8.21 (varga 1) verse 1a
vayamu tvAmapUrvya sthUraM na kaccid bharanto.avasyavaH |\\

8.21 (varga 1) verse 1c
vAje citraM havAmahe ||\\

8.21 (varga 1) verse 2a
upa tvA karmannUtaye sa no yuvograshcakrAma yo dhRSat |\\

8.21 (varga 1) verse 2c
tvAmid dhyavitAraM vavRmahe sakhAya indra sAnasim ||\\

8.21 (varga 1) verse 3a
A yAhIma indavo.ashvapate gopata urvarApate |\\

8.21 (varga 1) verse 3c
somaM somapate piba ||\\

8.21 (varga 1) verse 4a
vayaM hi tvA bandhumantamabandhavo viprAsa indra yemima |\\

8.21 (varga 1) verse 4c
yA te dhAmAni vRSabha tebhirA gahi vishvebhiH somapItaye ||\\

8.21 (varga 1) verse 5a
sIdantaste vayo yathA goshrIte madhau madire vivakSaNe |\\

8.21 (varga 1) verse 5c
abhi tvAmindra nonumaH ||\\

8.21 (varga 2) verse 6a
achA ca tvainA namasA vadAmasi kiM muhushcid vi dIdhayaH |\\

8.21 (varga 2) verse 6c
santi kAmAso harivo dadiS TvaM smo vayaM santi no dhiyaH ||\\

8.21 (varga 2) verse 7a
nUtnA idindra te vayamUtI abhUma nahi nU te adrivaH |\\

8.21 (varga 2) verse 7c
vidmA purA parINasaH ||\\

8.21 (varga 2) verse 8a
vidmA sakhitvamuta shUra bhojyamA te tA vajrinnImahe |\\

8.21 (varga 2) verse 8c
uto samasminnA shishIhi no vaso vAje sushipra gomati ||\\

8.21 (varga 2) verse 9a
yo na idam\-idaM purA pra vasya AninAya tamu va stuSe |\\

8.21 (varga 2) verse 9c
sakhAya indramUtaye ||\\

8.21 (varga 2) verse 10a
haryashvaM satpatiM carSaNIsahaM sa hi SmA yo amandata |\\

8.21 (varga 2) verse 10c
A tu naH sa vayati gavyamashvyaM stotRbhyo maghavA shatam ||\\

8.21 (varga 3) verse 11a
tvayA ha svid yujA vayaM prati shvasantaM vRSabha bruvImahi |\\

8.21 (varga 3) verse 11c
saMsthe janasya gomataH ||\\

8.21 (varga 3) verse 12a
jayema kAre puruhUta kAriNo.abhi tiSThema dUDhyaH |\\

8.21 (varga 3) verse 12c
nRbhirvRtraM hanyAma shUshuyAma cAverindra pra No dhiyaH ||\\

8.21 (varga 3) verse 13a
abhrAtRvyo anA tvamanApirindra januSA sanAdasi |\\

8.21 (varga 3) verse 13c
yudhedApitvamichase ||\\

8.21 (varga 3) verse 14a
nakI revantaM sakhyAya vindase pIyanti te surAshvaH |\\

8.21 (varga 3) verse 14c
yadA kRNoSi nadanuM samUhasyAdit piteva hUyase ||\\

8.21 (varga 3) verse 15a
mA te amAjuro yathA mUrAsa indra sakhye tvAvataH |\\

8.21 (varga 3) verse 15c
ni SadAma sacA sute ||\\

8.21 (varga 4) verse 16a
mA te godatra nirarAma rAdhasa indra mA te gRhAmahi |\\

8.21 (varga 4) verse 16c
dRLhA cidaryaH pra mRshAbhyA bhara na te dAmAna Adabhe ||\\

8.21 (varga 4) verse 17a
indro vA ghediyan maghaM sarasvatI vA subhagA dadirvasu |\\

8.21 (varga 4) verse 17c
tvaM vA citra dAshuSe ||\\

8.21 (varga 4) verse 18a
citra id rAjA rAjakA idanyake yake sarasvatImanu |\\

8.21 (varga 4) verse 18c
parjanya iva tatanad dhi vRSTyA sahasramayutA dadat ||\\


8.22 (varga 5) verse 1a
o tyamahva A rathamadyA daMsiSThamUtaye |\\

8.22 (varga 5) verse 1c
yamashvinA suhavA rudravartanI A sUryAyai tasthathuH ||\\

8.22 (varga 5) verse 2a
pUrvAyuSaM suhavaM puruspRhaM bhujyuM vAjeSu pUrvyam |\\

8.22 (varga 5) verse 2c
sacanAvantaM sumatibhiH sobhare vidveSasamanehasam ||\\

8.22 (varga 5) verse 3a
iha tyA purubhUtamA devA namobhirashvinA |\\

8.22 (varga 5) verse 3c
arvAcInA svavase karAmahe gantArA dashuSo gRham ||\\

8.22 (varga 5) verse 4a
yuvo rathasya pari cakramIyata IrmAnyad vAmiSaNyati |\\

8.22 (varga 5) verse 4c
asmAnachA sumatirvAM shubhas patI A dhenuriva dhAvatu ||\\

8.22 (varga 5) verse 5a
ratho yo vAM trivandhuro hiraNyabhIshurashvinA |\\

8.22 (varga 5) verse 5c
pari dyAvApRthivI bhUSati shrutastena nAsatyA gatam ||\\

8.22 (varga 6) verse 6a
dashasyantA manave pUrvyaM divi yavaM vRkeNa karSathaH |\\

8.22 (varga 6) verse 6c
tA vAmadya sumatibhiH shubhas patI ashvinA pra stuvImahi ||\\

8.22 (varga 6) verse 7a
upa no vajinIvasU yAtaM Rtasya pathibhiH |\\

8.22 (varga 6) verse 7c
yebhistRkSiM vRSaNA trasadasyavaM mahe kSatrAya jinvathaH ||\\

8.22 (varga 6) verse 8a
ayaM vAmadribhiH sutaH somo nara vRSaNvasu |\\

8.22 (varga 6) verse 8c
A yAtaM somapItaye pibataM dAshuSo gRhe ||\\

8.22 (varga 6) verse 9a
A hi ruhatamashvinA rathe koshe hiraNyaye vRSaNvasU |\\

8.22 (varga 6) verse 9c
yuñjAthAM pIvarIriSaH ||\\

8.22 (varga 6) verse 10a
yAbhiH pakthamavatho yAbhiradhriguM yAbhirbabhruM vijoSasam |\\

8.22 (varga 6) verse 10c
tAbhirno makSU tUyamashvinA gataM bhiSajyataMyadAturam ||\\

8.22 (varga 7) verse 11a
yadadhrigAvo adhrigU idA cidahno ashvinA havAmahe |\\

8.22 (varga 7) verse 11c
vayaM gIrbhirvipanyavaH ||\\

8.22 (varga 7) verse 12a
tAbhirA yAtaM vRSaNopa me havaM vishvapsuM vishvavAryam |\\

8.22 (varga 7) verse 12c
iSA maMhiSThA purubhUtamA narA yAbhiH kriviM vavRdhustAbhirA gatam ||\\

8.22 (varga 7) verse 13a
tAvidA cidahAnAM tAvashvinA vandamAna upa bruve |\\

8.22 (varga 7) verse 13c
tA u namobhirImahe ||\\

8.22 (varga 7) verse 14a
tAvid doSA tA uSasi shubhas patI tA yAman rudravartanI |\\

8.22 (varga 7) verse 14c
mA no martAya ripave vAjinIvasU paro rudrAvati khyatam ||\\

8.22 (varga 7) verse 15a
A sugmyAya sugmyaM prAtA rathenAshvinA vA sakSaNI |\\

8.22 (varga 7) verse 15c
huve piteva sobharI ||\\

8.22 (varga 8) verse 16a
manojavasA vRSaNA madacyutA makSuMgamAbhirutibhiH |\\

8.22 (varga 8) verse 16c
ArAttAccid bhUtamasme avase purvIbhiH purubhojasA ||\\

8.22 (varga 8) verse 17a
A no ashvAvadashvinA vartiryAsiSTaM madhupAtamA narA |\\

8.22 (varga 8) verse 17c
gomad dasrA hiraNyavat ||\\

8.22 (varga 8) verse 18a
suprAvargaM suvIryaM suSThu vAryamanAdhRSTaM rakSasvinA |\\

