shvasantam ||\\

1.179 (varga 22) verse 5a
imaM n1 somamantito hRtsu pItamupa bruve |\\

1.179 (varga 22) verse 5c
yat sImAgashcakRmA tat su mRLatu pulukAmo hi martyaH ||\\

1.179 (varga 22) verse 6a
agastyaH khanamanaH khanitraiH prajamapatyaM balamichamAnaH |\\

1.179 (varga 22) verse 6c
ubhau varNAv RSirugraH pupoSa satyA deveSvashiSo jagAma ||\\


1.180 (varga 23) verse 1a
yuvo rajAMsi suyamAso ashvA ratho yad vAM paryarNAMsidiyat |\\

1.180 (varga 23) verse 1c
hiraNyayA vAM pavayah pruSAyan madhvaH pibantA uSasaH sacethe ||\\

1.180 (varga 23) verse 2a
yuvamatyasyAva nakSatho yad vipatmano naryasya prayajyoH |\\

1.180 (varga 23) verse 2c
svasA yad vAM vishvagUrtI bharAti vAjAyeTTe madhupAviSe ca ||\\

1.180 (varga 23) verse 3a
yuvaM paya usriyAyAmadhattaM pakvamAmAyAmava pUrvyaMgoH |\\

1.180 (varga 23) verse 3c
antaryad vanino vAM RtapsU hvAro na shuciryajate haviSmAn ||\\

1.180 (varga 23) verse 4a
yuvaM ha gharmaM madhumantamatraye.apo na kSodo.avRNItameSe |\\

1.180 (varga 23) verse 4c
tad vAM narAvashvinA pashvaiSTI rathyeva cakrA prati yanti madhvaH ||\\

1.180 (varga 23) verse 5a
A vAM dAnAya vavRtIya dasrA goroheNa taugryo na jivriH |\\

1.180 (varga 23) verse 5c
apaH kSoNI sacate mAhinA vAM jUrNo vAmakSuraMhaso yajatrA ||\\

1.180 (varga 24) verse 6a
ni yad yuvethe niyutaH sudAnU upa svadhAbhiH sRjathaH purandhim |\\

1.180 (varga 24) verse 6c
preSad veSad vAto na sUrirA mahe dade suvratona vAjam ||\\

1.180 (varga 24) verse 7a
vayaM cid dhi vAM jaritAraH satyA vipanyAmahe vi paNirhitAvAn |\\

1.180 (varga 24) verse 7c
adhA cid dhi SmAshvinAvanindyA pAtho hi SmAvRSaNAvantidevam ||\\

1.180 (varga 24) verse 8a
yuvaM cid dhi SmAshvinAvanu dyUn virudrasya prasravaNasyasAtau |\\

1.180 (varga 24) verse 8c
agastyo narAM nRSu prashastaH kArAdhunIva citayat sahasraiH ||\\

1.180 (varga 24) verse 9a
pra yad vahethe mahinA rathasya pra syandrA yAtho manuSo na hotA |\\

1.180 (varga 24) verse 9c
dhattaM sUribhya uta va svashvyaM nAsatya rayiSAcaH syAma ||\\

1.180 (varga 24) verse 10a
taM vAM rathaM vayamadyA huvema stomairashvinA suvitAyanavyam |\\

1.180 (varga 24) verse 10c
ariSTanemiM pari dyAmiyAnaM vi... ||\\


1.181 (varga 25) verse 1a
kadu preSTAviSAM rayINAmadhvaryantA yadunninIthoapAm |\\

1.181 (varga 25) verse 1c
ayaM vAM yajño akRta prashastiM vasudhitI avitArA janAnAm ||\\

1.181 (varga 25) verse 2a
A vAmashvAsaH shucayaH payaspA vAtaraMhaso divyAso atyAH |\\

1.181 (varga 25) verse 2c
manojuvo vRSaNo vItapRSThA eha svarAjo ashvinAvahantu ||\\

1.181 (varga 25) verse 3a
A vAM ratho.avanirna pravatvAn sRpravandhuraH suvitAya gamyAH |\\

1.181 (varga 25) verse 3c
vRSNa sthAtArA manaso javIyAnahampUrvo yajatodhiSNyA yaH ||\\

