2.1 (varga 17) verse 1a
tvamagne dyubhistvamAshushukSaNistvamadbhyastvamashmanas pari |\\

2.1 (varga 17) verse 1c
tvaM vanebhyastvamoSadhIbhyastvaM nRNAM nRpate jAyase shuciH ||\\

2.1 (varga 17) verse 2a
tavAgne hotraM tava potraM RtviyaM tava neSTraM tvamagnid RtAyataH |\\

2.1 (varga 17) verse 2c
tava prashAstraM tvamadhvarIyasi brahmA cAsi gRhapatishca no dame ||\\

2.1 (varga 17) verse 3a
tvamagna indro vRSabhaH satAmasi tvaM viSNururugAyo namasyaH |\\

2.1 (varga 17) verse 3c
tvaM brahmA rayivid brahmaNas pate tvaM vidhartaHsacase purandhyA ||\\

2.1 (varga 17) verse 4a
tvamagne rAjA varuNo dhRtavratastvaM mitro bhavasi dasma IDyaH |\\

2.1 (varga 17) verse 4c
tvamaryamA satpatiryasya sambhujaM tvamaMsho vidathe deva bhAjayuH ||\\

2.1 (varga 17) verse 5a
tvamagne tvaSTA vidhate suvIryaM tava gnAvo mitramahaH sajAtyam |\\

2.1 (varga 17) verse 5c
tvamAshuhemA rariSe svashvyaM tvaM narAM shardho asi purUvasuH ||\\

2.1 (varga 18) verse 6a
tvamagne rudro asuro maho divastvaM shardho mArutaM pRkSa IshiSe |\\

2.1 (varga 18) verse 6c
tvaM vAtairaruNairyAsi shaMgayastvaM pUSA vidhataH pAsi nu tmanA ||\\

2.1 (varga 18) verse 7a
tvamagne draviNodA araMkRte tvaM devaH savitA ratnadhAasi |\\

2.1 (varga 18) verse 7c
tvaM bhago nRpate vasva IshiSe tvaM pAyurdame yaste'vidhat ||\\

2.1 (varga 18) verse 8a
tvamagne dama A vishpatiM vishastvAM rAjAnaM suvidatraM Rñjate |\\

2.1 (varga 18) verse 8c
tvaM vishvAni svanIka patyase tvaM sahasrANi shatA dasha prati ||\\

2.1 (varga 18) verse 9a
tvAmagne pitaramiSTibhirnarastvAM bhrAtrAya shamyA tanUrucam |\\

View RV 2.1

2.1 (varga 18) verse 9c
tvaM putro bhavasi yaste.avidhat tvaM sakhA sushevaH pAsyAdhRSaH ||\\

2.1 (varga 18) verse 10a
tvamagna RbhurAke namasyastvaM vAjasya kSumato rAya IshiSe |\\

2.1 (varga 18) verse 10c
tvaM vi bhAsyanu dakSi dAvane tvaM vishikSurasiyajñamAtaniH ||\\

2.1 (varga 19) verse 11a
tvamagne aditirdeva dAshuSe tvaM hotrA bhAratI vardhasegirA |\\

2.1 (varga 19) verse 11c
tvamiLA SatahimAsi dakSase tvaM vRtrahA vasupate sarasvatI ||\\

2.1 (varga 19) verse 12a
tvamagne subhRta uttamaM vayastava spArhe varNa A sandRshi shriyaH |\\

2.1 (varga 19) verse 12c
tvaM vAjaH prataraNo bRhannasi tvaM rayirbahulo vishvatas pRthuH ||\\

2.1 (varga 19) verse 13a
tvAmagna AdityAsa AsyaM tvAM jihvAM shucayashcakrirekave |\\

2.1 (varga 19) verse 13c
tvAM rAtiSAco adhvareSu sashcire tve devA haviradantyAhutam ||\\

2.1 (varga 19) verse 14a
tve agne vishve anRtAso adruha AsA devA haviradantyAhutam |\\

2.1 (varga 19) verse 14c
tvayA martAsaH svadanta AsutiM tvaM garbho vIrudhAM jajñiSe shuciH ||\\

2.1 (varga 19) verse 15a
tvaM tAn saM ca prati cAsi majmanAgne sujAta pra ca devaricyase |\\

2.1 (varga 19) verse 15c
pRkSo yadatra mahinA vi te bhuvadanu dyAvApRthivI rodasI ubhe ||\\

2.1 (varga 19) verse 16a
ye stotRbhyo goagrAmashvapeshasamagne rAtimupasRjanti sUrayaH |\\

2.1 (varga 19) verse 16c
asmAñca tAMshca pra hi neSi vasya A bRhad vadema vidathe suvIrAH ||\\


2.2 (varga 20) verse 1a
yajñena vardhata jAtavedasamagniM yajadhvaM haviSA tanA girA |\\

2.2 (varga 20) verse 1c
samidhAnaM suprayasaM svarNaraM dyukSaM hotAraMvRjaneSu dhUrSadam ||\\

2.2 (varga 20) verse 2a
abhi tvA naktIruSaso vavAshire.agne vatsaM na svasareSudhenavaH |\\

2.2 (varga 20) verse 2c
diva ivedaratirmAnuSA yugA kSapo bhAsi puruvAra saMyataH ||\\

2.2 (varga 20) verse 3a
taM devA budhne rajasaH sudaMsasaM divaspRthivyoraratiMnyerire |\\

2.2 (varga 20) verse 3c
rathamiva vedyaM shukrashociSamagniM mitraM nakSitiSu prashaMsyam ||\\

2.2 (varga 20) verse 4a
tamukSamANaM rajasi sva A dame candramiva surucaM hvAra A dadhuH |\\

2.2 (varga 20) verse 4c
pRshnyAH pataraM citayantamakSabhiH pAtho na pAyuM janasI ubhe anu ||\\

2.2 (varga 20) verse 5a
sa hotA vishvaM pari bhUtvadhvaraM tamu havyairmanuSa Rñjate girA |\\

2.2 (varga 20) verse 5c
hirishipro vRdhasAnAsu jarbhurad dyaurna stRbhishcitayad rodasI anu ||\\

2.2 (varga 21) verse 6a
sa no revat samidhAnaH svastaye sandadasvAn rayimasmAsu dIdihi |\\

2.2 (varga 21) verse 6c
A naH kRNuSva suvitAya rodasI agne havyA manuSodeva vItaye ||\\

2.2 (varga 21) verse 7a
dA no agne bRhato dAH sahasriNo duro na vAjaM shrutyA apA vRdhi |\\

2.2 (varga 21) verse 7c
prAcI dyAvApRthivI brahmaNA kRdhi svarNa shukramuSaso vi didyutaH ||\\

2.2 (varga 21) verse 8a
sa idhAna uSaso rAmyA anu svarNa dIdedaruSeNa bhAnunA |\\

2.2 (varga 21) verse 8c
hotrAbhiragnirmanuSaH svadhvaro rAjA vishAmatithishcArurAyave ||\\

2.2 (varga 21) verse 9a
evA no agne amRteSu pUrvya dhIS pIpAya bRhaddiveSu mAnuSA |\\

2.2 (varga 21) verse 9c
duhAnA dhenurvRjaneSu kArave tmanA shatinaM pururUpamiSaNi ||\\

2.2 (varga 21) verse 10a
vayamagne arvatA vA suvIryaM brahmaNA vA citayemA janAnati |\\

2.2 (varga 21) verse 10c
asmAkaM dyumnamadhi pañca kRSTiSUccA svarNashushucIta duSTaram ||\\

2.2 (varga 21) verse 11a
sa no bodhi sahasya prashaMsyo yasmin sujAtA iSayanta sUrayaH |\\

2.2 (varga 21) verse 11c
yamagne yajñamupayanti vAjino nitye toke dIdivAMsaM sve dame ||\\

2.2 (varga 21) verse 12a
ubhayAso jAtavedaH syAma te stotAro agne sUrayashca sharmaNi |\\

2.2 (varga 21) verse 12c
vasvo rAyaH purushcandrasya bhUyasaH prajAvataH svapatyasya shagdhi naH ||\\

2.2 (varga 21) verse 13a
ye stotRbhyo ... ||\\

View RV 2.2


2.3 (varga 22) verse 1a
samiddho agnirnihitaH pRthivyAM pratyaM vishvAni bhuvanAnyasthAt |\\

