1.1 (varga 1) verse 1a
agnimILe purohitaM yajñasya devaM RtvIjam |\\

1.1 (varga 1) verse 1c
hotAraM ratnadhAtamam ||\\

1.1 (varga 1) verse 2a
agniH pUrvebhirRSibhirIDyo nUtanairuta |\\

1.1 (varga 1) verse 2c
sa devAneha vakSati ||\\

1.1 (varga 1) verse 3a
agninA rayimashnavat poSameva dive\-dive |\\

1.1 (varga 1) verse 3c
yashasaM vIravattamam ||\\

1.1 (varga 1) verse 4a
agne yaM yajñamadhvaraM vishvataH paribhUrasi |\\

1.1 (varga 1) verse 4c
sa iddeveSu gachati ||\\

1.1 (varga 1) verse 5a
agnirhotA kavikratuH satyashcitrashravastamaH |\\

1.1 (varga 1) verse 5c
devo devebhirA gamat ||\\

1.1 (varga 2) verse 6a
yadaN^ga dAshuSe tvamagne bhadraM kariSyasi |\\

1.1 (varga 2) verse 6c
tavet tat satyamaN^giraH ||\\

1.1 (varga 2) verse 7a
upa tvAgne dive\-dive doSAvastardhiyA vayam |\\

1.1 (varga 2) verse 7c
namo bharanta emasi ||\\

1.1 (varga 2) verse 8a
rAjantamadhvarANAM gopAM Rtasya dIdivim |\\

1.1 (varga 2) verse 8c
vardhamAnaMsve dame ||\\

1.1 (varga 2) verse 9a
sa naH piteva sUnave.agne sUpAyano bhava |\\

1.1 (varga 2) verse 9c
sacasvA naH svastaye ||\\


1.2 (varga 3) verse 1a
vAyavA yAhi darshateme somA araMkRtAH |\\

1.2 (varga 3) verse 1c
teSAM pAhi shrudhI havam ||\\

1.2 (varga 3) verse 2a
vAya ukthebhirjarante tvAmachA jaritAraH |\\

1.2 (varga 3) verse 2c
sutasomA aharvidaH ||\\

1.2 (varga 3) verse 3a
vAyo tava prapRñcatI dhenA jigAti dAshuSe |\\

1.2 (varga 3) verse 3c
urUcI somapItaye ||\\

1.2 (varga 3) verse 4a
indravAyU ime sutA upa prayobhirA gatam |\\

1.2 (varga 3) verse 4c
indavo vAmushanti hi ||\\

1.2 (varga 3) verse 5a
vAyavindrashca cetathaH sutAnAM vAjinIvasU |\\

1.2 (varga 3) verse 5c
tAvA yAtamupa dravat ||\\

1.2 (varga 4) verse 6a
vAyavindrashca sunvata A yAtamupa niSkRtam |\\

1.2 (varga 4) verse 6c
makSvitthA dhiyA narA ||\\

1.2 (varga 4) verse 7a
mitraM huve pUtadakSaM varuNaM ca rishAdasam |\\

1.2 (varga 4) verse 7c
dhiyaM ghRtAcIM sAdhantA ||\\

1.2 (varga 4) verse 8a
Rtena mitrAvaruNAv RtAvRdhAv RtaspRshA |\\

1.2 (varga 4) verse 8c
kratuM bRhantamAshAthe ||\\

1.2 (varga 4) verse 9a
kavI no mitrAvaruNA tuvijAtA urukSayA |\\

1.2 (varga 4) verse 9c
dakSaM dadhAte apasam ||\\


1.3 (varga 5) verse 1a
ashvinA yajvarIriSo dravatpANI shubhas patI |\\

1.3 (varga 5) verse 1c
purubhujAcanasyatam ||\\

1.3 (varga 5) verse 2a
ashvinA purudaMsasA narA shavIrayA dhiyA |\\

1.3 (varga 5) verse 2c
dhiSNyA vanataM giraH ||\\

1.3 (varga 5) verse 3a
dasrA yuvAkavaH sutA nAsatyA vRktabarhiSaH |\\

1.3 (varga 5) verse 3c
A yAtaMrudravartanI ||\\

1.3 (varga 5) verse 4a
indrA yAhi citrabhAno sutA ime tvAyavaH |\\

1.3 (varga 5) verse 4c
aNvIbhistanA pUtAsaH ||\\

1.3 (varga 5) verse 5a
indrA yAhi dhiyeSito viprajUtaH sutAvataH |\\

1.3 (varga 5) verse 5c
upa brahmANi vAghataH ||\\

1.3 (varga 5) verse 6a
indrA yAhi tUtujAna upa brahmANi harivaH |\\

1.3 (varga 5) verse 6c
sute dadhiSvanashcanaH ||\\

1.3 (varga 6) verse 7a
omAsashcarSaNIdhRto vishve devAsa A gata |\\

1.3 (varga 6) verse 7c
dAshvAMso dAshuSaH sutam ||\\

1.3 (varga 6) verse 8a
vishve devAso apturaH sutamA ganta tUrNayaH |\\

1.3 (varga 6) verse 8c
usrA ivasvasarANi ||\\

1.3 (varga 6) verse 9a
vishve devAso asridha ehimAyAso adruhaH |\\

1.3 (varga 6) verse 9c
medhaM juSanta vahnayaH ||\\

1.3 (varga 6) verse 10a
pAvakA naH sarasvatI vAjebhirvAjinIvatI |\\

1.3 (varga 6) verse 10c
yajñaM vaSTu dhiyAvasuH ||\\

1.3 (varga 6) verse 11a
codayitrI sUnRtAnAM cetantI sumatInAm |\\

1.3 (varga 6) verse 11c
yajñaM dadhe sarasvatI ||\\

1.3 (varga 6) verse 12a
maho arNaH sarasvatI pra cetayati ketunA |\\

1.3 (varga 6) verse 12c
dhiyo vishvA vi rAjati ||\\


1.4 (varga 7) verse 1a
surUpakRtnumUtaye sudughAmiva goduhe |\\

1.4 (varga 7) verse 1c
juhUmasi dyavi\-dyavi ||\\

1.4 (varga 7) verse 2a
upa naH savanA gahi somasya somapAH piba |\\

1.4 (varga 7) verse 2c
godA id revatomadaH ||\\

1.4 (varga 7) verse 3a
athA te antamAnAM vidyAma sumatInAm |\\

1.4 (varga 7) verse 3c
mA no ati khya Agahi ||\\

1.4 (varga 7) verse 4a
parehi vigramastRtamindraM pRchA vipashcitam |\\

1.4 (varga 7) verse 4c
yaste sakhibhya A varam ||\\

1.4 (varga 7) verse 5a
uta bruvantu no nido niranyatashcidArata |\\

1.4 (varga 7) verse 5c
dadhAnA indra id duvaH ||\\

1.4 (varga 8) verse 6a
uta naH subhagAnarirvoceyurdasma kRSTayaH |\\

1.4 (varga 8) verse 6c
syAmedindrasya sharmaNi ||\\

1.4 (varga 8) verse 7a
emAshumAshave bhara yajñashriyaM nRmAdanam |\\

1.4 (varga 8) verse 7c
patayan mandayatsakham ||\\

1.4 (varga 8) verse 8a
asya pItvA shatakrato ghano vRtrANAmabhavaH |\\

1.4 (varga 8) verse 8c
prAvo vAjeSu vAjinam ||\\

1.4 (varga 8) verse 9a
taM tvA vAjeSu vAjinaM vAjayAmaH shatakrato |\\

1.4 (varga 8) verse 9c
dhanAnAmindra sAtaye ||\\

1.4 (varga 8) verse 10a
yo rAyo.avanirmahAn supAraH sunvataH sakhA |\\

1.4 (varga 8) verse 10c
tasmA indrAya gAyata ||\\


1.5 (varga 9) verse 1a
A tvetA ni SIdatendramabhi pra gAyata |\\

1.5 (varga 9) verse 1c
sakhAya stomavAhasaH ||\\

1.5 (varga 9) verse 2a
purUtamaM purUNAmIshAnaM vAryANAm |\\

1.5 (varga 9) verse 2c
indraM some sacA sute ||\\

1.5 (varga 9) verse 3a
sa ghA no yoga A bhuvat sa rAye sa purandhyAm |\\

1.5 (varga 9) verse 3c
gamad vAjebhirA sa naH ||\\

1.5 (varga 9) verse 4a
yasya saMsthe na vRNvate harI samatsu shatravaH |\\

1.5 (varga 9) verse 4c
tasmA indrAya gAyata ||\\

1.5 (varga 9) verse 5a
sutapAvne sutA ime shucayo yanti vItaye |\\

1.5 (varga 9) verse 5c
somAso dadhyAshiraH ||\\

1.5 (varga 10) verse 6a
tvaM sutasya pItaye sadyo vRddho ajAyathAH |\\

1.5 (varga 10) verse 6c
indra jyaiSThyAya sukrato ||\\

1.5 (varga 10) verse 7a
A tvA vishantvAshavaH somAsa indra girvaNaH |\\

1.5 (varga 10) verse 7c
shaM te santu pracetase ||\\

1.5 (varga 10) verse 8a
tvAM stomA avIvRdhan tvAmukthA shatakrato |\\

1.5 (varga 10) verse 8c
tvAM vardhantu no giraH ||\\

1.5 (varga 10) verse 9a
akSitotiH sanedimaM vAjamindraH sahasriNam |\\

1.5 (varga 10) verse 9c
yasmin vishvAni pauMsyA ||\\

1.5 (varga 10) verse 10a
mA no martA abhi druhan tanUnAmindra girvaNaH |\\

1.5 (varga 10) verse 10c
IshAno yavayA vadham ||\\


1.6 (varga 11) verse 1a
yuñjanti bradhnamaruSaM carantaM pari tasthuSaH |\\

1.6 (varga 11) verse 1c
rocanterocanA divi ||\\

1.6 (varga 11) verse 2a
yuñjantyasya kAmyA harI vipakSasA rathe |\\

1.6 (varga 11) verse 2c
shoNA dhRSNU nRvAhasA ||\\

1.6 (varga 11) verse 3a
ketuM kRNvannaketave pesho maryA apeshase |\\

1.6 (varga 11) verse 3c
samuSadbhirajAyathAH ||\\

1.6 (varga 11) verse 4a
Adaha svadhAmanu punargarbhatvamerire |\\

1.6 (varga 11) verse 4c
dadhAnA nAmayajñiyam ||\\

1.6 (varga 11) verse 5a
vILu cidArujatnubhirguhA cidindra vahnibhiH |\\

1.6 (varga 11) verse 5c
avinda usriyA anu ||\\

1.6 (varga 12) verse 6a
devayanto yathA matimachA vidadvasuM giraH |\\

1.6 (varga 12) verse 6c
mahAmanUSata shrutam ||\\

1.6 (varga 12) verse 7a
indreNa saM hi dRkSase saMjagmAno abibhyuSA |\\

1.6 (varga 12) verse 7c
mandU samAnavarcasA ||\\

1.6 (varga 12) verse 8a
anavadyairabhidyubhirmakhaH sahasvadarcati |\\

1.6 (varga 12) verse 8c
gaNairindrasya kAmyaiH ||\\

1.6 (varga 12) verse 9a
ataH parijmannA gahi divo vA rocanAdadhi |\\

1.6 (varga 12) verse 9c
samasminnRñjate giraH ||\\

1.6 (varga 12) verse 10a
ito vA sAtimImahe divo vA pArthivAdadhi |\\

1.6 (varga 12) verse 10c
indraM mahovA rajasaH ||\\


1.7 (varga 13) verse 1a
indramid gAthino bRhadindramarkebhirarkiNaH |\\

1.7 (varga 13) verse 1c
indraM vANIranUSata ||\\

1.7 (varga 13) verse 2a
indra id dharyoH sacA sammishla A vacoyujA |\\

1.7 (varga 13) verse 2c
indro vajrIhiraNyayaH ||\\

1.7 (varga 13) verse 3a
indro dIrghAya cakSasa A sUryaM rohayad divi |\\

1.7 (varga 13) verse 3c
vi gobhiradrimairayat ||\\

1.7 (varga 13) verse 4a
indra vAjeSu no.ava sahasrapradhaneSu ca |\\

1.7 (varga 13) verse 4c
ugra ugrAbhirUtibhiH ||\\

1.7 (varga 13) verse 5a
indraM vayaM mahAdhana indramarbhe havAmahe |\\

1.7 (varga 13) verse 5c
yujaM vRtreSu vajriNam ||\\

1.7 (varga 14) verse 6a
sa no vRSannamuM caruM satrAdAvannapA vRdhi |\\

1.7 (varga 14) verse 6c
asmabhyamapratiSkutaH ||\\

1.7 (varga 14) verse 7a
tuñje\-tuñje ya uttare stomA indrasya vajriNaH |\\

1.7 (varga 14) verse 7c
na vindheasya suSTutim ||\\

1.7 (varga 14) verse 8a
vRSA yUtheva vaMsagaH kRSTIriyartyojasA |\\

1.7 (varga 14) verse 8c
IshAno apratiSkutaH ||\\

1.7 (varga 14) verse 9a
ya ekashcarSaNInAM vasUnAmirajyati |\\

1.7 (varga 14) verse 9c
indraH pañca ksitInAm ||\\

1.7 (varga 14) verse 10a
indraM vo vishvatas pari havAmahe janebhyaH |\\

1.7 (varga 14) verse 10c
asmAkamastu kevalaH ||\\


1.8 (varga 15) verse 1a
endra sAnasiM rayiM sajitvAnaM sadAsaham |\\

1.8 (varga 15) verse 1c
varSiSThamUtaye bhara ||\\

1.8 (varga 15) verse 2a
ni yena muSTihatyayA ni vRtrA ruNadhAmahai |\\

1.8 (varga 15) verse 2c
tvotAso nyarvatA ||\\

1.8 (varga 15) verse 3a
indra tvotAsa A vayaM vajraM ghanA dadImahi |\\

1.8 (varga 15) verse 3c
jayema saM yudhi spRdhaH ||\\

1.8 (varga 15) verse 4a
vayaM shUrebhirastRbhirindra tvayA yujA vayam |\\

1.8 (varga 15) verse 4c
sAsahyAma pRtanyataH ||\\

1.8 (varga 15) verse 5a
mahAnindraH parashca nu mahitvamastu vajriNe |\\

1.8 (varga 15) verse 5c
dyaurnaprathinA shavaH ||\\

1.8 (varga 16) verse 6a
samohe vA ya Ashata narastokasya sanitau |\\

1.8 (varga 16) verse 6c
viprAso vA dhiyAyavaH ||\\

1.8 (varga 16) verse 7a
yaH kukSiH somapAtamaH samudra iva pinvate |\\

1.8 (varga 16) verse 7c
urvIrApo na kAkudaH ||\\

1.8 (varga 16) verse 8a
evA hyasya sUnRtA virapshI gomatI mahI |\\

1.8 (varga 16) verse 8c
pakvA shAkhA na dAshuSe ||\\

1.8 (varga 16) verse 9a
evA hi te vibhUtaya Utaya indra mAvate |\\

1.8 (varga 16) verse 9c
sadyashcit santidAshuSe ||\\

1.8 (varga 16) verse 10a
evA hyasya kAmyA stoma ukthaM ca shaMsyA |\\

1.8 (varga 16) verse 10c
indrAya somapItaye ||\\


1.9 (varga 17) verse 1a
indrehi matsyandhaso vishvebhiH somaparvabhiH |\\

1.9 (varga 17) verse 1c
mahAnabhiSTirojasA ||\\

1.9 (varga 17) verse 2a
emenaM sRjatA sute mandimindrAya mandine |\\

1.9 (varga 17) verse 2c
cakriM vishvAni cakraye ||\\

1.9 (varga 17) verse 3a
matsvA sushipra mandibhiH stomebhirvishvacarSaNe |\\

1.9 (varga 17) verse 3c
sacaiSusavaneSvA ||\\

1.9 (varga 17) verse 4a
asRgramindra te giraH prati tvAmudahAsata |\\

1.9 (varga 17) verse 4c
ajoSA vRSabhaM patim ||\\

1.9 (varga 17) verse 5a
saM codaya citramarvAg rAdha indra vareNyam |\\

1.9 (varga 17) verse 5c
asadit te vibhu prabhu ||\\

1.9 (varga 18) verse 6a
asmAn su tatra codayendra rAye rabhasvataH |\\

1.9 (varga 18) verse 6c
tuvidyumna yashasvataH ||\\

1.9 (varga 18) verse 7a
saM gomadindra vAjavadasme pRthu shravo bRhat |\\

1.9 (varga 18) verse 7c
vishvAyurdhehyakSitam ||\\

1.9 (varga 18) verse 8a
asme dhehi shravo bRhad dyumnaM sahasrasAtamam |\\

1.9 (varga 18) verse 8c
indra tA rathinIriSaH ||\\

1.9 (varga 18) verse 9a
vasorindraM vasupatiM gIrbhirgRNanta Rgmiyam |\\

1.9 (varga 18) verse 9c
homa gantAramUtaye ||\\

1.9 (varga 18) verse 10a
sute\-sute nyokase bRhad bRhata edariH |\\

1.9 (varga 18) verse 10c
indrAya shUSamarcati ||\\


1.10 (varga 19) verse 1a
gAyanti tvA gAyatriNo.arcantyarkamarkiNaH |\\

1.10 (varga 19) verse 1c
brahmANastvA shatakrata ud vaMshamiva yemire ||\\

1.10 (varga 19) verse 2a
yat sAnoH sAnumAruhad bhUryaspaSTa kartvam |\\

1.10 (varga 19) verse 2c
tadindro arthaM cetati yUthena vRSNirejati ||\\

1.10 (varga 19) verse 3a
yukSvA hi keshinA harI vRSaNA kakSyaprA |\\

1.10 (varga 19) verse 3c
athA na indra somapA girAmupashrutiM cara ||\\