8.22 (varga 8) verse 18c
asminnA vAmAyAne vAjinIvasU vishvA vAmAni dhImahi ||\\


8.23 (varga 9) verse 1a
ILiSvA hi pratIvyaM yajasva jAtavedasam |\\

8.23 (varga 9) verse 1c
cariSNudhUmamagRbhItashociSam ||\\

8.23 (varga 9) verse 2a
dAmAnaM vishvacarSaNe.agniM vishvamano girA |\\

8.23 (varga 9) verse 2c
uta stuSe viSpardhaso rathAnAm ||\\

8.23 (varga 9) verse 3a
yeSAmAbAdha Rgmiya iSaH pRkSashca nigrabhe |\\

8.23 (varga 9) verse 3c
upavidAvahnirvindate vasu ||\\

8.23 (varga 9) verse 4a
udasya shocirasthAd dIdiyuSo vyajaram |\\

8.23 (varga 9) verse 4c
tapurjambhasya sudyuto gaNashriyaH ||\\

8.23 (varga 9) verse 5a
udu tiSTha svadhvara stavAno devyA kRpA |\\

8.23 (varga 9) verse 5c
abhikhyA bhAsA bRhatA shushukvaniH ||\\

8.23 (varga 10) verse 6a
agne yAhi sushastibhirhavyA juhvAna AnuSak |\\

8.23 (varga 10) verse 6c
yathA dUto babhUtha havyavAhanaH ||\\

8.23 (varga 10) verse 7a
agniM vaH pUrvyaM huve hotAraM carSaNInAm |\\

8.23 (varga 10) verse 7c
tamayA vAcA gRNe tamu va stuSe ||\\

8.23 (varga 10) verse 8a
yajñebhiradbhutakratuM yaM kRpA sUdayanta it |\\

8.23 (varga 10) verse 8c
mitraM na jane sudhitaM RtAvani ||\\

8.23 (varga 10) verse 9a
RtAvAnaM RtAyavo yajñasya sAdhanaM girA |\\

8.23 (varga 10) verse 9c
upo enaM jujuSurnamasas pade ||\\

8.23 (varga 10) verse 10a
achA no aN^girastamaM yajñAso yantu saMyataH |\\

8.23 (varga 10) verse 10c
hotA yo asti vikSvA yashastamaH ||\\

8.23 (varga 11) verse 11a
agne tava tye ajarendhAnAso bRhad bhAH |\\

8.23 (varga 11) verse 11c
ashvA iva vRSaNastaviSIyavaH ||\\

8.23 (varga 11) verse 12a
sa tvaM na UrjAM pate rayiM rAsva suvIryam |\\

8.23 (varga 11) verse 12c
prAva nastoke tanaye samatsvA ||\\

8.23 (varga 11) verse 13a
yad vA u vishpatiH shitaH suprIto manuSo visi |\\

8.23 (varga 11) verse 13c
vishvedagniH prati rakSAMsi sedhati ||\\

8.23 (varga 11) verse 14a
shruSTyagne navasya me stomasya vIra vishpate |\\

8.23 (varga 11) verse 14c
ni mAyinastapuSa rakSaso daha ||\\

8.23 (varga 11) verse 15a
na tasya mAyayA cana ripurIshIta martyaH |\\

8.23 (varga 11) verse 15c
yo agnaye dadAsha havyadAtibhiH ||\\

8.23 (varga 12) verse 16a
vyashvastvA vasuvidamukSaNyuraprINAd RSiH |\\

8.23 (varga 12) verse 16c
maho rayetamu tvA samidhImahi ||\\

8.23 (varga 12) verse 17a
ushanA kavyastvA ni hotAramasAdayat |\\

8.23 (varga 12) verse 17c
AyajiM tvA manavejAtavedasam ||\\

8.23 (varga 12) verse 18a
vishve hi tvA sajoSaso devAso dUtamakrata |\\

8.23 (varga 12) verse 18c
shruSTI deva prathamo yajñiyo bhuvaH ||\\

8.23 (varga 12) verse 19a
imaM ghA vIro amRtaM dUtaM kRNvIta martyaH |\\

8.23 (varga 12) verse 19c
pAvakaMkRSNavartaniM vihAyasam ||\\

8.23 (varga 12) verse 20a
taM huvema yatasrucaH subhAsaM shukrashociSam |\\

8.23 (varga 12) verse 20c
vishAmagnimajaraM pratnamIDyam ||\\

8.23 (varga 13) verse 21a
yo asmai havyadAtibhirAhutiM marto.avidhat |\\

8.23 (varga 13) verse 21c
bhUri poSaMsa dhatte vIravad yashaH ||\\

8.23 (varga 13) verse 22a
prathamaM jAtavedasamagniM yajñeSu pUrvyam |\\

8.23 (varga 13) verse 22c
prati srugeti namasA haviSmatI ||\\

8.23 (varga 13) verse 23a
AbhirvidhemAgnaye jyeSThAbhirvyashvavat |\\

8.23 (varga 13) verse 23c
maMhiSThAbhirmatibhiH shukrashociSe ||\\

8.23 (varga 13) verse 24a
nUnamarca vihAyase stomebhiH sthUrayUpavat |\\

8.23 (varga 13) verse 24c
RSe vaiyashvadamyAyAgnaye ||\\

8.23 (varga 13) verse 25a
atithiM mAnuSANAM sUnuM vanaspatInAm |\\

8.23 (varga 13) verse 25c
viprA agnimavase pratnamILate ||\\

8.23 (varga 14) verse 26a
maho vishvAnabhi Sato.abhi havyAni mAnuSA |\\

8.23 (varga 14) verse 26c
agne ni Satsi namasAdhi barhiSi ||\\

8.23 (varga 14) verse 27a
vaMsvA no vAryA puru vaMsva rAyaH puruspRhaH |\\

8.23 (varga 14) verse 27c
suvIryasya prajAvato yashasvataH ||\\

8.23 (varga 14) verse 28a
tvaM varo suSAmNe.agne janAya codaya |\\

8.23 (varga 14) verse 28c
sadA vaso rAtiM yaviSTha shashvate ||\\

8.23 (varga 14) verse 29a
tvaM hi supratUrasi tvaM no gomatIriSaH |\\

8.23 (varga 14) verse 29c
maho rAyaH sAtimagne apA vRdhi ||\\

8.23 (varga 14) verse 30a
agne tvaM yashA asyA mitrAvaruNA vaha |\\

8.23 (varga 14) verse 30c
RtAvAnA samrAjA pUtadakSasA ||\\


8.24 (varga 15) verse 1a
sakhAya A shiSAmahi brahmendrAya vajriNe |\\

8.24 (varga 15) verse 1c
stuSa U Suvo nRtamAya dhRSNave ||\\

8.24 (varga 15) verse 2a
shavasa hyasi shruto vRtrahatyena vRtrahA |\\

8.24 (varga 15) verse 2c
maghairmaghono ati shUra dAshasi ||\\

8.24 (varga 15) verse 3a
sa na stavAna A bhara rayiM citrashravastamam |\\

8.24 (varga 15) verse 3c
nireke cid yo harivo vasurdadiH ||\\

8.24 (varga 15) verse 4a
A nirekamuta priyamindra darSi janAnAm |\\

8.24 (varga 15) verse 4c
dhRSatA dhRSNo stavamAna A bhara ||\\

8.24 (varga 15) verse 5a
na te savyaM na dakSiNaM hastaM varanta AmuraH |\\

8.24 (varga 15) verse 5c
na paribAdho harivo gaviSTiSu ||\\

8.24 (varga 16) verse 6a
A tvA gobhiriva vrajaM gIrbhir{R}NomyadrivaH |\\

8.24 (varga 16) verse 6c
A sma kAmaM jariturA manaH pRNa ||\\

8.24 (varga 16) verse 7a
vishvani vishvamanaso dhiyA no vRtrahantama |\\

8.24 (varga 16) verse 7c
ugra praNetaradhi Su vaso gahi ||\\

8.24 (varga 16) verse 8a
vayaM te asya vRtrahan vidyAma shUra navyasaH |\\

8.24 (varga 16) verse 8c
vaso spArhasya puruhUta rAdhasaH ||\\

8.24 (varga 16) verse 9a
indra yathA hyasti te.aparItaM nRto shavaH |\\

8.24 (varga 16) verse 9c
amRkta rAtiH puruhUta dAshuSe ||\\

8.24 (varga 16) verse 10a
A vRSasva mahAmaha mahe nRtama rAdhase |\\

8.24 (varga 16) verse 10c
dRLhashcid dRhya maghavan maghattaye ||\\

8.24 (varga 17) verse 11a
nU anyatrA cidadrivastvan no jagmurashasaH |\\

8.24 (varga 17) verse 11c
maghavañchagdhi tava tan na utibhiH ||\\

8.24 (varga 17) verse 12a
nahyaN^ga nRto tvadanyaM vindAmi rAdhase |\\

8.24 (varga 17) verse 12c
rAye dyumnAyashavase ca girvaNaH ||\\

8.24 (varga 17) verse 13a
endumindrAya siñcata pibati somyaM madhu |\\

8.24 (varga 17) verse 13c
pra rAdhasA codayAte mahitvanA ||\\

8.24 (varga 17) verse 14a
upo harINAM patiM dakSaM pRñcantamabravam |\\

8.24 (varga 17) verse 14c
nUnaM shrudhi stuvato ashvyasya ||\\

8.24 (varga 17) verse 15a
nahyaN^ga purA cana jajñe vIratarastvat |\\

8.24 (varga 17) verse 15c
nakI rAyA naivathA na bhandanA ||\\

8.24 (varga 18) verse 16a
edu madhvo madintaraM siñca vAdhvaryo andhasaH |\\

8.24 (varga 18) verse 16c
evA hi vIra stavate sadAvRdhaH ||\\

8.24 (varga 18) verse 17a
indra sthAtarharINAM nakiS Te pUrvyastutim |\\

8.24 (varga 18) verse 17c
udAnaMshashavasA na bhandanA ||\\

8.24 (varga 18) verse 18a
taM vo vAjAnAM patimahUmahi shravasyavaH |\\

8.24 (varga 18) verse 18c
aprAyubhiryajñebhirvAvRdhenyam ||\\

8.24 (varga 18) verse 19a
eto nvindraM stavAma sakhAyaH stomyaM naram |\\

8.24 (varga 18) verse 19c
kRStIryo vishvA abhyastyeka it ||\\

8.24 (varga 18) verse 20a
agorudhAya gaviSe dyukSAya dasmyaM vacaH |\\

8.24 (varga 18) verse 20c
ghRtAt svAdIyo madhunashca vocata ||\\

8.24 (varga 19) verse 21a
yasyAmitAni vIryA na rAdhaH paryetave |\\

8.24 (varga 19) verse 21c
jyotirna vishvamabhyasti dakSiNA ||\\

8.24 (varga 19) verse 22a
stuhIndraM vyashvavadanUrmiM vAjinaM yamam |\\

8.24 (varga 19) verse 22c
aryo gayammaMhamAnaM vi dAshuSe ||\\

8.24 (varga 19) verse 23a
evA nUnamupa stuhi vaiyashva dashamaM navam |\\

8.24 (varga 19) verse 23c
suvidvAMsaM carkRtyaM caraNInAm ||\\

8.24 (varga 19) verse 24a
vetthA hi nir{R}tInAM vajrahasta parivRjam |\\

8.24 (varga 19) verse 24c
ahar\-ahaH shundhyuH paripadAmiva ||\\

8.24 (varga 19) verse 25a
tadindrAva A bhara yenA daMsiSTha kRtvane |\\

8.24 (varga 19) verse 25c
dvitA kutsAya shishnatho ni codaya ||\\

8.24 (varga 20) verse 26a
tamu tvA nUnamImahe navyaM daMsiSTha sanyase |\\

8.24 (varga 20) verse 26c
sa tvaMno vishvA abhimAtIH sakSaNiH ||\\

8.24 (varga 20) verse 27a
ya RkSAdaMhaso mucad yo vAryAt sapta sindhuSu |\\

8.24 (varga 20) verse 27c
vadhardAsasya tuvinRmNa nInamaH ||\\

8.24 (varga 20) verse 28a
yathA varo suSAmNe sanibhya Avaho rayim |\\

8.24 (varga 20) verse 28c
vyashvebhyaH subhage vajinIvati ||\\

8.24 (varga 20) verse 29a
A nAryasya dakSiNA vyashvAnetu sominaH |\\

8.24 (varga 20) verse 29c
sthUraM ca rAdhaH shatavat sahasravat ||\\

8.24 (varga 20) verse 30a
yat tvA pRchAdIjAnaH kuhayA kuhayAkRte |\\

8.24 (varga 20) verse 30c
eSo apashritovalo gomatImava tiSThati ||\\


8.25 (varga 21) verse 1a
tA vAM vishvasya gopA devA deveSu yajñiya |\\

8.25 (varga 21) verse 1c
RtAvAnA yajase putadakSasA ||\\

8.25 (varga 21) verse 2a
mitrA tanA na rathyA varuNo yashca sukratuH |\\

8.25 (varga 21) verse 2c
sanAt sujAtA tanayA dhRtavratA ||\\

8.25 (varga 21) verse 3a
tA mAtA vishvavedasAsuryAya pramahasA |\\

8.25 (varga 21) verse 3c
mahi jajAnAditir{R}tAvarI ||\\

8.25 (varga 21) verse 4a
mahAntA mitrAvaruNA samrAjA devAvasurA |\\

8.25 (varga 21) verse 4c
RtAvAnAvRtamA ghoSato bRhat ||\\

8.25 (varga 21) verse 5a
napAtA shavaso mahaH sUnU dakSasya sukratu |\\

8.25 (varga 21) verse 5c
sRpradAnU iSo vAstvadhi kSitaH ||\\

8.25 (varga 22) verse 6a
saM yA dAnUni yemathurdivyAH pArthivIriSaH |\\

8.25 (varga 22) verse 6c
nabhasvatIrA vAM carantu vRSTayaH ||\\

8.25 (varga 22) verse 7a
adhi yA bRhato divo.abhi yUtheva pashyataH |\\

8.25 (varga 22) verse 7c
RtAvAnA samrAjA namase hitA ||\\

8.25 (varga 22) verse 8a
RtAvAnA ni SedatuH sAmrAjyAya sukratU |\\

8.25 (varga 22) verse 8c
dhRtavratA kSatriyA kSatramashatuH ||\\

8.25 (varga 22) verse 9a
akSNashcid gAtuvittaranulbaNena cakSasA |\\

8.25 (varga 22) verse 9c
ni cin miSantA nicirA ni cikyatuH ||\\

8.25 (varga 22) verse 10a
uta no devyaditiruruSyatAM nAsatyA |\\

8.25 (varga 22) verse 10c
uruSyantu maruto vRddhashavasaH ||\\

8.25 (varga 23) verse 11a
te no nAvamuruSyata divA naktaM sudAnavaH |\\

8.25 (varga 23) verse 11c
ariSyanto nipAyubhiH sacemahi ||\\

8.25 (varga 23) verse 12a
aghnate viSNave vayamariSyantaH sudAnave |\\

8.25 (varga 23) verse 12c
shrudhi svayAvan sindho pUrvacittaye ||\\

8.25 (varga 23) verse 13a
tad vAryaM vRNImahe variSThaM gopayatyam |\\

8.25 (varga 23) verse 13c
mitro yat pAnti varuNo yadaryamA ||\\

8.25 (varga 23) verse 14a
uta naH sindhurapAM tan marutastadashvinA |\\

8.25 (varga 23) verse 14c
indro viSNurmIDhvAMsaH sajoSasaH ||\\

8.25 (varga 23) verse 15a
te hi SmA vanuSo naro.abhimAtiM kayasya cit |\\

8.25 (varga 23) verse 15c
tigmaM nakSodaH pratighnanti bhUrNayaH ||\\

8.25 (varga 24) verse 16a
ayameka itthA purUru caSTe vi viSpatiH |\\

8.25 (varga 24) verse 16c
tasya vratAnyanu vashcaramasi ||\\

8.25 (varga 24) verse 17a
anu pUrvANyokyA sAmrAjyasya sashcima |\\

8.25 (varga 24) verse 17c
mitrasya vratA varuNasya dirghashrut ||\\

8.25 (varga 24) verse 18a
pari yo rashminA divo.antAn mame pRthivyAH |\\

8.25 (varga 24) verse 18c
ubhe A papraurodasI mahitvA ||\\

8.25 (varga 24) verse 19a
udu Sya sharaNe divo jyotirayaMsta sUryaH |\\

8.25 (varga 24) verse 19c
agnirna shukraH samidhAna AhutaH ||\\

8.25 (varga 24) verse 20a
vaco dIrghaprasadmanIshe vAjasya gomataH |\\

8.25 (varga 24) verse 20c
Ishe hi pitvo'viSasya dAvane ||\\

8.25 (varga 25) verse 21a
tat sUryaM rodasI ubhe doSA vastorupa bruve |\\

8.25 (varga 25) verse 21c
bhojeSvasmAnabhyuccarA sadA ||\\

8.25 (varga 25) verse 22a
RjramukSaNyAyane rajataM harayANe |\\

8.25 (varga 25) verse 22c
rathaM yuktamasanAma suSAmaNi ||\\

8.25 (varga 25) verse 23a
tA me ashvyAnAM harINAM nitoshanA |\\

8.25 (varga 25) verse 23c
uto nu kRtvyAnAM nRvAhasA ||\\

8.25 (varga 25) verse 24a
smadabhISU kashAvantA viprA naviSThayA matI |\\

8.25 (varga 25) verse 24c
maho vAjinAvarvantA sacAsanam ||\\


8.26 (varga 26) verse 1a
yuvoru SU rathaM huve sadhastutyAya suriSu |\\

8.26 (varga 26) verse 1c
aturtadakSAvRSaNA vRSaNvasU ||\\

8.26 (varga 26) verse 2a
yuvaM varo suSAmNe mahe tane nAsatyA |\\

8.26 (varga 26) verse 2c
avobhiryatho vRSaNa vRSaNvasU ||\\

8.26 (varga 26) verse 3a
tA vAmadya havAmahe havyebhirvajinIvasU |\\

8.26 (varga 26) verse 3c
pUrvIriSa iSayantAvati kSapaH ||\\

8.26 (varga 26) verse 4a
A vAM vAhiSTho ashvinA ratho yAtu shruto nara |\\

8.26 (varga 26) verse 4c
upa stomAn turasya darshathaH shriye ||\\

8.26 (varga 26) verse 5a
juhurANA cidashvinA manyethAM vRSaNvasU |\\

8.26 (varga 26) verse 5c
yuvaM hi rudrA parSatho ati dviSaH ||\\

8.26 (varga 27) verse 6a
dasrA hi vishvamAnuSaM makSUbhiH paridIyathaH |\\

8.26 (varga 27) verse 6c
dhiyaMjinvA madhuvarNA shubhas patI ||\\

8.26 (varga 27) verse 7a
upa no yAtamashvinA rAyA vishvapuSA saha |\\

8.26 (varga 27) verse 7c
maghavAnA suvIrAvanapacyutA ||\\

8.26 (varga 27) verse 8a
A me asya pratIvyamindranAsatyA gatam |\\

8.26 (varga 27) verse 8c
devA devebhiradya sacanastamA ||\\

8.26 (varga 27) verse 9a
vayaM hi vAM havAmaha ukSaNyanto vyashvavat |\\

8.26 (varga 27) verse 9c
sumatibhirupa viprAvihA gatam ||\\

8.26 (varga 27) verse 10a
ashvinA sv RSe stuhi kuvit te shravato havam |\\

8.26 (varga 27) verse 10c
nedIyasaH kULayAtaH paNInruta ||\\

8.26 (varga 28) verse 11a
vaiyashvasya shrutaM naroto me asya vedathaH |\\

8.26 (varga 28) verse 11c
sajoSasA varuNo mitro aryamA ||\\

8.26 (varga 28) verse 12a
yuvAdattasya dhiSNyA yuvAnItasya sUribhiH |\\

8.26 (varga 28) verse 12c
ahar\-aharvRSaNa mahyaM shikSatam ||\\

8.26 (varga 28) verse 13a
yo vAM yajñebhirAvRto.adhivastra vadhUriva |\\

8.26 (varga 28) verse 13c
saparyanta shubhe cakrAte ashvinA ||\\

8.26 (varga 28) verse 14a
yo vAmuruvyacastamaM ciketati nRpAyyam |\\

8.26 (varga 28) verse 14c
vartirashvinA pari yAtamasmayU ||\\

8.26 (varga 28) verse 15a
asmabhyaM su vRSaNvasU yAtaM vartirnRpayyam |\\

8.26 (varga 28) verse 15c
viSudruheva yajñamUhathurgirA ||\\

8.26 (varga 29) verse 16a
vAhiSTho vAM havAnAM stomo dUto huvan narA |\\

8.26 (varga 29) verse 16c
yuvAbhyAM bhUtvashvinA ||\\

8.26 (varga 29) verse 17a
yadado divo arNava iSo va madatho gRhe |\\

8.26 (varga 29) verse 17c
shrutamin me amartyA ||\\

8.26 (varga 29) verse 18a
uta syA shvetayAvarI vAhiSThA vAM nadInAm |\\

8.26 (varga 29) verse 18c
sindhurhiraNyavartaniH ||\\

8.26 (varga 29) verse 19a
smadetaya sukIrtyAshvinA shvetayA dhiyA |\\

8.26 (varga 29) verse 19c
vahethe shubhrayAvAnA ||\\

8.26 (varga 29) verse 20a
yukSvA hi tvaM rathAsahA yuvasva poSyA vaso |\\

8.26 (varga 29) verse 20c
An no vAyo madhu pibAsmAkaM savanA gahi ||\\

8.26 (varga 30) verse 21a
tava vAyav Rtaspate tvaSTurjAmAtaradbhuta |\\

8.26 (varga 30) verse 21c
avAMsyA vRNImahe ||\\

8.26 (varga 30) verse 22a
tvaSTurjAmAtaraM vayamIshAnaM rAya Imahe |\\

8.26 (varga 30) verse 22c
sutAvanto vayuM dyumnA janAsaH ||\\

8.26 (varga 30) verse 23a
vAyo yAhi shivA divo vahasva su svashvyam |\\

8.26 (varga 30) verse 23c
vahasva mahaHpRthupakSasA rathe ||\\

8.26 (varga 30) verse 24a
tvAM hi supsarastamaM nRSadaneSu hUmahe |\\

8.26 (varga 30) verse 24c
grAvANaM nAshvapRSThaM maMhanA ||\\

8.26 (varga 30) verse 25a
sa tvaM no deva manasA vAyo mandAno agriyaH |\\

8.26 (varga 30) verse 25c
kRdhi vAjAnapo dhiyaH ||\\


8.27 (varga 31) verse 1a
agnirukthe purohito grAvANo barhiradhvare |\\

8.27 (varga 31) verse 1c
RcA yAmi maruto brahmaNas patiM devAnavo vareNyam ||\\

8.27 (varga 31) verse 2a
A pashuM gAsi pRthivIM vanaspatInuSAsA naktamoSadhIH |\\

8.27 (varga 31) verse 2c
vishve ca no vasavo vishvavedaso dhInAM bhUta prAvitAraH ||\\

8.27 (varga 31) verse 3a
pra sU na etvadhvaro.agnA deveSu pUrvyaH |\\

8.27 (varga 31) verse 3c
AdityeSu pra varuNe dhRtavrate marutsu vishvabhAnuSu ||\\

8.27 (varga 31) verse 4a
vishve hi SmA manave vishvavedaso bhuvan vRdhe rishAdasaH |\\

8.27 (varga 31) verse 4c
ariSTebhiH pAyubhirvishvavedaso yantA no.avRkaM chardiH ||\\

8.27 (varga 31) verse 5a
A no adya samanaso gantA vishve sajoSasaH |\\

8.27 (varga 31) verse 5c
RcA girA maruto devyadite sadane pastye mahi ||\\

8.27 (varga 32) verse 6a
abhi priyA maruto yA vo ashvyA havyA mitra prayAthana |\\

8.27 (varga 32) verse 6c
Abarhirindro varuNasturA nara AdityAso sadantu naH ||\\

8.27 (varga 32) verse 7a
vayaM vo vRktabarhiSo hitaprayasa AnuSak |\\

8.27 (varga 32) verse 7c
sutasomAso varuNa havAmahe manuSvadiddhAgnayaH ||\\

8.27 (varga 32) verse 8a
A pra yAta maruto viSNo ashvinA pUSan mAkInayA dhiyA |\\

8.27 (varga 32) verse 8c
indra A yAtu prathamaH saniSyubhirvRSA yo vRtrahA gRNe ||\\

8.27 (varga 32) verse 9a
vi no devAso adruho.achidraM sharma yachata |\\

8.27 (varga 32) verse 9c
na yad dUrAd vasavo nU cidantito varUthamAdadharSati ||\\

8.27 (varga 32) verse 10a
asti hi vaH sajAtyaM rishAdaso devAso astyApyam |\\

8.27 (varga 32) verse 10c
pra NaH pUrvasmai suvitAya vocata makSU sumnAya navyase ||\\

8.27 (varga 33) verse 11a
idA hi va upastutimidA vAmasya bhaktaye |\\

8.27 (varga 33) verse 11c
upa vo vishvavedaso namasyurAnasRkSyanyAmiva ||\\

8.27 (varga 33) verse 12a
udu Sya vaH savitA supraNItayo.asthAdUrdhvo vareNyaH |\\

8.27 (varga 33) verse 12c
ni dvipAdashcatuSpAdo arthino.avishran patayiSNavaH ||\\

8.27 (varga 33) verse 13a
devaM\-devaM vo.avase devaM\-devamabhiSTaye |\\

8.27 (varga 33) verse 13c
devaM\-devaM huvema vAjasAtaye gRNanto devyA dhiyA ||\\

8.27 (varga 33) verse 14a
devAso hi SmA manave samanyavo vishve sAkaM sarAtayaH |\\

8.27 (varga 33) verse 14c
te no adya te aparaM tuce tu no bhavantu varivovidaH ||\\

8.27 (varga 33) verse 15a
pra vaH shaMsAmyadruhaH saMstha upastutInAm |\\

8.27 (varga 33) verse 15c
na taM dhUrtirvaruNa mitra martyaM yo vo dhAmabhyo.avidhat ||\\

8.27 (varga 33) verse 16a
pra sa kSayaM tirate vi mahIriSo yo vo varAya dAshati |\\

8.27 (varga 33) verse 16c
pra prajAbhirjAyate dharmaNas paryariSTaH sarva edhate ||\\

8.27 (varga 34) verse 17a
Rte sa vindate yudhaH sugebhiryAtyadhvanaH |\\

8.27 (varga 34) verse 17c
aryamA mitrovaruNaH sarAtayo yaM trAyante sajoSasaH ||\\

8.27 (varga 34) verse 18a
ajre cidasmai kRNuthA nyañcanaM durge cidA susaraNam |\\

8.27 (varga 34) verse 18c
eSA cidasmAdashaniH paro nu sAsredhantI vi nashyatu ||\\

8.27 (varga 34) verse 19a
yadadya sUrya udyati priyakSatrA RtaM dadha |\\

8.27 (varga 34) verse 19c
yan nimruci prabudhi vishvavedaso yad vA madhyandine divaH ||\\

8.27 (varga 34) verse 20a
yad vAbhipitve asurA RtaM yate chardiryema vi dAshuSe |\\

8.27 (varga 34) verse 20c
vayaM tad vo vasavo vishvavedasa upa stheyAma madhya A ||\\

8.27 (varga 34) verse 21a
yadadya sUra udite yan madhyandina Atuci |\\

8.27 (varga 34) verse 21c
vAmaM dhattha manave vishvavedaso juhvAnAya pracetase ||\\

8.27 (varga 34) verse 22a
vayaM tad vaH samrAja A vRNImahe putro na bahupAyyam |\\

8.27 (varga 34) verse 22c
ashyAma tadAdityA juhvato haviryena vasyo.anashAmahai ||\\


8.28 (varga 35) verse 1a
ye triMshati trayas paro devAso barhirAsadan |\\

8.28 (varga 35) verse 1c
vidannahadvitAsanan ||\\

8.28 (varga 35) verse 2a
varuNo mitro aryamA smadrAtiSAco agnayaH |\\

8.28 (varga 35) verse 2c
patnIvanto vaSaTkRtAH ||\\

8.28 (varga 35) verse 3a
te no gopA apAcyAsta udak ta itthA nyak |\\

8.28 (varga 35) verse 3c
purastAt sarvayA vishA ||\\

8.28 (varga 35) verse 4a
yathA vashanti devAstathedasat tadeSAM nakirA minat |\\

8.28 (varga 35) verse 4c
arAvA cana martyaH ||\\

8.28 (varga 35) verse 5a
saptAnAM sapta RSTayaH sapta dyumnAnyeSAm |\\

8.28 (varga 35) verse 5c
sapto adhi shriyo dhire ||\\


8.29 (varga 36) verse 1a
babhrureko viSuNaH sUnaro yuvAñjyaN^kte hiraNyayam ||\\

8.29 (varga 36) verse 2a
yonimeka A sasAda dyotano.antardeveSu medhiraH ||\\

8.29 (varga 36) verse 3a
vAshImeko bibharti hasta AyasImantardeveSu nidhruviH ||\\

8.29 (varga 36) verse 4a
vajrameko bibharti hasta AhitaM tena vRtrANi jighnate ||\\

8.29 (varga 36) verse 5a
tigmameko bibharti hasta AyudhaM shucirugro jalASabheSajaH ||\\

8.29 (varga 36) verse 6a
patha ekaH pIpAya taskaro yathA eSa veda nidhInAm ||\\

8.29 (varga 36) verse 7a
trINyeka urugAyo vi cakrame yatra devAso madanti ||\\

8.29 (varga 36) verse 8a
vibhirdvA carata ekayA saha pra pravAseva vasataH ||\\

8.29 (varga 36) verse 9a
sado dvA cakrAte upamA divi samrAjA sarpirAsutI ||\\

8.29 (varga 36) verse 10a
arcanta eke mahi sAma manvata tena sUryamarocayan ||\\


8.30 (varga 37) verse 1a
nahi vo astyarbhako devAso na kumArakaH |\\

8.30 (varga 37) verse 1c
vishve satomahAnta it ||\\

8.30 (varga 37) verse 2a
iti stutAso asathA rishAdaso ye stha trayashca triMshacca |\\

8.30 (varga 37) verse 2c
manordevA yajñiyAsaH ||\\

8.30 (varga 37) verse 3a
te nastrAdhvaM te.avata ta u no adhi vocata |\\

8.30 (varga 37) verse 3c
mA naH pathaH pitryAn mAnavAdadhi dUraM naiSTa parAvataH ||\\

8.30 (varga 37) verse 4a
ye devAsa iha sthana vishve vaishvAnarA uta |\\

8.30 (varga 37) verse 4c
asmabhyaM sharma sapratho gave.ashvAya yachata ||\\


8.31 (varga 38) verse 1a
yo yajAti yajAta it sunavacca pacAti ca |\\

8.31 (varga 38) verse 1c
brahmedindrasyacAkanat ||\\

8.31 (varga 38) verse 2a
puroLAshaM yo asmai somaM rarata Ashiram |\\

8.31 (varga 38) verse 2c
pAdit taM shakro aMhasaH ||\\

8.31 (varga 38) verse 3a
tasya dyumAnasad ratho devajUtaH sa shUshuvat |\\

8.31 (varga 38) verse 3c
vishvA vanvannamitriyA ||\\

8.31 (varga 38) verse 4a
asya prajAvatI gRhe.asashcantI dive\-dive |\\

8.31 (varga 38) verse 4c
iLA dhenumatI duhe ||\\

8.31 (varga 38) verse 5a
yA dampatI samanasA sunuta A ca dhAvataH |\\

8.31 (varga 38) verse 5c
devAso nityayAshirA ||\\

8.31 (varga 39) verse 6a
prati prAshavyAnitaH samyañcA barhirAshAte |\\

8.31 (varga 39) verse 6c
na tA vAjeSu vAyataH ||\\

8.31 (varga 39) verse 7a
na devAnAmapi hnutaH sumatiM na jugukSataH |\\

8.31 (varga 39) verse 7c
shravo bRhad vivAsataH ||\\

8.31 (varga 39) verse 8a
putriNA tA kumAriNA vishvamAyurvyashnutaH |\\

8.31 (varga 39) verse 8c
ubhA hiraNyapeshasA ||\\

8.31 (varga 39) verse 9a
vItihotrA kRtadvasU dashasyantAmRtAya kam |\\

8.31 (varga 39) verse 9c
samudho romashaM hato deveSU kRNuto duvaH ||\\

8.31 (varga 39) verse 10a
A sharma parvatAnAM vRNImahe nadInAm |\\

8.31 (varga 39) verse 10c
A viSNoH sacAbhuvaH ||\\

8.31 (varga 40) verse 11a
aitu pUSA rayirbhagaH svasti sarvadhAtamaH |\\

8.31 (varga 40) verse 11c
ururadhvA svastaye ||\\

8.31 (varga 40) verse 12a
aramatiranarvaNo vishvo devasya manasA |\\

8.31 (varga 40) verse 12c
AdityAnAmanehait ||\\

8.31 (varga 40) verse 13a
yathA no mitro aryamA varuNaH santi gopAH |\\

8.31 (varga 40) verse 13c
sugA RtasyapanthAH ||\\

8.31 (varga 40) verse 14a
agniM vaH pUrvyaM girA devamILe vasUnAm |\\

8.31 (varga 40) verse 14c
saparyantaHpurupriyaM mitraM na kSetrasAdhasam ||\\

8.31 (varga 40) verse 15a
makSU devavato rathaH shUro vA pRtsu kAsu cit |\\

8.31 (varga 40) verse 15c
devAnAM ya in mano yajamAna iyakSatyabhIdayajvano bhuvat ||\\