2.3 (varga 22) verse 1c
hotA pAvakaH pradivaH sumedhA devo devAn yajatvagnirarhan ||\\

2.3 (varga 22) verse 2a
narAshaMsaH prati dhAmAnyañjan tisro divaH prati mahnA svarciH |\\

2.3 (varga 22) verse 2c
ghRtapruSA manasA havyamundan mUrdhan yajñasya samanaktu devAn ||\\

2.3 (varga 22) verse 3a
ILito agne manasA no arhan devAn yakSi mAnuSAt pUrvo adya |\\

2.3 (varga 22) verse 3c
sa A vaha marutAM shardho acyutamindraM naro barhiSadaM yajadhvam ||\\

2.3 (varga 22) verse 4a
deva barhirvardhamAnaM suvIraM stIrNaM rAye subharaM vedyasyAm |\\

2.3 (varga 22) verse 4c
ghRtenAktaM vasavaH sIdatedaM vishve devA AdityA yajñiyAsaH ||\\

2.3 (varga 22) verse 5a
vi shrayantAmurviyA hUyamAnA dvAro devIH suprAyaNA namobhiH |\\

2.3 (varga 22) verse 5c
vyacasvatIrvi prathantAmajuryA varNaM punAnAyashasaM suvIram ||\\

2.3 (varga 23) verse 6a
sAdhvapAMsi sanatA na ukSite uSAsAnaktA vayyeva raNvite |\\

2.3 (varga 23) verse 6c
tantuM tataM saMvayantI samIcI yajñasya peshaH sudughe payasvatI ||\\

2.3 (varga 23) verse 7a
daivyA hotArA prathamA viduSTara Rju yakSataH saM RcAvapuSTarA |\\

2.3 (varga 23) verse 7c
devAn yajantAv RtuthA samañjato nAbhA pRthivyA adhi sAnuSu triSu ||\\

2.3 (varga 23) verse 8a
sarasvatI sAdhayantI dhiyaM na iLA devI bhAratI vishvatUrtiH |\\

2.3 (varga 23) verse 8c
tisro devIH svadhayA barhiredamachidraM pAntusharaNaM niSadya ||\\

2.3 (varga 23) verse 9a
pishaN^garUpaH subharo vayodhAH shruSTI vIro jAyate devakAmaH |\\

2.3 (varga 23) verse 9c
prajAM tvaSTA vi Syatu nAbhimasme athA devAnAmapyetu pAthaH ||\\

2.3 (varga 23) verse 10a
vanaspatiravasRjannupa sthAdagnirhaviH sUdayAti pra dhIbhiH |\\

2.3 (varga 23) verse 10c
tridhA samaktaM nayatu prajAnan devebhyo daivyaH shamitopa havyam ||\\

2.3 (varga 23) verse 11a
ghRtaM mimikSe ghRtamasya yonirghRte shrito ghRtaM vasya dhAma |\\

2.3 (varga 23) verse 11c
anuSvadhamA vaha mAdayasva svAhAkRtaM vRSabha vakSi havyam ||\\


2.4 (varga 24) verse 1a
huve vaH sudyotmAnaM suvRktiM vishAmagnimatithiM suprayasam |\\

2.4 (varga 24) verse 1c
mitra iva yo didhiSAyyo bhUd deva Adeve jane jAtavedAH ||\\

2.4 (varga 24) verse 2a
imaM vidhanto apAM sadhasthe dvitAdadhurbhRgavo vikSvAyoH |\\

2.4 (varga 24) verse 2c
eSa vishvAnyabhyastu bhUmA devAnAmagniraratirjIrAshvaH ||\\

2.4 (varga 24) verse 3a
agniM devAso mAnuSISu vikSu priyaM dhuH kSeSyanto namitram |\\

2.4 (varga 24) verse 3c
sa dIdayadushatIrUrmyA A dakSAyyo yo dAsvate dama A ||\\

2.4 (varga 24) verse 4a
asya raNvA svasyeva puSTiH sandRSTirasya hiyAnasya dakSoH |\\

2.4 (varga 24) verse 4c
vi yo bharibhradoSadhISu jihvAmatyo na rathyo dodhavIti vArAn ||\\

2.4 (varga 24) verse 5a
A yan me abhvaM vanadaH panantoshigbhyo nAmimIta varNam |\\

2.4 (varga 24) verse 5c
sa citreNa cikite raMsu bhAsA jujurvAn yo muhurA yuvA bhUt ||\\

2.4 (varga 25) verse 6a
A yo vanA tAtRSANo na bhAti vArNa pathA rathyevasvAnIt |\\

2.4 (varga 25) verse 6c
kRSNAdhvA tapU raNvashciketa dyauriva smayamAno nabhobhiH ||\\

2.4 (varga 25) verse 7a
sa yo vyasthAdabhi dakSadurvIM pashurnaiti svayuragopAH |\\

2.4 (varga 25) verse 7c
agniH shociSmAnatasAnyuSNan kRSNavyathirasvadayan na bhUma ||\\

2.4 (varga 25) verse 8a
nU te pUrvasyAvaso adhItau tRtIye vidathe manma shaMsi |\\

2.4 (varga 25) verse 8c
asme agne saMyadvIraM bRhantaM kSumantaM vAjaM svapatyaMrayiM dAH ||\\

2.4 (varga 25) verse 9a
tvayA yathA gRtsamadAso agne guhA vanvanta uparAnabhi SyuH |\\

2.4 (varga 25) verse 9c
suvIrAso abhimAtiSAhaH smat sUribhyo gRNate tad vayo dhAH ||\\


2.5 (varga 26) verse 1a
hotAjaniSTa cetanaH pitA pitRbhya Utaye |\\

2.5 (varga 26) verse 1c
prayakSañ jenyaM vasu shakema vAjino yamam ||\\

2.5 (varga 26) verse 2a
A yasmin sapta rashmayastatA yajñasya netari |\\

2.5 (varga 26) verse 2c
manuSvad daivyamaSTamaM potA vishvaM tadinvati ||\\

2.5 (varga 26) verse 3a
dadhanve vA yadImanu vocad brahmANi veru tat |\\

2.5 (varga 26) verse 3c
pari vishvAni kAvyA nemishcakramivAbhavat ||\\

2.5 (varga 26) verse 4a
sAkaM hi shucinA shuciH prashAstA kratunAjani |\\

2.5 (varga 26) verse 4c
vidvAnasya vratA dhruvA vayA ivAnu rohate ||\\

2.5 (varga 26) verse 5a
tA asya varNamAyuvo neSTuH sacanta dhenavaH |\\

2.5 (varga 26) verse 5c
kuvit tisRbhya A varaM svasAro yA idaM yayuH ||\\

2.5 (varga 26) verse 6a
yadI mAturupa svasA ghRtaM bharantyasthita |\\

2.5 (varga 26) verse 6c
tAsAmadhvaryurAgatau yavo vRSTIva modate ||\\

2.5 (varga 26) verse 7a
svaH svAya dhAyase kRNutAM Rtvig Rtvijam |\\

2.5 (varga 26) verse 7c
stomaM yajñaM cAdaraM vanemA rarimA vayam ||\\

2.5 (varga 26) verse 8a
yatha vidvAnaraM karad vishvebhyo yajatebhyaH ayamagne tve api yaM yajñaM cakRmA vayam ||\\