1.10 (varga 19) verse 4a
ehi stomAnabhi svarAbhi gRNIhyA ruva |\\

1.10 (varga 19) verse 4c
brahma ca no vasosacendra yajñaM ca vardhaya ||\\

1.10 (varga 19) verse 5a
ukthamindrAya shaMsyaM vardhanaM puruniSSidhe |\\

1.10 (varga 19) verse 5c
shakro yathA suteSu No rAraNat sakhyeSu ca ||\\

1.10 (varga 19) verse 6a
tamit sakhitva Imahe taM rAye taM suvIrye |\\

1.10 (varga 19) verse 6c
sa shakra uta naH shakadindro vasu dayamAnaH ||\\

1.10 (varga 20) verse 7a
suvivRtaM sunirajamindra tvAdAtamid yashaH |\\

1.10 (varga 20) verse 7c
gavAmapavrajaM vRdhi kRNuSva rAdho adrivaH ||\\

1.10 (varga 20) verse 8a
nahi tvA rodasI ubhe RghAyamANaminvataH |\\

1.10 (varga 20) verse 8c
jeSaH svarvatIrapaH saM gA asmabhyaM dhUnuhi ||\\

1.10 (varga 20) verse 9a
AshrutkarNa shrudhI havaM nU cid dadhiSva me giraH |\\

1.10 (varga 20) verse 9c
indra stomamimaM mama kRSvA yujashcidantaram ||\\

1.10 (varga 20) verse 10a
vidmA hi tvA vRSantamaM vAjeSu havanashrutam |\\

1.10 (varga 20) verse 10c
vRSantamasya hUmaha UtiM sahasrasAtamAm ||\\

1.10 (varga 20) verse 11a
A tU na indra kaushika mandasAnaH sutaM piba |\\

1.10 (varga 20) verse 11c
navyamAyuHpra sU tira kRdhI sahasrasAM RSim ||\\

1.10 (varga 20) verse 12a
pari tvA girvaNo gira imA bhavantu vishvataH |\\

1.10 (varga 20) verse 12c
vRddhAyumanu vRddhayo juSTA bhavantu juSTayaH ||\\


1.11 (varga 21) verse 1a
indraM vishvA avIvRdhan samudravyacasaM giraH |\\

1.11 (varga 21) verse 1c
rathItamaMrathInAM vAjAnAM satpatiM patim ||\\

1.11 (varga 21) verse 2a
sakhye ta indra vAjino mA bhema shavasas pate |\\

1.11 (varga 21) verse 2c
tvAmabhi praNonumo jetAramaparAjitam ||\\

1.11 (varga 21) verse 3a
pUrvIrindrasya rAtayo na vi dasyantyUtayaH |\\

1.11 (varga 21) verse 3c
yadI vAjasya gomata stotRbhyo maMhate magham ||\\

1.11 (varga 21) verse 4a
purAM bhinduryuvA kaviramitaujA ajAyata |\\

1.11 (varga 21) verse 4c
indro vishvasyakarmaNo dhartA vajrI puruSTutaH ||\\

1.11 (varga 21) verse 5a
tvaM valasya gomato.apAvaradrivo bilam |\\

1.11 (varga 21) verse 5c
tvAM devA abibhyuSastujyamAnAsa AviSuH ||\\

1.11 (varga 21) verse 6a
tavAhaM shUra rAtibhiH pratyAyaM sindhumAvadan |\\

1.11 (varga 21) verse 6c
upAtiSThanta girvaNo viduS Te tasya kAravaH ||\\

1.11 (varga 21) verse 7a
mAyAbhirindra mAyinaM tvaM shuSNamavAtiraH |\\

1.11 (varga 21) verse 7c
viduS Te tasya medhirAsteSAM shravAMsyut tira ||\\

1.11 (varga 21) verse 8a
indramIshAnamojasAbhi stomA anUSata |\\

1.11 (varga 21) verse 8c
sahasraM yasya rAtaya uta vA santi bhUyasIH ||\\


1.12 (varga 22) verse 1a
agniM dUtaM vRNImahe hotAraM vishvavedasam |\\

1.12 (varga 22) verse 1c
asya yajñasya sukratum ||\\

1.12 (varga 22) verse 2a
agnim\-agniM havImabhiH sadA havanta vishpatim |\\

1.12 (varga 22) verse 2c
havyavAhaM purupriyam ||\\

1.12 (varga 22) verse 3a
agne devAnihA vaha jajñAno vRktabarhiSe |\\

1.12 (varga 22) verse 3c
asi hotA na IDyaH ||\\

1.12 (varga 22) verse 4a
tAnushato vi bodhaya yadagne yAsi dUtyam |\\

1.12 (varga 22) verse 4c
devairA satsi barhiSi ||\\

1.12 (varga 22) verse 5a
ghRtAhavana dIdivaH prati Sma riSato daha |\\

1.12 (varga 22) verse 5c
agne tvaM rakSasvinaH ||\\

1.12 (varga 22) verse 6a
agninAgniH samidhyate kavirgRhapatiryuvA |\\

1.12 (varga 22) verse 6c
havyavAD juhvAsyaH ||\\

1.12 (varga 23) verse 7a
kavimagnimupa stuhi satyadharmANamadhvare |\\

1.12 (varga 23) verse 7c
devamamIvacAtanam ||\\

1.12 (varga 23) verse 8a
yastvAmagne haviSpatirdUtaM deva saparyati |\\

1.12 (varga 23) verse 8c
tasya sma prAvitA bhava ||\\

1.12 (varga 23) verse 9a
yo agniM devavItaye haviSmAnAvivAsati |\\

1.12 (varga 23) verse 9c
tasmai pAvaka mRLaya ||\\

1.12 (varga 23) verse 10a
sa naH pAvaka dIdivo.agne devAnihA vaha |\\

1.12 (varga 23) verse 10c
upa yajñaM havishca naH ||\\

1.12 (varga 23) verse 11a
sa na stavAna A bhara gAyatreNa navIyasA |\\

1.12 (varga 23) verse 11c
rayiM vIravatImiSam ||\\

1.12 (varga 23) verse 12a
agne shukreNa shociSA vishvAbhirdevahUtibhiH |\\

1.12 (varga 23) verse 12c
imaM stomaM juSasva naH ||\\


1.13 (varga 24) verse 1a
susamiddho na A vaha devAnagne haviSmate |\\

1.13 (varga 24) verse 1c
hotaH pAvaka yakSi ca ||\\

1.13 (varga 24) verse 2a
madhumantaM tanUnapAd yajñaM deveSu naH kave |\\

1.13 (varga 24) verse 2c
adyA kRNuhi vItaye ||\\

1.13 (varga 24) verse 3a
narAshaMsamiha priyamasmin yajña upa hvaye |\\

1.13 (varga 24) verse 3c
madhujihvaMhaviSkRtam ||\\

1.13 (varga 24) verse 4a
agne sukhatame rathe devAnILita A vaha |\\

1.13 (varga 24) verse 4c
asi hotA manurhitaH ||\\

1.13 (varga 24) verse 5a
stRNIta barhirAnuSag ghRtapRSThaM manISiNaH |\\

1.13 (varga 24) verse 5c
yatrAmRtasya cakSaNam ||\\

1.13 (varga 24) verse 6a
vi shrayantAM RtAvRdho dvAro devIrasashcataH |\\

1.13 (varga 24) verse 6c
adyA nUnaM ca yaSTave ||\\

1.13 (varga 25) verse 7a
naktoSAsA supeshasAsmin yajña upa hvaye |\\

1.13 (varga 25) verse 7c
idaM no barhirAsade ||\\

1.13 (varga 25) verse 8a
tA sujihvA upa hvaye hotArA daivyA kavI |\\

1.13 (varga 25) verse 8c
yajñaM no yakSatAmimam ||\\

1.13 (varga 25) verse 9a
iLA sarasvatI mahI tisro devIrmayobhuvaH |\\

1.13 (varga 25) verse 9c
barhiH sIdantvasridhaH ||\\

1.13 (varga 25) verse 10a
iha tvaSTAramagriyaM vishvarUpamupa hvaye |\\

1.13 (varga 25) verse 10c
asmAkamastukevalaH ||\\

1.13 (varga 25) verse 11a
ava sRjA vanaspate deva devebhyo haviH |\\

1.13 (varga 25) verse 11c
pra dAturastu cetanam ||\\

1.13 (varga 25) verse 12a
svAhA yajñaM kRNotanendrAya yajvano gRhe |\\

1.13 (varga 25) verse 12c
tatra devAnupa hvaye ||\\


1.14 (varga 26) verse 1a
aibhiragne duvo giro vishvebhiH somapItaye |\\

1.14 (varga 26) verse 1c
devebhiryAhi yakSi ca ||\\

1.14 (varga 26) verse 2a
A tvA kaNvA ahUSata gRNanti vipra te dhiyaH |\\

1.14 (varga 26) verse 2c
devebhiragna A gahi ||\\

1.14 (varga 26) verse 3a
indravAyU bRhaspatiM mitrAgniM pUSaNaM bhagam |\\

1.14 (varga 26) verse 3c
AdityAnmArutaM gaNam ||\\

1.14 (varga 26) verse 4a
pra vo bhriyanta indavo matsarA mAdayiSNavaH |\\

1.14 (varga 26) verse 4c
drapsA madhvashcamUSadaH ||\\

1.14 (varga 26) verse 5a
ILate tvAmavasyavaH kaNvAso vRktabarhiSaH |\\

1.14 (varga 26) verse 5c
haviSmantoaraMkRtaH ||\\

1.14 (varga 26) verse 6a
ghRtapRSThA manoyujo ye tvA vahanti vahnayaH |\\

1.14 (varga 26) verse 6c
A devAn somapItaye ||\\

1.14 (varga 27) verse 7a
tAn yajatrAn RtAvRdho.agne patnIvatas kRdhi |\\

1.14 (varga 27) verse 7c
madhvaH sujihva pAyaya ||\\

1.14 (varga 27) verse 8a
ye yajatrA ya IDyAste te pibantu jihvayA |\\

1.14 (varga 27) verse 8c
madhoragne vaSaTkRti ||\\

1.14 (varga 27) verse 9a
AkIM sUryasya rocanAd vishvAn devAnuSarbudhaH |\\

1.14 (varga 27) verse 9c
vipro hoteha vakSati ||\\

1.14 (varga 27) verse 10a
vishvebhiH somyaM madhvagna indreNa vAyunA |\\

1.14 (varga 27) verse 10c
pibA mitrasya dhAmabhiH ||\\

1.14 (varga 27) verse 11a
tvaM hotA manurhito.agne yajñeSu sIdasi |\\

1.14 (varga 27) verse 11c
semaM no adhvaraM yaja ||\\

1.14 (varga 27) verse 12a
yukSvA hyaruSI rathe harito deva rohitaH |\\

1.14 (varga 27) verse 12c
tAbhirdevAnihA vaha ||\\


1.15 (varga 28) verse 1a
indra somaM piba RtunA tvA vishantvindavaH |\\

1.15 (varga 28) verse 1c
matsarAsastadokasaH ||\\

1.15 (varga 28) verse 2a
marutaH pibata RtunA potrAd yajñaM punItana |\\

1.15 (varga 28) verse 2c
yUyaM hi SThA sudAnavaH ||\\

1.15 (varga 28) verse 3a
abhi yajñaM gRNIhi no gnAvo neSTaH piba RtunA |\\

1.15 (varga 28) verse 3c
tvaMhi ratnadhA asi ||\\

1.15 (varga 28) verse 4a
agne devAnihA vaha sAdayA yoniSu triSu |\\

1.15 (varga 28) verse 4c
pari bhUSa piba RtunA ||\\

1.15 (varga 28) verse 5a
brAhmaNAdindra rAdhasaH pibA somaM RtUnranu |\\

1.15 (varga 28) verse 5c
taved dhi sakhyamastRtam ||\\

1.15 (varga 28) verse 6a
yuvaM dakSaM dhRtavrata mitrAvaruNa dULabham |\\

1.15 (varga 28) verse 6c
RtunA yajñamAshAthe ||\\

1.15 (varga 29) verse 7a
draviNodA draviNaso grAvahastAso adhvare |\\

1.15 (varga 29) verse 7c
yajñeSu devamILate ||\\

1.15 (varga 29) verse 8a
draviNodA dadAtu no vasUni yAni shRNvire |\\

1.15 (varga 29) verse 8c
deveSu tA vanAmahe ||\\

1.15 (varga 29) verse 9a
draviNodAH pipISati juhota pra ca tiSThata |\\

1.15 (varga 29) verse 9c
neSTrAd RtubhiriSyata ||\\

1.15 (varga 29) verse 10a
yat tvA turIyaM RtubhirdraviNodo yajAmahe |\\

1.15 (varga 29) verse 10c
adha smA no dadirbhava ||\\

1.15 (varga 29) verse 11a
ashvinA pibataM madhu dIdyagnI shucivrata |\\

1.15 (varga 29) verse 11c
RtunA yajñavAhasA ||\\

1.15 (varga 29) verse 12a
gArhapatyena santya RtunA yajñanIrasi |\\

1.15 (varga 29) verse 12c
devAn devayate yaja ||\\


1.16 (varga 30) verse 1a
A tvA vahantu harayo vRSaNaM somapItaye |\\

1.16 (varga 30) verse 1c
indra tvA sUracakSasaH ||\\

1.16 (varga 30) verse 2a
imA dhAnA ghRtasnuvo harI ihopa vakSataH |\\

1.16 (varga 30) verse 2c
indraM sukhatame rathe ||\\

1.16 (varga 30) verse 3a
indraM prAtarhavAmaha indraM prayatyadhvare |\\

1.16 (varga 30) verse 3c
indraM somasya pItaye ||\\

1.16 (varga 30) verse 4a
upa naH sutamA gahi haribhirindra keshibhiH |\\

1.16 (varga 30) verse 4c
sute hi tvAhavAmahe ||\\

1.16 (varga 30) verse 5a
semaM na stomaM A gahyupedaM savanaM sutam |\\

1.16 (varga 30) verse 5c
gauro natRSitaH piba ||\\

1.16 (varga 31) verse 6a
ime somAsa indavaH sutAso adhi barhiSi |\\

1.16 (varga 31) verse 6c
tAnindra sahasepiba ||\\

1.16 (varga 31) verse 7a
ayaM te stomo agriyo hRdispRgastu shantamaH |\\

1.16 (varga 31) verse 7c
athA somaMsutaM piba ||\\

1.16 (varga 31) verse 8a
vishvamit savanaM sutamindro madAya gachati |\\

1.16 (varga 31) verse 8c
vRtrahA somapItaye ||\\

1.16 (varga 31) verse 9a
semaM naH kAmamA pRNa gobhirashvaiH shatakrato |\\

1.16 (varga 31) verse 9c
stavAma tvA svAdhyaH ||\\


1.17 (varga 32) verse 1a
indrAvaruNayorahaM samrAjorava A vRNe |\\

1.17 (varga 32) verse 1c
tA no mRLAtaIdRshe ||\\

1.17 (varga 32) verse 2a
gantArA hi stho.avase havaM viprasya mAvataH |\\

1.17 (varga 32) verse 2c
dhartArAcarSaNInAm ||\\

1.17 (varga 32) verse 3a
anukAmaM tarpayethAmindrAvaruNa rAya A |\\

1.17 (varga 32) verse 3c
tA vAM nediSThamImahe ||\\

1.17 (varga 32) verse 4a
yuvAku hi shacInAM yuvAku sumatInAm |\\

1.17 (varga 32) verse 4c
bhUyAma vAjadAvnAm ||\\

1.17 (varga 32) verse 5a
indraH sahasradAvnAM varuNaH shaMsyAnAm |\\

1.17 (varga 32) verse 5c
kraturbhavatyukthyaH ||\\

1.17 (varga 33) verse 6a
tayoridavasA vayaM sanema ni ca dhImahi |\\

1.17 (varga 33) verse 6c
syAduta prarecanam ||\\

1.17 (varga 33) verse 7a
indrAvaruNa vAmahaM huve citrAya rAdhase |\\

1.17 (varga 33) verse 7c
asmAn su jigyuSas kRtam ||\\

1.17 (varga 33) verse 8a
indrAvaruNa nU nu vAM siSAsantISu dhISvA |\\

1.17 (varga 33) verse 8c
asmabhyaM sharma yachatam ||\\

1.17 (varga 33) verse 9a
pra vAmashnotu suSTutirindrAvaruNa yAM huve |\\

1.17 (varga 33) verse 9c
yAM RdhAthe sadhastutim ||\\


1.18 (varga 34) verse 1a
somAnaM svaraNaM kRNuhi brahmaNas pate |\\

1.18 (varga 34) verse 1c
kakSIvantaM yaaushijaH ||\\

1.18 (varga 34) verse 2a
yo revAn yo amIvahA vasuvit puSTivardhanaH |\\

1.18 (varga 34) verse 2c
sa naH siSaktu yasturaH ||\\

1.18 (varga 34) verse 3a
mA naH shaMso araruSo dhUrtiH praNaM martyasya |\\

1.18 (varga 34) verse 3c
rakSA No brahmaNas pate ||\\

1.18 (varga 34) verse 4a
sa ghA vIro na riSyati yamindro brahmaNas patiH |\\

1.18 (varga 34) verse 4c
somo hinoti martyam ||\\

1.18 (varga 34) verse 5a
tvaM taM brahmaNas pate soma indrashca martyam |\\

1.18 (varga 34) verse 5c
dakSiNA pAtvaMhasaH ||\\