8.31 (varga 40) verse 16a
na yajamAna riSyasi na sunvAna na devayo |\\

8.31 (varga 40) verse 16c
devAnAM ya in mano ... ||\\

8.31 (varga 40) verse 17a
nakiS TaM karmaNA nashan na pra yoSan na yoSati |\\

8.31 (varga 40) verse 17c
devAnAM ya in mano ... ||\\

8.31 (varga 40) verse 18a
asadatra suvIryamuta tyadAshvashvyam |\\

8.31 (varga 40) verse 18c
devAnAM ya inmano ... ||\\


8.32 (varga 1) verse 1a
pra kRtAny RjISiNaH kaNvA indrasya gAthayA |\\

8.32 (varga 1) verse 1c
made somasya vocata ||\\

8.32 (varga 1) verse 2a
yaH sRbindamanarshaniM pipruM dAsamahIshuvam |\\

8.32 (varga 1) verse 2c
vadhIdugro riNannapaH ||\\

8.32 (varga 1) verse 3a
nyarbudasya viSTapaM varSmANaM bRhatastira |\\

8.32 (varga 1) verse 3c
kRSe tadindra pauMsyam ||\\

8.32 (varga 1) verse 4a
prati shrutAya vo dhRSat tUrNAshaM na gireradhi |\\

8.32 (varga 1) verse 4c
huvesushipramUtaye ||\\

8.32 (varga 1) verse 5a
sa gorashvasya vi vrajaM mandAnaH somyebhyaH |\\

8.32 (varga 1) verse 5c
puraM nashUra darSasi ||\\

8.32 (varga 2) verse 6a
yadi me rAraNaH suta ukthe vA dadhase canaH |\\

8.32 (varga 2) verse 6c
ArAdupasvadhA gahi ||\\

8.32 (varga 2) verse 7a
vayaM ghA te api Smasi stotAra indra girvaNaH |\\

8.32 (varga 2) verse 7c
tvaM no jinva somapAH ||\\

8.32 (varga 2) verse 8a
uta naH pitumA bhara saMrarANo avikSitam |\\

8.32 (varga 2) verse 8c
maghavan bhUri te vasu ||\\

8.32 (varga 2) verse 9a
uta no gomatas kRdhi hiraNyavato ashvinaH |\\

8.32 (varga 2) verse 9c
iLAbhiH saM rabhemahi ||\\

8.32 (varga 2) verse 10a
bRbadukthaM havAmahe sRprakarasnamUtaye |\\

8.32 (varga 2) verse 10c
sAdhu kRNvantamavase ||\\

8.32 (varga 3) verse 11a
yaH saMsthe cicchatakraturAdIM kRNoti vRtrahA |\\

8.32 (varga 3) verse 11c
jaritRbhyaH purUvasuH ||\\

8.32 (varga 3) verse 12a
sa naH shakrashcidA shakad dAnavAnantarAbharaH |\\

8.32 (varga 3) verse 12c
indrovishvAbhirUtibhiH ||\\

8.32 (varga 3) verse 13a
yo rAyo.avanirmahAn supAraH sunvataH sakhA |\\

8.32 (varga 3) verse 13c
tamindramabhi gAyata ||\\

8.32 (varga 3) verse 14a
AyantAraM mahi sthiraM pRtanAsu shravojitam |\\

8.32 (varga 3) verse 14c
bhUrerIshAnamojasA ||\\

8.32 (varga 3) verse 15a
nakirasya shacInAM niyantA sUnRtAnAm |\\

8.32 (varga 3) verse 15c
nakirvaktA nadAditi ||\\

8.32 (varga 4) verse 16a
na nUnaM brahmaNAM RNaM prAshUnAmasti sunvatAm |\\

8.32 (varga 4) verse 16c
na somo apratA pape ||\\

8.32 (varga 4) verse 17a
panya idupa gAyata panya ukthAni shaMsata |\\

8.32 (varga 4) verse 17c
brahmA kRNotapanya it ||\\

8.32 (varga 4) verse 18a
panya A dardiracchatA sahasrA vAjyavRtaH |\\

8.32 (varga 4) verse 18c
indro yo yajvano vRdhaH ||\\

8.32 (varga 4) verse 19a
vi SU cara svadhA anu kRSTInAmanvAhuvaH |\\

8.32 (varga 4) verse 19c
indra piba sutAnAm ||\\

8.32 (varga 4) verse 20a
piba svadhainavAnAmuta yastugrye sacA |\\

8.32 (varga 4) verse 20c
utAyamindra yastava ||\\

8.32 (varga 5) verse 21a
atIhi manyuSAviNaM suSuvAMsamupAraNe |\\

8.32 (varga 5) verse 21c
imaM rAtaMsutaM piba ||\\

8.32 (varga 5) verse 22a
ihi tisraH parAvata ihi pañca janAnati |\\

8.32 (varga 5) verse 22c
dhenA indrAvacAkashat ||\\

8.32 (varga 5) verse 23a
sUryo rashmiM yathA sRjA tvA yachantu me giraH |\\

8.32 (varga 5) verse 23c
nimnamApo na sadhryak ||\\

8.32 (varga 5) verse 24a
adhvaryavA tu hi Siñca somaM vIrAya shipriNe |\\

8.32 (varga 5) verse 24c
bharAsutasya pItaye ||\\

8.32 (varga 5) verse 25a
ya udnaH phaligaM bhinan nyak sindhUnravAsRjat |\\

8.32 (varga 5) verse 25c
yo goSupakvaM dhArayat ||\\

8.32 (varga 6) verse 26a
ahan vRtraM RcISama aurNavAbhamahIshuvam |\\

8.32 (varga 6) verse 26c
himenAvidhyadarbudam ||\\

8.32 (varga 6) verse 27a
pra va ugrAya niSTure.aSALhAya prasakSiNe |\\

8.32 (varga 6) verse 27c
devattaM brahma gAyata ||\\

8.32 (varga 6) verse 28a
yo vishvAnyabhi vratA somasya made andhasaH |\\

8.32 (varga 6) verse 28c
indro deveSu cetati ||\\

8.32 (varga 6) verse 29a
iha tyA sadhamAdyA harI hiraNyakeshyA |\\

8.32 (varga 6) verse 29c
voLhAmabhi prayo hitam ||\\

8.32 (varga 6) verse 30a
arvAñcaM tvA puruSTuta priyamedhastutA harI |\\

8.32 (varga 6) verse 30c
somapeyAyavakSataH ||\\


8.33 (varga 7) verse 1a
vayaM gha tvA sutAvanta Apo na vRktabarhiSaH |\\

8.33 (varga 7) verse 1c
pavitrasyaprasravaNeSu vRtrahan pari stotAra Asate ||\\

8.33 (varga 7) verse 2a
svaranti tvA sute naro vaso nireka ukthinaH |\\

8.33 (varga 7) verse 2c
kadA sutaM tRSANa oka A gama indra svabdIva vaMsagaH ||\\

8.33 (varga 7) verse 3a
kaNvebhirdhRSNavA dhRSad vAjaM darSi sahasriNam |\\

8.33 (varga 7) verse 3c
pishaN^garUpaM maghavan vicarSaNe makSU gomantamImahe ||\\

8.33 (varga 7) verse 4a
pAhi gAyAndhaso mada indrAya medhyAtithe |\\

8.33 (varga 7) verse 4c
yaH sammishloharyoryaH sute sacA vajrI ratho hiraNyayaH ||\\

8.33 (varga 7) verse 5a
yaH suSavyaH sudakSiNa ino yaH sukraturgRNe |\\

8.33 (varga 7) verse 5c
ya AkaraH sahasrA yaH shatAmagha indro yaH pUrbhidAritaH ||\\

8.33 (varga 8) verse 6a
yo dhRSito yo.avRto yo asti shmashruSu shritaH |\\

8.33 (varga 8) verse 6c
vibhUtadyumnashcyavanaH puruSTutaH kratvA gauriva shAkinaH ||\\

8.33 (varga 8) verse 7a
ka IM veda sute sacA pibantaM kad vayo dadhe |\\

8.33 (varga 8) verse 7c
ayaM yaHpuro vibhinattyojasA mandAnaH shipryandhasaH ||\\

8.33 (varga 8) verse 8a
dAnA mRgo na vAraNaH purutrA carathaM dadhe |\\

8.33 (varga 8) verse 8c
nakiS TvA ni yamadA sute gamo mahAMshcarasyojasA ||\\

8.33 (varga 8) verse 9a
ya ugraH sannaniSTRta sthiro raNAya saMskRtaH |\\

8.33 (varga 8) verse 9c
yadi stoturmaghavA shRNavad dhavaM nendro yoSatyA gamat ||\\

8.33 (varga 8) verse 10a
satyamitthA vRSedasi vRSajUtirno.avRtaH |\\

8.33 (varga 8) verse 10c
vRSA hyugra shRNviSe parAvati vRSo arvAvati shrutaH ||\\

8.33 (varga 9) verse 11a
vRSaNaste abhIshavo vRSA kashA hiraNyayI |\\

8.33 (varga 9) verse 11c
vRSA ratho maghavan vRSaNA harI vRSA tvaM satakrato ||\\

8.33 (varga 9) verse 12a
vRSA sotA sunotu te vRSannRjIpinnA bhara |\\

8.33 (varga 9) verse 12c
vRSA dadhanve vRSaNaM nadISvA tubhyaM sthAtarharINAm ||\\

8.33 (varga 9) verse 13a
endra yAhi pItaye madhu shaviSTha somyam |\\

8.33 (varga 9) verse 13c
nAyamachA maghavA shRNavad giro brahmokthA ca sukratuH ||\\

8.33 (varga 9) verse 14a
vahantu tvA ratheSThAmA harayo rathayujaH |\\

8.33 (varga 9) verse 14c
tirashcidaryaM savanAni vRtrahannanyeSAM yA shatakrato ||\\


8.33 (varga 9) verse 15a
asmAkamadyAntamaM stomaM dhiSva mahAmaha |\\

8.33 (varga 9) verse 15c
asmAkaM te savanA santu shantamA madAya dyukSa somapAH ||\\

8.33 (varga 10) verse 16a
nahi Sastava no mama shAstre anyasya raNyati |\\

8.33 (varga 10) verse 16c
yo asmAnvIra Anayat ||\\

8.33 (varga 10) verse 17a
indrashcid ghA tadabravIt striyA ashAsyaM manaH |\\

8.33 (varga 10) verse 17c
uto aha kratuM raghum ||\\

8.33 (varga 10) verse 18a
saptI cid ghA madacyutA mithunA vahato ratham |\\

8.33 (varga 10) verse 18c
eved dhUrvRSNa uttarA ||\\

8.33 (varga 10) verse 19a
adhaH pashyasva mopari santarAM pAdakau hara |\\

8.33 (varga 10) verse 19c
mA te kaSaplakau dRshan strI hi brahmA babhUvitha ||\\


8.34 (varga 11) verse 1a
endra yAhi haribhirupa kaNvasya suSTutim |\\

8.34 (varga 11) verse 1c
divo amuSya shAsato divaM yaya divAvaso ||\\

8.34 (varga 11) verse 2a
A tvA grAvA vadanniha somI ghoSeNa yachatu |\\

8.34 (varga 11) verse 2c
divo amuSya ... ||\\

8.34 (varga 11) verse 3a
atrA vi nemireSAmurAM na dhUnute vRkaH |\\

8.34 (varga 11) verse 3c
divo amuSya... ||\\

8.34 (varga 11) verse 4a
A tvA kaNvA ihAvase havante vAjasAtaye |\\

8.34 (varga 11) verse 4c
divo amuSya .. . ||\\

8.34 (varga 11) verse 5a
dadhAmi te sutAnAM vRSNe na pUrvapAyyam |\\

8.34 (varga 11) verse 5c
divo amuSya... ||\\

8.34 (varga 12) verse 6a
smatpurandhirna A gahi vishvatodhIrna Utaye |\\

8.34 (varga 12) verse 6c
divo amuSya... ||\\

8.34 (varga 12) verse 7a
A no yAhi mahemate sahasrote shatAmagha |\\

8.34 (varga 12) verse 7c
divo amuSya ... ||\\

8.34 (varga 12) verse 8a
A tvA hotA manurhito devatrA vakSadIDyaH |\\

8.34 (varga 12) verse 8c
divo amuSya ... ||\\

8.34 (varga 12) verse 9a
A tvA madacyutA harI shyenaM pakSeva vakSataH |\\

8.34 (varga 12) verse 9c
divo amuSya ... ||\\

8.34 (varga 12) verse 10a
A yAhyarya A pari svAhA somasya pItaye |\\

8.34 (varga 12) verse 10c
divo amuSya... ||\\

8.34 (varga 13) verse 11a
A no yAhyupashrutyuktheSu raNayA iha |\\

8.34 (varga 13) verse 11c
divo amuSya ... ||\\

8.34 (varga 13) verse 12a
sarUpairA su no gahi sambhRtaiH sambhRtAshvaH |\\

8.34 (varga 13) verse 12c
divo amuSya ... ||\\

8.34 (varga 13) verse 13a
A yAhi parvatebhyaH samudrasyAdhi viSTapaH |\\

8.34 (varga 13) verse 13c
divo amuSya ... ||\\

8.34 (varga 13) verse 14a
A no gavyAnyashvyA sahasrA shUra dardRhi |\\

8.34 (varga 13) verse 14c
divo amuSya .. . ||\\

8.34 (varga 13) verse 15a
A naH sahasrasho bharAyutAni shatAni ca |\\

8.34 (varga 13) verse 15c
divo amuSya ... ||\\

8.34 (varga 13) verse 16a
A yadindrashca dadvahe sahasraM vasurociSaH |\\

8.34 (varga 13) verse 16c
ojiSThamashvyaM pashum ||\\

8.34 (varga 13) verse 17a
ya RjrA vAtaraMhaso.aruSAso raghuSyadaH |\\

8.34 (varga 13) verse 17c
bhrAjante sUryA iva ||\\

8.34 (varga 13) verse 18a
pArAvatasya rAtiSu dravaccakreSvAshuSu |\\

8.34 (varga 13) verse 18c
tiSThaM vanasya madhya A ||\\


8.35 (varga 14) verse 1a
agninendreNa varuNena viSNunAdityai rudrairvasubhiH sacAbhuvA |\\

8.35 (varga 14) verse 1c
sajoSasA uSasA sUryeNa ca somaM pibatamashvinA ||\\

8.35 (varga 14) verse 2a
vishvAbhirdhIbhirbhuvanena vAjinA divA pRthivyAdribhiH sacAbhuvA |\\

8.35 (varga 14) verse 2c
sajoSasA uSasA ... ||\\

8.35 (varga 14) verse 3a
vishvairdevaistribhirekAdashairihAdbhirmarudbhirbhRgubhiH sacAbhuvA |\\

8.35 (varga 14) verse 3c
sajoSasA uSasA ... ||\\

8.35 (varga 14) verse 4a
juSethAM yajñaM bodhataM havasya me vishveha devau savanAva gachatam |\\

8.35 (varga 14) verse 4c
sajoSasA uSasA sUryeNa ceSaM no voLhamashvinA ||\\

8.35 (varga 14) verse 5a
stomaM juSethAM yuvasheva kanyanAM vishveha devau savanAva gachatam |\\

8.35 (varga 14) verse 5c
sajoSasA uSasA sUryena ceSaM ... ||\\

8.35 (varga 14) verse 6a
giro juSethAmadhvaraM juSethAM vishveha devau savanAva gachatam |\\

8.35 (varga 14) verse 6c
sajoSasA uSasA sUryeNa ceSaM ... ||\\

8.35 (varga 15) verse 7a
hAridraveva patatho vanedupa somaM sutaM mahiSevAva gachathaH |\\

8.35 (varga 15) verse 7c
sajoSasA uSasA sUryeNa ca trirvartiryAtamashvinA ||\\

8.35 (varga 15) verse 8a
haMsAviva patatho adhvagAviva somaM sutaM mahiSevAva gachathaH |\\

8.35 (varga 15) verse 8c
sajoSasA uSasA sUryeNa ca trir... ||\\

8.35 (varga 15) verse 9a
shyenAviva patatho havyadAtaye somaM sutaM mahiSevAva gachathaH |\\

8.35 (varga 15) verse 9c
sajoSasA uSasA sUryeNa ca trir... ||\\

8.35 (varga 15) verse 10a
pibataM ca tRpNutaM cA ca gachataM prajAM ca dhattaM draviNaM ca dhattam |\\

8.35 (varga 15) verse 10c
sajoSasA uSasA sUryeNa corjaM no dhattamashvinA ||\\

8.35 (varga 15) verse 11a
jayataM ca pra stutaM ca pra cAvataM prajAM ca dhattaM draviNaM ca dhattam |\\

8.35 (varga 15) verse 11c
sajoSasA uSasA sUryeNa corjaM ... ||\\

8.35 (varga 15) verse 12a
hataM ca shatrUn yatataM ca mitriNaH prajAM ca dhattaM draviNaM ca dhattam |\\

8.35 (varga 15) verse 12c
sajoSasA uSasA sUryeNa corjaM ... ||\\

8.35 (varga 16) verse 13a
mitrAvaruNavantA uta dharmavantA marutvantA jariturgachatho havam |\\

8.35 (varga 16) verse 13c
sajoSasA uSasA sUryeNa cAdityairyAtamashvinA ||\\

8.35 (varga 16) verse 14a
aN^girasvantA uta viSNuvantA marutvantA jariturgachatho havam |\\

8.35 (varga 16) verse 14c
sajoSasA uSasA sUryeNa cAdityair... ||\\

8.35 (varga 16) verse 15a
RbhumantA vRSaNA vAjavantA marutvantA jariturgachatho havam |\\

8.35 (varga 16) verse 15c
sajoSasA uSasA sUryeNa cAdityair... ||\\

8.35 (varga 16) verse 16a
brahma jinvatamuta jinvataM dhiyo hataM rakSAMsi sedhatamamIvAH |\\

8.35 (varga 16) verse 16c
sajoSasA uSasA sUryeNa ca somaM sunvato ashvinA ||\\

8.35 (varga 16) verse 17a
kSatraM jinvatamuta jinvataM nR^In hataM rakSANsi sedhatamamIvAH |\\

8.35 (varga 16) verse 17c
sajoSasA uSasA sUryeNa ca somaM ... ||\\

8.35 (varga 16) verse 18a
dhenUrjinvatamuta jinvataM visho hataM rakSAMsi sedhatamamIvAH |\\

8.35 (varga 16) verse 18c
sajoSasA uSasA sUryeNa ca somaM ... ||\\

8.35 (varga 17) verse 19a
atreriva shRNutaM pUrvyastutiM shyAvAshvasya sunvato madacyutA |\\

8.35 (varga 17) verse 19c
sajoSasA uSasA sUryena cAshvinA tiroahnyam ||\\

8.35 (varga 17) verse 20a
sargAniva sRjataM suSTutIrupa shyAvAshvasya sunvato madacyutA |\\

8.35 (varga 17) verse 20c
sajoSasA uSasA sUryeNa cAshvinA ||\\

8.35 (varga 17) verse 21a
rashmInriva yachatamadhvarAnupa shyAvAshvasya sunvato madacyutA |\\

8.35 (varga 17) verse 21c
sajoSasA uSasA sUryeNa cAshvinA ... ||\\

8.35 (varga 17) verse 22a
arvAg rathaM ni yachataM pibataM somyaM madhu |\\

8.35 (varga 17) verse 22c
A yAtamashvinA gatamavasyurvAmahaM huve dhattaM ratnAni dAshuSe ||\\

8.35 (varga 17) verse 23a
namovAke prasthite adhvare narA vivakSaNasya pItaye |\\

8.35 (varga 17) verse 23c
A yAtaM ... ||\\

8.35 (varga 17) verse 24a
svAhAkRtasya tRmpataM sutasya devAvandhasaH |\\

8.35 (varga 17) verse 24c
A yAtaM ... ||\\


8.36 (varga 18) verse 1a
avitAsi sunvato vRktabarhiSaH pibA somaM madAya kaM shatakrato |\\

8.36 (varga 18) verse 1c
yaM te bhAgamadhArayan vishvAH sehAnaH pRtanA uru jrayaH samapsujin marutvAnindra satpate ||\\

8.36 (varga 18) verse 2a
prAva stotAraM maghavannava tvAM pibA somaM madAya kaMshatakrato |\\

8.36 (varga 18) verse 2c
yaM te bhAgaM ... ||\\

8.36 (varga 18) verse 3a
UrjA devAnavasyojasA tvAM pibA somaM madAya kaM shatakrato |\\

8.36 (varga 18) verse 3c
yaM te bhAgaM ... ||\\

8.36 (varga 18) verse 4a
janitA divo janitA pRthivyAH pibA somaM madAya kaM shatakrato |\\

8.36 (varga 18) verse 4c
yaM te bhAgaM ... ||\\

8.36 (varga 18) verse 5a
janitAshvAnAM janitA gavAmasi pibA somaM madAya kaM shatakrato |\\

8.36 (varga 18) verse 5c
yaM te bhAgaM ... ||\\

8.36 (varga 18) verse 6a
atrINAM stomamadrivo mahas kRdhi pibA somaM madAya kaMshatakrato |\\

8.36 (varga 18) verse 6c
yaM te bhAgaM ... ||\\

8.36 (varga 18) verse 7a
shyAvAshvasya sunvatastathA shRNu yathAshRNoratreH karmANi kRNvataH |\\

8.36 (varga 18) verse 7c
pra trasadasyumAvitha tvameka in nRSAhya indra brahmANi vardhayan ||\\
*******************************************See 37.7a*******************


8.37 (varga 19) verse 1a
predaM brahma vRtratUryeSvAvitha pra sunvataH shacIpata indra vishvAbhirUtibhiH |\\

8.37 (varga 19) verse 1c
mAdhyandinasya savanasya vRtrahannanedya pibA somasya vajrivaH ||\\

8.37 (varga 19) verse 2a
sehAna ugra pRtanA abhi druhaH shacIpata indra vishvAbhirUtibhiH |\\

8.37 (varga 19) verse 2c
mAdhyandinasya ... ||\\

8.37 (varga 19) verse 3a
ekarAL asya bhuvanasya rAjasi shacIpata indra vishvAbhirUtibhiH |\\