View RV 2.5


2.6 (varga 27) verse 1a
imAM me agne samidhamimAmupasadaM vaneH |\\

2.6 (varga 27) verse 1c
imA u Su shrudhI giraH ||\\

2.6 (varga 27) verse 2a
ayA te agne vidhemorjo napAdashvamiSTe |\\

2.6 (varga 27) verse 2c
enA sUktena sujAta ||\\

2.6 (varga 27) verse 3a
taM tvA gIrbhirgirvaNasaM draviNasyuM draviNodaH |\\

2.6 (varga 27) verse 3c
saparyema saparyavaH ||\\

2.6 (varga 27) verse 4a
sa bodhi sUrirmaghavA vasupate vasudAvan |\\

2.6 (varga 27) verse 4c
yuyodhyasmad dveSAMsi ||\\

2.6 (varga 27) verse 5a
sa no vRStiM divas pari sa no vAjamanarvANam |\\

2.6 (varga 27) verse 5c
sa naH sahasriNIriSaH ||\\

2.6 (varga 27) verse 6a
ILAnAyAvasyave yaviSTha dUta no girA |\\

2.6 (varga 27) verse 6c
yajiSTha hotarA gahi ||\\

2.6 (varga 27) verse 7a
antarhyagna Iyase vidvAn janmobhayA kave |\\

2.6 (varga 27) verse 7c
dUto janyevamitryaH ||\\

2.6 (varga 27) verse 8a
sa vidvAnA ca piprayo yakSi cikitva AnuSak |\\

2.6 (varga 27) verse 8c
A cAsmin satsi barhiSi ||\\


2.7 (varga 28) verse 1a
shreSThaM yaviSTha bhAratAgne dyumantamA bhara |\\

2.7 (varga 28) verse 1c
vaso puruspRhaM rayim ||\\

2.7 (varga 28) verse 2a
mA no arAtirIshata devasya martyasya ca |\\

2.7 (varga 28) verse 2c
parSi tasyA utadviSaH ||\\

2.7 (varga 28) verse 3a
vishvA uta tvayA vayaM dhArA udanyA iva |\\

2.7 (varga 28) verse 3c
ati gAhemahi dviSaH ||\\

2.7 (varga 28) verse 4a
shuciH pAvaka vandyo.agne bRhad vi rocase |\\

2.7 (varga 28) verse 4c
tvaM ghRtebhirAhutaH ||\\

2.7 (varga 28) verse 5a
tvaM no asi bhAratAgne vashAbhirukSabhiH |\\

2.7 (varga 28) verse 5c
aSTApadIbhirAhutaH ||\\

2.7 (varga 28) verse 6a
drvannaH sarpirAsutiH pratno hotA vareNyaH |\\

2.7 (varga 28) verse 6c
sahasas putro adbhutaH ||\\


2.8 (varga 29) verse 1a
vAjayanniva nU rathAn yogAnagnerupa stuhi |\\

2.8 (varga 29) verse 1c
yashastamasya mILhuSaH ||\\

2.8 (varga 29) verse 2a
yaH sunItho dadAshuSe.ajuryo jarayannarim |\\

2.8 (varga 29) verse 2c
cArupratIkaAhutaH ||\\

2.8 (varga 29) verse 3a
ya u shriyA dameSvA doSoSasi prashasyate |\\

2.8 (varga 29) verse 3c
yasya vrataM na mIyate ||\\

2.8 (varga 29) verse 4a
A yaH svarNa bhAnunA citro vibhAtyarciSA |\\

2.8 (varga 29) verse 4c
añjAnoajarairabhi ||\\

2.8 (varga 29) verse 5a
atrimanu svarAjyamagnimukthAni vAvRdhuH |\\

2.8 (varga 29) verse 5c
vishvA adhi shriyo dadhe ||\\

2.8 (varga 29) verse 6a
agnerindrasya somasya devAnAmUtibhirvayam |\\

2.8 (varga 29) verse 6c
ariSyantaHsacemahyabhi SyAma pRtanyataH ||\\


2.9 (varga 1) verse 1a
ni hotA hotRSadane vidAnastveSo dIdivAnasadat sudakSaH |\\

2.9 (varga 1) verse 1c
adabdhavratapramatirvasiSThaH sahasrambharaH shucijihvo agniH ||\\

2.9 (varga 1) verse 2a
tvaM dUtastvamu naH paraspAstvaM vasya A vRSabha praNetA |\\

2.9 (varga 1) verse 2c
agne tokasya nastane tanUnAmaprayuchan dIdyad bodhi gopAH ||\\

2.9 (varga 1) verse 3a
vidhema te parame janmannagne vidhema stomairavare sadhasthe |\\

2.9 (varga 1) verse 3c
yasmAd yonerudArithA yaje taM pra tve havIMSi juhuresamiddhe ||\\

2.9 (varga 1) verse 4a
agne yajasva haviSA yajIyAñchruSTI deSNamabhi gRNIhi rAdhaH |\\

2.9 (varga 1) verse 4c
tvaM hyasi rayipatI rayINAM tvaM shukrasya vacaso manotA ||\\

2.9 (varga 1) verse 5a
ubhayaM te na kSIyate vasavyaM dive\-dive jAyamAnasya dasma |\\

2.9 (varga 1) verse 5c
kRdhi kSumantaM jaritAramagne kRdhi patiM svapatyasya rAyaH ||\\

2.9 (varga 1) verse 6a
sainAnIkena suvidatro asme yaSTA devAnAyajiSThaH svasti |\\

2.9 (varga 1) verse 6c
adabdho gopA uta naH paraspA agne dyumaduta revad didIhi ||\\

View RV 2.9


2.10 (varga 2) verse 1a
johUtro agniH prathamaH piteveLas pade manuSA yat samiddhaH |\\

2.10 (varga 2) verse 1c
shriyaM vasAno amRto vicetA marmRjenyaH shravasyaHsa vAjI ||\\

2.10 (varga 2) verse 2a
shrUyA agnishcitrabhAnurhavaM me vishvAbhirgIrbhiramRto vicetAH |\\

2.10 (varga 2) verse 2c
shyAvA rathaM vahato rohitA votAruSAha cakre vibhRtraH ||\\

2.10 (varga 2) verse 3a
uttAnAyAmajanayan suSUtaM bhuvadagniH purupeshAsu garbhaH |\\

2.10 (varga 2) verse 3c
shiriNAyAM cidaktunA mahobhiraparIvRto vasati pracetAH ||\\

2.10 (varga 2) verse 4a
jigharmyagniM haviSA ghRtena pratikSiyantaM bhuvanAni vishvA |\\

2.10 (varga 2) verse 4c
pRthuM tirashcA vayasA bRhantaM vyaciSThamannai rabhasaM dRshAnam ||\\

2.10 (varga 2) verse 5a
A vishvataH pratyañcaM jigharmyarakSasA manasA tajjuSeta |\\

2.10 (varga 2) verse 5c
maryashrIH spRhayadvarNo agnirnAbhimRshe tanvA jarbhurANaH ||\\

2.10 (varga 2) verse 6a
jñeyA bhAgaM sahasAno vareNa tvAdUtAso manuvad vadema |\\

2.10 (varga 2) verse 6c
anUnamagniM juhvA vacasyA madhupRcaM dhanasAjohavImi ||\\

View RV 2.10


2.11 (varga 3) verse 1a
shrudhI havamindra mA rishaNyaH syAma te dAvane vasUnAm |\\

2.11 (varga 3) verse 1c
imA hi tvAmUrjo vardhayanti vasUyavaH sindhavo na kSarantaH ||\\

2.11 (varga 3) verse 2a
sRjo mahIrindra yA apinvaH pariSThitA ahinA shUra pUrvIH |\\

2.11 (varga 3) verse 2c
amartyaM cid dAsaM manyamAnamavAbhinadukthairvAvRdhAnaH ||\\

2.11 (varga 3) verse 3a
uktheSvin nu shUra yeSu cAkan stomeSvindra rudriyeSu ca |\\

2.11 (varga 3) verse 3c
tubhyedetA yAsu mandasAnaH pra vAyave sisrate na shubhrAH ||\\

2.11 (varga 3) verse 4a
shubhraM nu te shuSmaM vardhayantaH shubhraM vajraM bAhvordadhAnAH |\\

2.11 (varga 3) verse 4c
shubhrastvamindra vAvRdhAno asme dAsIrvishaH sUryeNa sahyAH ||\\

2.11 (varga 3) verse 5a
guhA hitaM guhyaM gULhamapsvapIvRtaM mAyinaM kSiyantam |\\

2.11 (varga 3) verse 5c
uto apo dyAM tastabhvAMsamahannahiM shUra vIryeNa ||\\

2.11 (varga 4) verse 6a
stavA nu ta indra pUrvyA mahAnyuta stavAma nUtanA kRtAni |\\

2.11 (varga 4) verse 6c
stavA vajraM bAhvorushantaM stavA harI sUryasya ketU ||\\

2.11 (varga 4) verse 7a
harI nu ta indra vAjayantA ghRtashcutaM svAramasvArSTAm |\\

2.11 (varga 4) verse 7c
vi samanA bhUmiraprathiSTAraMsta parvatashcit sariSyan ||\\