1.181 (varga 25) verse 4a
iheha jAtA samavAvashItAmarepasA tanvA nAmabhiH svaiH |\\

1.181 (varga 25) verse 4c
jiSNurvAmanyaH sumakhasya sUrirdivo anyaH subhagaH putra Uhe ||\\

1.181 (varga 25) verse 5a
pra vAM niceruH kakuho vashAnanu pishaN^garUpaH sadanAni gamyAH |\\

1.181 (varga 25) verse 5c
harI anyasya pIpayanta vAjairmathrA rajAMsyashvinA vi ghoSaiH ||\\

1.181 (varga 26) verse 6a
pra vAM sharadvAn vRSabho na niSSAT pUrvIriSashcarati madhva iSNan |\\

1.181 (varga 26) verse 6c
evairanyasya pIpayanta vAjairveSantIrUrdhvA nadyo na AguH ||\\

1.181 (varga 26) verse 7a
asarji vAM sthavirA vedhasA gIrbALhe ashvinA tredhA kSarantI |\\

1.181 (varga 26) verse 7c
upastutAvavataM nAdhamAnaM yAmannayAmañchRNutaM havaM me ||\\

1.181 (varga 26) verse 8a
uta syA vAM rushato vapsaso gIstribarhiSi sadasi pinvatenR^In |\\

1.181 (varga 26) verse 8c
vRSA vAM megho vRSaNA pIpAya gorna seke manuSodashasyan ||\\

1.181 (varga 26) verse 9a
yuvAM pUSevAshvinA purandhiragnimuSAM na jarate haviSmAn |\\

1.181 (varga 26) verse 9c
huve yad vAM varivasyA gRNAno vi... ||\\


1.182 (varga 27) verse 1a
abhUdidaM vayunamo Su bhUSatA ratho vRSaNvAn madatA manISiNaH |\\

1.182 (varga 27) verse 1c
dhiyaMjinvA dhiSNyA vishpalAvasU divo napAta sukRte shucivratA ||\\

1.182 (varga 27) verse 2a
indratamA hi dhiSNyA maruttamA dasrA daMsiSThA rathyA rathItamA |\\

1.182 (varga 27) verse 2c
pUrNaM rathaM vahethe madhva AcitaM tena dAshvAMsamupa yAtho ashvinA ||\\

1.182 (varga 27) verse 3a
kimatra dasrA kRNuthaH kimAsAthe jano yaH kashcidahavirmahIyate |\\

1.182 (varga 27) verse 3c
ati kramiSTaM jurataM paNerasuM jyotirviprAya kRNutaM vacasyave ||\\

1.182 (varga 27) verse 4a
jambhayatamabhito rAyataH shuno hataM mRdho vidathustAnyashvinA |\\

1.182 (varga 27) verse 4c
vAcaM\-vAcaM jaritU ratninIM kRtamubhA shaMsaM nAsatyAvataM mama ||\\

1.182 (varga 27) verse 5a
yuvametaM cakrathuH sindhuSu plavamAtmanvantaM pakSiNantaugryAya kam |\\

1.182 (varga 27) verse 5c
yena devatrA manasA nirUhathuH supaptanIpetathuH kSodaso mahaH ||\\

1.182 (varga 28) verse 6a
avaviddhaM taugryamapsvantaranArambhaNe tamasi praviddham |\\

1.182 (varga 28) verse 6c
catasro nAvo jaThalasya juSTA udashvibhyAmiSitAH pArayanti ||\\

1.182 (varga 28) verse 7a
kaH svid vRkSo niSThito madhye arNaso yaM taugryo nAdhitaH paryaSasvajat |\\

1.182 (varga 28) verse 7c
parNA mRgasya patarorivArabha udashvinA UhathuH shromatAya kam ||\\

1.182 (varga 28) verse 8a
tad vAM narA nAsatyAvanu SyAd yad vAM mAnAsa ucathamavocan |\\

1.182 (varga 28) verse 8c
asmAdadya sadasaH somyAdA] vi... ||\\


1.183 (varga 29) verse 1a
taM yuñjAthAM manaso yo javIyAn trivandhuro vRSaNa yastricakraH |\\

1.183 (varga 29) verse 1c
yenopayAthaH sukRto duroNaM tridhAtuna patathovirna parNaiH ||\\