1.18 (varga 35) verse 6a
sadasas patimadbhutaM priyamindrasya kAmyam |\\

1.18 (varga 35) verse 6c
saniM medhAmayAsiSam ||\\

1.18 (varga 35) verse 7a
yasmAd Rte na sidhyati yajño vipashcitashcana |\\

1.18 (varga 35) verse 7c
sa dhInAM yogaminvati ||\\

1.18 (varga 35) verse 8a
Ad Rdhnoti haviSkRtiM prAñcaM kRNotyadhvaram |\\

1.18 (varga 35) verse 8c
hotrA deveSu gachati ||\\

1.18 (varga 35) verse 9a
narAshaMsaM sudhRSTamamapashyaM saprathastamam |\\

1.18 (varga 35) verse 9c
divo nasadmamakhasam ||\\


1.19 (varga 36) verse 1a
prati tyaM cArumadhvaraM gopIthAya pra hUyase |\\

1.19 (varga 36) verse 1c
marudbhiragna A gahi ||\\

1.19 (varga 36) verse 2a
nahi devo na martyo mahastava kratuM paraH |\\

1.19 (varga 36) verse 2c
ma... ||\\

1.19 (varga 36) verse 3a
ye maho rajaso vidurvishve devAso adruhaH |\\

1.19 (varga 36) verse 3c
ma... ||\\

1.19 (varga 36) verse 4a
ya ugrA arkamAnRcuranAdhRSTAsa ojasA |\\

1.19 (varga 36) verse 4c
ma... ||\\

1.19 (varga 36) verse 5a
ye shubhrA ghoravarpasaH sukSatrAso rishAdasaH |\\

1.19 (varga 36) verse 5c
ma... ||\\

1.19 (varga 37) verse 6a
ye nAkasyAdhi rocane divi devAsa Asate |\\

1.19 (varga 37) verse 6c
ma... ||\\

1.19 (varga 37) verse 7a
ya IN^khayanti parvatAn tiraH samudramarNavam |\\

1.19 (varga 37) verse 7c
ma... ||\\

1.19 (varga 37) verse 8a
A ye tanvanti rashmibhistiraH samudramojasA |\\

1.19 (varga 37) verse 8c
ma... ||\\

1.19 (varga 37) verse 9a
abhi tvA pUrvapItaye sRjAmi somyaM madhu |\\

1.19 (varga 37) verse 9c
ma... ||\\


1.20 (varga 1) verse 1a
ayaM devAya janmane stomo viprebhirAsayA |\\

1.20 (varga 1) verse 1c
akAri ratnadhAtamaH ||\\

1.20 (varga 1) verse 2a
ya indrAya vacoyujA tatakSurmanasA harI |\\

1.20 (varga 1) verse 2c
shamIbhiryajñamAshata ||\\

1.20 (varga 1) verse 3a
takSan nAsatyAbhyAM parijmAnaM sukhaM ratham |\\

1.20 (varga 1) verse 3c
takSan dhenuM sabardughAm ||\\

1.20 (varga 1) verse 4a
yuvAnA pitarA punaH satyamantrA RjUyavaH |\\

1.20 (varga 1) verse 4c
Rbhavo viSTyakrata ||\\

1.20 (varga 1) verse 5a
saM vo madAso agmatendreNa ca marutvatA |\\

1.20 (varga 1) verse 5c
Adityebhishca rAjabhiH ||\\

1.20 (varga 2) verse 6a
uta tyaM camasaM navaM tvaSTurdevasya niSkRtam |\\

1.20 (varga 2) verse 6c
akartacaturaH punaH ||\\

1.20 (varga 2) verse 7a
te no ratnAni dhattana trirA sAptAni sunvate |\\

1.20 (varga 2) verse 7c
ekam\-ekaMsushastibhiH ||\\

1.20 (varga 2) verse 8a
adhArayanta vahnayo.abhajanta sukRtyayA |\\

1.20 (varga 2) verse 8c
bhAgaM deveSu yajñiyam ||\\


1.21 (varga 3) verse 1a
ihendrAgnI upa hvaye tayorit stomamushmasi |\\

1.21 (varga 3) verse 1c
tA somaM somapAtamA ||\\

1.21 (varga 3) verse 2a
tA yajñeSu pra shaMsatendrAgnI shumbhatA naraH |\\

1.21 (varga 3) verse 2c
tA gAyatreSu gAyata ||\\

1.21 (varga 3) verse 3a
tA mitrasya prashastaya indrAgnI tA havAmahe |\\

1.21 (varga 3) verse 3c
somapA somapItaye ||\\

1.21 (varga 3) verse 4a
ugrA santA havAmaha upedaM savanaM sutam |\\

1.21 (varga 3) verse 4c
indrAgnI eha gachatAm ||\\

1.21 (varga 3) verse 5a
tA mahAntA sadaspatI indrAgnI rakSa ubjatam |\\

1.21 (varga 3) verse 5c
aprajAHsantvatriNaH ||\\

1.21 (varga 3) verse 6a
tena satyena jAgRtamadhi pracetune pade |\\

1.21 (varga 3) verse 6c
indrAgnI sharma yachatam ||\\


1.22 (varga 4) verse 1a
prAtaryujA vi bodhayAshvinAveha gachatAm |\\

1.22 (varga 4) verse 1c
asya somasya pItaye ||\\

1.22 (varga 4) verse 2a
yA surathA rathItamobhA devA divispRshA |\\

1.22 (varga 4) verse 2c
ashvinA tA havAmahe ||\\

1.22 (varga 4) verse 3a
yA vAM kashA madhumatyashvinA sUnRtAvatI |\\

1.22 (varga 4) verse 3c
tayA yajñaM mimikSatam ||\\

1.22 (varga 4) verse 4a
nahi vAmasti dUrake yatrA rathena gachathaH |\\

1.22 (varga 4) verse 4c
ashvinA somino gRham ||\\

1.22 (varga 4) verse 5a
hiraNyapANimUtaye savitAramupa hvaye |\\

1.22 (varga 4) verse 5c
sa cettA devatApadam ||\\

1.22 (varga 5) verse 6a
apAM napAtamavase savitAramupa stuhi |\\

1.22 (varga 5) verse 6c
tasya vratAnyushmasi ||\\

1.22 (varga 5) verse 7a
vibhaktAraM havAmahe vasoshcitrasya rAdhasaH |\\

1.22 (varga 5) verse 7c
savitAraMnRcakSasam ||\\

1.22 (varga 5) verse 8a
sakhAya A ni SIdata savitA stomyo nu naH |\\

1.22 (varga 5) verse 8c
dAtA rAdhAMsi shumbhati ||\\

1.22 (varga 5) verse 9a
agne patnIrihA vaha devAnAmushatIrupa |\\

1.22 (varga 5) verse 9c
tvaSTAraM somapItaye ||\\

1.22 (varga 5) verse 10a
A gnA agna ihAvase hotrAM yaviSTha bhAratIm |\\

1.22 (varga 5) verse 10c
varUtrIM dhiSaNAM vaha ||\\

1.22 (varga 6) verse 11a
abhI no devIravasA mahaH sharmaNA nRpatnIH |\\

1.22 (varga 6) verse 11c
achinnapatrAH sacantAm ||\\

1.22 (varga 6) verse 12a
ihendrANImupa hvaye varuNAnIM svastaye |\\

1.22 (varga 6) verse 12c
agnAyIM somapItaye ||\\

1.22 (varga 6) verse 13a
mahI dyauH pRthivI ca na imaM yajñaM mimikSatAm |\\

1.22 (varga 6) verse 13c
pipRtAM no bharImabhiH ||\\

1.22 (varga 6) verse 14a
tayorid ghRtavat payo viprA rihanti dhItibhiH |\\

1.22 (varga 6) verse 14c
gandharvasya dhruve pade ||\\

1.22 (varga 6) verse 15a
syonA pRthivi bhavAnRkSarA niveshanI |\\

1.22 (varga 6) verse 15c
yachA naH sharma saprathaH ||\\

1.22 (varga 7) verse 16a
ato devA avantu no yato viSNurvicakrame |\\

1.22 (varga 7) verse 16c
pRthivyAH saptadhAmabhiH ||\\

1.22 (varga 7) verse 17a
idaM viSNurvi cakrame tredhA ni dadhe padam |\\

1.22 (varga 7) verse 17c
samULhamasya pAMsure ||\\

1.22 (varga 7) verse 18a
trINi padA vi cakrame viSNurgopA adAbhyaH |\\

1.22 (varga 7) verse 18c
ato dharmANi dhArayan ||\\

1.22 (varga 7) verse 19a
viSNoH karmANi pashyata yato vratAni paspashe |\\

1.22 (varga 7) verse 19c
indrasya yujyaH sakhA ||\\

1.22 (varga 7) verse 20a
tad viSNoH paramaM padaM sadA pashyanti sUrayaH |\\

1.22 (varga 7) verse 20c
divIva cakSurAtatam ||\\

1.22 (varga 7) verse 21a
tad viprAso vipanyavo jAgRvAMsaH samindhate |\\

1.22 (varga 7) verse 21c
viSNoryat paramaM padam ||\\


1.23 (varga 8) verse 1a
tIvrAH somAsa A gahyAshIrvantaH sutA ime |\\

1.23 (varga 8) verse 1c
vAyo tAn prasthitAn piba ||\\

1.23 (varga 8) verse 2a
ubhA devA divispRshendravAyU havAmahe |\\

1.23 (varga 8) verse 2c
asya somasya pItaye ||\\

1.23 (varga 8) verse 3a
indravAyU manojuvA viprA havanta Utaye |\\

1.23 (varga 8) verse 3c
sahasrAkSA dhiyas patI ||\\

1.23 (varga 8) verse 4a
mitraM vayaM havAmahe varuNaM somapItaye |\\

1.23 (varga 8) verse 4c
jajñAnA pUtadakSasA ||\\

1.23 (varga 8) verse 5a
Rtena yAv RtAvRdhAv Rtasya jyotiSas patI |\\

1.23 (varga 8) verse 5c
tA mitrAvaruNA huve ||\\

1.23 (varga 9) verse 6a
varuNaH prAvitA bhuvan mitro vishvAbhirUtibhiH |\\

1.23 (varga 9) verse 6c
karatAM naH surAdhasaH ||\\

1.23 (varga 9) verse 7a
marutvantaM havAmaha indramA somapItaye |\\

1.23 (varga 9) verse 7c
sajUrgaNena trimpatu ||\\

1.23 (varga 9) verse 8a
indrajyeSThA marudgaNA devAsaH pUSarAtayaH |\\

1.23 (varga 9) verse 8c
vishve mama shrutA havam ||\\

1.23 (varga 9) verse 9a
hata vRtraM sudAnava indreNa sahasA yujA |\\

1.23 (varga 9) verse 9c
mA no duHshaMsa Ishata ||\\

1.23 (varga 9) verse 10a
vishvAn devAn havAmahe marutaH somapItaye |\\

1.23 (varga 9) verse 10c
ugrA hi pRshnimAtaraH ||\\

1.23 (varga 10) verse 11a
jayatAmiva tanyaturmarutAmeti dhRSNuyA |\\

1.23 (varga 10) verse 11c
yacchubhaM yAthanA naraH ||\\

1.23 (varga 10) verse 12a
haskArAd vidyutas paryato jAtA avantu naH |\\

1.23 (varga 10) verse 12c
maruto mRLayantu naH ||\\

1.23 (varga 10) verse 13a
A pUSañcitrabarhiSamAghRNe dharuNaM divaH |\\

1.23 (varga 10) verse 13c
AjA naSTaM yathA pashum ||\\

1.23 (varga 10) verse 14a
pUSA rAjAnamAghRNirapagULhaM guhA hitam |\\

1.23 (varga 10) verse 14c
avindaccitrabarhiSam ||\\

1.23 (varga 10) verse 15a
uto sa mahyamindubhiH SaD yuktAnanuseSidhat |\\

1.23 (varga 10) verse 15c
gobhiryavaM na carkRSat ||\\

1.23 (varga 11) verse 16a
ambayo yantyadhvabhirjAmayo adhvarIyatAm |\\

1.23 (varga 11) verse 16c
pRñcatIrmadhunA payaH ||\\

1.23 (varga 11) verse 17a
amUryA upa sUrye yAbhirvA sUryaH saha |\\

1.23 (varga 11) verse 17c
tA no hinvantvadhvaram ||\\

1.23 (varga 11) verse 18a
apo devIrupa hvaye yatra gAvaH pibanti naH |\\

1.23 (varga 11) verse 18c
sindubhyaH kartvaM haviH ||\\

1.23 (varga 11) verse 19a
apsvantaramRtamapsu bheSajamapAmuta prashastaye |\\

1.23 (varga 11) verse 19c
devAbhavata vAjinaH ||\\

1.23 (varga 11) verse 20a
apsu me somo abravIdantarvishvAni bheSajA |\\

1.23 (varga 11) verse 20c
agniM ca vishvashambhuvamApashca vishvabheSajIH ||\\

1.23 (varga 12) verse 21a
ApaH pRNIta bheSajaM varUthaM tanve mama |\\

1.23 (varga 12) verse 21c
jyok ca sUryaM dRshe ||\\

1.23 (varga 12) verse 22a
idamApaH pra vahata yat kiM ca duritaM mayi |\\

1.23 (varga 12) verse 22c
yad vAhamabhidudroha yad vA shepa utAnRtam ||\\

1.23 (varga 12) verse 23a
Apo adyAnvacAriSaM rasena samagasmahi |\\

1.23 (varga 12) verse 23c
payasvAnagna Agahi taM mA saM sRja varcasA ||\\

1.23 (varga 12) verse 24a
saM mAgne varcasA sRja saM prajayA samAyuSA |\\

1.23 (varga 12) verse 24c
vidyurmeasya devA indro vidyAt saha RSibhiH ||\\


1.24 (varga 13) verse 1a
kasya nUnaM katamasyAmRtAnAM manAmahe cAru devasya nAma |\\

1.24 (varga 13) verse 1c
ko no mahyA aditaye punardAt pitaraM ca dRsheyaM mAtaraM ca ||\\

1.24 (varga 13) verse 2a
agnervayaM prathamasyAmRtAnAM manAmahe cAru devasya nAma |\\

1.24 (varga 13) verse 2c
sa no mahyA aditaye punardAt pitaraM ca dRsheyaM mAtaraM ca ||\\

1.24 (varga 13) verse 3a
abhi tvA deva savitarIshAnaM vAryANAm |\\

1.24 (varga 13) verse 3c
sadAvan bhAgamImahe ||\\

1.24 (varga 13) verse 4a
yashcid dhi ta itthA bhagaH shashamAnaH purA nidaH |\\

1.24 (varga 13) verse 4c
adveSo hastayordadhe ||\\

1.24 (varga 13) verse 5a
bhagabhaktasya te vayamudashema tavAvasA |\\

1.24 (varga 13) verse 5c
mUrdhAnaM rAya Arabhe ||\\

1.24 (varga 14) verse 6a
nahi te kSatraM na saho na manyuM vayashcanAmI patayanta ApuH |\\

1.24 (varga 14) verse 6c
nemA Apo animiSaM carantIrna ye vAtasya praminantyabhvam ||\\

1.24 (varga 14) verse 7a
abudhne rAjA varuNo vanasyordhvaM stUpaM dadate pUtadakSaH |\\

1.24 (varga 14) verse 7c
nIcInA sthurupari budhna eSAmasme antarnihitAHketavaH syuH ||\\

1.24 (varga 14) verse 8a
uruM hi rAjA varuNashcakAra sUryAya panthAmanvetavA u |\\

1.24 (varga 14) verse 8c
apade pAdA pratidhAtave.akarutApavaktA hRdayAvidhashcit ||\\

1.24 (varga 14) verse 9a
shataM te rAjan bhiSajaH sahasramurvI gabhIrA sumatiS Te astu |\\

1.24 (varga 14) verse 9c
bAdhasva dUre nir{R}tiM parAcaiH kRtaM cidenaH pra mumugdhyasmat ||\\

1.24 (varga 14) verse 10a
amI ya RkSA nihitAsa uccA naktaM dadRshre kuha cid diveyuH |\\

1.24 (varga 14) verse 10c
adabdhAni varuNasya vratAni vicAkashaccandramA naktameti ||\\

1.24 (varga 15) verse 11a
tat tvA yAmi brahmaNA vandamAnastadA shAste yajamAno havirbhiH |\\

1.24 (varga 15) verse 11c
aheLamAno varuNeha bodhyurushaMsa mA na AyuHpra moSIH ||\\

1.24 (varga 15) verse 12a
tadin naktaM tad divA mahyamAhustadayaM keto hRda A vi caSTe |\\

1.24 (varga 15) verse 12c
shunaHshepo yamahvad gRbhItaH so asmAn rAjA varuNo mumoktu ||\\

1.24 (varga 15) verse 13a
shunaHshepo hyahvad gRbhItastriSvAdityaM drupadeSu baddhaH |\\

1.24 (varga 15) verse 13c
avainaM rAjA varuNaH sasRjyAd vidvAnadabdho vi mumoktu pAshAn ||\\

1.24 (varga 15) verse 14a
ava te heLo varuNa namobhirava yajñebhirImahe havirbhiH |\\

1.24 (varga 15) verse 14c
kSayannasmabhyamasura pracetA rAjannenAMsi shishrathaH kRtAni ||\\

1.24 (varga 15) verse 15a
uduttamaM varuNa pAshamasmadavAdhamaM vi madhyamaM shrathAya |\\