8.37 (varga 19) verse 3c
mAdhyandinasya ... ||\\

8.37 (varga 19) verse 4a
sasthAvAnA yavayasi tvameka icchacIpata indra vishvAbhirUtibhiH |\\

8.37 (varga 19) verse 4c
mAdhyandinasya ... ||\\

8.37 (varga 19) verse 5a
kSemasya ca prayujashca tvamIshiSe shacIpata indra vishvAbhirUtibhiH |\\

8.37 (varga 19) verse 5c
mAdhyandinasya ... ||\\

8.37 (varga 19) verse 6a
kSatrAya tvamavasi na tvamAvitha shacIpata indra vishvAbhirUtibhiH |\\

8.37 (varga 19) verse 6c
mAdhyandinasya ... ||\\

8.37 (varga 19) verse 7a
shyAvAshvasya rebhatastathA shRNu yathAshRNoratreH karmANi kRNvataH |\\

8.37 (varga 19) verse 7c
pra trasadasyumAvitha tvameka in nRSAhya indra kSatrANi vardhayan ||\\


8.38 (varga 20) verse 1a
yajñasya hi stha RtvijA sasnI vAjeSu karmasu |\\

8.38 (varga 20) verse 1c
indrAgnItasya bodhatam ||\\

8.38 (varga 20) verse 2a
toshAsA rathayAvAnA vRtrahaNAparAjitA |\\

8.38 (varga 20) verse 2c
indrAgnI tasya bodhatam ||\\

8.38 (varga 20) verse 3a
idaM vAM madiraM madhvadhukSannadribhirnaraH |\\

8.38 (varga 20) verse 3c
indrAgnI tasya bodhatam ||\\

8.38 (varga 20) verse 4a
juSethAM yajñamiSTaye sutaM somaM sadhastutI |\\

8.38 (varga 20) verse 4c
indrAgnI A gataM narA ||\\

8.38 (varga 20) verse 5a
imA juSethAM savanA yebhirhavyAnyUhathuH |\\

8.38 (varga 20) verse 5c
indrAgnIA gataM narA ||\\

8.38 (varga 20) verse 6a
imAM gAyatravartaniM juSethAM suSTutiM mama |\\

8.38 (varga 20) verse 6c
indrAgnI A gataM narA ||\\

8.38 (varga 21) verse 7a
prAtaryAvabhirA gataM devebhirjenyAvasU |\\

8.38 (varga 21) verse 7c
indrAgnI somapItaye ||\\

8.38 (varga 21) verse 8a
shyAvAshvasya sunvato.atrINAM shRNutaM havam |\\

8.38 (varga 21) verse 8c
indrAgnIsomapItaye ||\\

8.38 (varga 21) verse 9a
evA vAmahva Utaye yathAhuvanta medhirAH |\\

8.38 (varga 21) verse 9c
indragnI somapItaye ||\\

8.38 (varga 21) verse 10a
AhaM sarasvatIvatorindrAgnyoravo vRNe |\\

8.38 (varga 21) verse 10c
yAbhyAM gAyatraM Rcyate ||\\


8.39 (varga 22) verse 1a
agnimastoSy RgmiyamagnimILA yajadhyai |\\

8.39 (varga 22) verse 1c
agnirdevAnanaktu na ubhe hi vidathe kavirantashcarati dUtyaM nabhantAmanyake same ||\\

8.39 (varga 22) verse 2a
nyagne navyasA vacastanUSu shaMsameSAm |\\

8.39 (varga 22) verse 2c
nyarAtI rarAvNAM vishvA aryo arAtIrito yuchantvAmuro nabhantAmanyake same ||\\

8.39 (varga 22) verse 3a
agne manmAni tubhyaM kaM ghRtaM na juhva Asani |\\

8.39 (varga 22) verse 3c
sa deveSu pra cikiddhi tvaM hyasi pUrvyaH shivo dUto vivasvato nabhantAmanyake same ||\\

8.39 (varga 22) verse 4a
tat\-tadagnirvayo dadhe yathA\-yathA kRpaNyati |\\

8.39 (varga 22) verse 4c
UrjAhutirvasUnAM shaM ca yoshca mayo dadhe vishvasyai devahUtyai nabhantAmanyake same ||\\

8.39 (varga 22) verse 5a
sa ciketa sahIyasAgnishcitreNa karmaNA |\\

8.39 (varga 22) verse 5c
sa hotA shashvatInAM dakSiNAbhirabhIvRta inoti ca pratIvyaM nabhantAmanyake same ||\\

8.39 (varga 23) verse 6a
agnirjAtA devAnAmagnirveda martAnAmapIcyam |\\

8.39 (varga 23) verse 6c
agniHsa draviNodA agnirdvArA vyUrNute svAhuto navIyasA nabhantAmanyake same ||\\

8.39 (varga 23) verse 7a
agnirdeveSu saMvasuH sa vikSu yajñiyAsvA |\\

8.39 (varga 23) verse 7c
sa mudA kAvyA puru vishvaM bhUmeva puSyati devo deveSu yajñiyo nabhantAmanyake same ||\\

8.39 (varga 23) verse 8a
yo agniH saptamAnuSaH shrito vishveSu sindhuSu |\\

8.39 (varga 23) verse 8c
tamAganma tripastyaM mandhAturdasyuhantamamagniM yajñeSu pUrvyaM nabhantAM anyake same ||\\

8.39 (varga 23) verse 9a
agnistrINi tridhAtUnyA kSeti vidathA kaviH sa trInrekAdashAniha yakSacca piprayacca no vipro dUtaH pariSkRto nabhantAmanyake same ||\\

8.39 (varga 23) verse 10a
tvaM no agna AyuSu tvaM deveSu pUrvya vasva eka irajyasi |\\

8.39 (varga 23) verse 10c
tvAmApaH parisrutaH pari yanti svasetavo nabhantAmanyake same ||\\


8.40 (varga 24) verse 1a
indrAgnI yuvaM su naH sahantA dAsatho rayim |\\

8.40 (varga 24) verse 1c
yena dRLhA samatsvA vILu cit sAhiSImahyagnirvaneva vAta in nabhantAmanyake same ||\\

8.40 (varga 24) verse 2a
nahi vAM vavrayAmahe.athendramid yajAmahe shaviSThaM nRNAM naram |\\

8.40 (varga 24) verse 2c
sa naH kadA cidarvatA gamadA vAjasAtayegamadA medhasAtaye nabhantAmanyake same ||\\

8.40 (varga 24) verse 3a
tA hi madhyaM bharANAmindrAgnI adhikSitaH |\\

8.40 (varga 24) verse 3c
tA u kavitvanA kavI pRchyamAnA sakhIyate saM dhItamashnutaM narA nabhantAmanyake same ||\\

8.40 (varga 24) verse 4a
abhyarca nabhAkavadindrAgnI yajasA girA |\\

8.40 (varga 24) verse 4c
yayorvishvamidaM jagadiyaM dyauH pRthivI mahyupasthe bibhRto vasu nabhantAmanyake same ||\\

8.40 (varga 24) verse 5a
pra brahmANi nabhAkavadindrAgnibhyAmirajyata |\\

8.40 (varga 24) verse 5c
yA saptabudhnamarNavaM jihmabAramaporNuta indra IshAna ojasA nabhantAmanyake same ||\\

8.40 (varga 24) verse 6a
api vRshca purANavad vratateriva guSpitamojo dAsasya dambhaya |\\

8.40 (varga 24) verse 6c
vayaM tadasya sambhRtaM vasvindreNa vi bhajemahi nabhantAmanyake same ||\\

8.40 (varga 25) verse 7a
yadindrAgnI janA ime vihvayante tanA girA |\\

8.40 (varga 25) verse 7c
asmAkebhirnRbhirvayaM sAsahyAma pRtanyato vanuyAma vanuSyato nabhantAmanyake same ||\\

8.40 (varga 25) verse 8a
yA nu shvetAvavo diva uccarAta upa dyubhiH |\\

8.40 (varga 25) verse 8c
indrAgnyoranu vratamuhAnA yanti sindhavo yAn sIM bandhAdamuñcatAM nabhantAmanyake same ||\\

8.40 (varga 25) verse 9a
pUrvIS Ta indropamAtayaH pUrvIruta prashastayaH sUnohinvasya harivaH |\\

8.40 (varga 25) verse 9c
vasvo vIrasyApRco yA nu sAdhanta no dhiyo nabhantAmanyake same ||\\

8.40 (varga 25) verse 10a
taM shishItA suvRktibhistveSaM satvAnaM Rgmiyam |\\

8.40 (varga 25) verse 10c
uto nucid ya ojasA shuSNasyANDAni bhedati jeSat svarvatIrapo nabhantAmanyake same ||\\

8.40 (varga 25) verse 11a
taM shishItA svadhvaraM satyaM satvAnaM Rtviyam |\\

8.40 (varga 25) verse 11c
uto nucid ya ohata ANDA shuSNasya bhedatyajaiH svarvatIrapo nabhantAmanyake same ||\\

8.40 (varga 25) verse 12a
evendrAgnibhyAM pitRvan navIyo mandhAtRvadaN^girasvadavAci |\\

8.40 (varga 25) verse 12c
tridhAtunA sharmaNA pAtamasmAn vayaM syAma patayo rayINAm ||\\


8.41 (varga 26) verse 1a
asmA U Su prabhUtaye varuNAya marudbhyo.arcA viduSTarebhyaH |\\

8.41 (varga 26) verse 1c
yo dhItA mAnuSANAM pashvo gA iva rakSati nabhantAmanyake same ||\\

8.41 (varga 26) verse 2a
tamU Su samanA girA pitR^INAM ca manmabhiH nAbhAkasyaprashastibhiryaH sindhUnAmupodaye saptasvasA sa madhyamo nabhantAmanyake same ||\\

8.41 (varga 26) verse 3a
sa kSapaH pari Sasvaje nyusro mAyayA dadhe sa vishvaM pari darshataH |\\

8.41 (varga 26) verse 3c
tasya venIranu vratamuSastisro avardhayannabhantAmanyake same ||\\

8.41 (varga 26) verse 4a
yaH kakubho nidhArayaH pRthivyAmadhi darshataH |\\

8.41 (varga 26) verse 4c
sa mAtA pUrvyaM padaM tad varuNasya saptyaM sa hi gopA iveryonabhantAmanyake same ||\\

8.41 (varga 26) verse 5a
yo dhartA bhuvanAnAM ya usrANAmapIcyA veda nAmAniguhyA |\\

8.41 (varga 26) verse 5c
sa kaviH kAvyA puru rUpaM dyauriva puSyati nabhantAmanyake same ||\\

8.41 (varga 27) verse 6a
yasmin vishvAni kAvyA cakre nAbhiriva shritA |\\

8.41 (varga 27) verse 6c
tritaM jUtI saparyata vraje gAvo na saMyuje yuje ashvAnayukSata nabhantAmanyake same ||\\

8.41 (varga 27) verse 7a
ya Asvatka Ashaye vishvA jAtAnyeSAm |\\

8.41 (varga 27) verse 7c
pari dhAmAni marmRshad varuNasya puro gaye vishve devA anu vrataM nabhantAmanyake same ||\\

8.41 (varga 27) verse 8a
sa samudro apIcyasturo dyAmiva rohati ni yadAsu yajurdadhe |\\

8.41 (varga 27) verse 8c
sa mAyA arcinA padAstRNAn nAkamAruhan nabhantAmanyake same ||\\

8.41 (varga 27) verse 9a
yasya shvetA vicakSaNA tisro bhUmIradhikSitaH |\\

8.41 (varga 27) verse 9c
triruttarANi papraturvaruNasya dhruvaM sadaH sa saptAnAmirajyati nabhantAmanyake same ||\\

8.41 (varga 27) verse 10a
yaH shvetAnadhinirNijashcakre kRSNAnanu vratA |\\

8.41 (varga 27) verse 10c
sa dhAma pUrvyaM mame ya skambhena vi rodasI ajo na dyAmadhArayan nabhantAmanyake same ||\\


8.42 (varga 28) verse 1a
astabhnAd dyAmasuro vishvavedA amimIta varimANaM pRthivyAH |\\

8.42 (varga 28) verse 1c
AsIdad vishvA bhuvanAni samrAD vishvet tAni varuNasya vratAni ||\\

8.42 (varga 28) verse 2a
evA vandasva varuNaM bRhantaM namasyA dhIramamRtasya gopAm |\\

8.42 (varga 28) verse 2c
sa naH sharma trivarUthaM vi yaMsat pAtaM no dyAvApRthivI upasthe ||\\

8.42 (varga 28) verse 3a
imAM dhiyaM shikSamANasya deva kratuM dakSaM varuNa saM shishAdhi |\\

8.42 (varga 28) verse 3c
yayAti vishvA duritA tarema sutarmANamadhi nAvaM ruhema ||\\