1.183 (varga 29) verse 2a
suvRd ratho vartate yannabhi kSAM yat tiSThathaH kratumantAnu pRkSe |\\

1.183 (varga 29) verse 2c
vapurvapuSyA sacatAmiyaM gIrdivo duhitroSasA sacethe ||\\

1.183 (varga 29) verse 3a
A tiSThataM suvRtaM yo ratho vAmanu vratAni vartate haviSmAn |\\

1.183 (varga 29) verse 3c
yena narA nAsatyeSayadhyai vartiryAthastanayAyatmane ca ||\\

1.183 (varga 29) verse 4a
mA vAM vRko mA vRkIrA dadharSIn mA pari varktamutamAti dhaktam |\\

1.183 (varga 29) verse 4c
ayaM vAM bhAgo nihita iyaM gIrdasrAvime vAM nidhayo madhUnAm ||\\

1.183 (varga 29) verse 5a
yuvAM gotamaH purumILho atrirdasrA havate.avase haviSmAn |\\

1.183 (varga 29) verse 5c
dishaM na diSTAM RjUyeva yantA me havaM nAsatyopa yAtam ||\\

1.183 (varga 29) verse 6a
atAriSma tamasas pAramasya prati vAM stomo ashvinAvadhAyi |\\

1.183 (varga 29) verse 6c
eha yAtaM pathibhirdevayAnairvi... ||\\


1.184 (varga 1) verse 1a
tA vAmadya tAvaparaM huvemochantyAmuSasi vahnirukthaiH |\\

1.184 (varga 1) verse 1c
nAsatyA kuha cit santAvaryo divo napAtA sudAstarAya ||\\

1.184 (varga 1) verse 2a
asme U Su vRSaNA mAdayethAmut paNInrhatamUrmyA madantA |\\

1.184 (varga 1) verse 2c
shrutaM me achoktibhirmatInAmeSTA narA nicetAraca karNaiH ||\\

1.184 (varga 1) verse 3a
shriye pUSanniSukRteva devA nAsatyA vahatuM sUryAyAH |\\

1.184 (varga 1) verse 3c
vacyante vAM kakuhA apsu jAtA yugA jUrNeva varuNasya bhUreH ||\\

1.184 (varga 1) verse 4a
asme sA vAM mAdhvI rAtirastu stomaM hinotaM mAnyasya kAroH |\\

1.184 (varga 1) verse 4c
anu yad vAM shravasyA sudAnU suvIryAya carSaNayomadanti ||\\

1.184 (varga 1) verse 5a
eSa vAM stomo ashvinAvakAri mAnebhirmaghavAnA suvRkti |\\

1.184 (varga 1) verse 5c
yAtaM vartistanayAya tmane cAgastye nAsatyA madantA ||\\

1.184 (varga 1) verse 6a
atAriSma ... ||\\


1.185 (varga 2) verse 1a
katarA pUrvA katarAparAyoH kathA jAte kavayaH ko vi veda |\\

1.185 (varga 2) verse 1c
vishvaM tmanA bibhRto yad dha nAma vi vartete ahanI cakriyeva ||\\

1.185 (varga 2) verse 2a
bhUriM dve acarantI carantaM padvantaM garbhamapadI dadhAte |\\

1.185 (varga 2) verse 2c
nityaM na sUnuM pitrorupasthe dyAvA rakSataM pRthivI no abhvAt ||\\

1.185 (varga 2) verse 3a
aneho dAtramaditeranarvaM huve svarvadavadhaM namasvat |\\

1.185 (varga 2) verse 3c
tad rodasI janayataM jaritre dyAvA ... ||\\

1.185 (varga 2) verse 4a
atapyamAne avasAvantI anu SyAma rodasI devaputre |\\

1.185 (varga 2) verse 4c
ubhe devAnAmubhayebhirahnAM dyAvA ... ||\\

1.185 (varga 2) verse 5a
saMgachamAne yuvatI samante svasArA jAmI pitrorupasthe |\\