2.11 (varga 4) verse 8a
ni parvataH sAdyaprayuchan saM mAtRbhirvAvashAno akrAn |\\

2.11 (varga 4) verse 8c
dUre pAre vANIM vardhayanta indreSitAM dhamaniM paprathan ni ||\\

2.11 (varga 4) verse 9a
indro mahAM sindhumAshayAnaM mAyAvinaM vRtramasphuran niH |\\

2.11 (varga 4) verse 9c
arejetAM rodasI bhiyAne kanikradato vRSNo asya vajrAt ||\\

2.11 (varga 4) verse 10a
aroravId vRSNo asya vajro.amAnuSaM yan mAnuSo nijUrvAt |\\

2.11 (varga 4) verse 10c
ni mAyino dAnavasya mAyA apAdayat papivAn sutasya ||\\

2.11 (varga 5) verse 11a
pibA\-pibedindra shUra somaM mandantu tvA mandinaH sutAsaH |\\

2.11 (varga 5) verse 11c
pRNantaste kukSI vardhayantvitthA sutaH paura indramAva ||\\

2.11 (varga 5) verse 12a
tve indrApyabhUma viprA dhiyaM vanema RtayA sapantaH |\\

2.11 (varga 5) verse 12c
avasyavo dhImahi prashastiM sadyaste rAyo dAvane syAma ||\\

2.11 (varga 5) verse 13a
syAma te ta indra ye ta UtI avasyava UrjaM vardhayantaH |\\

2.11 (varga 5) verse 13c
shuSmintamaM yaM cAkanAma devAsme rayiM rAsi vIravantam ||\\

2.11 (varga 5) verse 14a
rAsi kSayaM rAsi mitramasme rAsi shardha indra mArutaMnaH |\\

2.11 (varga 5) verse 14c
sajoSaso ye ca mandasAnAH pra vAyavaH pAntyagraNItim ||\\

2.11 (varga 5) verse 15a
vyantvin nu yeSu mandasAnastRpat somaM pAhi drahyadindra |\\

2.11 (varga 5) verse 15c
asmAn su pRtsvA tarutrAvardhayo dyAM bRhadbhirarkaiH ||\\

2.11 (varga 6) verse 16a
bRhanta in nu ye te tarutrokthebhirvA sumnamAvivAsAn |\\

2.11 (varga 6) verse 16c
stRNAnAso barhiH pastyAvat tvotA idindra vAjamagman ||\\

2.11 (varga 6) verse 17a
ugreSvin nu shUra mandasAnastrikadrukeSu pAhi somamindra |\\

2.11 (varga 6) verse 17c
pradodhuvacchmashruSu prINAno yAhi haribhyAM sutasyapItim ||\\

2.11 (varga 6) verse 18a
dhiSvA shavaH shUra yena vRtramavAbhinad dAnumaurNavAbham |\\

2.11 (varga 6) verse 18c
apAvRNorjyotirAryAya ni savyataH sAdi dasyurindra ||\\

2.11 (varga 6) verse 19a
sanema ye ta Utibhistaranto vishvA spRdha AryeNa dasyUn |\\

2.11 (varga 6) verse 19c
asmabhyaM tat tvASTraM vishvarUpamarandhayaH sAkhyasya tritAya ||\\

2.11 (varga 6) verse 20a
asya suvAnasya mandinastritasya nyarbudaM vAvRdhAno astaH |\\

2.11 (varga 6) verse 20c
avartayat sUryo na cakraM bhinad valamindro aN^girasvAn ||\\

2.11 (varga 6) verse 21a
nUnaM sA te prati varaM jaritre duhIyadindra dakSiNA maghonI |\\

2.11 (varga 6) verse 21c
shikSA stotRbhyo mAti dhag bhago no bRhad vadema v. s. ||\\


2.12 (varga 7) verse 1a
yo jAta eva prathamo manasvAn devo devAn kratunA paryabhUSat |\\

2.12 (varga 7) verse 1c
yasya shuSmAd rodasI abhyasetAM nRmNasya mahnA sa janAsa indraH ||\\

2.12 (varga 7) verse 2a
yaH pRthivIM vyathamAnAmadRMhad yaH parvatAn prakupitAnaramNAt |\\

2.12 (varga 7) verse 2c
yo antarikSaM vimame varIyo yo dyAmastabhnAt sa janAsa indraH ||\\

2.12 (varga 7) verse 3a
yo hatvAhimariNAt sapta sindhUn yo gA udAjadapadhA valasya |\\

2.12 (varga 7) verse 3c
yo ashmanorantaragniM jajAna saMvRk samatsu s. j. i. ||\\

2.12 (varga 7) verse 4a
yenemA vishvA cyavanA kRtAni yo dAsaM varNamadharaMguhAkaH |\\

2.12 (varga 7) verse 4c
shvaghnIva yo jigIvAn lakSamAdadaryaH puSTAni s. j. i. ||\\

2.12 (varga 7) verse 5a
yaM smA pRchanti kuha seti ghoramutemAhurnaiSo astItyenam |\\

2.12 (varga 7) verse 5c
so aryaH puStIrvija ivA minAti shradasmai dhattas. j. i. ||\\

2.12 (varga 8) verse 6a
yo radhrasya coditA yaH kRshasya yo brahmaNo nAdhamAnasyakIreH |\\

2.12 (varga 8) verse 6c
yuktagrAvNo yo.avitA sushipraH sutasomasya s. j. i. ||\\

View RV 2.12

2.12 (varga 8) verse 7a
yasyAshvAsaH pradishi yasya gAvo yasya grAmA yasya vishve rathAsaH |\\

2.12 (varga 8) verse 7c
yaH sUryaM ya uSasaM jajAna yo apAM netA s. j. i. ||\\

2.12 (varga 8) verse 8a
yaM krandasI saMyatI vihvayete pare.avara ubhayA amitrAH |\\

2.12 (varga 8) verse 8c
samAnaM cid rathamAtasthivAMsA nAnA havete s. j. i. ||\\

2.12 (varga 8) verse 9a
yasmAn na Rte vijayante janAso yaM yudhyamAnA avase havante |\\

2.12 (varga 8) verse 9c
yo vishvasya pratimAnaM babhUva yo acyutacyut s. j. i. ||\\

2.12 (varga 8) verse 10a
yaH shashvato mahyeno dadhAnAnamanyamAnAñcharvA jaghAna |\\

2.12 (varga 8) verse 10c
yaH shardhate nAnudadAti shRdhyAM yo dasyorhantAs. j. i. ||\\

2.12 (varga 9) verse 11a
yaH shambaraM parvateSu kSiyantaM catvAriMshyAM sharadyanvavindat |\\

2.12 (varga 9) verse 11c
ojAyamAnaM yo ahiM jaghAna dAnuM shayAnaMs. j. i. ||\\

2.12 (varga 9) verse 12a
yaH saptarashmirvRSabhastuviSmAnavAsRjat sartave saptasindhUn |\\

2.12 (varga 9) verse 12c
yo rauhiNamasphurad vajrabAhurdyAmArohantaMs. j. i. ||\\

2.12 (varga 9) verse 13a
dyAvA cidasmai pRthivI namete shuSmAccidasya parvatA bhayante |\\

2.12 (varga 9) verse 13c
yaH somapA nicito vajrabAhuryo vajrahastaH s. j. i. ||\\

2.12 (varga 9) verse 14a
yaH sunvantamavati yaH pacantaM yaH shaMsantaM yaH shashamAnamUtI |\\

2.12 (varga 9) verse 14c
yasya brahma vardhanaM yasya somo yasyedaM rAdhaH s. j. i. ||\\

2.12 (varga 9) verse 15a
yaH sunvate pacate dudhra A cid vAjaM dardarSi sa kilAsi satyaH |\\

2.12 (varga 9) verse 15c
vayaM ta indra vishvaha priyAsaH suvIrAso vidathamA vadema ||\\

View RV 2.12


2.13 (varga 10) verse 1a
RturjanitrI tasyA apas pari makSU jAta Avishad yAsu vardhate |\\

2.13 (varga 10) verse 1c
tadAhanA abhavat pipyuSI payo.aMshoH pIyUSaM prathamaM tadukthyam ||\\

2.13 (varga 10) verse 2a
sadhrImA yanti pari bibhratIH payo vishvapsnyAya pra bharanta bhojanam |\\