1.24 (varga 15) verse 15c
athA vayamAditya vrate tavAnAgaso aditaye syAma ||\\


1.25 (varga 16) verse 1a
yaccid dhi te visho yathA pra deva varuNa vratam |\\

1.25 (varga 16) verse 1c
minImasidyavi\-dyavi ||\\

1.25 (varga 16) verse 2a
mA no vadhAya hatnave jihILAnasya rIradhaH |\\

1.25 (varga 16) verse 2c
mA hRNAnasya manyave ||\\

1.25 (varga 16) verse 3a
vi mRLIkAya te mano rathIrashvaM na sanditam |\\

1.25 (varga 16) verse 3c
gIrbhirvaruNa sImahi ||\\

1.25 (varga 16) verse 4a
parA hi me vimanyavaH patanti vasyaiSTaye |\\

1.25 (varga 16) verse 4c
vayo na vasatIrupa ||\\

1.25 (varga 16) verse 5a
kadA kSatrashriyaM naramA varuNaM karAmahe |\\

1.25 (varga 16) verse 5c
mRLIkAyorucakSasam ||\\

1.25 (varga 17) verse 6a
tadit samAnamAshAte venantA na pra yuchataH |\\

1.25 (varga 17) verse 6c
dhRtavratAya dAshuSe ||\\

1.25 (varga 17) verse 7a
vedA yo vInAM padamantarikSeNa patatAm |\\

1.25 (varga 17) verse 7c
veda nAvaH samudriyaH ||\\

1.25 (varga 17) verse 8a
veda mAso dhRtavrato dvAdasha prajAvataH |\\

1.25 (varga 17) verse 8c
vedA ya upajAyate ||\\

1.25 (varga 17) verse 9a
veda vAtasya vartanimurorRSvasya bRhataH |\\

1.25 (varga 17) verse 9c
vedA ye adhyAsate ||\\

1.25 (varga 17) verse 10a
ni SasAda dhRtavrato varuNaH pastyAsvA |\\

1.25 (varga 17) verse 10c
sAmrAjyAya sukratuH ||\\

1.25 (varga 18) verse 11a
ato vishvAnyadbhutA cikitvAnabhi pashyati |\\

1.25 (varga 18) verse 11c
kRtAni yA cakartvA ||\\

1.25 (varga 18) verse 12a
sa no vishvAhA sukraturAdityaH supathA karat |\\

1.25 (varga 18) verse 12c
pra Na AyUMSi tAriSat ||\\

1.25 (varga 18) verse 13a
bibhrad drApiM hiraNyayaM varuNo vasta nirNijam |\\

1.25 (varga 18) verse 13c
pari spasho ni Sedire ||\\

1.25 (varga 18) verse 14a
na yaM dipsanti dipsavo na druhvANo janAnAm |\\

1.25 (varga 18) verse 14c
na devamabhimAtayaH ||\\

1.25 (varga 18) verse 15a
uta yo mAnuSeSvA yashashcakre asAmyA |\\

1.25 (varga 18) verse 15c
asmAkamudareSvA ||\\

1.25 (varga 19) verse 16a
parA me yanti dhItayo gAvo na gavyUtIranu |\\

1.25 (varga 19) verse 16c
ichantIrurucakSasam ||\\

1.25 (varga 19) verse 17a
saM nu vocAvahai punaryato me madhvAbhRtam |\\

1.25 (varga 19) verse 17c
hoteva kSadase priyam ||\\

1.25 (varga 19) verse 18a
darshaM nu vishvadarSataM darshaM rathamadhi kSami |\\

1.25 (varga 19) verse 18c
etA juSata me giraH ||\\

1.25 (varga 19) verse 19a
imaM me varuNa shrudhI havamadyA ca mRLaya |\\

1.25 (varga 19) verse 19c
tvAmavasyurA cake ||\\

1.25 (varga 19) verse 20a
tvaM vishvasya medhira divashca gmashca rAjasi |\\

1.25 (varga 19) verse 20c
sa yAmaniprati shrudhi ||\\

1.25 (varga 19) verse 21a
uduttamaM mumugdhi no vi pAshaM madhyamaM cRta |\\

1.25 (varga 19) verse 21c
avAdhamAni jIvase ||\\


1.26 (varga 20) verse 1a
vasiSvA hi miyedhya vastrANyUrjAM pate |\\

1.26 (varga 20) verse 1c
semaM no adhvaraM yaja ||\\

1.26 (varga 20) verse 2a
ni no hotA vareNyaH sadA yaviSTha manmabhiH |\\

1.26 (varga 20) verse 2c
agne divitmatA vacaH ||\\

1.26 (varga 20) verse 3a
A ni SmA sUnave pitApiryajatyApaye |\\

1.26 (varga 20) verse 3c
sakhA sakhye vareNyaH ||\\

1.26 (varga 20) verse 4a
A no barhI rishAdaso varuNo mitro aryamA |\\

1.26 (varga 20) verse 4c
sIdantu manuSo yathA ||\\

1.26 (varga 20) verse 5a
pUrvya hotarasya no mandasva sakhyasya ca |\\

1.26 (varga 20) verse 5c
imA u Su shrudhI giraH ||\\

1.26 (varga 21) verse 6a
yaccid dhi shashvatA tanA devaM\-devaM yajAmahe |\\

1.26 (varga 21) verse 6c
tve iddhUyate haviH ||\\

1.26 (varga 21) verse 7a
priyo no astu vishpatirhotA mandro vareNyaH |\\

1.26 (varga 21) verse 7c
priyAH svagnayo vayam ||\\

1.26 (varga 21) verse 8a
svagnayo hi vAryaM devAso dadhire ca naH |\\

1.26 (varga 21) verse 8c
svagnayo manAmahe ||\\

1.26 (varga 21) verse 9a
athA na ubhayeSAmamRta martyAnAm |\\

1.26 (varga 21) verse 9c
mithaH santu prashastayaH ||\\

1.26 (varga 21) verse 10a
vishvebhiragne agnibhirimaM yajñamidaM vacaH |\\

1.26 (varga 21) verse 10c
cano dhAH sahaso yaho ||\\


1.27 (varga 22) verse 1a
ashvaM na tvA vAravantaM vandadhyA agniM namobhiH |\\

1.27 (varga 22) verse 1c
samrAjantamadhvarANAm ||\\

1.27 (varga 22) verse 2a
sa ghA naH sUnuH shavasA pRthupragAmA sushevaH |\\

1.27 (varga 22) verse 2c
mIDhvAnasmAkaM babhUyAt ||\\

1.27 (varga 22) verse 3a
sa no dUrAccAsAcca ni martyAdaghAyoH |\\

1.27 (varga 22) verse 3c
pAhi sadamid vishvAyuH ||\\

1.27 (varga 22) verse 4a
imamU Su tvamasmAkaM saniM gAyatraM navyAMsam |\\

1.27 (varga 22) verse 4c
agne deveSu pra vocaH ||\\

1.27 (varga 22) verse 5a
A no bhaja parameSvA vAjeSu madhyameSu |\\

1.27 (varga 22) verse 5c
shikSA vasvoantamasya ||\\

1.27 (varga 23) verse 6a
vibhaktAsi citrabhAno sindhorUrmA upAka A |\\

1.27 (varga 23) verse 6c
sadyo dAshuSe kSarasi ||\\

1.27 (varga 23) verse 7a
yamagne pRtsu martyamavA vAjeSu yaM junAH |\\

1.27 (varga 23) verse 7c
sa yantAshashvatIriSaH ||\\

1.27 (varga 23) verse 8a
nakirasya sahantya paryetA kayasya cit |\\

1.27 (varga 23) verse 8c
vAjo asti shravAyyaH ||\\

1.27 (varga 23) verse 9a
sa vAjaM vishvacarSaNirarvadbhirastu tarutA |\\

1.27 (varga 23) verse 9c
viprebhirastu sanitA ||\\

1.27 (varga 23) verse 10a
jarAbodha tad viviDDhi vishe\-vishe yajñiyAya |\\

1.27 (varga 23) verse 10c
stomaM rudrAya dRshIkam ||\\

1.27 (varga 24) verse 11a
sa no mahAnanimAno dhUmaketuH purushcandraH |\\

1.27 (varga 24) verse 11c
dhiye vAjAya hinvatu ||\\

1.27 (varga 24) verse 12a
sa revAniva vishpatirdaivyaH ketuH shRNotu naH |\\

1.27 (varga 24) verse 12c
ukthairagnirbRhadbhAnuH ||\\

1.27 (varga 24) verse 13a
namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama AshinebhyaH |\\

1.27 (varga 24) verse 13c
yajAma devAn yadi shaknavAma mA jyAyasaH shaMsamA vRkSi devAH ||\\


1.28 (varga 25) verse 1a
yatra grAvA pRthubudhna Urdhvo bhavati sotave |\\

1.28 (varga 25) verse 1c
ulUkhalasutAnAmaved vindra jalgulaH ||\\

1.28 (varga 25) verse 2a
yatra dvAviva jaghanAdhiSavaNyA kRtA |\\

1.28 (varga 25) verse 2c
ulU... ||\\

1.28 (varga 25) verse 3a
yatra nAryapacyavamupacyavaM ca shikSate |\\

1.28 (varga 25) verse 3c
ulU... ||\\

1.28 (varga 25) verse 4a
yatra manthAM vibadhnate rashmIn yamitavA iva |\\

1.28 (varga 25) verse 4c
ulU... ||\\

1.28 (varga 25) verse 5a
yaccid dhi tvaM gRhegRha ulUkhalaka yujyase |\\

1.28 (varga 25) verse 5c
iha dyumattamaM vada yajatAmiva dundubhiH ||\\

1.28 (varga 26) verse 6a
uta sma te vanaspate vAto vi vAtyagramit |\\

1.28 (varga 26) verse 6c
atho indrAya pAtave sunu somamulUkhala ||\\

1.28 (varga 26) verse 7a
AyajI vAjasAtamA tA hyuccA vijarbhRtaH |\\

1.28 (varga 26) verse 7c
harI ivAndhAMsi bapsatA ||\\

1.28 (varga 26) verse 8a
tA no adya vanaspatI RSvAv RSvebhiH sotRbhiH |\\

1.28 (varga 26) verse 8c
indrAya madhumat sutam ||\\

1.28 (varga 26) verse 9a
ucchiSTaM camvorbhara somaM pavitra A sRja |\\

1.28 (varga 26) verse 9c
ni dhehi goradhi tvaci ||\\


1.29 (varga 27) verse 1a
yaccid dhi satya somapA anAshastA iva smasi |\\

1.29 (varga 27) verse 1c
A tU na indra shaMsaya goSvashveSu subhriSu sahasreSu tuvImagha ||\\

1.29 (varga 27) verse 2a
shiprin vAjAnAM pate shacIvastava daMsanA |\\

1.29 (varga 27) verse 2c
A ... ||\\

1.29 (varga 27) verse 3a
ni SvApayA mithUdRshA sastAmabudhyamAne |\\

1.29 (varga 27) verse 3c
A ... ||\\

1.29 (varga 27) verse 4a
sasantu tyA arAtayo bodhantu shUra rAtayaH |\\

1.29 (varga 27) verse 4c
A ... ||\\

1.29 (varga 27) verse 5a
samindra gardabhaM mRNa nuvantaM pApayAmuyA |\\

1.29 (varga 27) verse 5c
A ... ||\\

1.29 (varga 27) verse 6a
patAti kuNDRNAcyA dUraM vAto vanAdadhi |\\

1.29 (varga 27) verse 6c
A ... ||\\

1.29 (varga 27) verse 7a
sarvaM parikroshaM jahi jambhayA kRkadAshvam |\\

1.29 (varga 27) verse 7c
A ... ||\\


1.30 (varga 28) verse 1a
A va indraM kriviM yathA vAjayantaH shatakratum |\\

1.30 (varga 28) verse 1c
maMhiSThaM siñca indubhiH ||\\

1.30 (varga 28) verse 2a
shataM vA yaH shucInAM sahasraM vA samAshirAm |\\

1.30 (varga 28) verse 2c
edu nimnaM na rIyate ||\\

1.30 (varga 28) verse 3a
saM yan madAya shuSmiNa enA hyasyodare |\\

1.30 (varga 28) verse 3c
samudro na vyaco dadhe ||\\

1.30 (varga 28) verse 4a
ayamu te samatasi kapota iva garbhadhim |\\

1.30 (varga 28) verse 4c
vacastaccin na ohase ||\\

1.30 (varga 28) verse 5a
stotraM rAdhAnAM pate girvAho vIra yasya te |\\

1.30 (varga 28) verse 5c
vibhUtirastusUnRtA ||\\

1.30 (varga 29) verse 6a
UrdhvastiSThA na Utaye.asmin vAje shatakrato |\\

1.30 (varga 29) verse 6c
samanyeSu bravAvahai ||\\

1.30 (varga 29) verse 7a
yoge\-yoge tavastaraM vAje\-vAje havAmahe |\\

1.30 (varga 29) verse 7c
sakhAya indramUtaye ||\\

1.30 (varga 29) verse 8a
A ghA gamad yadi shravat sahasriNIbhirUtibhiH |\\

1.30 (varga 29) verse 8c
vAjebhirupa no havam ||\\

1.30 (varga 29) verse 9a
anu pratnasyaukaso huve tuvipratiM naram |\\

1.30 (varga 29) verse 9c
yaM te pUrvaM pitA huve ||\\

1.30 (varga 29) verse 10a
taM tvA vayaM vishvavArA shAsmahe puruhUta |\\

1.30 (varga 29) verse 10c
sakhe vaso jaritRbhyaH ||\\

1.30 (varga 30) verse 11a
asmAkaM shipriNInAM somapAH somapAvnAm |\\

1.30 (varga 30) verse 11c
sakhe vajrin sakhInAm ||\\

1.30 (varga 30) verse 12a
tathA tadastu somapAH sakhe vajrin tathA kRNu |\\

1.30 (varga 30) verse 12c
yathA ta ushmasISTaye ||\\

1.30 (varga 30) verse 13a
revatIrnaH sadhamAda indre santu tuvivAjAH |\\

1.30 (varga 30) verse 13c
kSumanto yAbhirmadema ||\\

1.30 (varga 30) verse 14a
A gha tvAvAn tmanApta stotRbhyo dhRSNaviyAnaH |\\

1.30 (varga 30) verse 14c
RNorakSaM na cakryoh ||\\

1.30 (varga 30) verse 15a
A yad duvaH shatakratavA kAmaM jaritR^INAm |\\

1.30 (varga 30) verse 15c
RNorakSaM na shacIbhiH ||\\

1.30 (varga 31) verse 16a
shashvadindraH popruthadbhirjigAya nAnadadbhiH shAshvasadbhirdhanAni |\\

1.30 (varga 31) verse 16c
sa no hiraNyarathaM daMsanAvAn sa naH sanitA sanaye sa no.adAt ||\\

1.30 (varga 31) verse 17a
AshvinAvashvAvatyeSA yataM shavIrayA gomad dasrA hiraNyavat ||\\

1.30 (varga 31) verse 18a
samAnayojano hi vAM ratho dasrAvamartyaH |\\

1.30 (varga 31) verse 18c
samudre ashvineyate ||\\

1.30 (varga 31) verse 19a
vyaghnyasya mUrdhani cakraM rathasya yemathuH |\\

1.30 (varga 31) verse 19c
pari dyAmanyadIyate ||\\

1.30 (varga 31) verse 20a
kasta uSaH kadhapriye bhuje marto amartye |\\

1.30 (varga 31) verse 20c
kaM nakSase vibhAvari ||\\

1.30 (varga 31) verse 21a
vayaM hi te amanmahyAntAdA parAkAt |\\

1.30 (varga 31) verse 21c
ashve na citre aruSi ||\\

1.30 (varga 31) verse 22a
tvaM tyebhirA gahi vAjebhirduhitardivaH |\\

1.30 (varga 31) verse 22c
asme rayiM nidhAraya ||\\


1.31 (varga 32) verse 1a
tvamagne prathamo aN^girA RSirdevo devAnAmabhavaH shivaH sakhA |\\

1.31 (varga 32) verse 1c
tava vrate kavayo vidmanApaso.ajAyanta maruto bhrAjadRSTayaH ||\\

1.31 (varga 32) verse 2a
tvamagne prathamo aN^girastamaH kavirdevAnAM pari bhUSasivratam |\\

1.31 (varga 32) verse 2c
vibhurvishvasmai bhuvanAya medhiro dvimAtA shayuH katidhA cidAyave ||\\

1.31 (varga 32) verse 3a
tvamagne prathamo mAtarishvana Avirbhava sukratUyA vivasvate |\\

1.31 (varga 32) verse 3c
arejetAM rodasI hotRvUrye.asaghnorbhAramayajo mahovaso ||\\

1.31 (varga 32) verse 4a
tvamagne manave dyAmavAshayaH purUravase sukRte sukRttaraH |\\

1.31 (varga 32) verse 4c
shvAtreNa yat pitrormucyase paryA tvA pUrvamanayannAparaM punaH ||\\

1.31 (varga 32) verse 5a
tvamagne vRSabhaH puSTivardhana udyatasruce bhavasi shravAyyaH |\\

1.31 (varga 32) verse 5c
ya AhutiM pari vedA vaSaTkRtimekAyuragre visha AvivAsasi ||\\

1.31 (varga 33) verse 6a
tvamagne vRjinavartaniM naraM sakman piparSi vidathe vicarSaNe |\\

1.31 (varga 33) verse 6c
yaH shUrasAtA paritakmye dhane dabhrebhishcit samRtAhaMsi bhUyasaH ||\\

1.31 (varga 33) verse 7a
tvaM tamagne amRtatva uttame martaM dadhAsi shravase dive\ dive |\\

1.31 (varga 33) verse 7c
yastAtRSANa ubhayAya janmane mayaH kRNoSi prayaA ca sUraye ||\\

1.31 (varga 33) verse 8a
tvaM no agne sanaye dhanAnAM yashasaM kAruM kRNuhi stavAnaH |\\

1.31 (varga 33) verse 8c
RdhyAma karmApasA navena devairdyAvApRthivI prAvataM naH ||\\

1.31 (varga 33) verse 9a
tvaM no agne pitrorupastha A devo deveSvanavadya jAgRviH |\\

1.31 (varga 33) verse 9c
tanUkRd bodhi pramatishca kArave tvaM kalyANa vasu vishvamopiSe ||\\

1.31 (varga 33) verse 10a
tvamagne pramatistvaM pitAsi nastvaM vayaskRt tava jAmayo vayam |\\

1.31 (varga 33) verse 10c
saM tvA rAyaH shatinaH saM sahasriNaH suvIraM yanti vratapAmadAbhya ||\\

1.31 (varga 34) verse 11a
tvAmagne prathamamAyumAyave devA akRNvan nahuSasya vishpatim |\\

1.31 (varga 34) verse 11c
iLAmakRNvan manuSasya shAsanIM pituryat putro mamakasya jAyate ||\\

1.31 (varga 34) verse 12a
tvaM no agne tava deva pAyubhirmaghono rakSa tanvashca vandya |\\

1.31 (varga 34) verse 12c
trAtA tokasya tanaye gavAmasyanimeSaM rakSamANastava vrate ||\\

1.31 (varga 34) verse 13a
tvamagne yajyave pAyurantaro.aniSaN^gAya caturakSa idhyase |\\

1.31 (varga 34) verse 13c
yo rAtahavyo.avRkAya dhAyase kIreshcin mantraM manasAvanoSi tam ||\\