1.185 (varga 2) verse 5c
abhijighrantI bhuvanasya nAbhiM dyAvA ... ||\\

1.185 (varga 3) verse 6a
urvI sadmanI bRhatI Rtena huve devAnAmavasA janitrI |\\

1.185 (varga 3) verse 6c
dadhAte ye amRtaM supratIke dyAvA ... ||\\

1.185 (varga 3) verse 7a
urvI pRthvI bahule dUreante upa bruve namasA yajñe asmin |\\

1.185 (varga 3) verse 7c
dadhAte ye subhage supratUrtI dyAvA ... ||\\

1.185 (varga 3) verse 8a
devAn vA yaccakRmA kaccidAgaH sakhAyaM vA sadamijjAspatiM vA |\\

1.185 (varga 3) verse 8c
iyaM dhIrbhUyA avayAnameSAM dyAvA .. . ||\\

1.185 (varga 3) verse 9a
ubhA shaMsA naryA mAmaviSTAmubhe mAmUtI avasA sacetAm |\\

1.185 (varga 3) verse 9c
bhUri cidaryaH sudAstarAyeSA madanta iSayema devAH ||\\

1.185 (varga 3) verse 10a
RtaM dive tadavocaM pRthivyA abhishrAvAya prathamaM sumedhAH |\\

1.185 (varga 3) verse 10c
pAtAmavadyAd duritAdabhIke pitA mAtA ca rakSatAmavobhiH ||\\

1.185 (varga 3) verse 11a
idaM dyAvApRthivI satyamastu pitarmAtaryadihopabruve vAm |\\

1.185 (varga 3) verse 11c
bhUtaM devAnAmavame avobhirvidyA... ||\\


1.186 (varga 4) verse 1a
A na iLabhirvidathe sushasti vishvAnaraH savitA deva etu |\\

1.186 (varga 4) verse 1c
api yathA yuvAno matsathA no vishvaM jagadabhipitve manISA ||\\

1.186 (varga 4) verse 2a
A no vishva AskrA gamantu devA mitro aryamA varuNaH sajoSAH |\\

1.186 (varga 4) verse 2c
bhuvan yathA no vishve vRdhAsaH karan suSAhA vithuraM na shavaH ||\\

1.186 (varga 4) verse 3a
preSThaM vo atithiM gRNISe.agniM shastibhisturvaNiH sajoSAH |\\

1.186 (varga 4) verse 3c
asad yathA no varuNaH sukIrtiriSashca parSadarigUrtaH sUriH ||\\

1.186 (varga 4) verse 4a
upa va eSe namasA jigISoSAsAnaktA sudugheva dhenuH |\\

1.186 (varga 4) verse 4c
samAne ahan vimimAno arkaM viSurUpe payasi sasminnUdhan ||\\

1.186 (varga 4) verse 5a
uta no.ahirbudhnyo mayas kaH shishuM na pipyuSIva veti sindhuH |\\

1.186 (varga 4) verse 5c
yena napAtamapAM junAma manojuvo vRSaNo yaM vahanti ||\\

1.186 (varga 5) verse 6a
uta na IM tvaSTA gantvachA smat sUribhirabhipitve sajoSAH |\\

1.186 (varga 5) verse 6c
A vRtrahendrashcarSaNiprAstuviSTamo narAM naiha gamyAH ||\\

1.186 (varga 5) verse 7a
uta na IM matayo.ashvayogaH shishuM na gAvastaruNaM rihanti |\\

1.186 (varga 5) verse 7c
tamIM giro janayo na patnIH surabhiSTamaM narAMnasanta ||\\

1.186 (varga 5) verse 8a
uta na IM maruto vRddhasenAH smad rodasI samanasaH sadantu |\\

1.186 (varga 5) verse 8c
pRSadashvAso.avanayaH na rathA rishAdaso mitrayujo na devAH ||\\

1.186 (varga 5) verse 9a
pra nu yadeSAM mahinA cikitre pra yuñjate prayujaste suvRkti |\\

1.186 (varga 5) verse 9c
adha yadeSAM sudine na sharurvishvameriNaM pruSAyanta senaH ||\\

1.186 (varga 5) verse 10a
pro ashvinAvavase kRNudhvaM pra pUSaNaM svatavaso hi santi |\\

1.186 (varga 5) verse 10c
adveSo viSNurvAta RbhukSA achA sumnAya vavRtIyadevAn ||\\