2.13 (varga 10) verse 2c
samAno adhvA pravatAmanuSyade yastAkRNoH prathamaM sAsyukthyaH ||\\

2.13 (varga 10) verse 3a
anveko vadati yad dadAti tad rUpA minan tadapA eka Iyate |\\

2.13 (varga 10) verse 3c
vishvA ekasya vinudastitikSate yastAkR... ||\\

2.13 (varga 10) verse 4a
prajAbhyaH puSTiM vibhajanta Asate rayimiva pRSThaM prabhavantamAyate |\\

2.13 (varga 10) verse 4c
asinvan daMSTraiH pituratti bhojanaM yastAkR... ||\\

2.13 (varga 10) verse 5a
adhAkRNoH pRthivIM sandRshe dive yo dhautInAmahihannAriNak pathaH |\\

2.13 (varga 10) verse 5c
taM tvA stomebhirudabhirna vAjinaM devaM devA ajanan sAsyukthyaH ||\\

2.13 (varga 11) verse 6a
yo bhojanaM ca dayase ca vardhanamArdrAdA shuSkaM madhumad dudohitha |\\

2.13 (varga 11) verse 6c
sa shevadhiM ni dadhiSe vivasvati vishvasyaika IshiSe sAsyu. ||\\

2.13 (varga 11) verse 7a
yaH puSpiNIshca prasvashca dharmaNAdhi dAne vyavanIradhArayaH |\\

2.13 (varga 11) verse 7c
yashcAsamA ajano didyuto diva ururUrvAnabhitaH s. u. ||\\

2.13 (varga 11) verse 8a
yo nArmaraM sahavasuM nihantave pRkSAya ca dAsaveshAya cAvahaH |\\

2.13 (varga 11) verse 8c
UrjayantyA apariviSTamAsyamutaivAdya purukRts. u. ||\\

2.13 (varga 11) verse 9a
shataM vA yasya dasha sAkamAdya ekasya shruSTau yad dhacodamAvitha |\\

2.13 (varga 11) verse 9c
arajjau dasyUn samunab dabhItaye suprAvyoabhavaH s. u. ||\\

2.13 (varga 11) verse 10a
vishvedanu rodhanA asya pauMsyaM dadurasmai dadhire kRtnave dhanam |\\

2.13 (varga 11) verse 10c
SaL astabhnA viSTiraH pañca sandRshaH pariparo abhavaH s. u. ||\\

2.13 (varga 12) verse 11a
supravAcanaM tava vIra vIryaM yadekena kratunA vindase vasu |\\

2.13 (varga 12) verse 11c
jAtUSThirasya pra vayaH sahasvato yA cakartha sendra vishvAsyukthyaH ||\\

2.13 (varga 12) verse 12a
aramayaH sarapasastarAya kaM turvItaye ca vayyAya ca srutim |\\

2.13 (varga 12) verse 12c
nIcA santamudanayaH parAvRjaM prAndhaM shroNaM shravayan s. u. ||\\

2.13 (varga 12) verse 13a
asmabhyaM tad vaso dAnAya rAdhaH samarthayasva bahu te vasavyam |\\

2.13 (varga 12) verse 13c
indra yaccitraM shravasyA anu dyUn bRhad vadema v. s. ||\\

View RV 2.13


2.14 (varga 13) verse 1a
adhvaryavo bharatendrAya somamAmatrebhiH siñcatA madyamandhaH |\\

2.14 (varga 13) verse 1c
kAmI hi vIraH sadamasya pItiM juhota vRSNe tadidesha vaSTi ||\\

2.14 (varga 13) verse 2a
adhvaryavo yo apo vavrivAMsaM vRtraM jaghAnAshanyeva vRkSam |\\

2.14 (varga 13) verse 2c
tasmA etaM bharata tadvashAyaneSa indro arhati pItimasya ||\\

2.14 (varga 13) verse 3a
adhvaryavo yo dRbhIkaM jaghAna yo gA udAjadapa hi valaM vaH |\\

2.14 (varga 13) verse 3c
tasmA etamantarikSe na vAtamindraM somairorNuta jUrna vastraiH ||\\

2.14 (varga 13) verse 4a
adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM navatiM cabAhUn |\\

2.14 (varga 13) verse 4c
yo arbudamava nIcA babAdhe tamindraM somasyabhRthe hinota ||\\

2.14 (varga 13) verse 5a
adhvaryavo yaH svashnaM jaghAna yaH shuSNamashuSaM yo vyaMsam |\\

2.14 (varga 13) verse 5c
yaH pipruM namuciM yo rudhikrAM tasmA indrAyAndhaso juhota ||\\

2.14 (varga 13) verse 6a
adhvaryavo yaH shataM shambarasya puro bibhedAshmaneva pUrvIH |\\

2.14 (varga 13) verse 6c
yo varcinaH shatamindraH sahasramapAvapad bharatAsomamasmai ||\\

2.14 (varga 14) verse 7a
adhvaryavo yaH shatamA sahasraM bhUmyA upasthe.avapajjaghanvAn |\\

2.14 (varga 14) verse 7c
kutsasyAyoratithigvasya vIrAn nyAvRNag bharatA somamasmai ||\\

2.14 (varga 14) verse 8a
adhvaryavo yan naraH kAmayAdhve shruSTI vahanto nashathA tadindre |\\

2.14 (varga 14) verse 8c
gabhastipUtaM bharata shrutAyendrAya somaM yajyavo juhota ||\\

2.14 (varga 14) verse 9a
adhvaryavaH kartanA shruSTimasmai vane nipUtaM vana un nayadhvam |\\

2.14 (varga 14) verse 9c
juSANo hastyamabhi vAvashe va indrAya somaM madiraM juhota ||\\

2.14 (varga 14) verse 10a
adhvaryavaH payasodharyathA goH somebhirIM pRNatA bhojamindram |\\

2.14 (varga 14) verse 10c
vedAhamasya nibhRtaM ma etad ditsantaM bhUyo yajatashciketa ||\\

2.14 (varga 14) verse 11a
adhvaryavo yo divyasya vasvo yaH pArthivasya kSamyasya rAjA |\\

2.14 (varga 14) verse 11c
tamUrdaraM na priNatA yavenendraM somebhistadapovo astu ||\\

2.14 (varga 14) verse 12a
asmabhyaM tad ... ||\\

View RV 2.14


2.15 (varga 15) verse 1a
pra ghA nvasya mahato mahAni satyA satyasya karaNAni vocam |\\

2.15 (varga 15) verse 1c
trikadrukeshvapibat sutasyAsya made ahimindro jaghAna ||\\

2.15 (varga 15) verse 2a
avaMshe dyAmastabhAyad bRhantamA rodasI apRNadantarikSam |\\

2.15 (varga 15) verse 2c
sa dhArayad pRthivIM paprathacca somasya tA mada indrashcakAra ||\\

2.15 (varga 15) verse 3a
sadmeva prAco vi mimAya mAnairvajreNa khAnyatRNan nadInAm |\\

2.15 (varga 15) verse 3c
vRthAsRjat pathibhirdIrghayAthaiH somasya tA ... ||\\

2.15 (varga 15) verse 4a
sa pravoLhR^In parigatyA dabhItervishvamadhAgAyudhamiddhe agnau |\\

2.15 (varga 15) verse 4c
saM gobhirashvairasRjad rathebhiH so... ||\\

2.15 (varga 15) verse 5a
sa IM mahIM dhunimetoraramNAt so asnAtR^InapArayat svasti |\\

2.15 (varga 15) verse 5c
ta utsnAya rayimabhi pra tasthuH so... ||\\

2.15 (varga 16) verse 6a
sodañcaM sindhumariNAn mahitvA vajreNAna uSasaH saM pipeSa |\\

2.15 (varga 16) verse 6c
ajavaso javinIbhirvivRshcan so... ||\\

2.15 (varga 16) verse 7a
sa vidvAnapagohaM kanInAmAvirbhavannudatiSThat parAvRk |\\

2.15 (varga 16) verse 7c
prati shroNa sthAd vyanagacaSTa so... ||\\

2.15 (varga 16) verse 8a
bhinad valamaN^girobhirgRNAno vi parvatasya dRMhitAnyairat |\\

2.15 (varga 16) verse 8c
riNag rodhAMsi kRtrimANyeSAM so... ||\\

2.15 (varga 16) verse 9a
svapnenAbhyupyA cumuriM dhuniM ca jaghantha dasyaM pra dabhItimAvaH |\\