1.31 (varga 34) verse 14a
tvamagna urushaMsAya vAghate spArhaM yad rekNaH paramaM vanoSi tat |\\

1.31 (varga 34) verse 14c
Adhrasya cit pramatirucyase pitA pra pAkaMshAssi pra disho viduSTaraH ||\\

1.31 (varga 34) verse 15a
tvamagne prayatadakSiNaM naraM varmeva syUtaM pari pAsi vishvataH |\\

1.31 (varga 34) verse 15c
svAdukSadmA yo vasatau syonakRjjIvayAjaM yajate sopamA divaH ||\\

1.31 (varga 35) verse 16a
imAmagne sharaNiM mImRSo na imamadhvAnaM yamagAma dUrAt |\\

1.31 (varga 35) verse 16c
ApiH pitA pramatiH somyAnAM bhRmirasy RSikRn martyAnAm ||\\

1.31 (varga 35) verse 17a
manuSvadagne aN^girasvadaN^giro yayAtivat sadane pUrvavacchuce |\\

1.31 (varga 35) verse 17c
acha yAhyA vahA daivyaM janamA sAdaya barhiSi yakSi ca priyam ||\\

1.31 (varga 35) verse 18a
etenAgne brahmaNA vAvRdhasva shaktI vA yat te cakRmA vidA vA |\\

1.31 (varga 35) verse 18c
uta pra NeSyabhi vasyo asmAn saM naH sRja sumatyA vAjavatyA ||\\


1.32 (varga 36) verse 1a
indrasya nu vIryANi pra vocaM yAni cakAra prathamAni vajrI |\\

1.32 (varga 36) verse 1c
ahannahimanvapastatarda pra vakSaNA abhinat parvatAnAm ||\\

1.32 (varga 36) verse 2a
ahannahiM parvate shishriyANaM tvaSTAsmai vajraM svaryaM tatakSa |\\

1.32 (varga 36) verse 2c
vAshrA iva dhenavaH syandamAnA añjaH samudramava jagmurApaH ||\\

1.32 (varga 36) verse 3a
vRSAyamANo.avRNIta somaM trikadrukeSvapibat sutasya |\\

1.32 (varga 36) verse 3c
AsAyakaM maghavAdatta vajramahannenaM prathamajAmahInAm ||\\

1.32 (varga 36) verse 4a
yadindrAhan prathamajAmahInAmAn mAyinAmaminAH prota mAyAH |\\

1.32 (varga 36) verse 4c
At sUryaM janayan dyAmuSAsaM tAdItnAshatruM na kilA vivitse ||\\

1.32 (varga 36) verse 5a
ahan vRtraM vRtrataraM vyaMsamindro vajreNa mahatA vadhena |\\

1.32 (varga 36) verse 5c
skandhAMsIva kulishenA vivRkNAhiH shayata upapRk pRthivyAH ||\\

1.32 (varga 37) verse 6a
ayoddheva durmada A hi juhve mahAvIraM tuvibAdhaM RjISam |\\

1.32 (varga 37) verse 6c
nAtArIdasya samRtiM vadhAnAM saM rujAnAH pipiSaindrashatruH ||\\

1.32 (varga 37) verse 7a
apAdahasto apRtanyadindramAsya vajramadhi sAnau jaghAna |\\

1.32 (varga 37) verse 7c
vRSNo vadhriH pratimAnaM bubhUSan purutrA vRtro ashayad vyastaH ||\\

1.32 (varga 37) verse 8a
nadaM na bhinnamamuyA shayAnaM mano ruhANA ati yantyApaH |\\

1.32 (varga 37) verse 8c
yAshcid vRtro mahinA paryatiSThat tAsAmahiH patsutaHshIrbabhUva ||\\

1.32 (varga 37) verse 9a
nIcAvayA abhavad vRtraputrendro asyA ava vadharjabhAra |\\

1.32 (varga 37) verse 9c
uttarA sUradharaH putra AsId dAnuH shaye sahavatsA na dhenuH ||\\

1.32 (varga 37) verse 10a
atiSThantInAmaniveshanAnAM kASThAnAM madhye nihitaMsharIram |\\

1.32 (varga 37) verse 10c
vRtrasya niNyaM vi carantyApo dIrghaM tama AshayadindrashatruH ||\\

1.32 (varga 38) verse 11a
dAsapatnIrahigopA atiSThan niruddhA ApaH paNineva gAvaH |\\

1.32 (varga 38) verse 11c
apAM bilamapihitaM yadAsId vRtraM jaghanvAnapatad vavAra ||\\

1.32 (varga 38) verse 12a
ashvyo vAro abhavastadindra sRke yat tvA pratyahan deva ekaH |\\

1.32 (varga 38) verse 12c
ajayo gA ajayaH shUra somamavAsRjaH sartave sapta sindhUn ||\\

1.32 (varga 38) verse 13a
nAsmai vidyun na tanyatuH siSedha na yAM mihamakirad dhrAduniM ca |\\

1.32 (varga 38) verse 13c
indrashca yad yuyudhAte ahishcotAparIbhyo maghavA vi jigye ||\\

1.32 (varga 38) verse 14a
aheryAtAraM kamapashya indra hRdi yat te jaghnuSo bhIragachat |\\

1.32 (varga 38) verse 14c
nava ca yan navatiM ca sravantIH shyeno na bhItoataro rajAMsi ||\\

1.32 (varga 38) verse 15a
indro yAto.avasitasya rAjA shamasya ca shRN^giNo vajrabAhuH |\\

1.32 (varga 38) verse 15c
sedu rAjA kSayati carSaNInAmarAn na nemiH pari tA babhUva ||\\


1.33 (varga 1) verse 1a
etAyAmopa gavyanta indramasmAkaM su pramatiM vAvRdhAti |\\

1.33 (varga 1) verse 1c
anAmRNaH kuvidAdasya rAyo gavAM ketaM paramAvarjate naH ||\\

1.33 (varga 1) verse 2a
upedahaM dhanadAmapratItaM juSTaM na shyeno vasatimpatAmi |\\

1.33 (varga 1) verse 2c
indraM namasyannupamebhirarkairyaH stotRbhyo havyo asti yAman ||\\

1.33 (varga 1) verse 3a
ni sarvasena iSudhInrasakta samaryo gA ajati yasya vaSTi |\\

1.33 (varga 1) verse 3c
coSkUyamANa indra bhUri vAmaM mA paNirbhUrasmadadhi pravRddha ||\\

1.33 (varga 1) verse 4a
vadhIrhi dasyuM dhaninaM ghanenanekashcarannupashAkebhirindra |\\

1.33 (varga 1) verse 4c
dhanoradhi viSuNak te vyAyannayajvanaH sanakAH pretimIyuH ||\\

1.33 (varga 1) verse 5a
parA cicchIrSA vavRjusta indrAyajvAno yajvabhiH spardhamAnAH |\\

1.33 (varga 1) verse 5c
pra yad divo hariva sthAtarugra niravratAnadhamorodasyoH ||\\

1.33 (varga 2) verse 6a
ayuyutsannanavadyasya senAmayAtayanta kSitayo navagvAH |\\

1.33 (varga 2) verse 6c
vRSAyudho na vadhrayo niraSTAH pravadbhirindrAccitayanta Ayan ||\\

1.33 (varga 2) verse 7a
tvametAn rudato jakSatashcAyodhayo rajasa indra pAre |\\

1.33 (varga 2) verse 7c
avAdaho diva A dasyumuccA pra sunvataH stuvataH shaMsamAvaH ||\\

1.33 (varga 2) verse 8a
cakrANAsaH parINahaM pRthivyA hiraNyena maNinA shumbhamAnAH |\\

1.33 (varga 2) verse 8c
na hinvAnAsastitirusta indraM pari spasho adadhAt sUryeNa ||\\

1.33 (varga 2) verse 9a
pari yadindra rodasI ubhe abubhojIrmahinA vishvataH sIm |\\

1.33 (varga 2) verse 9c
amanyamAnAnabhi manyamAnairnirbrahmabhiradhamo dasyumindra ||\\

1.33 (varga 2) verse 10a
na ye divaH pRthivyA antamApurna mAyAbhirdhanadAM paryabhUvan |\\

1.33 (varga 2) verse 10c
yujaM vajraM vRSabhashcakra indro nirjyotiSA tamaso gA adukSat ||\\

1.33 (varga 3) verse 11a
anu svadhAmakSarannApo asyAvardhata madhya A nAvyAnAm |\\

1.33 (varga 3) verse 11c
sadhrIcInena manasA tamindra ojiSThena hanmanAhannabhi dyUn ||\\

1.33 (varga 3) verse 12a
nyAvidhyadilIbishasya dRlhA vi shRN^giNamabhinacchuSNamindraH |\\

1.33 (varga 3) verse 12c
yAvat taro maghavan yAvadojo vajreNa shatrumavadhIH pRtanyum ||\\

1.33 (varga 3) verse 13a
abhi sidhmo ajigAdasya shatrUn vi tigmena vRSabheNa puro.abhet |\\

1.33 (varga 3) verse 13c
saM vajreNAsRjad vRtramindraH pra svAM matimatiracchAshadAnaH ||\\

1.33 (varga xx) verse 14a
AvaH kutsam indra yasmi cAkan prAvo yudhyantaM vRSabhaM dashadyum |

1.33 (varga xx) verse 14c
shaphacyuto reNur nakSata dyAm uc chvaitreyo nRSAhyAya tasthau ||

1.33 (varga xx) verse 15a
AvaH shamaM vRSabhaM tugryAsu kSetrajeSe maghavañchvitryaM gAm |

1.33 (varga xx) verse 15c
jyok cid atra tasthivAMso akrañchatrUyatAm adharA vedanAkaH ||


1.34 (varga xx) verse 1a
trish cin no adyA bhavataM navedasA vibhur vAM yAma uta rAtir ashvinA |

1.34 (varga xx) verse 1c
yuvor hi yantraM himyeva vAsaso 'bhyAyaMsenyA bhavatam manISibhiH ||

1.34 (varga xx) verse 2a
trayaH pavayo madhuvAhane rathe somasya venAm anu vishva id viduH |

1.34 (varga xx) verse 2c
traya skambhAsa skabhitAsa Arabhe trir naktaM yAthas trir v ashvinA divA ||

1.34 (varga xx) verse 3a
samAne ahan trir avadyagohanA trir adya yajñam madhunA mimikSatam |

1.34 (varga xx) verse 3c
trir vAjavatIr iSo ashvinA yuvaM doSA asmabhyam uSasash ca pinvatam ||

1.34 (varga xx) verse 4a
trir vartir yAtaM trir anuvrate jane triH suprAvyetredheva shikSatam |

1.34 (varga xx) verse 4c
trir nAndyaM vahatam ashvinA yuvaM triH pRkSo asme akSareva pinvatam ||

1.34 (varga xx) verse 5a
trir no rayiM vahatam ashvinA yuvaM trir devatAtA trir utAvataM dhiyaH |

1.34 (varga xx) verse 5c
triH saubhagatvaM trir uta shravAMsi nas triSThaM vAM sUre duhitA ruhad ratham ||

1.34 (varga xx) verse 6a
trir no ashvinA divyAni bheSajA triH pArthivAni trir u dattam adbhyaH |

1.34 (varga xx) verse 6c
omAnaM shaMyor mamakAya sUnave tridhAtu sharma vahataM shubhas patI ||

1.34 (varga xx) verse 7a
trir no ashvinA yajatA dive-dive pari tridhAtu pRthivIm ashAyatam |

1.34 (varga xx) verse 7c
tisro nAsatyA rathyA parAvata Atmeva vAtaH (((((REDO))))) svasarANi gachatam ||

1.34 (varga xx) verse 8a
trir ashvinA sindhubhiH saptamAtRbhis traya AhAvAs tredhA haviS kRtam |

1.34 (varga xx) verse 8c
tisraH pRthivIr upari pravA divo nAkaM rakSethe dyubhir aktubhir hitam ||

1.34 (varga xx) verse 9a
kva trI cakrA trivRto rathasya kva trayo vandhuro ye sanILAH |

1.34 (varga xx) verse 9c
kadA yogo vAjino rAsabhasya yena yajñaM nAsatyopayAthaH ||

1.34 (varga xx) verse 10a
A nAsatyA gachataM hUyate havir madhvaH pibatam madhupebhir AsabhiH |

1.34 (varga xx) verse 10c
yuvor hi pUrvaM savitoSaso ratham RtAya citraM ghRtavantam iSyati ||

1.34 (varga xx) verse 11a
A nAsatyA tribhir ekAdashair iha devebhir yAtam madhupeyam ashvinA |

1.34 (varga xx) verse 11c
prAyus tAriSTaM nI rapAMsi mRkSataM sedhataM dveSo bhavataM sacAbhuvA ||

1.34 (varga xx) verse 12a
A no ashvinA trivRtA rathenArvAñcaM rayiM vahataM suvIram |

1.34 (varga xx) verse 12c
shRNvantA vAm avase johavImi vRdhe ca no bhavataM vAjasAtau ||


1.35 (varga xx) verse 1a
hvayAmy agnim prathamaM svastaye hvayAmi mitrAvaruNAv ihAvase |

1.35 (varga xx) verse 1c
hvayAmi rAtrIM jagato niveshanIM hvayAmi devaM savitAram Utaye ||

1.35 (varga xx) verse 2a
A kRSNena rajasA vartamAno niveshayann amRtam martyaM ca |

1.35 (varga xx) verse 2c
hiraNyayena savitA rathenA devo yAti bhuvanAni pashyan ||

1.35 (varga xx) verse 3a
yAti devaH pravatA yAty udvatA yAti shubhrAbhyAM yajato haribhyAm |

1.35 (varga xx) verse 3c
A devo yAti savitA parAvato 'pa vishvA duritA bAdhamAnaH ||

1.35 (varga xx) verse 4a
abhIvRtaM kRshanair vishvarUpaM hiraNyashamyaM yajato bRhantam |

1.35 (varga xx) verse 4c
AsthAd rathaM savitA citrabhAnuH kRSNA rajAMsi taviSIM dadhAnaH ||

1.35 (varga xx) verse 5a
vi janAñchyAvAH shitipAdo akhyan rathaM hiraNyapraraugaM vahantaH |

1.35 (varga xx) verse 5c
shashvad vishaH savitur daivyasyopasthe vishvA bhuvanAni tasthuH ||

1.35 (varga xx) verse 6a
tisro dyAvaH savitur dvA upasthAM ekA yamasya bhuvane virASAT |

1.35 (varga xx) verse 6c
ANiM na rathyam amRtAdhi tasthur iha bravItu ya u tac ciketat ||

1.35 (varga xx) verse 7a
vi suparNo antarikSANy akhyad gabhIravepA asuraH sunIthaH |

1.35 (varga xx) verse 7c
kvedAnIM sUryaH kash ciketa katamAM dyAM rashmir asyA tatAna ||

1.35 (varga xx) verse 8a
aSTau vy akhyat kakubhaH pRthivyAs trI dhanva yojanA sapta sindhUn |

1.35 (varga xx) verse 8c
hiraNyAkSaH savitA deva AgAd dadhad ratnA dAshuSe vAryANi ||

1.35 (varga xx) verse 9a
hiraNyapANiH savitA vicarSaNir ubhe dyAvApRthivI antar Iyate |

1.35 (varga xx) verse 9c
apAmIvAm bAdhate veti sUryam abhi kRSNena rajasA dyAm RNoti ||

1.35 (varga 7) verse 10a
hiraNyahasto asuraH sunIthaH sumRLIkaH svavAn yAtvarvAM |\\

1.35 (varga 7) verse 10c
apasedhan rakSaso yAtudhAnAnasthAd devaH pratidoSaM gRNAnaH ||\\

1.35 (varga 7) verse 11a
ye te panthAH savitaH pUrvyAso.areNavaH sukRtA antarikSe |\\

1.35 (varga 7) verse 11c
tebhirno adya pathibhiH sugebhI rakSA ca no adhi ca brUhi deva ||\\


1.36 (varga 8) verse 1a
pra vo yahvaM purUNAM vishAM devayatInAm |\\

1.36 (varga 8) verse 1c
agniM sUktebhirvacobhirImahe yaM sImidanya ILate ||\\

1.36 (varga 8) verse 2a
janAso agniM dadhire sahovRdhaM haviSmanto vidhema te |\\

1.36 (varga 8) verse 2c
sa tvaM no adya sumanA ihAvitA bhavA vAjeSu santya ||\\

1.36 (varga 8) verse 3a
pra tvA dUtaM vRNImahe hotAraM vishvavedasam |\\

1.36 (varga 8) verse 3c
mahaste sato vi carantyarcayo divi spRshanti bhAnavaH ||\\

1.36 (varga 8) verse 4a
devAsastvA varuNo mitro aryamA saM dUtaM pratnamindhate |\\

1.36 (varga 8) verse 4c
vishvaM so agne jayati tvayA dhanaM yaste dadAsha martyaH ||\\

1.36 (varga 8) verse 5a
mandro hotA gRhapatiragne dUto vishAmasi |\\

1.36 (varga 8) verse 5c
tve vishvA saMgatAni vratA dhruvA yAni devA akRNvata ||\\

1.36 (varga 9) verse 6a
tve idagne subhage yaviSThya vishvamA hUyate haviH |\\

1.36 (varga 9) verse 6c
satvaM no adya sumanA utAparaM yakSi devAn suvIryA ||\\

1.36 (varga 9) verse 7a
taM ghemitthA namasvina upa svarAjamAsate |\\

1.36 (varga 9) verse 7c
hotrAbhiragniM manuSaH samindhate titirvAMso ati sridhaH ||\\

1.36 (varga 9) verse 8a
ghnanto vRtramataran rodasI apa uru kSayAya cakrire |\\

1.36 (varga 9) verse 8c
bhuvat kaNve vRSA dyumnyAhutaH krandadashvo gaviSTiSu ||\\

1.36 (varga 9) verse 9a
saM sIdasva mahAnasi shocasva devavItamaH |\\

1.36 (varga 9) verse 9c
vi dhUmamagne aruSaM miyedhya sRja prashasta darshatam ||\\

1.36 (varga 9) verse 10a
yaM tvA devAso manave dadhuriha yajiSThaM havyavAhana |\\