8.42 (varga 28) verse 4a
A vAM grAvANo ashvinA dhIbhirviprA acucyavuH |\\

8.42 (varga 28) verse 4c
nAsatyA somapItaye nabhantAmanyake same ||\\

8.42 (varga 28) verse 5a
yathA vAmatrirashvinA gIrbhirvipro ajohavIt |\\

8.42 (varga 28) verse 5c
nAsatyAsomapItaye nabhantAmanyake same ||\\

8.42 (varga 28) verse 6a
evA vAmahva Utaye yathAhuvanta medhirAH |\\

8.42 (varga 28) verse 6c
nAsatyA somapItaye nabhantAmanyake same ||\\


8.43 (varga 29) verse 1a
ime viprasya vedhaso.agnerastRtayajvanaH |\\

8.43 (varga 29) verse 1c
giraH stomAsa Irate ||\\

8.43 (varga 29) verse 2a
asmai te pratiharyate jAtavedo vicarSaNe |\\

8.43 (varga 29) verse 2c
agne janAmi suSTutim ||\\

8.43 (varga 29) verse 3a
ArokA iva ghedaha tigmA agne tava tviSaH |\\

8.43 (varga 29) verse 3c
dadbhirvanAni bapsati ||\\

8.43 (varga 29) verse 4a
harayo dhUmaketavo vAtajUtA upa dyavi |\\

8.43 (varga 29) verse 4c
yatante vRthagagnayaH ||\\

8.43 (varga 29) verse 5a
ete tye vRthagagnaya iddhAsaH samadRkSata |\\

8.43 (varga 29) verse 5c
uSasAmiva ketavaH ||\\

8.43 (varga 30) verse 6a
kRSNA rajAMsi patsutaH prayANe jAtavedasaH |\\

8.43 (varga 30) verse 6c
agniryad rodhati kSami ||\\

8.43 (varga 30) verse 7a
dhAsiM kRNvAna oSadhIrbapsadagnirna vAyati |\\

8.43 (varga 30) verse 7c
punaryan taruNIrapi ||\\

8.43 (varga 30) verse 8a
jihvAbhiraha nannamadarciSA jañjaNAbhavan |\\

8.43 (varga 30) verse 8c
agnirvaneSu rocate ||\\

8.43 (varga 30) verse 9a
apsvagne sadhiS Tava saushadhIranu rudhyase |\\

8.43 (varga 30) verse 9c
garbhe sañjAyase punaH ||\\

8.43 (varga 30) verse 10a
udagne tava tad ghRtAdarcI rocata Ahutam |\\

8.43 (varga 30) verse 10c
niMsAnaM juhvo mukhe ||\\

8.43 (varga 31) verse 11a
ukSAnnAya vashAnnAya somapRSThAya vedhase |\\

8.43 (varga 31) verse 11c
stomairvidhemAgnaye ||\\

8.43 (varga 31) verse 12a
uta tvA namasA vayaM hotarvareNyakrato |\\

8.43 (varga 31) verse 12c
agne samidbhirImahe ||\\

8.43 (varga 31) verse 13a
uta tvA bhRguvacchuce manuSvadagna Ahuta |\\

8.43 (varga 31) verse 13c
aN^girasvad dhavAmahe ||\\

8.43 (varga 31) verse 14a
tvaM hyagne agninA vipro vipreNa san satA |\\

8.43 (varga 31) verse 14c
sakhA sakhyA samidhyase ||\\

8.43 (varga 31) verse 15a
sa tvaM viprAya dAshuSe rayiM dehi sahasriNam |\\

8.43 (varga 31) verse 15c
agne vIravatImiSam ||\\

8.43 (varga 32) verse 16a
agne bhrAtaH sahaskRta rohidashva shucivrata |\\

8.43 (varga 32) verse 16c
imaM stomaMjuSasva me ||\\

8.43 (varga 32) verse 17a
uta tvAgne mama stuto vAshrAya pratiharyate |\\

8.43 (varga 32) verse 17c
goSThaM gAva ivAshata ||\\

8.43 (varga 32) verse 18a
tubhyaM tA aN^girastama vishvAH sukSitayaH pRthak |\\

8.43 (varga 32) verse 18c
agne kAmAya yemire ||\\

8.43 (varga 32) verse 19a
agniM dhIbhirmanISiNo medhirAso vipashcitaH |\\

8.43 (varga 32) verse 19c
admasadyAya hinvire ||\\

8.43 (varga 32) verse 20a
taM tvAmajmeSu vAjinaM tanvAnA agne adhvaram |\\

8.43 (varga 32) verse 20c
vahniMhotAramILate ||\\

8.43 (varga 33) verse 21a
purutrA hi sadRMM asi visho vishvA anu prabhuH |\\

8.43 (varga 33) verse 21c
samatsutvA havAmahe ||\\

8.43 (varga 33) verse 22a
tamILiSva ya Ahuto.agnirvibhrAjate ghRtaiH |\\

8.43 (varga 33) verse 22c
imaM naHshRNavad dhavam ||\\

8.43 (varga 33) verse 23a
taM tvA vayaM havAmahe shRNvantaM jAtavedasam |\\

8.43 (varga 33) verse 23c
agne ghnantamapa dviSaH ||\\

8.43 (varga 33) verse 24a
vishAM rAjAnamadbhutamadhyakSaM dharmaNAmimam |\\

8.43 (varga 33) verse 24c
agnimILe sa u shravat ||\\

8.43 (varga 33) verse 25a
agniM vishvAyuvepasaM maryaM na vAjinaM hitam |\\

8.43 (varga 33) verse 25c
saptiM na vAjayAmasi ||\\

8.43 (varga 34) verse 26a
ghnan mRdhrANyapa dviSo dahan rakSAMsi vishvahA |\\

8.43 (varga 34) verse 26c
agnetigmena dIdihi ||\\

8.43 (varga 34) verse 27a
yaM tvA janAsa indhate manuSvadaN^girastama |\\

8.43 (varga 34) verse 27c
agne sa bodhime vacaH ||\\

8.43 (varga 34) verse 28a
yadagne divijA asyapsujA vA sahaskRta |\\

8.43 (varga 34) verse 28c
taM tvA gIrbhirhavAmahe ||\\

8.43 (varga 34) verse 29a
tubhyaM ghet te janA ime vishvAH sukSitayaH pRthak |\\

8.43 (varga 34) verse 29c
dhAsiM hinvantyattave ||\\

8.43 (varga 34) verse 30a
te ghedagne svAdhyo.ahA vishvA nRcakSasaH |\\

8.43 (varga 34) verse 30c
tarantaH syAma durgahA ||\\

8.43 (varga 35) verse 31a
agniM mandraM purupriyaM shIraM pAvakashociSam |\\

8.43 (varga 35) verse 31c
hRdbhirmandrebhirImahe ||\\

8.43 (varga 35) verse 32a
sa tvamagne vibhAvasuH sRjan sUryo na rashmibhiH |\\

8.43 (varga 35) verse 32c
shardhan tamAMsi jighnase ||\\

8.43 (varga 35) verse 33a
tat te sahasva Imahe dAtraM yan nopadasyati |\\

8.43 (varga 35) verse 33c
tvadagne vAryaM vasu ||\\


8.44 (varga 36) verse 1a
samidhAgniM duvasyata ghRtairbodhayatAtithim |\\

8.44 (varga 36) verse 1c
Asmin havyAjuhotana ||\\

8.44 (varga 36) verse 2a
agne stomaM juSasva me vardhasvAnena manmanA |\\

8.44 (varga 36) verse 2c
prati sUktAni harya naH ||\\

8.44 (varga 36) verse 3a
agniM dUtaM puro dadhe havyavAhamupa bruve |\\

8.44 (varga 36) verse 3c
devAnA sAdayAdiha ||\\

8.44 (varga 36) verse 4a
ut te bRhanto arcayaH samidhAnasya dIdivaH |\\

8.44 (varga 36) verse 4c
agne shukrAsaIrate ||\\

8.44 (varga 36) verse 5a
upa tvA juhvo mama ghRtAcIryantu haryata |\\

8.44 (varga 36) verse 5c
agne havyA juSasva naH ||\\

8.44 (varga 37) verse 6a
mandraM hotAraM RtvijaM citrabhAnuM vibhAvasum |\\

8.44 (varga 37) verse 6c
agnimILe sa u shravat ||\\

8.44 (varga 37) verse 7a
pratnaM hotAramIDyaM juSTamagniM kavikratum |\\

8.44 (varga 37) verse 7c
adhvarANAmabhishriyam ||\\

8.44 (varga 37) verse 8a
juSAno aN^girastamemA havyAnyAnuSak |\\

8.44 (varga 37) verse 8c
agne yajñaM nayaRtuthA ||\\

8.44 (varga 37) verse 9a
samidhAna u santya shukrashoca ihA vaha |\\

8.44 (varga 37) verse 9c
cikitvAn daivyaM janam ||\\

8.44 (varga 37) verse 10a
vipraM hotAramadruhaM dhUmaketuM vibhAvasum |\\

8.44 (varga 37) verse 10c
yajñAnAM ketumImahe ||\\

8.44 (varga 38) verse 11a
agne ni pAhi nastvaM prati Sma deva rISataH |\\

8.44 (varga 38) verse 11c
bhindhi dveSaH sahaskRta ||\\

8.44 (varga 38) verse 12a
agniH pratnena manmanA shumbhAnastanvaM svAm |\\

8.44 (varga 38) verse 12c
kavirvipreNa vAvRdhe ||\\

8.44 (varga 38) verse 13a
Urjo napAtamA huve.agniM pAvakashociSam |\\

8.44 (varga 38) verse 13c
asmin yajñe svadhvare ||\\

8.44 (varga 38) verse 14a
sa no mitramahastvamagne shukreNa sociSA |\\

8.44 (varga 38) verse 14c
devairA satsibarhiSi ||\\

8.44 (varga 38) verse 15a
yo agniM tanve dame devaM martaH saparyati |\\

8.44 (varga 38) verse 15c
tasmA id dIdayad vasu ||\\

8.44 (varga 39) verse 16a
agnirmUrdhA divaH kakut patiH pRthivyA ayam |\\

8.44 (varga 39) verse 16c
apAM retAMsi jinvati ||\\

8.44 (varga 39) verse 17a
udagne shucayastava shukrA bhrAjanta Irate |\\

8.44 (varga 39) verse 17c
tava jyotIMSyarcayaH ||\\

8.44 (varga 39) verse 18a
ISiSe vAryasya hi dAtrasyAgne svarpatiH |\\

8.44 (varga 39) verse 18c
stotA syAM tava sharmaNi ||\\

8.44 (varga 39) verse 19a
tvAmagne manISiNastvAM hinvanti cittibhiH |\\

8.44 (varga 39) verse 19c
tvAM vardhantu no giraH ||\\

8.44 (varga 39) verse 20a
adabdhasya svadhAvato dUtasya rebhataH sadA |\\

8.44 (varga 39) verse 20c
agneH sakhyaM vRNImahe ||\\

8.44 (varga 40) verse 21a
agniH shucivratatamaH shucirvipraH shuciH kaviH |\\

8.44 (varga 40) verse 21c
shucIrocata AhutaH ||\\

8.44 (varga 40) verse 22a
uta tvA dhItayo mama giro vardhantu vishvahA |\\

8.44 (varga 40) verse 22c
agne sakhyasya bodhi naH ||\\

8.44 (varga 40) verse 23a
yadagne syAmahaM tvaM tvaM vA ghA syA aham |\\

8.44 (varga 40) verse 23c
syuS Te satyA ihAshiSaH ||\\

8.44 (varga 40) verse 24a
vasurvasupatirhi kamasyagne vibhAvasuH |\\

8.44 (varga 40) verse 24c
syAma te sumatAvapi ||\\

8.44 (varga 40) verse 25a
agne dhRtavratAya te samudrAyeva sindhavaH |\\

8.44 (varga 40) verse 25c
giro vAshrAsaIrate ||\\

8.44 (varga 41) verse 26a
yuvAnaM vishpatiM kaviM vishvAdaM puruvepasam |\\

8.44 (varga 41) verse 26c
agniM shumbhAmi manmabhiH ||\\

8.44 (varga 41) verse 27a
yajñAnAM rathye vayaM tigmajambhAya vILave |\\

8.44 (varga 41) verse 27c
stomairiSemAgnaye ||\\

8.44 (varga 41) verse 28a
ayamagne tve api jaritA bhUtu santya |\\

8.44 (varga 41) verse 28c
tasmai pAvaka mRLaya ||\\

8.44 (varga 41) verse 29a
dhIro hyasyadmasad vipro na jAgRviH sadA |\\

8.44 (varga 41) verse 29c
agne dIdayasi dyavi ||\\

8.44 (varga 41) verse 30a
purAgne duritebhyaH purA mRdhrebhyaH kave |\\

8.44 (varga 41) verse 30c
pra Na Ayurvaso tira ||\\


8.45 (varga 42) verse 1a
A ghA ye agnimindhate stRNanti barhirAnuSak |\\

8.45 (varga 42) verse 1c
yeSAmindro yuvA sakhA ||\\

8.45 (varga 42) verse 2a
bRhannididhma eSAM bhUri shastaM pRthuH svaruH |\\

8.45 (varga 42) verse 2c
yeSAmindro yuvA sakhA ||\\

8.45 (varga 42) verse 3a
ayuddha id yudhA vRtaM shUra Ajati satvabhiH |\\

8.45 (varga 42) verse 3c
yeSAmindro yuvA sakhA ||\\

8.45 (varga 42) verse 4a
A bundaM vRtrahA dade jAtaH pRchad vi mAtaram |\\

8.45 (varga 42) verse 4c
ka ugrAH ke ha shRNvire ||\\

8.45 (varga 42) verse 5a
prati tvA shavasI vadad girAvapso na yodhiSat |\\

8.45 (varga 42) verse 5c
yaste shatrutvamAcake ||\\

8.45 (varga 43) verse 6a
uta tvaM maghavañchRNu yaste vaSTi vavakSi tat |\\

8.45 (varga 43) verse 6c
yad vILayAsi vILu tat ||\\

8.45 (varga 43) verse 7a
yadAjiM yAtyAjikRdindraH svashvayurupa |\\

8.45 (varga 43) verse 7c
rathItamo rathInAm ||\\

8.45 (varga 43) verse 8a
vi Su vishvA abhiyujo vajrin viSvag yathA vRha |\\

8.45 (varga 43) verse 8c
bhavA naH sushravastamaH ||\\

8.45 (varga 43) verse 9a
asmAkaM su rathaM pura indraH kRNotu sAtaye |\\

8.45 (varga 43) verse 9c
na yaM dhUrvanti dhUrtayaH ||\\

8.45 (varga 43) verse 10a
vRjyAma te pari dviSo.araM te shakra dAvane |\\

8.45 (varga 43) verse 10c
gamemedindragomataH ||\\

8.45 (varga 44) verse 11a
shanaishcid yanto adrivo.ashvAvantaH shatagvinaH |\\

8.45 (varga 44) verse 11c
vivakSaNA anehasaH ||\\

8.45 (varga 44) verse 12a
UrdhvA hi te dive\-dive sahasrA sUnRtA shatA |\\

8.45 (varga 44) verse 12c
jaritribhyovimaMhate ||\\

8.45 (varga 44) verse 13a
vidmA hi tvA dhanaMjayamindra dRLhA cidArujam |\\

8.45 (varga 44) verse 13c
AdAriNaM yathA gayam ||\\

8.45 (varga 44) verse 14a
kakuhaM cit tvA kave mandantu dhRSNavindavaH |\\

8.45 (varga 44) verse 14c
A tvA paNiM yadImahe ||\\

8.45 (varga 44) verse 15a
yaste revAnadAshuriH pramamarSa maghattaye |\\

8.45 (varga 44) verse 15c
tasya no veda A bhara ||\\

8.45 (varga 45) verse 16a
ima u tvA vi cakSate sakhAya indra sominaH |\\

8.45 (varga 45) verse 16c
puSTAvanto yathA pashum ||\\

8.45 (varga 45) verse 17a
uta tvAbadhiraM vayaM shrutkarNaM santamUtaye |\\

8.45 (varga 45) verse 17c
dUrAdiha havAmahe ||\\

8.45 (varga 45) verse 18a
yacchushrUyA imaM havaM durmarSaM cakriyA uta |\\

8.45 (varga 45) verse 18c
bhaverApirno antamaH ||\\

8.45 (varga 45) verse 19a
yaccid dhi te api vyathirjaganvAMso amanmahi |\\

8.45 (varga 45) verse 19c
godA idindra bodhi naH ||\\

8.45 (varga 45) verse 20a
A tvA rambhaM na jivrayo rarabhmA shavasas pate |\\

8.45 (varga 45) verse 20c
ushmasi tvA sadhastha A ||\\

8.45 (varga 46) verse 21a
stotramindrAya gAyata purunRmNAya satvane |\\

8.45 (varga 46) verse 21c
nakiryaM vRNvate yudhi ||\\

8.45 (varga 46) verse 22a
abhi tvA vRSabhA sute sutaM sRjAmi pItaye |\\

8.45 (varga 46) verse 22c
tRmpA vyashnuhI madam ||\\

8.45 (varga 46) verse 23a
mA tvA mUrA aviSyavo mopahasvAna A dabhan |\\

8.45 (varga 46) verse 23c
mAkIM brahmadviSo vanaH ||\\

8.45 (varga 46) verse 24a
iha tvA goparINasA mahe mandantu rAdhase |\\

8.45 (varga 46) verse 24c
saro gauro yathA piba ||\\

8.45 (varga 46) verse 25a
yA vRtrahA parAvati sanA navA ca cucyuve |\\

8.45 (varga 46) verse 25c
tA saMsatsupra vocata ||\\

8.45 (varga 47) verse 26a
apibat kadruvaH sutamindraH sahasrabAhve |\\

8.45 (varga 47) verse 26c
atrAdediSTa pauMsyam ||\\

8.45 (varga 47) verse 27a
satyaM tat turvashe yadau vidAno ahnavAyyam |\\

8.45 (varga 47) verse 27c
vyAnaT turvaNe shami ||\\

8.45 (varga 47) verse 28a
taraNiM vo janAnAM tradaM vAjasya gomataH |\\

8.45 (varga 47) verse 28c
samAnamu pra shaMsiSam ||\\

8.45 (varga 47) verse 29a
RbhukSaNaM na vartava uktheSu tugryAvRdham |\\

8.45 (varga 47) verse 29c
indraM somesacA sute ||\\

8.45 (varga 47) verse 30a
yaH kRntadid vi yonyaM trishokAya giriM pRthum |\\

8.45 (varga 47) verse 30c
gobhyo gAtuM niretave ||\\

8.45 (varga 48) verse 31a
yad dadhiSe manasyasi mandAnaH prediyakSasi |\\

8.45 (varga 48) verse 31c
mA tat karindra mRLaya ||\\

8.45 (varga 48) verse 32a
dabhraM cid dhi tvAvataH kRtaM shRNve adhi kSami |\\

8.45 (varga 48) verse 32c
jigAtvindra te manaH ||\\

8.45 (varga 48) verse 33a
tavedu tAH sukIrtayo.asannuta prashastayaH |\\

8.45 (varga 48) verse 33c
yadindra mRLayAsi naH ||\\

8.45 (varga 48) verse 34a
mA na ekasminnAgasi mA dvayoruta triSu |\\

8.45 (varga 48) verse 34c
vadhIrmA shUra bhUriSu ||\\

8.45 (varga 48) verse 35a
bibhayA hi tvAvata ugrAdabhiprabhaN^giNaH |\\

8.45 (varga 48) verse 35c
dasmAdahamRtISahaH ||\\

8.45 (varga 49) verse 36a
mA sakhyuH shUnamA vide mA putrasya prabhUvaso |\\

8.45 (varga 49) verse 36c
AvRtvad bhUtu te manaH ||\\

8.45 (varga 49) verse 37a
ko nu maryA amithitaH sakhA sakhAyamabravIt |\\

8.45 (varga 49) verse 37c
jahA ko asmadISate ||\\

8.45 (varga 49) verse 38a
evAre vRSabhA sute.asinvan bhUryAvayaH |\\

8.45 (varga 49) verse 38c
shvaghnIva nivatA caran ||\\

8.45 (varga 49) verse 39a
A ta etA vacoyujA harI gRbhNe sumadrathA |\\

8.45 (varga 49) verse 39c
yadIM brahmabhya id dadaH ||\\

8.45 (varga 49) verse 40a
bhindhi vishvA apa dviSaH pari bAdho jahI mRdhaH |\\

8.45 (varga 49) verse 40c
vasuspArhaM tadA bhara ||\\

8.45 (varga 49) verse 41a
yad vILAvindra yat sthire yat parshAne parAbhRtam |\\

8.45 (varga 49) verse 41c
vasuspArhaM tadA bhara ||\\

8.45 (varga 49) verse 42a
yasya te vishvamAnuSo bhUrerdattasya vedati |\\

8.45 (varga 49) verse 42c
vasu spArhaM tadA bhara ||\\


8.46 (varga 1) verse 1a
tvAvataH purUvaso vayamindra praNetaH smasi sthAtarharINAm ||\\

8.46 (varga 1) verse 2a
tvAM hi satyamadrivo vidma dAtAramiSAm |\\

8.46 (varga 1) verse 2c
vidma dAtAraM rayINAm ||\\

8.46 (varga 1) verse 3a
A yasya te mahimAnaM shatamUte shatakrato |\\

8.46 (varga 1) verse 3c
gIrbhirgRNanti kAravaH ||\\

8.46 (varga 1) verse 4a
sunItho ghA sa martyo yaM maruto yamaryamA |\\

8.46 (varga 1) verse 4c
mitraH pAntyadruhaH ||\\

8.46 (varga 1) verse 5a
dadhAno gomadashvavad suvIryamAdityajUta edhate |\\

8.46 (varga 1) verse 5c
sadA rAyA puruspRhA ||\\

8.46 (varga 2) verse 6a
tamindraM dAnamImahe shavasAnamabhIrvam |\\

8.46 (varga 2) verse 6c
IshAnaM rAya Imahe ||\\

8.46 (varga 2) verse 7a
tasmin hi santyUtayo vishvA abhIravaH sacA |\\

8.46 (varga 2) verse 7c
tamA vahantu saptayaH purUvasuM madAya harayaH sutam ||\\

8.46 (varga 2) verse 8a
yaste mado vareNyo ya indra vRtrahantamaH |\\

8.46 (varga 2) verse 8c
ya AdadiH svarnRbhiryaH pRtanAsu duSTaraH ||\\

8.46 (varga 2) verse 9a
yo duSTaro vishvavAra shravAyyo vAjeSvasti tarutA |\\

8.46 (varga 2) verse 9c
sanaH shaviSTha savanA vaso gahi gamema gomati vraje ||\\

8.46 (varga 2) verse 10a
gavyo Su No yathA purAshvayota rathayA |\\

8.46 (varga 2) verse 10c
varivasya mahAmaha ||\\

8.46 (varga 3) verse 11a
nahi te shUra rAdhaso.antaM vindAmi satrA |\\

8.46 (varga 3) verse 11c
dashasyA no maghavan nU cidadrivo dhiyo vAjebhirAvitha ||\\

8.46 (varga 3) verse 12a
ya RSvaH shrAvayatsakhA vishvet sa veda janimA puruSTutaH |\\

8.46 (varga 3) verse 12c
taM vishve mAnuSA yugendraM havante taviSaM yatasrucaH ||\\

8.46 (varga 3) verse 13a
sa no vAjeSvavitA purUvasuH puraHsthAtA maghavA vRtrahA bhuvat ||\\

8.46 (varga 3) verse 14a
abhi vo vIramandhaso madeSu gAya girA mahA vicetasam |\\

8.46 (varga 3) verse 14c
indraM nAma shrutyaM shAkinaM vaco yathA ||\\

8.46 (varga 3) verse 15a
dadI rekNastanve dadirvasu dadirvAjeSu puruhUta vAjinam |\\

8.46 (varga 3) verse 15c
nUnamatha ||\\

8.46 (varga 4) verse 16a
vishveSAmirajyantaM vasUnAM sAsahvAMsaM cidasya varpasaH |\\

8.46 (varga 4) verse 16c
kRpayato nUnamatyatha ||\\

8.46 (varga 4) verse 17a
mahaH su vo aramiSe stavAmahe mILhuSe araMgamAya jagmaye |\\

8.46 (varga 4) verse 17c
yajñebhirgIrbhirvishvamanuSAM marutAmiyakSasi gAyetvA namasA girA ||\\

8.46 (varga 4) verse 18a
ye pAtayante ajmabhirgirINAM snubhireSAm |\\

8.46 (varga 4) verse 18c
yajñaM mahiSvaNInAM sumnaM tuviSvaNInAM prAdhvare ||\\

8.46 (varga 4) verse 19a
prabhaN^gaM durmatInAmindra shaviSThA bhara |\\

8.46 (varga 4) verse 19c
rayimasmabhyaM yujyaM codayanmate jyeSThaM codayanmate ||\\

8.46 (varga 4) verse 20a
sanitaH susanitarugra citra cetiSTha sUnRta |\\

8.46 (varga 4) verse 20c
prAsahA samrAT sahuriM sahantaM bhujyuM vAjeSu pUrvyam ||\\

8.46 (varga 5) verse 21a
A sa etu ya IvadAnadevaH pUrtamAdade |\\

8.46 (varga 5) verse 21c
yathA cid vasho ashvyaH pRthushravasi kAnIte.asyA vyuSyAdade ||\\

8.46 (varga 5) verse 22a
SaSTiM sahasrAshvyasyAyutAsanamuSTrAnAM viMshatiMshatA |\\

8.46 (varga 5) verse 22c
dasha shyAvInAM shatA dasha tryaruSINAM dasha gavAM sahasrA ||\\

8.46 (varga 5) verse 23a
dasha shyAvA Rdhadrayo vItavArAsa AshavaH |\\

8.46 (varga 5) verse 23c
mathrA nemiM ni vAvRtuH ||\\

8.46 (varga 5) verse 24a
dAnAsaH pRthushravasaH kAnItasya surAdhasaH |\\

8.46 (varga 5) verse 24c
rathaM hiraNyayaM dadan maMhiSTaH sUrirabhUd varSiSThamakRta shravaH ||\\

8.46 (varga 5) verse 25a
A no vAyo mahe tane yAhi makhAya pAjase |\\

8.46 (varga 5) verse 25c
vayaM hi te cakRmA bhUri dAvane sadyashcin mahi dAvane ||\\

8.46 (varga 6) verse 26a
yo ashvebhirvahate vasta usrAstriH sapta saptatInAm |\\

8.46 (varga 6) verse 26c
ebhiH somebhiH somasudbhiH somapA dAnAya shukrapUtapAH ||\\

8.46 (varga 6) verse 27a
yo ma imaM cidu tmanAmandaccitraM dAvane |\\

8.46 (varga 6) verse 27c
araTve akSenahuSe sukRtvani sukRttarAya sukratuH ||\\

8.46 (varga 6) verse 28a
ucathye vapuSi yaH svarAL uta vAyo ghRtasnAH |\\

8.46 (varga 6) verse 28c
ashveSitaM rajeSitaM shuneSitaM prAjma tadidaM nu tat ||\\

8.46 (varga 6) verse 29a
adha priyamiSirAya SasTiM sahasrAsanam |\\

8.46 (varga 6) verse 29c
ashvAnAmin na vRSNAm ||\\

8.46 (varga 6) verse 30a
gAvo na yUthamupa yanti vadhraya upa mA yanti vadhrayaH ||\\

8.46 (varga 6) verse 31a
adha yaccArathe gaNe shatamuSTrAnacikradat |\\

8.46 (varga 6) verse 31c
adha shvitneSu viMshatiM shatA ||\\

8.46 (varga 6) verse 32a
shataM dAse balbUthe viprastarukSa A dade |\\

8.46 (varga 6) verse 32c
te te vAyavime janA madantIndragopA madanti devagopAH ||\\

8.46 (varga 6) verse 33a
adha syA yoSaNA mahI pratIcI vashamashvyam |\\

8.46 (varga 6) verse 33c
adhirukmA vi nIyate ||\\


8.47 (varga 7) verse 1a
mahi vo mahatAmavo varuNa mitra dAshuSe |\\

8.47 (varga 7) verse 1c
yamAdityA abhi druho rakSathA nemaghaM nashadanehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 7) verse 2a
vidA devA aghAnAmAdityAso apAkRtim |\\

8.47 (varga 7) verse 2c
pakSA vayo yathopari vyasme sharma yachatAnehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 7) verse 3a
vyasme adhi sharma tat pakSA vayo na yantana |\\

8.47 (varga 7) verse 3c
vishvAni vishvavedaso varUthyA manAmahe.anehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 7) verse 4a
yasmA arAsata kSayaM jIvAtuM ca pracetasaH |\\

8.47 (varga 7) verse 4c
manorvishvasya ghedima AdityA rAya Ishate.anehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 7) verse 5a
pari No vRNajannaghA durgANi rathyo yathA |\\

8.47 (varga 7) verse 5c
syAmedindrasya sharmaNyAdityAnAmutAvasyanehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 8) verse 6a
parihvRtedanA jano yuSmAdattasya vAyati |\\

8.47 (varga 8) verse 6c
devA adabhramAsha vo yamAdityA ahetanAnehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 8) verse 7a
na taM tigmaM cana tyajo na drAsadabhi taM guru |\\

8.47 (varga 8) verse 7c
yasmA u sharma sapratha AdityAso arAdhvamanehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 8) verse 8a
yuSme devA api Smasi yudhyanta iva varmasu |\\

8.47 (varga 8) verse 8c
yUyaM maho na enaso yUyamarbhAduruSyatAnehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 8) verse 9a
aditirna uruSyatvaditiH sharma yachatu |\\

8.47 (varga 8) verse 9c
mAtA mitrasya revato.aryamNo varuNasya cAnehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 8) verse 10a
yad devAH sharma sharaNaM yad bhadraM yadanAturam |\\

8.47 (varga 8) verse 10c
tridhAtu yad varUthyaM tadasmAsu vi yantanAnehaso va utayaHsuUtayo va UtayaH ||\\