2.15 (varga 16) verse 9c
rambhI cidatra vivide hiraNyaM so... ||\\

2.15 (varga 16) verse 10a
nUnaM sA te prati ... ||\\


2.16 (varga 17) verse 1a
pra vaH satAM jyeSThatamAya suSTutimagnAviva samidhAne havirbhare |\\

2.16 (varga 17) verse 1c
indramajuryaM jarayantamukSitaM sanAd yuvAnamavase havAmahe ||\\

2.16 (varga 17) verse 2a
yasmAdindrAd bRhataH kiM caneM Rte vishvAnyasmin sambhRtAdhi vIryA |\\

2.16 (varga 17) verse 2c
jaThare somaM tanvI saho maho haste vajraM bharati shIrSaNi kratum ||\\

2.16 (varga 17) verse 3a
na kSoNIbhyAM paribhve ta indriyaM na samudraiH parvatairindra te rathaH |\\

2.16 (varga 17) verse 3c
na te vajramanvashnoti kashcana yadAshubhiH patasi yojanA puru ||\\

2.16 (varga 17) verse 4a
vishve hyasmai yajatAya dhRSNave kratuM bharanti vRSabhAya sashcate |\\

2.16 (varga 17) verse 4c
vRSA yajasva haviSA viduSTaraH pibendra somaM vRSabheNa bhAnunA ||\\

2.16 (varga 17) verse 5a
vRSNaH koshaH pavate madhva UrmirvRSabhAnnAya vRSabhAya pAtave |\\

2.16 (varga 17) verse 5c
vRSaNAdhvaryU vRSabhAso adrayo vRSaNaM somaM vRSabhAya suSvati ||\\

2.16 (varga 18) verse 6a
vRSA te vajra uta te vRSA ratho vRSaNA harI vRSabhANyAyudhA |\\

2.16 (varga 18) verse 6c
vRSNo madasya vRSabha tvamIshiSa indra somasya vRSabhasya tRpNuhi ||\\

2.16 (varga 18) verse 7a
pra te nAvaM na samane vacasyuvaM brahmaNA yAmi savaneSudAdhRSiH |\\

2.16 (varga 18) verse 7c
kuvin no asya vacaso nibodhiSadindramutsaM na vasunaH sicAmahe ||\\

2.16 (varga 18) verse 8a
purA sambAdhAdabhyA vavRtsva no dhenurna vatsaM yavasasya pipyuSI |\\

2.16 (varga 18) verse 8c
sakRt su te sumatibhiH shatakrato saM patnIbhirna vRSaNo nasImahi ||\\

2.16 (varga 18) verse 9a
nUnaM sA ... ||\\

View RV 2.16


2.17 (varga 19) verse 1a
tadasmai navyamaN^girasvadarcata shuSmA yadasya pratnathodIrate |\\

2.17 (varga 19) verse 1c
vishvA yad gotrA sahasA parIvRtA made somasya dRMhitAnyairayat ||\\

2.17 (varga 19) verse 2a
sa bhutu yo ha prathamAya dhAyasa ojo mimAno mahimAnamAtirat |\\

2.17 (varga 19) verse 2c
shUro yo yutsu tanvaM parivyata shIrSaNi dyAM mahinA pratyamuñcata ||\\

2.17 (varga 19) verse 3a
adhAkRNoH prathamaM vIryaM mahad yadasyAgre brahmaNA shuSmamairayaH |\\

2.17 (varga 19) verse 3c
ratheSThena haryashvena vicyutAH pra jIrayaH sisrate sadhryak pRthak ||\\

2.17 (varga 19) verse 4a
adhA yo vishvA bhuvanAbhi majmaneshAnakRt pravayA abhyavardhata |\\

2.17 (varga 19) verse 4c
Ad rodasI jyotiSA vahnirAtanot sIvyan tamAMsi dudhitA samavyayat ||\\

2.17 (varga 19) verse 5a
sa prAcInAn parvatAn dRMhadojasAdharAcInamakRNodapAmapaH |\\

2.17 (varga 19) verse 5c
adhArayat pRthivIM vishvadhAyasamastabhnAn mAyayA dyAmavasrasaH ||\\

2.17 (varga 20) verse 6a
sAsmA araM bAhubhyAM yaM pitAkRNod vishvasmAdA januSo vedasas pari |\\

2.17 (varga 20) verse 6c
yenA pRthivyAM ni kriviM shayadhyai vajreNa hatvyavRNak tuviSvaNiH ||\\

2.17 (varga 20) verse 7a
amAjUriva pitroH sacA satI samAnAdA sadasastvAmiye bhagam |\\

2.17 (varga 20) verse 7c
kRdhi praketamupa mAsyA bhara daddhi bhAgaM tanvo yena mAmahaH ||\\

2.17 (varga 20) verse 8a
bhojaM tvAmindra vayaM huvema dadiS TvamindrApAMsi vAjAn |\\

2.17 (varga 20) verse 8c
aviDDhIndra citrayA na Uti kRdhi vRshannindra vasyaso naH ||\\

2.17 (varga 20) verse 9a
nUnaM sA ... ||\\

View RV 2.17


2.18 (varga 21) verse 1a
prAtA ratho navo yoji sasnishcaturyugastrikashaH saptarashmiH |\\

2.18 (varga 21) verse 1c
dashAritro manuSyaH svarSAH sa iSTibhirmatibhIraMhyo bhUt ||\\

2.18 (varga 21) verse 2a
sAsmA araM prathamaM sa dvitIyamuto tRtIyaM manuSaH sa hotA |\\

2.18 (varga 21) verse 2c
anyasyA garbhamanya U jananta so anyebhiH sacate jenyo vRSA ||\\

2.18 (varga 21) verse 3a
harI nu kaM ratha indrasya yojamAyai sUktena vacasA navena |\\

2.18 (varga 21) verse 3c
mo Su tvAmatra bahavo hi viprA ni rIraman yajamAnAso anye ||\\

2.18 (varga 21) verse 4a
A dvAbhyAM haribhyAmindra yAhyA caturbhirA SaDbhirhUyamAnaH |\\

2.18 (varga 21) verse 4c
ASTAbhirdashabhiH somapeyamayaM sutaHsumakha mA mRdhas kaH ||\\

2.18 (varga 21) verse 5a
A viMshatyA triMshatA yAhyarvAM A catvAriMshatA haribhiryajAnaH |\\

2.18 (varga 21) verse 5c
A pañcAshatA surathebhirindrA SaSTyA saptatyA somapeyam ||\\

2.18 (varga 22) verse 6a
AshItyA navatyA yAhyarvAM A shatena haribhiruhyamAnaH |\\

2.18 (varga 22) verse 6c
ayaM hi te shunahotreSu soma indra tvAyA pariSikto madAya ||\\

2.18 (varga 22) verse 7a
mama brahmendra yAhyachA vishvA harI dhuri dhiSvA rathasya |\\

2.18 (varga 22) verse 7c
purutrA hi vihavyo babhUthAsmiñchUra savane mAdayasva ||\\

2.18 (varga 22) verse 8a
na ma indreNa sakhyaM vi yoSadasmabhyamasya dakSiNA duhIta |\\

2.18 (varga 22) verse 8c
upa jyeSThe varUthe gabhastau prAye\-prAye jigIvAMsaH syAma ||\\

2.18 (varga 22) verse 9a
nUnaM sA ... ||\\

View RV 2.18


2.19 (varga 23) verse 1a
apAyyasyAndhaso madAya manISiNaH suvAnasya prayasaH |\\

2.19 (varga 23) verse 1c
yasminnindraH pradivi vAvRdhAna oko dadhe brahmaNyantashca naraH ||\\

2.19 (varga 23) verse 2a
asya mandAno madhvo vajrahasto.ahimindro arNovRtaM vi vRshcat |\\

2.19 (varga 23) verse 2c
pra yad vayo sa svasarANyachA prayAMsi ca nadInAM cakramanta ||\\

2.19 (varga 23) verse 3a
sa mAhina indro arNo apAM prairayadahihAchA samudram |\\

2.19 (varga 23) verse 3c
ajanayat sUryaM vidad gA aktunAhnAM vayunAni sAdhat ||\\