1.36 (varga 9) verse 10c
yaM kaNvo medhyAtithirdhanaspRtaM yaM vRSA yamupastutaH ||\\

1.36 (varga 10) verse 11a
yamagniM medhyAtithiH kaNva Idha RtAdadhi |\\

1.36 (varga 10) verse 11c
tasya preSo dIdiyustamimA RcastamagniM vardhayAmasi ||\\

1.36 (varga 10) verse 12a
rAyas pUrdhi svadhAvo.asti hi te.agne deveSvApyam |\\

1.36 (varga 10) verse 12c
tvaMvAjasya shrutyasya rAjasi sa no mRLa mahAnasi ||\\

1.36 (varga 10) verse 13a
Urdhva U Su Na Utaye tiSThA devo na savitA |\\

1.36 (varga 10) verse 13c
UrdhvovAjasya sanitA yadañjibhirvAghadbhirvihvayAmahe ||\\

1.36 (varga 10) verse 14a
Urdhvo naH pAhyaMhaso ni ketunA vishvaM samatriNaM daha |\\

1.36 (varga 10) verse 14c
kRdhI na UrdhvAñcarathAya jIvase vidA deveSu no duvaH ||\\

1.36 (varga 10) verse 15a
pAhi no agne rakSasaH pAhi dhUrterarAvNaH |\\

1.36 (varga 10) verse 15c
pAhi rISata uta vA jighAMsato bRhadbhAno yaviSThya ||\\

1.36 (varga 11) verse 16a
ghaneva viSvag vi jahyarAvNastapurjambha yo asmadhruk |\\

1.36 (varga 11) verse 16c
yo martyaH shishIte atyaktubhirmA naH sa ripurIshata ||\\

1.36 (varga 11) verse 17a
agnirvavne suvIryamagniH kaNvAya saubhagam |\\

1.36 (varga 11) verse 17c
agniH prAvan mitrota medhyAtithimagniH sAtA upastutam ||\\

1.36 (varga 11) verse 18a
agninA turvashaM yaduM parAvata ugrAdevaM havAmahe |\\

1.36 (varga 11) verse 18c
agnirnayan navavAstvaM bRhadrathaM turvItiM dasyave sahaH ||\\

1.36 (varga 11) verse 19a
ni tvAmagne manurdadhe jyotirjanAya shashvate |\\

1.36 (varga 11) verse 19c
dIdetha kaNva RtajAta ukSito yaM namasyanti kRSTayaH ||\\

1.36 (varga 11) verse 20a
tveSAso agneramavanto arcayo bhImAso na pratItaye |\\

1.36 (varga 11) verse 20c
rakSasvinaH sadamid yAtumAvato vishvaM samatriNaM daha ||\\


1.37 (varga 12) verse 1a
krILaM vaH shardho mArutamanarvANaM ratheshubham |\\

1.37 (varga 12) verse 1c
kaNvA abhi pra gAyata ||\\

1.37 (varga 12) verse 2a
ye pRSatIbhirRSTibhiH sAkaM vAshIbhirañjibhiH |\\

1.37 (varga 12) verse 2c
ajAyanta svabhAnavaH ||\\

1.37 (varga 12) verse 3a
iheva shRNva eSAM kashA hasteSu yad vadAn |\\

1.37 (varga 12) verse 3c
ni yAmañcitraM Rñjate ||\\

1.37 (varga 12) verse 4a
pra vaH shardhAya ghRSvaye tveSadyumnAya shuSmiNe |\\

1.37 (varga 12) verse 4c
devattaM brahma gAyata ||\\

1.37 (varga 12) verse 5a
pra shaMsA goSvaghnyaM krILaM yacchardho mArutam |\\

1.37 (varga 12) verse 5c
jambhe rasasya vAvRdhe ||\\

1.37 (varga 13) verse 6a
ko vo varSiSTha A naro divashca gmashca dhUtayaH |\\

1.37 (varga xx) verse 6c
yat sIm antaM na dhUnutha ||

1.37 (varga xx) verse 7a
ni vo yAmAya mAnuSo dadhra ugrAya manyave |

1.37 (varga xx) verse 7c
jihIta parvato giriH ||

1.37 (varga xx) verse 8a
yeSAm ajmeSu pRthivI jujurvAM iva vishpatiH |

1.37 (varga xx) verse 8c
bhiyA yAmeSu rejate ||

1.37 (varga xx) verse 9a
sthiraM hi jAnam eSAM vayo mAtur niretave |

1.37 (varga xx) verse 9c
yat sIm anu dvitA shavaH ||

1.37 (varga xx) verse 10a
ud u tye sUnavo giraH kASThA ajmeSv atnata |

1.37 (varga xx) verse 10c
vAshrA abhijñu yAtave ||

1.37 (varga xx) verse 11a
tyaM cid ghA dIrgham pRthum miho napAtam amRdhram |

1.37 (varga xx) verse 11c
pra cyAvayanti yAmabhiH ||

1.37 (varga xx) verse 12a
maruto yad dha vo balaM janAM acucyavItana |

1.37 (varga xx) verse 12c
girIMr acucyavItana ||

1.37 (varga xx) verse 13a
yad dha yAnti marutaH saM ha bruvate 'dhvann A |

1.37 (varga xx) verse 13c
shRNoti kash cid eSAm ||

1.37 (varga xx) verse 14a
pra yAta shIbham AshubhiH santi kaNveSu vo duvaH |

1.37 (varga xx) verse 14c
tatro Su mAdayAdhvai ||

1.37 (varga xx) verse 15a
asti hi SmA madAya vaH smasi SmA vayam eSAm |

1.37 (varga xx) verse 15c
vishvaM cid Ayur jIvase ||


1.38 (varga xx) verse 1a
kad dha nUnaM kadhapriyaH pitA putraM na hastayoH |

1.38 (varga xx) verse 1c
dadhidhve vRktabarhiSaH ||

1.38 (varga xx) verse 2a
kva nUnaM kad vo arthaM gantA divo na pRthivyAH |

1.38 (varga xx) verse 2c
kva vo gAvo na raNyanti ||

1.38 (varga xx) verse 3a
kva vaH sumnA navyAMsi marutaH kva suvitA |

1.38 (varga xx) verse 3c
kvï vishvAni saubhagA ||

1.38 (varga xx) verse 4a
yad yUyam pRshnimAtaro martAsaH syAtana |

1.38 (varga xx) verse 4c
stotA vo amRtaH syAt ||

1.38 (varga xx) verse 5a
mA vo mRgo na yavase jaritA bhUd ajoSyaH |

1.38 (varga xx) verse 5c
pathA yamasya gAd upa ||

1.38 (varga xx) verse 6a
mo Su NaH parA-parA nirRtir durhaNA vadhIt |

1.38 (varga xx) verse 6c
padISTa tRSNayA saha ||

1.38 (varga xx) verse 7a
satyaM tveSA amavanto dhanvañ cid A rudriyAsaH |

1.38 (varga xx) verse 7c
mihaM kRNvanty avAtAm ||

1.38 (varga xx) verse 8a
vAshreva vidyun mimAti vatsaM na mAtA siSakti |

1.38 (varga xx) verse 8c
yad eSAM vRSTir asarji ||

1.38 (varga xx) verse 9a
divA cit tamaH kRNvanti parjanyenodavAhena |

1.38 (varga xx) verse 9c
yat pRthivIM vyundanti ||

1.38 (varga xx) verse 10a
adha svanAn marutAM vishvam A sadma pArthivam |

1.38 (varga xx) verse 10c
arejanta pra mAnuSAH ||

1.38 (varga xx) verse 11a
maruto vILupANibhish citrA rodhasvatIr anu |

1.38 (varga xx) verse 11c
yAtem akhidrayAmabhiH ||

1.38 (varga xx) verse 12a
sthirA vaH santu nemayo rathA ashvAsa eSAm |

1.38 (varga xx) verse 12c
susaMskRtA abhIshavaH ||

1.38 (varga xx) verse 13a
achA vadA tanA girA jarAyai brahmaNas patim |

1.38 (varga xx) verse 13c
agnim mitraM na darshatam ||

1.38 (varga xx) verse 14a
mimIhi shlokam Asyaparjanya iva tatanaH |

1.38 (varga xx) verse 14c
gAya gAyatram ukthyam ||

1.38 (varga xx) verse 15a
vandasva mArutaM gaNaM tveSam panasyum arkiNam |

1.38 (varga xx) verse 15c
asme vRddhA asann iha ||


1.39 (varga xx) verse 1a
pra yad itthA parAvataH shocir na mAnam asyatha |

1.39 (varga xx) verse 1c
kasya kratvA marutaH kasya varpasA kaM yAtha kaM ha dhUtayaH ||

1.39 (varga xx) verse 2a
sthirA vaH santv AyudhA parANude vILU uta pratiSkabhe |

1.39 (varga xx) verse 2c
yuSmAkam astu taviSI panIyasI mA martyasya mAyinaH ||

1.39 (varga xx) verse 3a
parA ha yat sthiraM hatha naro vartayathA guru |

1.39 (varga xx) verse 3c
vi yAthana vaninaH pRthivyA vy AshAH parvatAnAm ||

1.39 (varga xx) verse 4a
nahi vaH shatrur vivide adhi dyavi na bhUmyAM rishAdasaH |

1.39 (varga xx) verse 4c
yuSmAkam astu taviSI tanA yujA rudrAso nU cid AdhRSe ||

1.39 (varga xx) verse 5a
pra vepayanti parvatAn vi viñcanti vanaspatIn |

1.39 (varga xx) verse 5c
pro Arata maruto durmadA iva devAsaH sarvayA vishA ||

1.39 (varga xx) verse 6a
upo ratheSu pRSatIr ayugdhvam praSTir vahati rohitaH |

1.39 (varga xx) verse 6c
A vo yAmAya pRthivI cid ashrod abIbhayanta mAnuSAH ||

1.39 (varga xx) verse 7a
A vo makSU tanAya kaM rudrA avo vRNImahe |

1.39 (varga xx) verse 7c
gantA nUnaM no 'vasA yathA puretthA kaNvAya bibhyuSe ||

1.39 (varga xx) verse 8a
yuSmeSito maruto martyeSita A yo no abhva ISate |

1.39 (varga xx) verse 8c
vi taM yuyota shavasA vy ojasA vi yuSmAkAbhir UtibhiH ||

1.39 (varga 19) verse 9a
asAmi hi prayajyavaH kaNvaM dada pracetasaH |\\

1.39 (varga 19) verse 9c
asAmibhirmaruta A na UtibhirgantA vRStiM na vidyutaH ||\\

1.39 (varga 19) verse 10a
asAmyojo bibhRthA sudAnavo.asAmi dhUtayaH shavaH |\\

1.39 (varga 19) verse 10c
RSidviSe marutaH parimanyava iSuM na sRjata dviSam ||\\


1.40 (varga 20) verse 1a
ut tiSTha brahmaNas pate devayantastvemahe |\\

1.40 (varga 20) verse 1c
upa pra yantu marutaH sudAnava indra prAshUrbhavA sacA ||\\

1.40 (varga 20) verse 2a
tvAmid dhi sahasas putra martya upabrUte dhane hite |\\

1.40 (varga 20) verse 2c
suvIryaM maruta A svashvyaM dadhIta yo va Acake ||\\

1.40 (varga 20) verse 3a
praitu brahmaNas patiH pra devyetu sUnRtA |\\

1.40 (varga 20) verse 3c
achA vIraMnaryaM paN^ktirAdhasaM devA yajñaM nayantu naH ||\\

1.40 (varga 20) verse 4a
yo vAghate dadAti sUnaraM vasu sa dhatte akSiti shravaH |\\

1.40 (varga 20) verse 4c
tasmA iLAM suvIrAmA yajAmahe supratUrtimanehasam ||\\

1.40 (varga 20) verse 5a
pra nUnaM brahmaNas patirmantraM vadatyukthyam |\\

1.40 (varga 20) verse 5c
yasminnindro varuNo mitro aryamA devA okAMsi cakrire ||\\

1.40 (varga 21) verse 6a
tamid vocemA vidatheSu shambhuvaM mantraM devA anehasam |\\

1.40 (varga 21) verse 6c
imAM ca vAcaM pratiharyathA naro vishved vAmA vo ashnavat ||\\

1.40 (varga 21) verse 7a
ko devayantamashnavajjanaM ko vRktabarhiSam |\\

1.40 (varga 21) verse 7c
pra\-pra dAshvAn pastyAbhirasthitAntarvAvat kSayaM dadhe ||\\

1.40 (varga 21) verse 8a
upa kSstraM pRñcIta hanti rAjabhirbhaye cit sukSitiM dadhe |\\

1.40 (varga 21) verse 8c
nAsya vartA na tarutA mahAdhane nArbhe asti vajriNaH ||\\


1.41 (varga 22) verse 1a
yaM rakSanti pracetaso varuNo mitro aryamA |\\

1.41 (varga 22) verse 1c
nU cit sa dabhyate janaH ||\\

1.41 (varga 22) verse 2a
yaM bAhuteva piprati pAnti martyaM riSaH |\\

1.41 (varga 22) verse 2c
ariSTaH sarva edhate ||\\

1.41 (varga 22) verse 3a
vi durgA vi dviSaH puro ghnanti rAjAna eSAm |\\

1.41 (varga 22) verse 3c
nayanti duritA tiraH ||\\

1.41 (varga 22) verse 4a
sugaH panthA anRkSara AdityAsa RtaM yate |\\

1.41 (varga 22) verse 4c
nAtrAvakhAdo asti vaH ||\\

1.41 (varga 22) verse 5a
yaM yajñaM nayathA nara AdityA RjunA pathA |\\

1.41 (varga 22) verse 5c
pra vaH sa dhItaye nashat ||\\

1.41 (varga 23) verse 6a
sa ratnaM martyo vasu vishvaM tokamuta tmanA |\\

1.41 (varga 23) verse 6c
achA gachatyastRtaH ||\\

1.41 (varga 23) verse 7a
kathA rAdhAma sakhAyaH stomaM mitrasyAryamNaH |\\

1.41 (varga 23) verse 7c
mahi psaro varuNasya ||\\

1.41 (varga 23) verse 8a
mA vo ghnantaM mA shapantaM prati voce devayantam |\\

1.41 (varga 23) verse 8c
sumnairid va A vivAse ||\\

1.41 (varga 23) verse 9a
caturashcid dadamAnAd bibhIyAdA nidhAtoH |\\

1.41 (varga 23) verse 9c
na duruktAya spRhayet ||\\


1.42 (varga 24) verse 1a
saM pUSannadhvanastira vyaMho vimuco napAt |\\

1.42 (varga 24) verse 1c
sakSvA devapra Nas puraH ||\\

1.42 (varga 24) verse 2a
yo naH pUSannagho vRko duHsheva Adideshati |\\

1.42 (varga 24) verse 2c
apa sma tampatho jahi ||\\

1.42 (varga 24) verse 3a
apa tyaM paripanthinaM muSIvANaM hurashcitam |\\

1.42 (varga 24) verse 3c
dUramadhisruteraja ||\\

1.42 (varga 24) verse 4a
tvaM tasya dvayAvino.aghashaMsasya kasya cit |\\

1.42 (varga 24) verse 4c
padAbhi tiSTha tapuSim ||\\

1.42 (varga 24) verse 5a
A tat te dasra mantumaH pUSannavo vRNImahe |\\

1.42 (varga 24) verse 5c
yena pitR^InacodayaH ||\\

1.42 (varga 25) verse 6a
adhA no vishvasaubhaga hiraNyavAshImattama |\\

1.42 (varga 25) verse 6c
dhanAni suSaNA kRdhi ||\\

1.42 (varga 25) verse 7a
ati naH sashcato naya sugA naH supathA kRNu |\\

1.42 (varga 25) verse 7c
pUSannihakratuM vidaH ||\\

1.42 (varga 25) verse 8a
abhi sUyavasaM naya na navajvAro adhvane |\\

1.42 (varga 25) verse 8c
pU... ||\\

1.42 (varga 25) verse 9a
shagdhi pUrdhi pra yaMsi ca shishIhi prAsyudaram |\\

1.42 (varga 25) verse 9c
pU... ||\\

1.42 (varga 25) verse 10a
na pUSaNaM methAmasi sUktairabhi gRNImasi |\\

1.42 (varga 25) verse 10c
vasUni dasmamImahe ||\\


1.43 (varga 26) verse 1a
kad rudrAya pracetase mILhuSTamAya tavyase |\\

1.43 (varga 26) verse 1c
vocema shantamaM hRde ||\\

1.43 (varga 26) verse 2a
yathA no aditiH karat pashve nRbhyo yathA gave |\\

1.43 (varga 26) verse 2c
yathA tokAya rudriyam ||\\

1.43 (varga 26) verse 3a
yathA no mitro varuNo yathA rudrashciketati |\\

1.43 (varga 26) verse 3c
yathA vishve sajoSasaH ||\\

1.43 (varga 26) verse 4a
gAthapatiM medhapatiM rudraM jalASabheSajam |\\

1.43 (varga 26) verse 4c
tacchaMyoH sumnamImahe ||\\

1.43 (varga 26) verse 5a
yaH shukra iva sUryo hiraNyamiva rocate |\\

1.43 (varga 26) verse 5c
shreSTho devAnAM vasuH ||\\

1.43 (varga 27) verse 6a
shaM naH karatyarvate sugaM meSAya meSye |\\

1.43 (varga 27) verse 6c
nRbhyo nAribhyo gave ||\\

1.43 (varga 27) verse 7a
asme soma shriyamadhi ni dhehi shatasya nRNAm |\\

1.43 (varga 27) verse 7c
mahi shravastuvinRmNam ||\\

1.43 (varga 27) verse 8a
mA naH somaparibAdho mArAtayo juhuranta |\\

1.43 (varga 27) verse 8c
A na indo vAje bhaja ||\\

1.43 (varga 27) verse 9a
yAste prajA amRtasya parasmin dhAmannRtasya |\\

1.43 (varga 27) verse 9c
mUrdhA nAbhA soma vena AbhUSantIH soma vedaH ||\\


1.44 (varga 28) verse 1a
agne vivasvaduSasashcitraM rAdho amartya |\\

1.44 (varga 28) verse 1c
A dAshuSe jAtavedo vahA tvamadyA devAnuSarbudhaH ||\\

1.44 (varga 28) verse 2a
juSTo hi dUto asi havyavAhano.agne rathIradhvarANAm |\\

1.44 (varga 28) verse 2c
sajUrashvibhyAmuSasA suvIryamasme dhehi shravo bRhat ||\\