1.186 (varga 5) verse 11a
iyaM sA vo asme dIdhitiryajatrA apiprANI ca sadanI ca bhUyaH |\\

1.186 (varga 5) verse 11c
ni yA deveSu yatate vasUyurvi... ||\\


1.187 (varga 6) verse 1a
pituM nu stoSaM maho dharmANaM taviSIm |\\

1.187 (varga 6) verse 1c
yasya trito vyojasA vRtraM viparvamardayat ||\\

1.187 (varga 6) verse 2a
svAdo pito madho pito vayaM tvA vavRmahe |\\

1.187 (varga 6) verse 2c
asmAkamavitA bhava ||\\

1.187 (varga 6) verse 3a
upa naH pitavA cara shivaH shivAbhirUtibhiH |\\

1.187 (varga 6) verse 3c
mayobhuradviSeNyaH sakhA sushevo advayAH ||\\

1.187 (varga 6) verse 4a
tava tye pito rasa rajAMsyanu viSThitAH |\\

1.187 (varga 6) verse 4c
divi vAtA iva shritAH ||\\

1.187 (varga 6) verse 5a
tava tye pito dadatastava svAdiSTha te pito |\\

1.187 (varga 6) verse 5c
pra svAdmAno rasAnAM tuvigrIvA iverate ||\\

1.187 (varga 7) verse 6a
tve pito mahAnAM devAnAM mano hitAm |\\

1.187 (varga 7) verse 6c
akAri cAru ketunA tavAhimavasAvadhIt ||\\

1.187 (varga 7) verse 7a
yadado pito ajagan vivasva parvatAnAm |\\

1.187 (varga 7) verse 7c
atrA cin no madho pito.araM bhakSAya gamyAH ||\\

1.187 (varga 7) verse 8a
yadapAmoSadhInAM pariMshamArishAmahe |\\

1.187 (varga 7) verse 8c
vAtape pIvaid bhava ||\\

1.187 (varga 7) verse 9a
yat te soma gavAshiro yavAshiro bhajAmahe |\\

1.187 (varga 7) verse 9c
vAtApe ... ||\\

1.187 (varga 7) verse 10a
karambha oSadhe bhava pIvo vRkka udArathiH |\\

1.187 (varga 7) verse 10c
vAtApe ... ||\\

1.187 (varga 7) verse 11a
taM tvA vayaM pito vacobhirgAvo na havyA suSUdima |\\

1.187 (varga 7) verse 11c
devebhyastvA sadhamAdamasmabhyaM tvA sadhamAdam ||\\


1.188 (varga 8) verse 1a
samiddho adya rAjasi devo devaiH sahasrajit |\\

1.188 (varga 8) verse 1c
dUto havyA kavirvaha ||\\

1.188 (varga 8) verse 2a
tanunapAd RtaM yate madhvA yajñaH samajyate |\\

1.188 (varga 8) verse 2c
dadhat sahasriNIriSaH ||\\

1.188 (varga 8) verse 3a
AjuhvAno na IDyo devAnA vakSi yajñiyAn |\\

1.188 (varga 8) verse 3c
agne sahasrasA asi ||\\

1.188 (varga 8) verse 4a
prAcInaM barhirojasA sahasravIramastRNan |\\

1.188 (varga 8) verse 4c
yatrAdityA virAjatha ||\\

1.188 (varga 8) verse 5a
virAT samrAD vibhvIH prabhvIrbahvIshca bhUyasIshcayAH |\\

1.188 (varga 8) verse 5c
duro ghRtAnyakSaran ||\\

1.188 (varga 9) verse 6a
surukme hi supeshasAdhi shriyA virAjataH |\\

1.188 (varga 9) verse 6c
uSAsAvehasIdatAm ||\\

1.188 (varga 9) verse 7a
prathamA hi suvAcasA hotArA daivyA kavI |\\

1.188 (varga 9) verse 7c
yajñaM no yakSatAmimam ||\\

1.188 (varga 9) verse 8a
bhAratILe sarasvati yA vaH sarvA upabruve |\\

1.188 (varga 9) verse 8c
tA nashcodayata shriye ||\\

1.188 (varga 9) verse 9a
tvaSTA rUpANi hi prabhuH pashun vishvAn samAnaje |\\

1.188 (varga 9) verse 9c
teSAM naH sphAtimA yaja ||\\

1.188 (varga 9) verse 10a
upa tmanyA vanaspate pAtho devebhyaH sRja |\\

1.188 (varga 9) verse 10c
agnirhavyAni siSvadat ||\\

1.188 (varga 9) verse 11a
purogA agnirdevAnAM gAyatreNa samajyate |\\

1.188 (varga 9) verse 11c
svAhAkRtISu rocate ||\\


1.189 (varga 10) verse 1a
agne naya supathA rAye asmAn vishvAni deva vayunAni vidvAn |\\