8.47 (varga 9) verse 11a
AdityA ava hi khyatAdhi kUlAdiva spashaH |\\

8.47 (varga 9) verse 11c
sutIrthamarvato yathAnu no neSathA sugamanehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 9) verse 12a
neha bhadraM rakSasvine nAvayai nopayA uta |\\

8.47 (varga 9) verse 12c
gave ca bhadraM dhenave vIrAya ca shravasyate.anehaso na UtayaH suUtayo va UtayaH ||\\

8.47 (varga 9) verse 13a
yadAviryadapIcyaM devAso asti duSkRtam |\\

8.47 (varga 9) verse 13c
trite tad vishvamAptya Are asmad dadhAtanAnehaso va UtayaH suUtayova UtayaH ||\\

8.47 (varga 9) verse 14a
yacca goSu duSvapnyaM yaccAsme duhitardivaH |\\

8.47 (varga 9) verse 14c
tritAya tad vibhAvaryAptyAya parA vahAnehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 9) verse 15a
niSkaM vA ghA kRNavate srajaM vA duhitardivaH |\\

8.47 (varga 9) verse 15c
trite duSvapnyaM sarvamAptye pari dadmasyanehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 10) verse 16a
tadannAya tadapase taM bhAgamupaseduSe |\\

8.47 (varga 10) verse 16c
tritAya ca dvitAya coSo duSvapnyaM vahAnehaso va UtayaH suUtayo va UtayaH ||\\

8.47 (varga 10) verse 17a
yathA kalAM yathA shaphaM yatha RNaM saMnayAmasi |\\

8.47 (varga 10) verse 17c
evA duSvapnyaM sarvamAptye saM nayAmasyanehaso va UtayaHsuUtayo va UtayaH ||\\

8.47 (varga 10) verse 18a
ajaiSmAdyAsanAma cAbhUmAnAgaso vayam |\\

8.47 (varga 10) verse 18c
uSo yasmAd duSvapnyAdabhaiSmApa taduchatvanehaso va UtayaH suUtayova UtayaH ||\\


8.48 (varga 11) verse 1a
svAdorabhakSi vayasaH sumedhAH svAdhyo varivovittarasya |\\

8.48 (varga 11) verse 1c
vishve yaM devA uta martyAso madhu bruvanto abhi saMcaranti ||\\

8.48 (varga 11) verse 2a
antashca prAgA aditirbhavAsyavayAtA haraso daivyasya |\\

8.48 (varga 11) verse 2c
indavindrasya sakhyaM juSANaH shrauSTIva dhuramanu rAya RdhyAH ||\\

8.48 (varga 11) verse 3a
apAma somamamRtA abhUmAganma jyotiravidAma devAn |\\

8.48 (varga 11) verse 3c
kiM nUnamasmAn kRNavadarAtiH kimu dhUrtiramRta martyasya ||\\

8.48 (varga 11) verse 4a
shaM no bhava hRda A pIta indo piteva soma sUnave sushevaH |\\

8.48 (varga 11) verse 4c
sakheva sakhya urushaMsa dhIraH pra Na AyurjIvase somatArIH ||\\

8.48 (varga 11) verse 5a
ime mA pItA yashasa uruSyavo rathaM na gAvaH samanAhaparvasu |\\

8.48 (varga 11) verse 5c
te mA rakSantu visrasashcaritrAduta mA srAmAdyavayantvindavaH ||\\

8.48 (varga 12) verse 6a
agniM na mA mathitaM saM didIpaH pra cakSaya kRNuhi vasyaso naH |\\

8.48 (varga 12) verse 6c
athA hi te mada A soma manye revAniva pra carApuSTimacha ||\\

8.48 (varga 12) verse 7a
iSireNa te manasA sutasya bhakSImahi pitryasyeva rAyaH |\\

8.48 (varga 12) verse 7c
soma rAjan pra Na AyUMSi tArIrahAnIva sUryo vAsarANi ||\\

8.48 (varga 12) verse 8a
soma rAjan mRLayA naH svasti tava smasi vratyAstasya viddhi |\\

8.48 (varga 12) verse 8c
alarti dakSa uta manyurindo mA no aryo anukAmaM parAdAH ||\\

8.48 (varga 12) verse 9a
tvaM hi nastanvaH soma gopA gAtre\-gAtre niSasatthA nRcakSAH |\\

8.48 (varga 12) verse 9c
yat te vayaM praminAma vratAni sa no mRLa suSakhAdeva vasyaH ||\\

8.48 (varga 12) verse 10a
RdUdareNa sAkhyA saceya yo mA na riSyed dharyashva pItaH |\\

8.48 (varga 12) verse 10c
ayaM yaH somo nyadhAyyasme tasmA indraM pratiramemyAyuH ||\\

8.48 (varga 13) verse 11a
apa tyA asthuranirA amIvA niratrasan tamiSIcIrabhaiSuH |\\

8.48 (varga 13) verse 11c
A somo asmAnaruhad vihAyA aganma yatra pratiranta AyuH ||\\

8.48 (varga 13) verse 12a
yo na induH pitaro hRtsu pIto.amartyo martyAnAvivesha |\\

8.48 (varga 13) verse 12c
tasmai somAya haviSA vidhema mRLIke asya sumatau syAma ||\\

8.48 (varga 13) verse 13a
tvaM soma pitRbhiH saMvidAno.anu dyAvApRthivI A tatantha |\\

8.48 (varga 13) verse 13c
tasmai ta indo haviSA vidhema vayaM syAma patayo rayINAm ||\\

8.48 (varga 13) verse 14a
trAtAro devA adhi vocatA no mA no nidrA Ishata mota jalpiH |\\

8.48 (varga 13) verse 14c
vayaM somasya vishvaha priyAsaH suvIrAso vidathamAvadema ||\\

8.48 (varga 13) verse 15a
tvaM naH soma vishvato vayodhAstvaM svarvidA vishA nRcakSAH |\\

8.48 (varga 13) verse 15c
tvaM na inda UtibhiH sajoSAH pAhi pashcAtAduta vA purastAt ||\\


8.49 (varga 14) verse 1a
abhi pra vaH surAdhasamindramarca yathA vide |\\

8.49 (varga 14) verse 1c
yo jaritribhyo maghavA purUvasuH sahasreNeva shikSati ||\\

8.49 (varga 14) verse 2a
shatAnIkeva pra jigAti dhRSNuyA hanti vRtrANi dAshuSe |\\

8.49 (varga 14) verse 2c
gireriva pra rasA asya pinvire datrANi purubhojasaH ||\\

8.49 (varga 14) verse 3a
A tvA sutAsa indavo madA ya indra girvaNaH |\\

8.49 (varga 14) verse 3c
Apo na vajrinnanvokyaM saraH pRNanti shUra rAdhase ||\\

8.49 (varga 14) verse 4a
anehasaM prataraNaM vivakSaNaM madhvaH svAdiSThamIM piba |\\

8.49 (varga 14) verse 4c
A yathA mandasAnaH kirAsi naH pra kSudreva tmanA dhRSat ||\\

8.49 (varga 14) verse 5a
A na stomamupa dravad dhiyAno ashvo na sotRbhiH |\\

8.49 (varga 14) verse 5c
yaM tesvadhAvan svadayanti dhenava indra kaNveSu rAtayaH ||\\

8.49 (varga 15) verse 6a
ugraM na vIraM namasopa sedima vibhUtimakSitAvasum |\\

8.49 (varga 15) verse 6c
udrIva vajrinnavato na siñcate kSarantIndra dhItayaH ||\\

8.49 (varga 15) verse 7a
yad dha nUnaM yad vA yajñe yad vA pRthivyAmadhi |\\

8.49 (varga 15) verse 7c
ato no yajñamAshubhirmahemata ugra ugrebhirA gahi ||\\

8.49 (varga 15) verse 8a
ajirAso harayo ye ta Ashavo vAtA iva prasakSiNaH |\\

8.49 (varga 15) verse 8c
yebhirapatyaM manuSaH parIyase yebhirvishvaM svardRshe ||\\

8.49 (varga 15) verse 9a
etAvatasta Imaha indra sumnasya gomataH |\\

8.49 (varga 15) verse 9c
yathA prAvo maghavan medhyAtithiM yathA nIpAtithiM dhane ||\\

8.49 (varga 15) verse 10a
yathA kaNve maghavan trasadasyavi yathA pakthe dashavraje |\\

8.49 (varga 15) verse 10c
yathA gosharye asanor{R}jishvanIndra gomad dhiraNyavat ||\\


8.50 (varga 16) verse 1a
pra su shrutaM surAdhasamarcA shakramabhiSTaye |\\

8.50 (varga 16) verse 1c
yaH sunvate stuvate kAmyaM vasu sahasreNeva maMhate ||\\

8.50 (varga 16) verse 2a
shatAnIkA hetayo asya duSTarA indrasya samiSo mahIH |\\

8.50 (varga 16) verse 2c
girirna bhujmA maghavatsu pinvate yadIM sutA amandiSuH ||\\

8.50 (varga 16) verse 3a
yadIM sutAsa indavo.abhi priyamamandiSuH |\\

8.50 (varga 16) verse 3c
Apo na dhAyi savanaM ma A vaso dughA ivopa dAshuSe ||\\

8.50 (varga 16) verse 4a
anehasaM vo havamAnamUtaye madhvaH kSaranti dhItayaH |\\

8.50 (varga 16) verse 4c
A tvA vaso havamAnAsa indava upa stotreSu dadhire ||\\

8.50 (varga 16) verse 5a
A naH some svadhvara iyAno atyo na toshate |\\

8.50 (varga 16) verse 5c
yaM te svadAvan svadanti gUrtayaH paure chandayase havam ||\\

8.50 (varga 17) verse 6a
pra vIramugraM viviciM dhanaspRtaM vibhUtiM rAdhaso mahaH |\\

8.50 (varga 17) verse 6c
udrIva vajrinnavato vasutvanA sadA pIpetha dAshuSe ||\\

8.50 (varga 17) verse 7a
yad dha nUnaM parAvati yad vA pRthivyAM divi |\\

8.50 (varga 17) verse 7c
yujAna indra haribhirmahemata RSva RSvebhirA gahi ||\\

8.50 (varga 17) verse 8a
rathirAso harayo ye te asridha ojo vAtasya piprati |\\

8.50 (varga 17) verse 8c
yebhirni dasyuM manuSo nighoSayo yebhiH svaH parIyase ||\\

8.50 (varga 17) verse 9a
etAvataste vaso vidyAma shUra navyasaH |\\

8.50 (varga 17) verse 9c
yathA prAva etashaM kRtvye dhane yathA vashaM dashavraje ||\\

8.50 (varga 17) verse 10a
yathA kaNve maghavan medhe adhvare dIrghanIthe damUnasi |\\

8.50 (varga 17) verse 10c
yathA gosharye asiSAso adrivo mayi gotraM harishriyam ||\\


8.51 (varga 18) verse 1a
yathA manau sAMvaraNau somamindrApibaH sutam |\\

8.51 (varga 18) verse 1c
nIpAtithau maghavan medhyAtithau puSTigau shruSTigau sacA ||\\

8.51 (varga 18) verse 2a
pArSadvANaH praskaNvaM samasAdayacchayAnaM jivrimuddhitam |\\

8.51 (varga 18) verse 2c
sahasrANyasiSAsad gavAM RSistvoto dasyave vRkaH ||\\

8.51 (varga 18) verse 3a
ya ukthebhirna vindhate cikid ya RSicodanaH |\\

8.51 (varga 18) verse 3c
indraM tamachA vada navyasyA matyariSyantaM na bhojase ||\\

8.51 (varga 18) verse 4a
yasmA arkaM saptashIrSANamAnRcustridhAtumuttame pade |\\

8.51 (varga 18) verse 4c
sa tvimA vishvA bhuvanAni cikradadAdijjaniSTa pauMsyam ||\\

8.51 (varga 18) verse 5a
yo no dAtA vasUnAmindraM taM hUmahe vayam |\\

8.51 (varga 18) verse 5c
vidmA hyasya sumatiM navIyasIM gamema gomati vraje ||\\

8.51 (varga 19) verse 6a
yasmai tvaM vaso dAnAya shikSasi sa rAyas poSamashnute |\\

8.51 (varga 19) verse 6c
taM tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe ||\\

8.51 (varga 19) verse 7a
kadA cana starIrasi nendra sashcasi dAshuSe |\\

8.51 (varga 19) verse 7c
upopen nu maghavan bhUya in nu te dAnaM devasya pRcyate ||\\

8.51 (varga 19) verse 8a
pra yo nanakSe abhyojasA kriviM vadhaiH shuSNaM nighoSayan |\\

8.51 (varga 19) verse 8c
yadedastambhIt prathayannamUM divamAdijjaniSTa pArthivaH ||\\

8.51 (varga 19) verse 9a
yasyAyaM vishva Aryo dAsaH shevadhipA ariH |\\

8.51 (varga 19) verse 9c
tirashcidarye rushame parIravi tubhyet so ajyate rayiH ||\\

8.51 (varga 19) verse 10a
turaNyavo madhumantaM ghRtashcutaM viprAso arkamAnRcuH |\\

8.51 (varga 19) verse 10c
asme rayiH paprathe vRSNyaM shavo.asme suvAnAsa indavaH ||\\


8.52 (varga 20) verse 1a
yathA manau vivasvati somaM shakrApibaH sutam |\\

8.52 (varga 20) verse 1c
yathA trite chanda indra jujoSasyAyau mAdayase sacA ||\\

8.52 (varga 20) verse 2a
pRSadhre medhye mAtarishvanIndra suvAne amandathAH |\\

8.52 (varga 20) verse 2c
yathA somaM dashashipre dashoNye syUmarashmAv RjUnasi ||\\


8.52 (varga 20) verse 3a
ya ukthA kevalA dadhe yaH somaM dhRSitApibat |\\

8.52 (varga 20) verse 3c
yasmai viSNustrINi padA vicakrama upa mitrasya dharmabhiH ||\\

8.52 (varga 20) verse 4a
yasya tvamindra stomeSu cAkano vAje vAjiñchatakrato |\\

8.52 (varga 20) verse 4c
taM tvA vayaM sudughAmiva goduho juhUmasi shravasyavaH ||\\

8.52 (varga 20) verse 5a
yo no dAtA sa naH pitA mahAnugra IshAnakRt |\\

8.52 (varga 20) verse 5c
ayAmannugro maghavA purUvasurgorashvasya pra dAtu naH ||\\

8.52 (varga 21) verse 6a
yasmai tvaM vaso dAnAya maMhase sa rAyas poSaminvati |\\

8.52 (varga 21) verse 6c
vasUyavo vasupatiM shatakratuM stomairindraM havAmahe ||\\

8.52 (varga 21) verse 7a
kadA cana pra yuchasyubhe ni pAsi janmanI |\\

8.52 (varga 21) verse 7c
turIyAditya havanaM ta indriyamA tasthAvamRtaM divi ||\\

8.52 (varga 21) verse 8a
yasmai tvaM maghavannindra girvaNaH shikSo shikSasi dAshuSe |\\

8.52 (varga 21) verse 8c
asmAkaM gira uta suSTutiM vaso kaNvavacchRNudhI havam ||\\

8.52 (varga 21) verse 9a
astAvi manma pUrvyaM brahmendrAya vocata |\\

8.52 (varga 21) verse 9c
pUrvIr{R}tasya bRhatIranUSata stoturmedhA asRkSata ||\\

8.52 (varga 21) verse 10a
samindro rAyo bRhatIradhUnuta saM kSoNI samu sUryam |\\

8.52 (varga 21) verse 10c
saM shukrAsaH shucayaH saM gavAshiraH somA indramamandiSuH ||\\


8.53 (varga 22) verse 1a
upamaM tvA maghonAM jyeSThaM ca vRSabhANAm |\\

8.53 (varga 22) verse 1c
pUrbhittamaM maghavannindra govidamIshAnaM rAya Imahe ||\\

8.53 (varga 22) verse 2a
ya AyuM kutsamatithigvamardayo vAvRdhAno dive\-dive |\\

8.53 (varga 22) verse 2c
taM tvA vayaM haryashvaM shatakratuM vAjayanto havAmahe ||\\

8.53 (varga 22) verse 3a
A no vishveSAM rasaM madhvaH siñcantvadrayaH |\\

8.53 (varga 22) verse 3c
ye parAvati sunvire janeSvA ye arvAvatIndavaH ||\\

8.53 (varga 22) verse 4a
vishvA dveSAMsi jahi cAva cA kRdhi vishve sanvantvA vasu |\\

8.53 (varga 22) verse 4c
shISTeSu cit te madirAso aMshavo yatrA somasya tRmpasi ||\\

8.53 (varga 23) verse 5a
indra nedIya edihi mitamedhAbhirUtibhiH |\\

8.53 (varga 23) verse 5c
A shantama shantamAbhirabhiSTibhirA svApe svApibhiH ||\\

8.53 (varga 23) verse 6a
AjituraM satpatiM vishvacarSaNiM kRdhi prajAsvAbhagam |\\

8.53 (varga 23) verse 6c
pra sU tirA shacIbhirye ta ukthinaH kratuM punata AnuSak ||\\

8.53 (varga 23) verse 7a
yaste sAdhiSTho.avase te syAma bhareSu te |\\

8.53 (varga 23) verse 7c
vayaM hotrAbhiruta devahUtibhiH sasavAMso manAmahe ||\\

8.53 (varga 23) verse 8a
ahaM hi te harivo brahma vAjayurAjiM yAmi sadotibhiH |\\

8.53 (varga 23) verse 8c
tvAmideva tamame samashvayurgavyuragre mathInAm ||\\


8.54 (varga 24) verse 1a
etat ta indra vIryaM gIrbhirgRNanti kAravaH |\\

8.54 (varga 24) verse 1c
te stobhanta UrjamAvan ghRtashcutaM paurAso nakSan dhItibhiH ||\\

8.54 (varga 24) verse 2a
nakSanta indramavase sukRtyayA yeSAM suteSu mandase |\\

8.54 (varga 24) verse 2c
yathA saMvarte amado yathA kRsha evAsme indra matsva ||\\

8.54 (varga 24) verse 3a
A no vishve sajoSaso devAso gantanopa naH |\\

8.54 (varga 24) verse 3c
vasavo rudrAavase na A gamañchRNvantu maruto havam ||\\

8.54 (varga 24) verse 4a
pUSA viSNurhavanaM me sarasvatyavantu sapta sindhavaH |\\

8.54 (varga 24) verse 4c
Apo vAtaH parvatAso vanaspatiH shRNotu pRthivI havam ||\\

8.54 (varga 25) verse 5a
yadindra rAdho asti te mAghonaM maghavattama |\\

8.54 (varga 25) verse 5c
tena no bodhi sadhamAdyo vRdhe bhago dAnAya vRtrahan ||\\

8.54 (varga 25) verse 6a
Ajipate nRpate tvamid dhi no vAja A vakSi sukrato |\\

8.54 (varga 25) verse 6c
vItIhotrAbhiruta devavItibhiH sasavAMso vi shRNvire ||\\

8.54 (varga 25) verse 7a
santi hyarya AshiSa indra AyurjanAnAm |\\

8.54 (varga 25) verse 7c
asmAn nakSasvamaghavannupAvase dhukSasva pipyuSImiSam ||\\

8.54 (varga 25) verse 8a
vayaM ta indra stomebhirvidhema tvamasmAkaM shatakrato |\\

8.54 (varga 25) verse 8c
mahi sthUraM shashayaM rAdho ahrayaM praskaNvAya ni toshaya ||\\


8.55 (varga 26) verse 1a
bhUrIdindrasya vIryaM vyakhyamabhyAyati |\\

8.55 (varga 26) verse 1c
rAdhaste dasyave vRka ||\\

8.55 (varga 26) verse 2a
shataM shvetAsa ukSaNo divi tAro na rocante |\\

8.55 (varga 26) verse 2c
mahnA divaM na tastabhuH ||\\

8.55 (varga 26) verse 3a
shataM veNUñchataM shunaH shataM carmANi mlAtAni |\\

8.55 (varga 26) verse 3c
shataM me balbajastukA aruSINAM catuHshatam ||\\

8.55 (varga 26) verse 4a
sudevAH stha kANvAyanA vayo\-vayo vicarantaH |\\

8.55 (varga 26) verse 4c
ashvAso nacaN^kramata ||\\

8.55 (varga 26) verse 5a
Adit sAptasya carkirannAnUnasya mahi shravaH |\\

8.55 (varga 26) verse 5c
shyAvIratidhvasan pathashcakSuSA cana saMnashe ||\\


8.56 (varga 27) verse 1a
prati te dasyave vRka rAdho adarshyahrayam |\\

8.56 (varga 27) verse 1c
dyaurna prathinA shavaH ||\\

8.56 (varga 27) verse 2a
dasha mahyaM pautakrataH sahasrA dasyave vRkaH |\\

8.56 (varga 27) verse 2c
nityAd rAyo amaMhata ||\\

8.56 (varga 27) verse 3a
shataM me gardabhAnAM shatamUrNAvatInAm |\\

8.56 (varga 27) verse 3c
shataM dAsAnati srajaH ||\\

8.56 (varga 27) verse 4a
tatro api prANIyata pUtakratAyai vyaktA |\\

8.56 (varga 27) verse 4c
ashvAnAmin na yUthyAm ||\\

8.56 (varga 27) verse 5a
acetyagnishcikiturhavyavAT sa sumadrathaH |\\

8.56 (varga 27) verse 5c
agniH shukreNa shociSA bRhat sUro arocata divi sUryo arocata ||\\