1.44 (varga 28) verse 3a
adyA dUtaM vRNImahe vasumagniM purupriyam |\\

1.44 (varga 28) verse 3c
dhUmaketuM bhARjIkaM vyuSTiSu yajñAnAmadhvarashriyam ||\\

1.44 (varga 28) verse 4a
shreSThaM yaviSThamatithiM svAhutaM juSTaM janAya dAshuSe |\\

1.44 (varga 28) verse 4c
devAnachA yAtave jAtavedasamagnimILe vyuSTiSu ||\\

1.44 (varga 28) verse 5a
staviSyAmi tvAmahaM vishvasyAmRta bhojana |\\

1.44 (varga 28) verse 5c
agne trAtAramamRtaM miyedhya yajiSThaM havyavAhana ||\\

1.44 (varga 29) verse 6a
sushaMso bodhi gRNate yaviSThya madhujihvaH svAhutaH |\\

1.44 (varga 29) verse 6c
praskaNvasya pratirannAyurjIvase namasyA daivyaM janam ||\\

1.44 (varga 29) verse 7a
hotAraM vishvavedasaM saM hi tvA visha indhate |\\

1.44 (varga 29) verse 7c
sa A vaha puruhUta pracetaso.agne devAniha dravat ||\\

1.44 (varga 29) verse 8a
savitAramuSasamashvinA bhagamagniM vyuSTiSu kSapaH |\\

1.44 (varga 29) verse 8c
kaNvAsastvA sutasomAsa indhate havyavAhaM svadhvara ||\\

1.44 (varga 29) verse 9a
patir hi adhvarANAm agne dUto vishAm asi |\\

1.44 (varga 29) verse 9c
uSarbudha Avaha somapItaye devAnadya svardRshaH ||\\

1.44 (varga 29) verse 10a
agne pUrvA anUSaso vibhAvaso dIdetha vishvadarSataH |\\

1.44 (varga 29) verse 10c
asi grAmeSvavitA purohito.asi yajñeSu mAnuSaH ||\\

1.44 (varga 30) verse 11a
ni tvA yajñasya sAdhanamagne hotAraM Rtvijam |\\

1.44 (varga 30) verse 11c
manuSvad deva dhImahi pracetasaM jIraM dUtamamartyam ||\\

1.44 (varga 30) verse 12a
yad devAnAM mitramahaH purohito.antaro yAsi dUtyam |\\

1.44 (varga 30) verse 12c
sindhoriva prasvanitAsa Urmayo.agnerbhrAjante arcayaH ||\\

1.44 (varga 30) verse 13a
shrudhi shrutkarNa vahnibhirdevairagne sayAvabhiH |\\

1.44 (varga 30) verse 13c
A sIdantu barhiSi mitro aryamA prAtaryAvANo adhvaram ||\\

1.44 (varga 30) verse 14a
shRNvantu stomaM marutaH sudAnavo.agnijihvA RtAvRdhaH |\\

1.44 (varga 30) verse 14c
pibatu somaM varuNo dhRtavrato.ashvibhyAmuSasA sajUH ||\\


1.45 (varga 31) verse 1a
tvamagne vasUnriha rudrAnAdityAnuta |\\

1.45 (varga 31) verse 1c
yajA svadhvaraM janaM manujAtaM ghRtapruSam ||\\

1.45 (varga 31) verse 2a
shruSTIvAno hi dAshuSe devA agne vicetasaH |\\

1.45 (varga 31) verse 2c
tAn rohidashva girvaNastrayastriMshatamA vaha ||\\

1.45 (varga 31) verse 3a
priyamedhavadatrivajjAtavedo virUpavat |\\

1.45 (varga 31) verse 3c
aN^girasvan mahivrata praskaNvasya shrudhI havam ||\\

1.45 (varga 31) verse 4a
mahikerava Utaye priyamedhA ahUSata |\\

1.45 (varga 31) verse 4c
rAjantamadhvarANAmagniM shukreNa shociSA ||\\

1.45 (varga 31) verse 5a
ghRtAhavana santyemA u Su shrudhI giraH |\\

1.45 (varga 31) verse 5c
yAbhiH kaNvasya sUnavo havante.avase tvA ||\\

1.45 (varga 32) verse 6a
tvAM citrashravastama havante vikSu jantavaH |\\

1.45 (varga 32) verse 6c
shociSkeshampurupriyAgne havyAya voLhave ||\\

1.45 (varga 32) verse 7a
ni tvA hotAraM RtvijaM dadhire vasuvittamam |\\

1.45 (varga 32) verse 7c
shrutkarNaM saprathastamaM viprA agne diviSTiSu ||\\

1.45 (varga 32) verse 8a
A tvA viprA acucyavuH sutasomA abhi prayaH |\\

1.45 (varga 32) verse 8c
bRhad bhA bibhrato haviragne martAya dAshuSe ||\\

1.45 (varga 32) verse 9a
prAtaryAvNaH sahaskRta somapeyAya santya |\\

1.45 (varga 32) verse 9c
ihAdya daivyaMjanaM barhirA sAdayA vaso ||\\

1.45 (varga 32) verse 10a
arvAñcaM daivyaM janamagne yakSva sahUtibhiH |\\

1.45 (varga 32) verse 10c
ayaM somaH sudAnavastaM pAta tiroahnyam ||\\


1.46 (varga 33) verse 1a
eSo uSA apUrvya vyuchati priyA divaH |\\

1.46 (varga 33) verse 1c
stuSe vAmashvinA bRhat ||\\

1.46 (varga 33) verse 2a
yA dasrA sindhumAtarA manotarA rayINAm |\\

1.46 (varga 33) verse 2c
dhiyA devA vasuvidA ||\\

1.46 (varga 33) verse 3a
vacyante vAM kakuhAso jUrNAyAmadhi viSTapi |\\

1.46 (varga 33) verse 3c
yad vAMratho vibhiS patAt ||\\

1.46 (varga 33) verse 4a
haviSA jAro apAM piparti papurirnarA |\\

1.46 (varga 33) verse 4c
pitA kuTasya carSaNiH ||\\

1.46 (varga 33) verse 5a
AdAro vAM matInAM nAsatyA matavacasA |\\

1.46 (varga 33) verse 5c
pAtaM somasya dhRSNuyA ||\\

1.46 (varga 34) verse 6a
yA naH pIparadashvinA jyotiSmatI tamastiraH |\\

1.46 (varga 34) verse 6c
tAmasme rAsAthAmiSam ||\\

1.46 (varga 34) verse 7a
A no nAvA matInAM yAtaM pArAya gantave |\\

1.46 (varga 34) verse 7c
yuñjAthAmashvinA ratham ||\\

1.46 (varga 34) verse 8a
aritraM vAM divas pRthu tIrthe sindhUnAM rathaH |\\

1.46 (varga 34) verse 8c
dhiyA yuyujra indavaH ||\\

1.46 (varga 34) verse 9a
divas kaNvAsa indavo vasu sindhUnAM pade |\\

1.46 (varga 34) verse 9c
svaM vavriM kuha dhitsathaH ||\\

1.46 (varga 34) verse 10a
abhUdu bhA u aMshave hiraNyaM prati sUryaH |\\

1.46 (varga 34) verse 10c
vyakhyajjihvayAsitaH ||\\

1.46 (varga 35) verse 11a
abhUdu pArametave panthA Rtaysa sAdhuyA |\\

1.46 (varga 35) verse 11c
adarshi vi srutirdivaH ||\\

1.46 (varga 35) verse 12a
tat\-tadidashvinoravo jaritA prati bhUSati |\\

1.46 (varga 35) verse 12c
made somasyapipratoH ||\\

1.46 (varga 35) verse 13a
vAvasAnA vivasvati somasya pItyA girA |\\

1.46 (varga 35) verse 13c
manuSvacchambhUA gatam ||\\

1.46 (varga 35) verse 14a
yuvoruSA anu shriyaM parijmanorupAcarat |\\

1.46 (varga 35) verse 14c
RtA vanatho aktubhiH ||\\

1.46 (varga 35) verse 15a
ubhA pibatamashvinobhA naH sharma yachatam |\\

1.46 (varga 35) verse 15c
avidriyAbhirUtibhiH ||\\


1.47 (varga 1) verse 1a
ayaM vAM madhumattamaH sutaH soma RtAvRdhA |\\

1.47 (varga 1) verse 1c
tamashvinA pibataM tiroahnyaM dhattaM ratnAni dAshushe ||\\

1.47 (varga 1) verse 2a
trivandhureNa trivRtA supeshasA rathenA yAtamashvinA |\\

1.47 (varga 1) verse 2c
kaNvAso vAM brahma kRNvantyadhvare teSAM su shRNutaM havam ||\\

1.47 (varga 1) verse 3a
ashvinA madhumattamaM pAtaM somaM RtAvRdhA |\\

1.47 (varga 1) verse 3c
athAdya dasrA vasu bibhratA rathe dAshvAMsamupa gachatam ||\\

1.47 (varga 1) verse 4a
triSadhasthe barhiSi vishvavedasA madhvA yajñaM mimikSatam |\\

1.47 (varga 1) verse 4c
kaNvAso vAM sutasomA abhidyavo yuvAM havante ashvinA ||\\

1.47 (varga 1) verse 5a
yAbhiH kaNvamabhiSTibhiH prAvataM yuvamashvinA |\\

1.47 (varga 1) verse 5c
tAbhiH SvasmAnavataM shubhas patI pAtaM somaM RtAvRdhA ||\\

1.47 (varga 2) verse 6a
sudAse dasrA vasu bibhratA rathe pRkSo vahatamashvinA |\\

1.47 (varga 2) verse 6c
rayiM samudrAduta vA divas paryasme dhattaM puruspRham ||\\

1.47 (varga 2) verse 7a
yan nAsatyA parAvati yad vA stho adhi turvashe |\\

1.47 (varga 2) verse 7c
ato rathena suvRtA na A gataM sAkaM sUryasya rashmibhiH ||\\

1.47 (varga 2) verse 8a
arvAñcA vAM saptayo.adhvarashriyo vahantu savanedupa |\\

1.47 (varga 2) verse 8c
iSaM pRñcantA sukRte sudAnava A barhiH sIdataM narA ||\\

1.47 (varga 2) verse 9a
tena nAsatyA gataM rathena sUryatvacA |\\

1.47 (varga 2) verse 9c
yena shashvadUhathurdAshuSe vasu madhvaH somasya pItaye ||\\

1.47 (varga 2) verse 10a
ukthebhirarvAgavase purUvasU arkaishca ni hvayAmahe |\\

1.47 (varga 2) verse 10c
shashvat kaNvAnAM sadasi priye hi kaM somaM papathurashvinA ||\\


1.48 (varga 3) verse 1a
saha vAmena na uSo vyuchA duhitardivaH |\\

1.48 (varga 3) verse 1c
saha dyumnena bRhatA vibhAvari rAyA devi dAsvatI ||\\

1.48 (varga 3) verse 2a
ashvAvatIrgomatIrvishvasuvido bhUri cyavanta vastave |\\

1.48 (varga 3) verse 2c
udIraya prati mA sUnRtA uSashcoda rAdho maghonAm ||\\

1.48 (varga 3) verse 3a
uvAsoSA uchAcca nu devI jIrA rathAnAm |\\

1.48 (varga 3) verse 3c
ye asyA AcaraNeSu dadhrire samudre na shravasyavaH ||\\

1.48 (varga 3) verse 4a
uSo ye te pra yAmeSu yuñjate mano dAnAya sUrayaH |\\

1.48 (varga 3) verse 4c
atrAha tat kaNva eSAM kaNvatamo nAma gRNAti nRNAm ||\\

1.48 (varga 3) verse 5a
A ghA yoSeva sUnaryuSA yAti prabhuñjatI |\\

1.48 (varga 3) verse 5c
jarayantI vRjanaM padvadIyata ut pAtayati pakSiNaH ||\\

1.48 (varga 4) verse 6a
vi yA sRjati samanaM vyarthinaH padAM na vetyodatI |\\

1.48 (varga 4) verse 6c
vayo nakiS Te paptivAMsa Asate vyuSTau vAjinIvati ||\\

1.48 (varga 4) verse 7a
eSAyukta parAvataH sUryasyodayanAdadhi |\\

1.48 (varga 4) verse 7c
shataM rathebhiH subhagoSA iyaM vi yAtyabhi mAnuSAn ||\\

1.48 (varga 4) verse 8a
vishvamasyA nAnAma cakSase jagajjyotiS kRNoti sUnarI |\\

1.48 (varga 4) verse 8c
apa dveSo maghonI duhitA diva uSA uchadapa sridhaH ||\\

1.48 (varga 4) verse 9a
uSa A bhAhi bhAnunA candreNa duhitardivaH |\\

1.48 (varga 4) verse 9c
AvahantI bhUryasmabhyaM saubhagaM vyuchantI diviSTiSu ||\\

1.48 (varga 4) verse 10a
vishvasya hi prANanaM jIvanaM tve vi yaduchasi sUnari |\\

1.48 (varga 4) verse 10c
sA no rathena bRhatA vibhAvari shrudhi citrAmaghe havam ||\\

1.48 (varga 5) verse 11a
uSo vAjaM hi vaMsva yashcitro mAnuSe jane |\\

1.48 (varga 5) verse 11c
tenA vaha sukRto adhvarAnupa ye tvA gRNanti vahnayaH ||\\

1.48 (varga 5) verse 12a
vishvAn devAnA vaha somapItaye.antarikSAduSastvam |\\

1.48 (varga 5) verse 12c
sAsmAsu dhA gomadashvAvadukthyamuSo vAjaM suvIryam ||\\

1.48 (varga 5) verse 13a
yasyA rushanto arcayaH prati bhadrA adRkSata |\\

1.48 (varga 5) verse 13c
sA no rayiM vishvavAraM supeshasamuSA dadAtu sugmyam ||\\

1.48 (varga 5) verse 14a
ye cid dhi tvAM RSayaH pUrva Utaye juhUre.avase mahi |\\

1.48 (varga 5) verse 14c
sA na stomAnabhi gRNIhi rAdhasoSaH shukreNa shociSA ||\\

1.48 (varga 5) verse 15a
uSo yadadya bhAnunA vi dvArAv RNavo divaH |\\

1.48 (varga 5) verse 15c
pra no yachatAdavRkaM pRthu chardiH pra devi gomatIriSaH ||\\

1.48 (varga 5) verse 16a
saM no rAyA bRhatA vishvapeshasA mimikSvA samiLAbhirA |\\

1.48 (varga 5) verse 16c
saM dyumnena vishvaturoSo mahi saM vAjairvAjinIvati ||\\


1.49 (varga 6) verse 1a
uSo bhadrebhirA gahi divashcid rocanAdadhi |\\

1.49 (varga 6) verse 1c
vahantvaruNapsava upa tvA somino gRham ||\\

1.49 (varga 6) verse 2a
supeshasaM sukhaM rathaM yamadhyasthA uSastvam |\\

1.49 (varga 6) verse 2c
tenA sushravasaM janaM prAvAdya duhitardivaH ||\\

1.49 (varga 6) verse 3a
vayashcit te patatriNo dvipaccatuSpadarjuni |\\

1.49 (varga 6) verse 3c
uSaH prArannRtUnranu divo antebhyas pari ||\\

1.49 (varga 6) verse 4a
vyuchantI hi rashmibhirvishvamAbhAsi rocanam |\\

1.49 (varga 6) verse 4c
tAM tvAmuSarvasUyavo gIrbhiH kaNvA ahUSata ||\\


1.50 (varga 7) verse 1a
udu tyaM jAtavedasaM devaM vahanti ketavaH |\\

1.50 (varga 7) verse 1c
dRshe vishvAya sUryam ||\\

1.50 (varga 7) verse 2a
apa tye tAyavo yathA nakSatrA yantyaktubhiH |\\

1.50 (varga 7) verse 2c
sUrAya vishvacakSase ||\\

1.50 (varga 7) verse 3a
adRshramasya ketavo vi rashmayo janAnanu |\\

1.50 (varga 7) verse 3c
bhrAjanto agnayo yathA ||\\

1.50 (varga 7) verse 4a
taraNirvishvadarshato jyotiSkRdasi sUrya |\\

1.50 (varga 7) verse 4c
vishvamA bhAsirocanam ||\\

1.50 (varga 7) verse 5a
pratyaM devAnAM vishaH pratyaN^N^ udeSi mAnuSAn |\\

1.50 (varga 7) verse 5c
pratyaM vishvaM svardRshe ||\\

1.50 (varga 8) verse 6a
yenA pAvaka cakSasA bhuraNyantaM janAnanu |\\

1.50 (varga 8) verse 6c
tvaM varuNa pashyasi ||\\

1.50 (varga 8) verse 7a
vi dyAmeSi rajas pRthvahA mimAno aktubhiH |\\

1.50 (varga 8) verse 7c
pashyañ janmAni sUrya ||\\

1.50 (varga 8) verse 8a
sapta tvA harito rathe vahanti deva sUrya |\\

1.50 (varga 8) verse 8c
shociSkeshaM vicakSaNa ||\\

1.50 (varga 8) verse 9a
ayukta sapta shundhyuvaH sUro rathasya naptyaH |\\

1.50 (varga 8) verse 9c
tAbhiryAti svayuktibhiH ||\\

1.50 (varga 8) verse 10a
ud vayaM tamasas pari jyotiS pashyanta uttaram |\\

1.50 (varga 8) verse 10c
devaM devatrA sUryamaganma jyotiruttamam ||\\

1.50 (varga 8) verse 11a
udyannadya mitramaha ArohannuttarAM divam |\\

1.50 (varga 8) verse 11c
hRdrogaM mamasUrya harimANaM ca nAshaya ||\\

1.50 (varga 8) verse 12a
shukeSu me harimANaM ropaNAkAsu dadhmasi |\\

1.50 (varga 8) verse 12c
atho hAridraveSu me harimANaM ni dadhmasi ||\\

1.50 (varga 8) verse 13a
udagAdayamAdityo vishvena sahasA saha |\\

1.50 (varga 8) verse 13c
dviSantaM mahyaM randhayan mo ahaM dviSate radham ||\\


1.51 (varga 9) verse 1a
abhi tyaM meSaM puruhUtaM RgmiyamindraM gIrbhirmadatA vasvo arNavam |\\