2.19 (varga 23) verse 4a
so apratIni manave purUNIndro dAshad dAshuSe hanti vRtram |\\

2.19 (varga 23) verse 4c
sadyo yo nRbhyo atasAyyo bhUt paspRdhAnebhyaH sUryasya sAtau ||\\

2.19 (varga 23) verse 5a
sa sunvata indraH sUryamA devo riNaM martyAya stavAn |\\

2.19 (varga 23) verse 5c
A yad rayiM guhadavadyamasmai bharadaMshaM naitasho dashasyan ||\\

2.19 (varga 24) verse 6a
sa randhayat sadivaH sArathaye shuSNamashuSaM kuyavaM kutsAya |\\

2.19 (varga 24) verse 6c
divodAsAya navatiM ca navendraH puro vyairacchambarasya ||\\

2.19 (varga 24) verse 7a
evA ta indrocathamahema shravasyA na tmanA vAjayantaH |\\

2.19 (varga 24) verse 7c
ashyAma tat sAptamAshuSANA nanamo vadharadevasya pIyoH ||\\

2.19 (varga 24) verse 8a
evA te gRtsamadAH shUra mamnAvasyavo na vayunAni takSuH |\\

2.19 (varga 24) verse 8c
brahmaNyanta indra te navIya iSamUrjaM sukSitiM sumnamashyuH ||\\

2.19 (varga 24) verse 9a
nUnaM sA ... ||\\

View RV 2.19


2.20 (varga 25) verse 1a
vayaM te vaya indra viddhi Su NaH pra bharAmahe vAjayurna ratham |\\

2.20 (varga 25) verse 1c
vipanyavo dIdhyato manISA sumnamiyakSantastvAvato nR^In ||\

2.20 (varga 25) verse 2a
tvaM na indra tvAbhirUtI tvAyato abhiSTipAsi janAn |\\

2.20 (varga 25) verse 2c
tvamino dAshuSo varUtetthAdhIrabhi yo nakSati tvA ||\\

2.20 (varga 25) verse 3a
sa no yuvendro johUtraH sakhA shivo narAmastu pAtA |\\

2.20 (varga 25) verse 3c
yaH shaMsantaM yaH shashamAnamUtI pacantaM ca stuvantaMca praNeSat ||\\

2.20 (varga 25) verse 4a
tamu stuSa indraM taM gRNISe yasmin purA vAvRdhuH shAshadushca |\\

2.20 (varga 25) verse 4c
sa vasvaH kAmaM pIparadiyAno brahmaNyato nUtanasyAyoH ||\\

2.20 (varga 25) verse 5a
so aN^girasAmucathA jujuSvAn brahmA tUtodindro gAtumiSNan |\\

2.20 (varga 25) verse 5c
muSNannuSasaH sUryeNa stavAnashnasya cicchishnathat pUrvyANi ||\\

2.20 (varga 26) verse 6a
sa ha shruta indro nAma deva Urdhvo bhuvan manuSe dasmatamaH |\\

2.20 (varga 26) verse 6c
ava priyamarshasAnasya sAhvAñchiro bharad dAsasya svadhAvAn ||\\

2.20 (varga 26) verse 7a
sa vRtrahendraH kRSNayonIH purandaro dAsIrairayad vi |\\

2.20 (varga 26) verse 7c
ajanayan manave kSAmapashca satrA shaMsaM yajamAnasya tUtot ||\\

2.20 (varga 26) verse 8a
tasmai tavasyamanu dAyi satrendrAya devebhirarNasAtau |\\

2.20 (varga 26) verse 8c
prati yadasya vajraM bAhvordhurhatvI dasyUn pura AyasIrni tArIt ||\\

2.20 (varga 26) verse 9a
nUnaM sA ... ||\\

View RV 2.20


2.21 (varga 27) verse 1a
vishvajite dhanajite svarjite satrAjite nRjita urvarAjite |\\

2.21 (varga 27) verse 1c
ashvajite gojite abjite bharendrAya somaM yajatAya haryatam ||\\

2.21 (varga 27) verse 2a
abhibhuve.abhibhaN^gAya vanvate.aSALhAya sahamAnAya vedhase |\\

2.21 (varga 27) verse 2c
tuvigraye vahnaye duSTarItave satrAsAhe nama indrAya vocata ||\\

2.21 (varga 27) verse 3a
satrAsAho janabhakSo janaMsahashcyavano yudhmo anu joSamukSitaH |\\

2.21 (varga 27) verse 3c
vRtaMcayaH sahurirvikSvArita indrasya vocaM pra kRtAni vIryA ||\\

2.21 (varga 27) verse 4a
anAnudo vRSabho dodhato vadho gambhIra RSvo asamaSTakAvyaH |\\

2.21 (varga 27) verse 4c
radhracodaH shnathano vILitas pRthurindraH suyajña uSasaH svarjanat ||\\

2.21 (varga 27) verse 5a
yajNena gAtumapturo vividrire dhiyo hinvAnA ushijo manISiNaH |\\

2.21 (varga 27) verse 5c
abhisvarA niSadA gA avasyava indre hinvAnA draviNAnyAshata ||\\

2.21 (varga 27) verse 6a
indra shreSThAni draviNAni dhehi cittiM dakSasya subhagatvaM asme |\\

2.21 (varga 27) verse 6c
poSaM rayINAmariSTiM tanUnAM svAdmAnaM vAcaH sudinatvamahnAm ||\\

View RV 2.21


2.22 (varga 28) verse 1a
trikadrukeSu mahiSo yavAshiraM tuvishuSmastRpat somamapibad viSNunA sutaM yathAvashat |\\

2.22 (varga 28) verse 1c
sa IM mamAda mahi karma kartave mahAmuruM sainaM sashcad devo devaM satyamindraMsatya induH ||\\

2.22 (varga 28) verse 2a
adha tviSImAnabhyojasA kriviM yudhAbhavadA rodasI apRNadasya majmanA pra vAvRdhe |\\

2.22 (varga 28) verse 2c
adhattAnyaM jaThare premaricyata sainaM ... ||\\

2.22 (varga 28) verse 3a
sAkaM jAtaH kratunA sAkamojasA vavakSitha sAkaM vRddho vIryaiH sAsahirmRdho vicarSaNiH |\\

2.22 (varga 28) verse 3c
dAtA rAdhaH stuvate kAmyaM vasu sainaM ... ||\\

2.22 (varga 28) verse 4a
tava tyan naryaM nRto.apa indra prathamaM pUrvyaM divi pravAcyaM kRtam | yad devasya shavasA prAriNA asuM riNannapaH |\\

2.22 (varga 28) verse 4c
bhuvad vishvamabhyAdevamojasA vidAdUrjaM shatakraturvidAdiSam ||\\

View RV 2.22


2.23 (varga 29) verse 1a
gaNAnAM tvA gaNapatiM havAmahe kaviM kavInAmupamashravastamam |\\

2.23 (varga 29) verse 1c
jyeSTharAjaM brahmaNAM brahmaNas pata A naH SRNvannUtibhiH sIda sAdanam ||\\

2.23 (varga 29) verse 2a
devAshcit te asurya pracetaso bRhaspate yajñiyaM bhAgamAnashuH |\\

2.23 (varga 29) verse 2c
usrA iva sUryo jyotiSA maho vishveSAmijjanitA brahmaNAmasi ||\\

2.23 (varga 29) verse 3a
A vibAdhyA parirApastamAMsi ca jyotiSmantaM rathaM Rtasya tiSThasi |\\

2.23 (varga 29) verse 3c
bRhaspate bhImamamitradambhanaM rakSohaNaMgotrabhidaM svarvidam ||\\

2.23 (varga 29) verse 4a
sunItibhirnayasi trAyase janaM yastubhyaM dAshAn na tamaMho ashnavat |\\

2.23 (varga 29) verse 4c
brahmadviSastapano manyumIrasi bRhaspate mahi tat te mahitvanam ||\\

2.23 (varga 29) verse 5a
na tamaMho na duritaM kutashcana nArAtayastitirurna dvayAvinaH |\\

2.23 (varga 29) verse 5c
vishvA idasmAd dhvaraso vi bAdhase yaM sugopA rakSasi brahmaNas pate ||\\

2.23 (varga 30) verse 6a
tvaM no gopAH pathikRd vicakSaNastava vratAya matibhirjarAmahe |\\