8.57 (varga 28) verse 1a
yuvaM devA kratunA pUrvyeNa yuktA rathena taviSaM yajatrA |\\

8.57 (varga 28) verse 1c
AgachataM nAsatyA shacIbhiridaM tRtIyaM savanaM pibAthaH ||\\

8.57 (varga 28) verse 2a
yuvAM devAstraya ekAdashAsaH satyAH satyasya dadRshe purastAt |\\

8.57 (varga 28) verse 2c
asmAkaM yajñaM savanaM juSANA pAtaM somamashvinA dIdyagnI ||\\

8.57 (varga 28) verse 3a
panAyyaM tadashvinA kRtaM vAM vRSabho divo rajasaH pRthivyAH |\\

8.57 (varga 28) verse 3c
sahasraM shaMsA uta ye gaviSTau sarvAnit tAnupa yAtA pibadhyai ||\\

8.57 (varga 28) verse 4a
ayaM vAM bhAgo nihito yajatremA giro nAsatyopa yAtam |\\

8.57 (varga 28) verse 4c
pibataM somaM madhumantamasme pra dAshvAMsamavataM shacIbhiH ||\\


8.58 (varga 29) verse 1a
yaM Rtvijo bahudhA kalpayantaH sacetaso yajñamimaM vahanti |\\

8.58 (varga 29) verse 1c
yo anUcAno brAhmaNo yukta AsIt kA svit tatra yajamAnasya saMvit ||\\

8.58 (varga 29) verse 2a
eka evAgnirbahudhA samiddha ekaH sUryo vishvamanu prabhUtaH |\\

8.58 (varga 29) verse 2c
ekaivoSAH sarvamidaM vi bhAtyekaM vA idaMvi babhUva sarvam ||\\

8.58 (varga 29) verse 3a
jyotiSmantaM ketumantaM tricakraM sukhaM rathaM suSadaM bhUrivAram |\\

8.58 (varga 29) verse 3c
citrAmaghA yasya yoge.adhijajñe taM vAM huveati riktaM pibadhyai ||\\


8.59 (varga 30) verse 1a
imAni vAM bhAgadheyAni sisrata indrAvaruNA pra mahe suteSu vAm |\\

8.59 (varga 30) verse 1c
yajñe\-yajñe ha savanA bhuraNyatho yat sunvate yajamAnAya shikSathaH ||\\

8.59 (varga 30) verse 2a
niSSidhvarIroSadhIrApa AstAmindrAvaruNA mahimAnamAshata |\\

8.59 (varga 30) verse 2c
yA sisratU rajasaH pAre adhvano yayoH shatrurnakirAdeva ohate ||\\

8.59 (varga 30) verse 3a
satyaM tadindrAvaruNA kRshasya vAM madhva UrmiM duhate sapta vANIH |\\

8.59 (varga 30) verse 3c
tAbhirdAshvAMsamavataM shubhas patI yo vAmadabdho abhi pAti cittibhiH ||\\

8.59 (varga 30) verse 4a
ghRtapruSaH saumyA jIradAnavaH sapta svasAraH sadana Rtasya |\\

8.59 (varga 30) verse 4c
yA ha vAmindrAvaruNA ghRtashcutastAbhirdhattaM yajamAnAya shikSatam ||\\

8.59 (varga 31) verse 5a
avocAma mahate saubhagAya satyaM tveSAbhyAM mahimAnamindriyam |\\

8.59 (varga 31) verse 5c
asmAn svindrAvaruNA ghRtashcutastribhiH sAptebhiravataM shubhas patI ||\\

8.59 (varga 31) verse 6a
indrAvaruNA yad RSibhyo manISAM vAco matiM shrutamadattamagre |\\

8.59 (varga 31) verse 6c
yAni sthAnAnyasRjanta dhIrA yajñaMtanvAnAstapasAbhyapashyam ||\\

8.59 (varga 31) verse 7a
indrAvaruNA saumanasamadRptaM rAyas poSaM yajamAneSu dhattam |\\

8.59 (varga 31) verse 7c
prajAM puSTiM bhUtimasmAsu dhattaM dIrghAyutvAya pra tirataM na AyuH ||\\


8.60 (varga 32) verse 1a
agna A yAhyagnibhirhotAraM tvA vRNImahe |\\

8.60 (varga 32) verse 1c
A tvAmanaktu prayatA haviSmatI yajiSThaM barhirAsade ||\\

8.60 (varga 32) verse 2a
achA hi tvA sahasaH sUno aN^giraH srucashcarantyadhvare |\\

8.60 (varga 32) verse 2c
Urjo napAtaM ghRtakeshamImahe.agniM yajñeSu pUrvyam ||\\

8.60 (varga 32) verse 3a
agne kavirvedhA asi hotA pAvaka yakSyaH |\\

8.60 (varga 32) verse 3c
mandro yajiSTho adhvareSvIDyo viprebhiH shukra manmabiH ||\\

8.60 (varga 32) verse 4a
adroghamA vahoshato yaviSThya devAnajasra vItaye |\\

8.60 (varga 32) verse 4c
abhi prayAMsi sudhitA vaso gahi mandasva dhItibhirhitaH ||\\

8.60 (varga 32) verse 5a
tvamit saprathA asyagne trAtar{R}tas kaviH |\\

8.60 (varga 32) verse 5c
tvAM viprAsaH samidhAna dIdiva A vivAsanti vedhasaH ||\\

8.60 (varga 33) verse 6a
shocA shociSTha dIdihi vishe mayo rAsva stotre mahAnasi |\\

8.60 (varga 33) verse 6c
devAnAM sharman mama santu sUrayaH shatrUSAhaH svagnayaH ||\\

8.60 (varga 33) verse 7a
yathA cid vRddhamatasamagne saMjUrvasi kSami |\\

8.60 (varga 33) verse 7c
evA dahamitramaho yo asmadhrug durmanmA kashca venati ||\\

8.60 (varga 33) verse 8a
mA no martAya ripave rakSasvine mAghashaMsAya rIradhaH |\\

8.60 (varga 33) verse 8c
asredhadbhistaraNibhiryaviSThya shivebhiH pAhi pAyubhiH ||\\

8.60 (varga 33) verse 9a
pAhi no agna ekayA pAhyuta dvitIyayA |\\

8.60 (varga 33) verse 9c
pAhi gIrbhistisRbhirUrjAM pate pAhi catasRbhirvaso ||\\

8.60 (varga 33) verse 10a
pAhi vishvasmAd rakSaso arAvNaH pra sma vAjeSu no.ava |\\

8.60 (varga 33) verse 10c
tvAmid dhi nediSThaM devatAtaya ApiM nakSAmahe vRdhe ||\\

8.60 (varga 34) verse 11a
A no agne vayovRdhaM rayiM pAvaka shaMsyam |\\

8.60 (varga 34) verse 11c
rAsvA ca na upamAte puruspRhaM sunItI svayashastaram ||\\

8.60 (varga 34) verse 12a
yena vaMsAma pRtanAsu shardhatastaranto arya AdishaH |\\

8.60 (varga 34) verse 12c
sa tvaM no vardha prayasA shacIvaso jinvA dhiyo vasuvidaH ||\\

8.60 (varga 34) verse 13a
shishAno vRSabho yathAgniH shRN^ge davidhvat |\\

8.60 (varga 34) verse 13c
tigmA asya nanavo na pratidhRSe sujambhaH sahaso yahuH ||\\

8.60 (varga 34) verse 14a
nahi te agne vRSabha pratidhRSe jambhAso yad vitiSTase |\\

8.60 (varga 34) verse 14c
satvaM no hotaH suhutaM haviS kRdhi vaMsvA no vAryA puru ||\\

8.60 (varga 34) verse 15a
sheSe vaneSu mAtroH saM tvA martAsa indhate |\\

8.60 (varga 34) verse 15c
atandro havyA vahasi haviSkRta Adid deveSu rAjasi ||\\

8.60 (varga 35) verse 16a
sapta hotArastamidILate tvAgne sutyajamahrayam |\\

8.60 (varga 35) verse 16c
bhinatsyadriM tapasA vi shociSA prAgne tiSTha janAnati ||\\

8.60 (varga 35) verse 17a
agnim\-agniM vo adhriguM huvema vRktabarhiSaH |\\

8.60 (varga 35) verse 17c
agniM hitaprayasaH shashvatISvA hotAraM carSaNInAm ||\\

8.60 (varga 35) verse 18a
ketena sharman sacate suSAmaNyagne tubhyaM cikitvanA |\\

8.60 (varga 35) verse 18c
iSaNyayA naH pururUpamA bhara vAjaM nediSThamUtaye ||\\

8.60 (varga 35) verse 19a
agne jaritarvishpatistepAno deva rakSasaH |\\

8.60 (varga 35) verse 19c
aproSivAn gRhapatirmahAnasi divas pAyurduroNayuH ||\\

8.60 (varga 35) verse 20a
mA no rakSa A veshIdAghRNIvaso mA yAturyAtumAvatAm |\\

8.60 (varga 35) verse 20c
parogavyUtyanirAmapa kSudhamagne sedha rakSasvinaH ||\\


8.61 (varga 36) verse 1a
ubhayaM shRNavacca na indro arvAgidaM vacaH |\\

8.61 (varga 36) verse 1c
satrAcyAmaghavA somapItaye dhiyA shaviSTha A gamat ||\\

8.61 (varga 36) verse 2a
taM hi svarAjaM vRSabhaM tamojase dhiSaNe niSTatakSatuH |\\

8.61 (varga 36) verse 2c
utopamAnAM prathamo ni SIdasi somakAmaM hi te manaH ||\\

8.61 (varga 36) verse 3a
A vRSasva purUvaso sutasyendrAndhasaH |\\

8.61 (varga 36) verse 3c
vidmA hi tvA harivaH pRtsu sAsahimadhRSTaM cid dadhRSvaNim ||\\

8.61 (varga 36) verse 4a
aprAmisatya maghavan tathedasadindra kratvA yathA vashaH |\\

8.61 (varga 36) verse 4c
sanema vAjaM tava shiprinnavasA makSU cid yanto adrivaH ||\\

8.61 (varga 36) verse 5a
shagdhyU Su shacIpata indra vishvAbhirUtibhiH |\\

8.61 (varga 36) verse 5c
bhagaMna hi tvA yashasaM vasuvidamanu shUra carAmasi ||\\

8.61 (varga 37) verse 6a
pauro ashvasya purukRd gavAmasyutso deva hiraNyayaH |\\

8.61 (varga 37) verse 6c
nakirhi dAnaM parimardhiSat tve yad\-yad yAmi tadA bhara ||\\

8.61 (varga 37) verse 7a
tvaM hyehi cerave vidA bhagaM vasuttaye |\\

8.61 (varga 37) verse 7c
ud vAvRSasva maghavan gaviSTaya udindrAshvamiSTaye ||\\

8.61 (varga 37) verse 8a
tvaM purU sahasrANi shatAni ca yUthA dAnAya maMhase |\\

8.61 (varga 37) verse 8c
A purandaraM cakRma vipravacasa indraM gAyanto.avase ||\\

8.61 (varga 37) verse 9a
avipro vA yadavidhad vipro vendra te vacaH |\\

8.61 (varga 37) verse 9c
sa pra mamandattvAyA shatakrato prAcAmanyoahaMsana ||\\

8.61 (varga 37) verse 10a
ugrabAhurmrakSakRtvA purandaro yadi me shRNavad dhavam |\\

8.61 (varga 37) verse 10c
vasUyavo vasupatiM shatakratuM stomairindraM havAmahe ||\\

8.61 (varga 38) verse 11a
na pApAso manAmahe nArAyAso na jaLhavaH |\\

8.61 (varga 38) verse 11c
yadin nvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai ||\\

8.61 (varga 38) verse 12a
ugraM yuyujma pRtanAsu sAsahiM RNakAtimadAbhyam |\\

8.61 (varga 38) verse 12c
vedA bhRmaM cit sanitA rathItamo vAjinaM yamidU nashat ||\\

8.61 (varga 38) verse 13a
yata indra bhayAmahe tato no abhayaM kRdhi |\\

8.61 (varga 38) verse 13c
maghavañchagdhitava tan na Utibhirvi dviSo vi mRdho jahi ||\\

8.61 (varga 38) verse 14a
tvaM hi rAdhaspate rAdhaso mahaH kSayasyAsi vidhataH |\\

8.61 (varga 38) verse 14c
taM tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe ||\\

8.61 (varga 38) verse 15a
indra spaL uta vRtrahA paraspA no vareNyaH |\\

8.61 (varga 38) verse 15c
sa no rakSiSaccaramaM sa madhyamaM sa pashcAt pAtu naH puraH ||\\

8.61 (varga 39) verse 16a
tvaM naH pashcAdadharAduttarAt pura indra ni pAhi vishvataH |\\

8.61 (varga 39) verse 16c
Are asmat kRNuhi daivyaM bhayamAre hetIradevIH ||\\

8.61 (varga 39) verse 17a
adyAdyA shvaH\-shva indra trAsva pare ca naH |\\

8.61 (varga 39) verse 17c
vishvA ca nojaritR^In satpate ahA divA naktaM ca rakSiSaH ||\\

8.61 (varga 39) verse 18a
prabhaN^gI shUro maghavA tuvImaghaH sammiSlo viryAya kam |\\

8.61 (varga 39) verse 18c
ubhA te bAhU vRSaNA shatakrato ni yA vajraM mimikSatuH ||\\


8.62 (varga 40) verse 1a
pro asmA upastutiM bharatA yajjujoSati |\\

8.62 (varga 40) verse 1c
ukthairindrasya mAhinaM vayo vardhanti somino bhadrA indrasya rAtayaH ||\\

8.62 (varga 40) verse 2a
ayujo asamo nRbhirekaH kRSTIrayAsyaH |\\

8.62 (varga 40) verse 2c
pUrvIrati pra vAvRdhe vishvA jAtAnyojasA bhadrA indrasya rAtayaH ||\\

8.62 (varga 40) verse 3a
ahitena cidarvatA jIradAnuH siSAsati |\\

8.62 (varga 40) verse 3c
pravAcyamindra tat tava vIryANi kariSyato bhadrA indrasya rAtayaH ||\\

8.62 (varga 40) verse 4a
A yAhi kRNavAma ta indra brahmANi vardhanA |\\

8.62 (varga 40) verse 4c
yebhiH shaviSTha cAkano bhadramiha shravasyate bhadrA indrasya rAtayaH ||\\

8.62 (varga 40) verse 5a
dhRSatashcid dhRSan manaH kRNoSIndra yat tvam |\\

8.62 (varga 40) verse 5c
tIvraiH somaiH saparyato namobhiH pratibhUSato bhadrA indrasya rAtayaH ||\\

8.62 (varga 40) verse 6a
ava caSTa RcISamo.avatAniva mAnuSaH |\\

8.62 (varga 40) verse 6c
juSTvI dakSasya sominaH sakhAyaM kRNute yujaM bhadrA indrasya rAtayaH ||\\

8.62 (varga 41) verse 7a
vishve ta indra vIryaM devA anu kratuM daduH |\\

8.62 (varga 41) verse 7c
bhuvo vishvasya gopatiH puruSTuta bhadrA indrasya rAtayaH ||\\

8.62 (varga 41) verse 8a
gRNe tadindra te shava upamaM devatAtaye |\\

8.62 (varga 41) verse 8c
yad dhaMsi vRtramojasA shacIpate bhadrA indrasya rAtayaH ||\\

8.62 (varga 41) verse 9a
samaneva vapuSyataH kRNavan mAnuSA yugA |\\

8.62 (varga 41) verse 9c
vide tadindrashcetanamadha shruto bhadrA indrasya rAtayaH ||\\

8.62 (varga 41) verse 10a
ujjAtamindra te shava ut tvAmut tava kratum |\\

8.62 (varga 41) verse 10c
bhUrigo bhUri vAvRdhurmaghavan tava sharmaNi bhadrA indrasya rAtayaH ||\\

8.62 (varga 41) verse 11a
ahaM ca tvaM ca vRtrahan saM yujyAva sanibhya A |\\

8.62 (varga 41) verse 11c
arAtIvA cidadrivo.anu nau shUra maMsate bhadrA indrasya rAtayaH ||\\

8.62 (varga 41) verse 12a
satyamid vA u taM vayamindraM stavAma nAnRtam |\\

8.62 (varga 41) verse 12c
mahAnasunvato vadho bhUri jyotIMSi sunvato bhadrA indrasya rAtayaH ||\\


8.63 (varga 42) verse 1a
sa pUrvyo mahAnAM venaH kratubhirAnaje |\\

8.63 (varga 42) verse 1c
yasya dvArA manuS pitA deveSu dhiya Anaje ||\\

8.63 (varga 42) verse 2a
divo mAnaM not sadan somapRSThAso adrayaH |\\

8.63 (varga 42) verse 2c
ukthA brahmaca shaMsyA ||\\

8.63 (varga 42) verse 3a
sa vidvAnaN^girobhya indro gA avRNodapa |\\

8.63 (varga 42) verse 3c
stuSe tadasyapauMsyam ||\\

8.63 (varga 42) verse 4a
sa pratnathA kavivRdha indro vAkasya vakSaNiH |\\

8.63 (varga 42) verse 4c
shivo arkasya homanyasmatrA gantvavase ||\\

8.63 (varga 42) verse 5a
AdU nu te anu kratuM svAhA varasya yajyavaH |\\

8.63 (varga 42) verse 5c
shvAtramarkA anUSatendra gotrasya dAvane ||\\

8.63 (varga 42) verse 6a
indre vishvAni vIryA kRtAni kartvAni ca |\\

8.63 (varga 42) verse 6c
yamarkA adhvaraM viduH ||\\

8.63 (varga 43) verse 7a
yat pAñcajanyayA vishendre ghoSA asRkSata |\\

8.63 (varga 43) verse 7c
astRNAd barhaNA vipo.aryo mAnasya sa kSayaH ||\\

8.63 (varga 43) verse 8a
iyamu te anuSTutishcakRSe tAni pauMsyA |\\

8.63 (varga 43) verse 8c
prAvashcakrasya vartanim ||\\

8.63 (varga 43) verse 9a
asya vRSNo vyodana uru kramiSTa jIvase |\\

8.63 (varga 43) verse 9c
yavaM na pashvaA dade ||\\

8.63 (varga 43) verse 10a
tad dadhAnA avasyavo yuSmAbhirdakSapitaraH |\\

8.63 (varga 43) verse 10c
syAma marutvato vRdhe ||\\

8.63 (varga 43) verse 11a
baL RtviyAya dhAmna RkvabhiH shUra nonumaH |\\

8.63 (varga 43) verse 11c
jeSAmendra tvayA yujA ||\\

8.63 (varga 43) verse 12a
asme rudrA mehanA parvatAso vRtrahatye bharahUtau sajoSAH |\\

8.63 (varga 43) verse 12c
yaH shaMsate stuvate dhAyi pajra indrajyeSThA asmAnavantu devAH ||\\


8.64 (varga 44) verse 1a
ut tvA mandantu stomaH kRNuSva rAdho adrivaH |\\

8.64 (varga 44) verse 1c
ava brahmadviSo jahi ||\\

8.64 (varga 44) verse 2a
padA paNInrarAdhaso ni bAdhasva mahAnasi |\\

8.64 (varga 44) verse 2c
nahi tvA kashcana prati ||\\

8.64 (varga 44) verse 3a
tvamIshiSe sutAnAmindra tvamasutAnAm |\\

8.64 (varga 44) verse 3c
tvaM rAjA janAnAm ||\\

8.64 (varga 44) verse 4a
ehi prehi kSayo divyAghoSañcarSaNInAm |\\

8.64 (varga 44) verse 4c
obhe pRNAsirodasI ||\\

8.64 (varga 44) verse 5a
tyaM cit parvataM giriM shatavantaM sahasriNam |\\

8.64 (varga 44) verse 5c
vi stotRbhyo rurojitha ||\\

8.64 (varga 44) verse 6a
vayamu tvA divA sute vayaM naktaM havAmahe |\\

8.64 (varga 44) verse 6c
asmAkaM kAmamA pRNa ||\\

8.64 (varga 45) verse 7a
kva sya vRSabho yuvA tuvigrIvo anAnataH |\\

8.64 (varga 45) verse 7c
brahmA kastaM saparyati ||\\

8.64 (varga 45) verse 8a
kasya svit savanaM vRSA jujuSvAnava gachati |\\

8.64 (varga 45) verse 8c
indraM kau svidA cake ||\\

8.64 (varga 45) verse 9a
kaM te dAnA asakSata vRtrahan kaM suvIryA |\\

8.64 (varga 45) verse 9c
ukthe ka u svidantamaH ||\\

8.64 (varga 45) verse 10a
ayaM te mAnuSe jane somaH pUruSu sUyate |\\

8.64 (varga 45) verse 10c
tasyehi pra dravA piba ||\\

8.64 (varga 45) verse 11a
ayaM te sharyaNAvati suSomAyAmadhi priyaH |\\

8.64 (varga 45) verse 11c
ArjIkIyemadintamaH ||\\

8.64 (varga 45) verse 12a
tamadya rAdhase mahe cAruM madAya ghRSvaye |\\

8.64 (varga 45) verse 12c
ehImindradravA piba ||\\


8.65 (varga 46) verse 1a
yadindra prAgapAgudaM nyag vA hUyase nRbhiH |\\

8.65 (varga 46) verse 1c
A yAhi tUyamAshubhiH ||\\

8.65 (varga 46) verse 2a
yad vA prasravaNe divo mAdayAse svarNare |\\

8.65 (varga 46) verse 2c
yad vA samudreandhasaH ||\\

8.65 (varga 46) verse 3a
A tvA gIrbhirmahAmuruM huve gAmiva bhojase |\\

8.65 (varga 46) verse 3c
indra somasya pItaye ||\\

8.65 (varga 46) verse 4a
A ta indra mahimAnaM harayo deva te mahaH |\\

8.65 (varga 46) verse 4c
rathe vahantu bibhrataH ||\\

8.65 (varga 46) verse 5a
indra gRNISa u stuSe mahAnugra IshAnakRt |\\

8.65 (varga 46) verse 5c
ehi naH sutaM piba ||\\

8.65 (varga 46) verse 6a
sutAvantastvA vayaM prayasvanto havAmahe |\\

8.65 (varga 46) verse 6c
idaM no barhirAsade ||\\

8.65 (varga 47) verse 7a
yaccid dhi shashvatAmasIndra sAdhAraNastvam |\\

8.65 (varga 47) verse 7c
taM tvA vayaM havAmahe ||\\

8.65 (varga 47) verse 8a
idaM te somyaM madhvadhukSannadribhirnaraH |\\

8.65 (varga 47) verse 8c
juSANa indra tat piba ||\\

8.65 (varga 47) verse 9a
vishvAnaryo vipashcito.ati khyastUyamA gahi |\\

8.65 (varga 47) verse 9c
asme dhehishravo bRhat ||\\

8.65 (varga 47) verse 10a
dAtA me pRSatInAM rAjA hiraNyavInAm |\\

8.65 (varga 47) verse 10c
mA devA maghavA riSat ||\\

8.65 (varga 47) verse 11a
sahasre pRSatInAmadhi shcandraM bRhat pRthu |\\

8.65 (varga 47) verse 11c
shukraM hiraNyamA dade ||\\

8.65 (varga 47) verse 12a
napAto durgahasya me sahasreNa surAdhasaH |\\

8.65 (varga 47) verse 12c
shravo deveSvakrata ||\\


8.66 (varga 48) verse 1a
tarobhirvo vidadvasumindraM sabAdha Utaye |\\

8.66 (varga 48) verse 1c
bRhad gAyantaH sutasome adhvare huve bharaM na kAriNam ||\\