1.189 (varga 10) verse 1c
yuyodhyasmajjuhurANameno bhUyiSThAM te namauktiMvidhema ||\\

1.189 (varga 10) verse 2a
agne tvaM pArayA navyo asmAn svastibhirati durgANi vishvA |\\

1.189 (varga 10) verse 2c
pushca pRthvI bahulA na urvi bhavA tokAya tanayAya shaM yoH ||\\

1.189 (varga 10) verse 3a
agne tvamasmad yuyodhyamIvA anagnitrA abhyamanta kRSTIH |\\

1.189 (varga 10) verse 3c
punarasmabhyaM suvitAya deva kSAM vishvebhiramRtebhiryajatra ||\\

1.189 (varga 10) verse 4a
pAhi no agne pAyubhirajasrairuta priye sadana A shushukvAn |\\

1.189 (varga 10) verse 4c
mA te bhayaM jaritAraM yaviSTha nUnaM vidan mAparaM sahasvaH ||\\

1.189 (varga 10) verse 5a
mA no agne.ava sRjo aghAyAviSyave ripave duchunAyai |\\

1.189 (varga 10) verse 5c
mAdatvate dashate mAdate no mA rISate sahasAvan parA dAH ||\\

1.189 (varga 11) verse 6a
vi gha tvAvAn RtajAta yaMsad gRNAno agne tanve varUtham |\\

1.189 (varga 11) verse 6c
vishvAd ririkSoruta vA ninitsorabhihrutAmasi hi deva viSpaT ||\\

1.189 (varga 11) verse 7a
tvaM tAnagna ubhayAniv vidvAn veSi prapitve manuSo yajatra |\\

1.189 (varga 11) verse 7c
abhipitve manave shAsyo bhUrmarmRjenya ushigbhirnAkraH ||\\

1.189 (varga 11) verse 8a
avocAma nivacanAnyasmin mAnasya sUnuH sahasAne agnau |\\

1.189 (varga 11) verse 8c
vayaM sahasraM RSibhiH sanema vi... ||\\


1.190 (varga 12) verse 1a
anarvANaM vRSabhaM mandrajihvaM bRhaspatiM vardhayA navyamarkaiH |\\

1.190 (varga 12) verse 1c
gAthAnyaH suruco yasya devA AshRNvanti navamAnasya martAH ||\\

1.190 (varga 12) verse 2a
taM RtviyA upa vAcaH sacante sargo na yo devayatAmasarji |\\

1.190 (varga 12) verse 2c
bRhaspatiH sa hyañjo varAMsi vibhvAbhavat saM Rte mAtarishvA ||\\

1.190 (varga 12) verse 3a
upastutiM namasa udyatiM ca shlokaM yaMsat saviteva pra bAhU |\\

1.190 (varga 12) verse 3c
asya kratvAhanyo yo asti mRgo na bhImo arakSasastuviSmAn ||\\

1.190 (varga 12) verse 4a
asya shloko divIyate pRthivyAmatyo na yaMsad yakSabhRd vicetAH |\\

1.190 (varga 12) verse 4c
mRgANAM na hetayo yanti cemA bRhaspaterahimAyAnabhi dyUn ||\\

1.190 (varga 12) verse 5a
ye tvA devosrikaM manyamAnAH pApA bhadramupajIvanti pajrAH |\\

1.190 (varga 12) verse 5c
na dUDhye anu dadAsi vAmaM bRhaspate cayasa it piyArum ||\\

1.190 (varga 13) verse 6a
supraituH sUyavaso na panthA durniyantuH pariprIto na mitraH |\\

1.190 (varga 13) verse 6c
anarvANo abhi ye cakSate no.apIvRtA aporNuvanto asthuH ||\\