2.23 (varga 30) verse 6c
bRhaspate yo no abhi hvaro dadhe svA taM marmartu duchunA harasvatI ||\\

2.23 (varga 30) verse 7a
uta vA yo no marcayAdanAgaso.arAtIvA martaH sAnuko vRkaH |\\

View RV 2.23

2.23 (varga 30) verse 7c
bRhaspate apa taM vartayA pathaH sugaM no asyai devavItaye kRdhi ||\\

2.23 (varga 30) verse 8a
trAtAraM tvA tanUnAM havAmahe.avaspartaradhivaktAramasmayum |\\

2.23 (varga 30) verse 8c
bRhaspate devanido ni barhaya mA durevA uttaraM sumnamun nashan ||\\

2.23 (varga 30) verse 9a
tvayA vayaM suvRdhA brahmaNas pate spArhA vasu manuSyA dadImahi |\\

2.23 (varga 30) verse 9c
yA no dUre taLito yA arAtayo.abhi santi jambhayA tA anapnasaH ||\\

2.23 (varga 30) verse 10a
tvayA vayamuttamaM dhImahe vayo bRhaspate papriNA sasninA yujA |\\

2.23 (varga 30) verse 10c
mA no duHshaMso abhidipsurIshata pra sushaMsA matibhistAriSImahi ||\\

2.23 (varga 31) verse 11a
anAnudo vRSabho jagmirAhavaM niSTaptA shatruM pRtanAsusAsahiH |\\

2.23 (varga 31) verse 11c
asi satya RNayA brahmaNas pata ugrasya cid damitA vILuharSiNaH ||\\

2.23 (varga 31) verse 12a
adevena manasA yo rishaNyati shAsAmugro manyamAno jighAMsati |\\

2.23 (varga 31) verse 12c
bRhaspate ma praNak tasya no vadho ni karma manyuM durevasya shardhataH ||\\

2.23 (varga 31) verse 13a
bhareSu havyo namasopasadyo gantA vAjeSu sanitA dhanaM\ dhanam |\\

2.23 (varga 31) verse 13c
vishvA idaryo abhidipsvo mRdho bRhaspatirvi vavarhA rathAM iva ||\\

2.23 (varga 31) verse 14a
tejiSthayA tapani rakSasastapa ye tvA nide dadhire dRSTavIryam |\\

2.23 (varga 31) verse 14c
Avistat kRSva yadasat ta ukthyaM bRhaspate vi parirApo ardaya ||\\

2.23 (varga 31) verse 15a
bRhaspate ati yadaryo arhAd dyumad vibhAti kratumajjaneSu |\\

2.23 (varga 31) verse 15c
yad dIdayacchavasa RtaprajAta tadasmasu draviNaM dhehicitram ||\\

2.23 (varga 32) verse 16a
mA na stenebhyo ye abhi druhas pade nirAmiNo ripavo.anneSu jAgRdhuH |\\

2.23 (varga 32) verse 16c
A devAnAmohate vi vrayo hRdi bRhaspate naparaH sAmno viduH ||\\

2.23 (varga 32) verse 17a
vishvebhyo hi tvA bhuvanebhyas pari tvaSTAjanat sAmnaH\ sAmnaH kaviH |\\

2.23 (varga 32) verse 17c
sa RNacid RNayA brahmaNas patirdruho hantA maha Rtasya dhartari ||\\

2.23 (varga 32) verse 18a
tava shriye vyajihIta parvato gavAM gotramudasRjo yadaN^giraH |\\

2.23 (varga 32) verse 18c
indreNa yujA tamasA parIvRtaM bRhaspate nirapAmaubjo arNavam ||\\

2.23 (varga 32) verse 19a
brahmaNas pate tvamasya yantA sUktasya bodhi tanayaM ca jinva |\\

2.23 (varga 32) verse 19c
vishvaM tad bhadraM yadavanti devA bRhad vadema ... ||\\

View RV 2.23


2.24 (varga 1) verse 1a
semAmaviDDhi prabhRtiM ya IshiSe.ayA vidhema navayA mahA girA |\\

2.24 (varga 1) verse 1c
yathA no mIDhvAn stavate sakhA tava bRhaspatesISadhaH sota no matim ||\\

2.24 (varga 1) verse 2a
yo nantvAnyanaman nyojasotAdardarmanyunA shambarANi vi |\\

2.24 (varga 1) verse 2c
prAcyAvayadacyutA brahmaNas patirA cAvishad vasumantaM vi parvatam ||\\

2.24 (varga 1) verse 3a
tad devAnAM devatamAya kartvamashrathnan dRLhAvradanta vILitA |\\

2.24 (varga 1) verse 3c
ud gA Ajadabhinad brahmaNA valamagUhat tamo vyacakSayat svaH ||\\

2.24 (varga 1) verse 4a
ashmAsyamavataM brahmaNas patirmadhudhAramabhi yamojasAtRNat |\\

2.24 (varga 1) verse 4c
tameva vishve papire svardRsho bahu sAkaM sisicurutsamudriNam ||\\

2.24 (varga 1) verse 5a
sanA tA kA cid bhuvanA bhavItvA mAdbhiH sharadbhirduro varanta vaH |\\

2.24 (varga 1) verse 5c
ayatantA carato anyad\-anyadid ya cakAra vayunA brahmaNas patiH ||\\

2.24 (varga 2) verse 6a
abhinakSanto abhi ye tamAnashurnidhiM paNInAM paramaMguhA hitam |\\

2.24 (varga 2) verse 6c
te vidvAMsaH praticakSyAnRtA punaryata uAyan tadudIyurAvisham ||\\

View RV 2.24

2.24 (varga 2) verse 7a
RtAvAnaH praticakSyAnRtA punarAta A tasthuH kavayo mahas pathaH |\\

2.24 (varga 2) verse 7c
te bAhubhyAM dhamitamagnimashmani nakiH So astyaraNo jahurhi tam ||\\

2.24 (varga 2) verse 8a
Rtajyena kSipreNa brahmaNas patiryatra vaSTi pra tadashnoti dhanvanA |\\

2.24 (varga 2) verse 8c
tasya sAdhvIriSavo yAbhirasyati nRcakSaso dRshaye karNayonayaH ||\\

2.24 (varga 2) verse 9a
sa saMnayaH sa vinayaH purohitaH sa suSTutaH sa yudhibrahmaNas patiH |\\

2.24 (varga 2) verse 9c
cAkSmo yad vAjaM bharate matI dhanAdit sUryastapati tapyaturvRthA ||\\

2.24 (varga 2) verse 10a
vibhu prabhu prathamaM mehanAvato bRhaspateH suvidatrANi rAdhyA |\\

2.24 (varga 2) verse 10c
imA sAtAni venyasya vAjino yena janA ubhaye bhuñjate vishaH ||\\

2.24 (varga 3) verse 11a
yo.avare vRjane vishvathA vibhurmahAmu raNvaH shavasA vavakSitha |\\

2.24 (varga 3) verse 11c
sa devo devAn prati paprathe pRthu vishvedu tAparibhUrbrahmaNas patiH ||\\

2.24 (varga 3) verse 12a
vishvaM satyaM maghavAnA yuvoridApashcana pra minanti vrataM vAm |\\

2.24 (varga 3) verse 12c
achendrAbrahmaNaspatI havirno.annaM yujeva vAjinA jigAtam ||\\

2.24 (varga 3) verse 13a
utAshiSThA anu shRNvanti vahnayaH sabheyo vipro bharate matI dhanA |\\

2.24 (varga 3) verse 13c
vILudveSA anu vasha RNamAdadiH sa ha vAjI samithe brahmaNas patiH ||\\

2.24 (varga 3) verse 14a
brahmaNas paterabhavad yathAvashaM satyo manyurmahi karmAkariSyataH |\\

2.24 (varga 3) verse 14c
yo gA udAjat sa dive vi cAbhajan mahIva rItiH shavasAsarat pRthak ||\\

2.24 (varga 3) verse 15a
brahmaNas pate suyamasya vishvahA rAyaH syAma rathyo vayasvataH |\\

2.24 (varga 3) verse 15c
vIreSu vIrAnupa pRMdhi nastvaM yadIshAno brahmaNA veSi me havam ||\\

2.24 (varga 3) verse 16a
brahmaNas pate tvamasya ... ||\\

View RV 2.24