8.66 (varga 48) verse 2a
na yaM dudhrA varante na sthirA muro made suSipramandhasaH |\\

8.66 (varga 48) verse 2c
ya AdRtyA shashamAnAya sunvate dAtA jaritra ukthyam ||\\

8.66 (varga 48) verse 3a
yaH shakro mRkSo ashvyo yo vA kIjo hiraNyayaH |\\

8.66 (varga 48) verse 3c
sa Urvasya rejayatyapAvRtimindro gavyasya vRtrahA ||\\

8.66 (varga 48) verse 4a
nikhAtaM cid yaH purusambhRtaM vasUdid vapati dAshuSe |\\

8.66 (varga 48) verse 4c
vajrI sushipro haryashva it karadindraH kratvA yathA vashat ||\\

8.66 (varga 48) verse 5a
yad vAvantha puruSTuta purA cicchUra nRNAm |\\

8.66 (varga 48) verse 5c
vayaM tatta indra saM bharAmasi yajñamukthaM turaM vacaH ||\\

8.66 (varga 49) verse 6a
sacA someSu puruhUta vajrivo madAya dyukSa somapAH |\\

8.66 (varga 49) verse 6c
tvamid dhi brahmakRte kAmyaM vasu deSThaH sunvate bhuvaH ||\\

8.66 (varga 49) verse 7a
vayamenamidA hyo.apIpemeha vajriNam |\\

8.66 (varga 49) verse 7c
tasmA u adya samanA sutaM bharA nUnaM bhUSata shrute ||\\

8.66 (varga 49) verse 8a
vRkashcidasya vAraNa urAmathirA vayuneSu bhUSati |\\

8.66 (varga 49) verse 8c
semaM naH stomaM jujuSANa A gahIndra pra citrayA dhiyA ||\\

8.66 (varga 49) verse 9a
kadU nvasyAkRtamindrasyAsti pauMsyam |\\

8.66 (varga 49) verse 9c
keno nu kaM shromatena na shushruve januSaH pari vRtrahA ||\\

8.66 (varga 49) verse 10a
kadU mahIradhRSTA asya taviSIH kadu vRtraghno astRtam |\\

8.66 (varga 49) verse 10c
indro vishvAn bekanATAnahardRsha uta kratvA paNInrabhi ||\\

8.66 (varga 50) verse 11a
vayaM ghA te apUrvyendra brahmANi vRtrahan |\\

8.66 (varga 50) verse 11c
purUtamAsaHpuruhUta vajrivo bhRtiM na pra bharAmasi ||\\

8.66 (varga 50) verse 12a
pUrvIshcid dhi tve tuvikUrminnAshaso havanta indrotayaH |\\

8.66 (varga 50) verse 12c
tirashcidaryaH savanA vaso gahi shaviSTha shrudhi me havam ||\\

8.66 (varga 50) verse 13a
vayaM ghA te tve id vindra vipra api Smasi |\\

8.66 (varga 50) verse 13c
nahi tvadanyaH puruhUta kashcana maghavannasti marDitA ||\\

8.66 (varga 50) verse 14a
tvaM no asyA amateruta kSudho.abhishasterava spRdhi |\\

8.66 (varga 50) verse 14c
tvaM na utI tava citrayA dhiyA shikSA shaciSTha gAtuvit ||\\

8.66 (varga 50) verse 15a
soma id vaH suto astu kalayo mA bibhItana |\\

8.66 (varga 50) verse 15c
apedeSa dhvasmAyati svayaM ghaiSo apAyati ||\\


8.67 (varga 51) verse 1a
tyAn nu kSatriyAnava AdityAn yAciSAmahe |\\

8.67 (varga 51) verse 1c
sumRLIkAnabhiSTaye ||\\

8.67 (varga 51) verse 2a
mitro no atyaMhatiM varuNaH parSadaryamA |\\

8.67 (varga 51) verse 2c
AdityAso yathA viduH ||\\

8.67 (varga 51) verse 3a
teSAM hi citramukthyaM varUthamasti dAshuSe |\\

8.67 (varga 51) verse 3c
AdityAnAmaraMkRte ||\\

8.67 (varga 51) verse 4a
mahi vo mahatAmavo varuNa mitrAryaman |\\

8.67 (varga 51) verse 4c
avAMsyA vRNImahe ||\\

8.67 (varga 51) verse 5a
jIvAn no abhi dhetanAdityAsaH purA hathAt |\\

8.67 (varga 51) verse 5c
kad dha sthahavanashrutaH ||\\

8.67 (varga 52) verse 6a
yad vaH shrAntAya sunvate varUthamasti yacchardiH |\\

8.67 (varga 52) verse 6c
tenA no adhi vocata ||\\

8.67 (varga 52) verse 7a
asti devA aMhorurvasti ratnamanAgasaH |\\

8.67 (varga 52) verse 7c
AdityA adbhutainasaH ||\\

8.67 (varga 52) verse 8a
mA naH setuH siSedayaM mahe vRNaktu nas pari |\\

8.67 (varga 52) verse 8c
indra id dhi shruto vashI ||\\

8.67 (varga 52) verse 9a
mA no mRcA ripUNAM vRjinAnAmaviSyavaH |\\

8.67 (varga 52) verse 9c
devA abhi pra mRkSata ||\\

8.67 (varga 52) verse 10a
uta tvAmadite mahyahaM devyupa bruve |\\

8.67 (varga 52) verse 10c
sumRLIkAmabhiSTaye ||\\

8.67 (varga 53) verse 11a
parSi dIne gabhIra Anugraputre jighAMsataH |\\

8.67 (varga 53) verse 11c
mAkistokasya no riSat ||\\

8.67 (varga 53) verse 12a
aneho na uruvraja urUci vi prasartave |\\

8.67 (varga 53) verse 12c
kRdhi tokAya jIvase ||\\

8.67 (varga 53) verse 13a
ye mUrdhAnaH kSitInAmadabdhAsaH svayashasaH |\\

8.67 (varga 53) verse 13c
vratA rakSante adruhaH ||\\

8.67 (varga 53) verse 14a
te na Asno vRkANAmAdityAso mumocata |\\

8.67 (varga 53) verse 14c
stenaM baddhamivAdite ||\\

8.67 (varga 53) verse 15a
apo Su Na iyaM sharurAdityA apa durmatiH |\\

8.67 (varga 53) verse 15c
asmadetvajaghnuSI ||\\

8.67 (varga 54) verse 16a
shashvad dhi vaH sudAnava AdityA Utibhirvayam |\\

8.67 (varga 54) verse 16c
purA nUnaM bubhujmahe ||\\

8.67 (varga 54) verse 17a
shashvantaM hi pracetasaH pratiyantaM cidenasaH |\\

8.67 (varga 54) verse 17c
devAH kRNutha jIvase ||\\

8.67 (varga 54) verse 18a
tat su no navyaM sanyasa AdityA yan mumocati |\\

8.67 (varga 54) verse 18c
bandhAd baddhamivAdite ||\\

8.67 (varga 54) verse 19a
nAsmAkamasti tat tara AdityAso atiSkade |\\

8.67 (varga 54) verse 19c
yUyamasmabhyaM mRLata ||\\

8.67 (varga 54) verse 20a
mA no hetirvivasvata AdityAH kRtrimA sharuH |\\


8.67 (varga 54) verse 20c
purA nujaraso vadhIt ||\\

8.67 (varga 54) verse 21a
vi Su dveSo vyaMhatimAdityAso vi saMhitam |\\

8.67 (varga 54) verse 21c
viSvag vi vRhatA rapaH ||\\


8.68 verse 1a
A tvA rathaM yathotaye sumnAya vartayAmasi |

8.68 verse 1c
tuvikUrmim RtISaham indra shaviSTha satpate ||

8.68 verse 2a
tuvishuSma tuvikrato shacIvo vishvayA mate |

8.68 verse 2c
A paprAtha mahitvanA ||

8.68 verse 3a
yasya te mahinA mahaH pari jmAyantam IyatuH |

8.68 verse 3c
hastA vajraM hiraNyayam ||

8.68 verse 4a
vishvAnarasya vas patim anAnatasya shavasaH |

8.68 verse 4c
evaish ca carSaNInAm UtI huve rathAnAm ||

8.68 verse 5a
abhiSTaye sadAvRdhaM svarmILheSu yaM naraH |

8.68 verse 5c
nAnA havanta Utaye ||

8.68 verse 6a
paromAtram RcISamam indram ugraM surAdhasam |

8.68 verse 6c
IshAnaM cid vasUnAm ||

8.68 verse 7a
taM-tam id rAdhase maha indraM codAmi pItaye |

8.68 verse 7c
yaH pUrvyAm anuSTutim Ishe kRSTInAM nRtuH ||

8.68 verse 8a
na yasya te shavasAna sakhyam AnaMsha martyaH |

8.68 verse 8c
nakiH shavAMsi te nashat ||

8.68 verse 9a
tvotAsas tvA yujApsu sUrye mahad dhanam |

8.68 verse 9c
jayema pRtsu vajrivaH ||

8.68 verse 10a
taM tvA yajñebhir Imahe taM gIrbhir girvaNastama |

8.68 verse 10c
indra yathA cid Avitha vAjeSu purumAyyam ||

8.68 verse 11a
yasya te svAdu sakhyaM svAdvI praNItir adrivaH |

8.68 verse 11c
yajño vitantasAyyaH ||

8.68 verse 12a
uru Nas tanve tana uru kSayAya nas kRdhi |

8.68 verse 12c
uru No yandhi jIvase ||

8.68 verse 13a
uruM nRbhya uruM gava uruM rathAya panthAm |

8.68 verse 13c
devavItim manAmahe ||

8.68 verse 14a
upa mA SaD dvA-dvA naraH somasya harSyA |

8.68 verse 14c
tiSThanti svAdurAtayaH ||

8.68 verse 15a
RjrAv indrota A dade harI RkSasya sUnavi |

8.68 verse 15c
Ashvamedhasya rohitA ||

8.68 verse 16a
surathAM Atithigve svabhIshUMr ArkSe |

8.68 verse 16c
Ashvamedhe supeshasaH ||

8.68 verse 17a
SaL ashvAM Atithigva indrote vadhUmataH |

8.68 verse 17c
sacA pUtakratau sanam ||

8.68 verse 18a
aiSu cetad vRSaNvaty antar RjreSv aruSI |

8.68 verse 18c
svabhIshuH kashAvatI ||

8.68 verse 19a
na yuSme vAjabandhavo ninitsush cana martyaH |

8.68 verse 19c
avadyam adhi dIdharat ||


8.69 verse 1a
pra-pra vas triSTubham iSam mandadvIrAyendave |

8.69 verse 1c
dhiyA vo medhasAtaye puraMdhyA vivAsati ||

8.69 verse 2a
nadaM va odatInAM nadaM yoyuvatInAm |

8.69 verse 2c
patiM vo aghnyAnAM dhenUnAm iSudhyasi ||

8.69 verse 3a
tA asya sUdadohasaH somaM shrINanti pRshnayaH |

8.69 verse 3c
janman devAnAM vishas triSv A rocane divaH ||

8.69 verse 4a
abhi pra gopatiM girendram arca yathA vide |

8.69 verse 4c
sUnuM satyasya satpatim ||

8.69 verse 5a
A harayaH sasRjrire 'ruSIr adhi barhiSi |

8.69 verse 5c
yatrAbhi saMnavAmahe ||

8.69 verse 6a
indrAya gAva AshiraM duduhre vajriNe madhu |

8.69 verse 6c
yat sIm upahvare vidat ||

8.69 verse 7a
ud yad bradhnasya viSTapaM gRham indrash ca ganvahi |

8.69 verse 7c
madhvaH pItvA sacevahi triH sapta sakhyuH pade ||

8.69 verse 8a
arcata prArcata priyamedhAso arcata |

8.69 verse 8c
arcantu putrakA uta puraM na dhRSNv arcata ||

8.69 verse 9a
ava svarAti gargaro godhA pari saniSvaNat |

8.69 verse 9c
piÔgA pari caniSkadad indrAyabrahmodyatam ||

8.69 verse 10a
A yat patanty enyaH sudughA anapasphuraH |

8.69 verse 10c
apasphuraM gRbhAyata somam indrAya pAtave ||

8.69 verse 11a
apAd indro apAd agnir vishve devA amatsata |

8.69 verse 11c
varuNa id iha kSayat tam Apo abhy anUSata vatsaM saMshishvarIr iva ||

8.69 verse 12a
sudevo asi varuNa yasya te sapta sindhavaH |

8.69 verse 12c
anukSaranti kAkudaM sUrmyaM suSirAm iva ||

8.69 verse 13a
yo vyatIMr aphANayat suyuktAM upa dAshuSe |

8.69 verse 13c
takvo netA tad id vapur upamA yo amucyata ||

8.69 verse 14a
atId u shakra ohata indro vishvA ati dviSaH |

8.69 verse 14c
bhinat kanIna odanam pacyamAnam paro girA ||

8.69 verse 15a
arbhako na kumArako 'dhi tiSThan navaM ratham |

8.69 verse 15c
sa pakSan mahiSam mRgam pitre mAtre vibhukratum ||

8.69 verse 16a
A tU sushipra dampate rathaM tiSThA hiraNyayam |

8.69 verse 16c
adha dyukSaM sacevahi sahasrapAdam aruSaM svastigAm anehasam ||

8.69 verse 17a
taM ghem itthA namasvina upa svarAjam Asate |

8.69 verse 17c
arthaM cid asya sudhitaM yad etava Avartayanti dAvane ||

8.69 verse 18a
anu pratnasyaukasaH priyamedhAsa eSAm |

8.69 verse 18c
pUrvAm anu prayatiM vRktabarhiSo hitaprayasa Ashata ||


8.70 verse 1a
yo rAjA carSaNInAM yAtA rathebhir adhriguH |

8.70 verse 1c
vishvAsAM tarutA pRtanAnAM jyeSTho yo vRtrahA gRNe ||

8.70 verse 2a
indraM taM shumbha puruhanmann avase yasya dvitA vidhartari |

8.70 verse 2c
hastAya vajraH prati dhAyi darshato maho dive na sUryaH ||

8.70 verse 3a
nakiS TaM karmaNA nashad yash cakAra sadAvRdham |

8.70 verse 3c
indraM na yajñair vishvagUrtam Rbhvasam adhRSTaM dhRSNvïjasam ||

8.70 verse 4a
aSALham ugram pRtanAsu sAsahiM yasmin mahIr urujrayaH |

8.70 verse 4c
saM dhenavo jAyamAne anonavur dyAvaH kSAmo anonavuH ||

8.70 verse 5a
yad dyAva indra te shataM shatam bhUmIr uta syuH |

8.70 verse 5c
na tvA vajrin sahasraM sUryA anu na jAtam aSTa rodasI ||

8.70 verse 6a
A paprAtha mahinA vRSNyA vRSan vishvA shaviSTha shavasA |

8.70 verse 6c
asmAM ava maghavan gomati vraje vajriñ citrAbhir UtibhiH ||

8.70 verse 7a
na sIm adeva Apad iSaM dIrghAyo martyaH |

8.70 verse 7c
etagvA cid ya etashA yuyojate harI indro yuyojate ||

8.70 verse 8a
taM vo maho mahAyyam indraM dAnAya sakSaNim |

8.70 verse 8c
yo gAdheSu ya AraNeSu havyo vAjeSv asti havyaH ||

8.70 verse 9a
ud U Su No vaso mahe mRshasva shUra rAdhase |

8.70 verse 9c
ud U Su mahyai maghavan maghattaya ud indra shravase mahe ||

8.70 verse 10a
tvaM na indra Rtayus tvAnido ni tRmpasi |

8.70 verse 10c
madhye vasiSva tuvinRmNorvor ni dAsaM shishnatho hathaiH ||

8.70 verse 11a
anyavratam amAnuSam ayajvAnam adevayum |

8.70 verse 11c
ava svaH sakhA dudhuvIta parvataH sughnAya dasyum parvataH ||

8.70 verse 12a
tvaM na indrAsAM haste shaviSTha dAvane |

8.70 verse 12c
dhAnAnAM na saM gRbhAyAsmayur dviH saM gRbhAyAsmayuH ||

8.70 verse 13a
sakhAyaH kratum ichata kathA rAdhAma sharasya |

8.70 verse 13c
upastutim bhojaH sUrir yo ahrayaH ||

8.70 verse 14a
bhUribhiH samaha RSibhir barhiSmadbhi staviSyase |

8.70 verse 14c
yad ittham ekam-ekam ic chara vatsAn parAdadaH ||

8.70 verse 15a
karNagRhyA maghavA shauradevyo vatsaM nas tribhya Anayat |

8.70 verse 15c
ajAM sUrir na dhAtave ||


8.71 verse 1a
tvaM no agne mahobhiH pAhi vishvasyA arAteH |

8.71 verse 1c
uta dviSo martyasya ||

8.71 verse 2a
nahi manyuH pauruSeya Ishe hi vaH priyajAta |

8.71 verse 2c
tvam id asi kSapAvAn ||

8.71 verse 3a
sa no vishvebhir devebhir Urjo napAd bhadrashoce |

8.71 verse 3c
rayiM dehi vishvavAram ||

8.71 verse 4a
na tam agne arAtayo martaM yuvanta rAyaH |

8.71 verse 4c
yaM trAyase dAshvAMsam ||

8.71 verse 5a
yaM tvaM vipra medhasAtAv agne hinoSi dhanAya |

8.71 verse 5c
sa tavotI goSu gantA ||

8.71 verse 6a
tvaM rayim puruvIram agne dAshuSe martAya |

8.71 verse 6c
pra No naya vasyo acha ||

8.71 verse 7a
uruSyA No mA parA dA aghAyate jAtavedaH |

8.71 verse 7c
durAdhye martAya ||

8.71 verse 8a
agne mAkiS Te devasya rAtim adevo yuyota |

8.71 verse 8c
tvam IshiSe vasUnAm ||

8.71 verse 9a
sa no vasva upa mAsy Urjo napAn mAhinasya |

8.71 verse 9c
sakhe vaso jaritRbhyaH ||

8.71 verse 10a
achA naH shIrashociSaM giro yantu darshatam |

8.71 verse 10c
achA yajñAso namasA purUvasum puruprashastam Utaye ||

8.71 verse 11a
agniM sUnuM sahaso jAtavedasaM dAnAya vAryANAm |

8.71 verse 11c
dvitA yo bhUd amRto martyeSv A hotA mandratamo vishi ||

8.71 verse 12a
agniM vo devayajyayAgnim prayaty adhvare |

8.71 verse 12c
agniM dhISu prathamam agnim arvaty agniM kSaitrAya sAdhase ||

8.71 verse 13a
agnir iSAM sakhye dadAtu na Ishe yo vAryANAm |

8.71 verse 13c
agniM toke tanaye shashvad Imahe vasuM santaM tanUpAm ||

8.71 verse 14a
agnim ILiSvAvase gAthAbhiH shIrashociSam |

8.71 verse 14c
agniM rAye purumILha shrutaM naro 'gniM sudItaye chardiH ||

8.71 verse 15a
agniM dveSo yotavai no gRNImasy agniM shaM yosh ca dAtave |

8.71 verse 15c
vishvAsu vikSv aviteva havyo bhuvad vastur RSUNAm ||