1.190 (varga 13) verse 7a
saM yaM stubho.avanayo na yanti samudraM na sravato rodhacakrAH |\\

1.190 (varga 13) verse 7c
sa vidvAnubhayaM caSTe antarbRhaspatistara Apashca gRdhraH ||\\

1.190 (varga 13) verse 8a
evA mahastuvijAtastuviSmAn bRhaspatirvRSabho dhAyi devaH |\\

1.190 (varga 13) verse 8c
sa na stuto vIravad dhAtu gomad vi... ||\\


1.191 (varga 14) verse 1a
kaN^kato na kaN^kato.atho satInakaN^kataH |\\

1.191 (varga 14) verse 1c
dvAviti pluSI iti nyadRSTa alipsata ||\\

1.191 (varga 14) verse 2a
adRSTAn hantyAyatyatho hanti parAyatI |\\

1.191 (varga 14) verse 2c
atho avaghnatI hantyatho pinaSTi piMSatI ||\\

1.191 (varga 14) verse 3a
sharAsaH kusharAso darbhAsaH sairyA uta |\\

1.191 (varga 14) verse 3c
mauñjA adRSTA vairiNAH sarve sAkaM nyalipsata ||\\

1.191 (varga 14) verse 4a
ni gAvo goSThe asadan ni mRgAso avikSata |\\

1.191 (varga 14) verse 4c
ni ketavo janAnAM nyadRSTA alipsata ||\\

1.191 (varga 14) verse 5a
eta u tye pratyadRshran pradoSaM taskarA iva |\\

1.191 (varga 14) verse 5c
adRSTA vishvadRSTAH pratibuddhA abhUtana ||\\

1.191 (varga 15) verse 6a
dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH svasA |\\

1.191 (varga 15) verse 6c
adRSTA vishvadRSTAstiSThatelayatA su kam ||\\

1.191 (varga 15) verse 7a
ye aMsyA ye aN^gyAH sUcIkA ye prakaN^katAH |\\

1.191 (varga 15) verse 7c
adRSTAH kiM caneha vaH sarve sAkaM ni jasyata ||\\

1.191 (varga 15) verse 8a
ut purastAt sUrya eti vishvadRSTo adRSTahA |\\

1.191 (varga 15) verse 8c
adRSTAn sarvAñ jambhayan sarvAshca yAtudhAnyaH ||\\

1.191 (varga 15) verse 9a
udapaptadasau sUryaH puru vishvAni jUrvan |\\

1.191 (varga 15) verse 9c
AdityaH parvatebhyo vishvadRSTo adRSTahA ||\\

1.191 (varga 15) verse 10a
sUrye viSamA sajAmi dRtiM surAvato gRhe |\\

1.191 (varga 15) verse 10c
so cin nu namarAti no vayaM marAmAre asya yojanaM hariSThA madhu tvAmadhulA cakAra ||\\

1.191 (varga 16) verse 11a
iyattikA shakuntikA sakA jaghAsa te viSam |\\

1.191 (varga 16) verse 11c
so cin nu ... ||\\

1.191 (varga 16) verse 12a
triH sapta viSpuliN^gakA viSasya puSyamakSan |\\

1.191 (varga 16) verse 12c
tAshcinnu na maranti no vayaM ma... ||\\

1.191 (varga 16) verse 13a
navAnAM navatInAM viSasya ropuSINAm |\\

1.191 (varga 16) verse 13c
sarvAsAmagrabhaM nAmAre asya yo... ||\\

1.191 (varga 16) verse 14a
triH sapta mayUryaH sapta svasAro agruvaH |\\

1.191 (varga 16) verse 14c
tAste viSaM vi jabhrira udakaM kumbhinIriva ||\\

1.191 (varga 16) verse 15a
iyattakaH kuSumbhakastakaM bhinadmyashmanA |\\

1.191 (varga 16) verse 15c
tato viSaM pra vAvRte parAcIranu saMvataH ||\\

1.191 (varga 16) verse 16a
kuSumbhakastadabravId gireH pravartamAnakaH |\\

1.191 (varga 16) verse 16c
vRshcikasyArasaM viSamarasaM vRshcika te viSam ||\\