1.51 (varga 9) verse 1c
yasya dyAvo na vicaranti mAnuSA bhuje maMhiSThamabhi vipramarcata ||\\

1.51 (varga 9) verse 2a
abhImavanvan svabhiSTimUtayo.antarikSaprAM taviSIbhirAvRtam |\\

1.51 (varga 9) verse 2c
indraM dakSAsa Rbhavo madacyutaM shatakratuM javanI sUnRtAruhat ||\\

1.51 (varga 9) verse 3a
tvaM gotramaN^girobhyo.avRNorapotAtraye shatadureSu gAtuvit |\\

1.51 (varga 9) verse 3c
sasena cid vimadAyAvaho vasvAjAvadriM vAvasAnasyanartayan ||\\

1.51 (varga 9) verse 4a
tvamapAmapidhAnAvRNor apAdhArayaH parvate dAnumad vasu |\\

1.51 (varga 9) verse 4c
vRtraM yadindra shavasAvadhIrahimAdit sUryaM divyArohayo dRshe ||\\

1.51 (varga 9) verse 5a
tvaM mAyAbhirapa mAyino.adhamaH svadhAbhirye adhi shuptAvajuhvata |\\

1.51 (varga 9) verse 5c
tvaM piprornRmaNaH prArujaH puraH pra RjishvAnaM dasyuhatyeSvAvitha ||\\

1.51 (varga 10) verse 6a
tvaM kutsaM shuSNahatyeSvAvithArandhayo.atithigvAya shambaram |\\

1.51 (varga 10) verse 6c
mahAntaM cidarbudaM ni kramIH padA sanAdeva dasyuhatyAya jajñiSe ||\\

1.51 (varga 10) verse 7a
tve vishvA taviSI sadhryag ghitA tava rAdhaH somapIthAya harSate |\\

1.51 (varga 10) verse 7c
tava vajrashcikite bAhvorhito vRshcA shatrorava vishvAni vRSNyA ||\\

1.51 (varga 10) verse 8a
vi jAnIhyAryAn ye ca dasyavo barhiSmate randhayA shAsadavratAn |\\

1.51 (varga 10) verse 8c
shAkI bhava yajamAnasya coditA vishvet tA te sadhamAdeSu cAkana ||\\

1.51 (varga 10) verse 9a
anuvratAya randhayannapavratAnAbhUbhirindraH shnathayannanAbhuvaH |\\

1.51 (varga 10) verse 9c
vRddhasya cid vardhato dyAminakSata stavAno vamro vi jaghAna sandihaH ||\\

1.51 (varga 10) verse 10a
takSad yat ta ushanA sahasA saho vi rodasI majmanA bAdhate shavaH |\\

1.51 (varga 10) verse 10c
A tvA vAtasya nRmaNo manoyuja A pUryamANamavahannabhi shravaH ||\\

1.51 (varga 11) verse 11a
mandiSTa yadushane kAvye sacAnindro vaN^kU vaN^kutarAdhi tiSThati |\\

1.51 (varga 11) verse 11c
ugro yayiM nirapaH srotasAsRjad vi shuSNasya dRMhitA airayat puraH ||\\

1.51 (varga 11) verse 12a
A smA rathaM vRSapANeSu tiSThasi shAryAtasya prabhRtAyeSu mandase |\\

1.51 (varga 11) verse 12c
indra yathA sutasomeSu cAkano.anarvANaMshlokamA rohase divi ||\\

1.51 (varga 11) verse 13a
adadA arbhAM mahate vacasyave kakSIvate vRcayAmindra sunvate |\\

1.51 (varga 11) verse 13c
menAbhavo vRSaNashvasya sukrato vishvet tA te savaneSu pravAcyA ||\\

1.51 (varga 11) verse 14a
indro ashrAyi sudhyo nireke pajreSu stomo duryo na yUpaH |\\

1.51 (varga 11) verse 14c
ashvayurgavyU rathayurvasUyurindra id rAyaH kSayati prayantA ||\\

1.51 (varga 11) verse 15a
idaM namo vRSabhAya svarAje satyashuSmAya tavase.avAci |\\

1.51 (varga 11) verse 15c
asminnindra vRjane sarvavIrAH smat sUribhistava sharman syAma ||\\


1.52 (varga 12) verse 1a
tyaM su meSaM mahayA svarvidaM shataM yasya subhvaH sAkamIrate |\\

1.52 (varga 12) verse 1c
atyaM na vAjaM havanasyadaM rathamendraM vavRtyAmavase suvRktibhiH ||\\

1.52 (varga 12) verse 2a
sa parvato na dharuNeSvacyutaH sahasramUtistaviSISu vAvRdhe |\\

1.52 (varga 12) verse 2c
indro yad vRtramavadhIn nadIvRtamubjannarNAMsijarhRSANo andhasA ||\\

1.52 (varga 12) verse 3a
sa hi dvaro dvariSu vavra Udhani candrabudhno madavRddho manISibhiH |\\

1.52 (varga 12) verse 3c
indraM tamahve svapasyayA dhiyA maMhiSTharAtiM sa hi paprirandhasaH ||\\

1.52 (varga 12) verse 4a
A yaM pRNanti divi sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH |\\

1.52 (varga 12) verse 4c
taM vRtrahatye anu tasthurUtayaH shuSmAindramavAtA ahrutapsavaH ||\\

1.52 (varga 12) verse 5a
abhi svavRSTiM made asya yudhyato raghvIriva pravaNe sasrurUtayaH |\\

1.52 (varga 12) verse 5c
indro yad vajrI dhRSamANo andhasA bhinad valasya paridhInriva tritaH ||\\

1.52 (varga 13) verse 6a
parIM ghRNA carati titviSe shavo.apo vRtvI rajaso budhnamAshayat |\\

1.52 (varga 13) verse 6c
vRtrasya yat pravaNe durgRbhishvano nijaghantha hanvorindra tanyatum ||\\

1.52 (varga 13) verse 7a
hradaM na hi tvA nyRSantyUrmayo brahmANIndra tava yAni vardhanA |\\

1.52 (varga 13) verse 7c
tvaSTA cit te yujyaM vAvRdhe shavastatakSa vajramabhibhUtyojasam ||\\

1.52 (varga 13) verse 8a
jaghanvAnu haribhiH sambhRtakratavindra vRtraM manuSe gAtuyannapaH |\\

1.52 (varga 13) verse 8c
ayachathA bAhvorvajramAyasamadhArayo divyA sUryaM dRshe ||\\

1.52 (varga 13) verse 9a
bRhat svashcandramamavad yadukthyamakRNvata bhiyasA rohaNaM divaH |\\

1.52 (varga 13) verse 9c
yan mAnuSapradhanA indramUtayaH svarnRSAco maruto.amadannanu ||\\

1.52 (varga 13) verse 10a
dyaushcidasyAmavAnaheH svanAdayoyavId bhiyasA vajra indra te |\\

1.52 (varga 13) verse 10c
vRtrasya yad badbadhAnasya rodasI made sutasya shavasAbhinacchiraH ||\\

1.52 (varga 14) verse 11a
yadin nvindra pRthivI dashabhujirahAni vishvA tatanantakRSTayaH |\\

1.52 (varga 14) verse 11c
atrAha te maghavan vishrutaM saho dyAmanu shavasA barhaNA bhuvat ||\\

1.52 (varga 14) verse 12a
tvamasya pAre rajaso vyomanaH svabhUtyojA avase dhRSanmanaH |\\

1.52 (varga 14) verse 12c
cakRSe bhUmiM pratimAnamojaso.apaH svaH paribhUreSyA divam ||\\

1.52 (varga 14) verse 13a
tvaM bhuvaH pratimAnaM pRthivyA RSvavIrasya bRhataH patirbhUH |\\

1.52 (varga 14) verse 13c
vishvamAprA antarikSaM mahitvA satyamaddhA nakiranyastvAvAn ||\\

1.52 (varga 14) verse 14a
na yasya dyAvApRthivI anu vyaco na sindhavo rajaso antamAnashuH |\\

1.52 (varga 14) verse 14c
nota svavRSTiM made asya yudhyata eko anyaccakRSe vishvamAnuSak ||\\

1.52 (varga 14) verse 15a
Arcannatra marutaH sasminnAjau vishve devAso amadannanutvA |\\

1.52 (varga 14) verse 15c
vRtrasya yad bhRSTimatA vadhena ni tvamindra pratyAnaM jaghantha ||\\


1.53 (varga 15) verse 1a
nyU Su vAcaM pra mahe bharAmahe gira indrAya sadane vivasvataH |\\

1.53 (varga 15) verse 1c
nU cid dhi ratnaM sasatAmivAvidan na duSTutirdraviNodeSu shasyate ||\\

1.53 (varga 15) verse 2a
duro ashvasya dura indra gorasi duro yavasya vasuna inas patiH |\\

1.53 (varga 15) verse 2c
shikSAnaraH pradivo akAmakarshanaH sakhA sakhibhyastamidaM gRNImasi ||\\

1.53 (varga 15) verse 3a
shacIva indra purukRd dyumattama tavedidamabhitashcekite vasu |\\

1.53 (varga 15) verse 3c
ataH saMgRbhyAbhibhUta A bhara mA tvAyato jarituH kAmamUnayIH ||\\

1.53 (varga 15) verse 4a
ebhirdyubhiH sumanA ebhirindubhirnirundhAno amatiM gobhirashvinA |\\

1.53 (varga 15) verse 4c
indreNa dasyuM darayanta indubhiryutadveSasaHsamiSA rabhemahi ||\\

1.53 (varga 15) verse 5a
samindra rAyA samiSA rabhemahi saM vAjebhiH purushcandrairabhidyubhiH |\\

1.53 (varga 15) verse 5c
saM devyA pramatyA vIrashuSmayA goagrayAshvAvatyA rabhemahi ||\\

1.53 (varga 16) verse 6a
te tvA madA amadan tAni vRSNyA te somAso vRtrahatyeSu satpate |\\

1.53 (varga 16) verse 6c
yat kArave dasha vRtrANyaprati barhiSmate ni sahasrANi barhayaH ||\\

1.53 (varga 16) verse 7a
yudhA yudhamupa ghedeSi dhRSNuyA purA puraM samidaM haMsyojasA |\\

1.53 (varga 16) verse 7c
namyA yadindra sakhyA parAvati nibarhayo namuciM nAma mAyinam ||\\

1.53 (varga 16) verse 8a
tvaM karañjamuta parNayaM vadhIstejiSThayAtithigvasyavartanI |\\

1.53 (varga 16) verse 8c
tvaM shatA vaN^gRdasyAbhinat puro.anAnudaH pariSUtA RjishvanA ||\\

1.53 (varga 16) verse 9a
tvametAñ janarAjño dvirdashAbandhunA sushravasopajagmuSaH |\\

1.53 (varga 16) verse 9c
SaSTiM sahasrA navatiM nava shruto ni cakreNa rathyA duSpadAvRNak ||\\

1.53 (varga 16) verse 10a
tvamAvitha sushravasaM tavotibhistava trAmabhirindra tUrvayANam |\\

1.53 (varga 16) verse 10c
tvamasmai kutsamatithigvamAyuM mahe rAjñe yUne arandhanAyaH ||\\

1.53 (varga 16) verse 11a
ya udRcIndra devagopAH sakhAyaste shivatamA asAma |\\

1.53 (varga 16) verse 11c
tvAM stoSAma tvayA suvIrA drAghIya AyuH prataraM dadhAnAH ||\\


1.54 (varga 17) verse 1a
mA no asmin maghavan pRtsvaMhasi nahi te antaH shavasaH parINashe |\\

1.54 (varga 17) verse 1c
akrandayo nadyo roruvad vanA kathA na kSoNIrbhiyasA samArata ||\\

1.54 (varga 17) verse 2a
arcA shakrAya shAkine shacIvate shRNvantamindraM mahayannabhi STuhi |\\

1.54 (varga 17) verse 2c
yo dhRSNunA shavasA rodasI ubhe vRSA vRSatvA vRSabho nyRñjate ||\\

1.54 (varga 17) verse 3a
arcA dive bRhate shUSyaM vacaH svakSatraM yasya dhRSato dhRSan manaH |\\

1.54 (varga 17) verse 3c
bRhacchravA asuro barhaNA kRtaH puro haribhyAM vRSabho ratho hi SaH ||\\

1.54 (varga 17) verse 4a
tvaM divo bRhataH sAnu kopayo.ava tmanA dhRSatA shambaraM bhinat |\\

1.54 (varga 17) verse 4c
yan mAyino vrandino mandinA dhRSacchitAM gabhastimashaniM pRtanyasi ||\\

1.54 (varga 17) verse 5a
ni yad vRNakSi shvasanasya mUrdhani shuSNasya cid vrandinororuvad vanA |\\

1.54 (varga 17) verse 5c
prAcInena manasA barhaNAvatA yadadyA cit kRNavaH kastvA pari ||\\

1.54 (varga 18) verse 6a
tvamAvitha naryaM turvashaM yaduM tvaM turvItiM vayyaMshatakrato |\\

1.54 (varga 18) verse 6c
tvaM rathametashaM kRtvye dhane tvaM puro navatiM dambhayo nava ||\\

1.54 (varga 18) verse 7a
sa ghA rAjA satpatiH shUshuvajjano rAtahavyaH prati yaH shAsaminvati |\\

1.54 (varga 18) verse 7c
ukthA vA yo abhigRNAti rAdhasA dAnurasmA uparA pinvate divaH ||\\

1.54 (varga 18) verse 8a
asamaM kSatramasamA manISA pra somapA apasA santu neme |\\

1.54 (varga 18) verse 8c
ye ta indra daduSo vardhayanti mahi kSatraM sthaviraM vRSNyaM ca ||\\

1.54 (varga 18) verse 9a
tubhyedete bahulA adridugdhAshcamUSadashcamasA indrapAnAH |\\

1.54 (varga 18) verse 9c
vyashnuhi tarpayA kAmameSAmathA mano vasudeyAya kRSva ||\\

1.54 (varga 18) verse 10a
apAmatiSThad dharuNahvaraM tamo.antarvRtrasya jaThareSuparvataH |\\

1.54 (varga 18) verse 10c
abhImindro nadyo vavriNA hitA vishvA anuSThAH pravaNeSu jighnate ||\\

1.54 (varga 18) verse 11a
sa shevRdhamadhi dhA dyumnamasme mahi kSatraM janASALindra tavyam |\\

1.54 (varga 18) verse 11c
rakSA ca no maghonaH pAhi sUrIn rAye ca naH svapatyA iSe dhAH ||\\


1.55 (varga 19) verse 1a
divashcidasya varimA vi papratha indraM na mahnA pRthivIcana prati |\\

1.55 (varga 19) verse 1c
bhImastuviSmAñcarSaNibhya AtapaH shishIte vajraM tejase na vaMsagaH ||\\

1.55 (varga 19) verse 2a
so arNavo na nadyaH samudriyaH prati gRbhNAti vishritA varImabhiH |\\

1.55 (varga 19) verse 2c
indraH somasya pItaye vRSAyate sanAt sa yudhma ojasA panasyate ||\\

1.55 (varga 19) verse 3a
tvaM tamindra parvataM na bhojase maho nRmNasya dharmaNAmirajyasi |\\

1.55 (varga 19) verse 3c
pra vIryeNa devatAti cekite vishvasmA ugraH karmaNe purohitaH ||\\

1.55 (varga 19) verse 4a
sa id vane namasyubhirvacasyate cAru janeSu prabruvANa indriyam |\\

1.55 (varga 19) verse 4c
vRSA chandurbhavati haryato vRSA kSemeNa dhenAmmaghavA yadinvati ||\\

1.55 (varga 19) verse 5a
sa in mahAni samithAni majmanA kRNoti yudhma ojasA janebhyaH |\\

1.55 (varga 19) verse 5c
adhA cana shrad dadhati tviSImata indrAya vajraM nighanighnate vadham ||\\

1.55 (varga 20) verse 6a
sa hi shravasyuH sadanAni kRtrimA kSmayA vRdhAna ojasAvinAshayan |\\

1.55 (varga 20) verse 6c
jyotIMSi kRNvannavRkANi yajyave.ava sukratuH sartavA apaH sRjat ||\\

1.55 (varga 20) verse 7a
dAnAya manaH somapAvannastu te.arvAñcA harI vandanashrudA kRdhi |\\

1.55 (varga 20) verse 7c
yamiSThAsaH sArathayo ya indra te na tvA ketAA dabhnuvanti bhUrNayaH ||\\

1.55 (varga 20) verse 8a
aprakSitaM vasu bibharSi hastayoraSALhaM sahastanvi shruto dadhe |\\

1.55 (varga 20) verse 8c
AvRtAso.avatAso na kartRbhistanUSu te kratavaindra bhUrayaH ||\\


1.56 (varga 21) verse 1a
eSa pra pUrvIrava tasya camriSo.atyo na yoSAmudayaMsta bhurvaNiH |\\

1.56 (varga 21) verse 1c
dakSaM mahe pAyayate hiraNyayaM rathamAvRtyA hariyogaM Rbhvasam ||\\

1.56 (varga 21) verse 2a
taM gUrtayo nemanniSaH parINasaH samudraM na saMcaraNe saniSyavaH |\\

1.56 (varga 21) verse 2c
patiM dakSasya vidathasya nU saho giriM na venA adhi roha tejasA ||\\

1.56 (varga 21) verse 3a
sa turvaNirmahAnareNu pauMsye girerbhRSTirna bhrAjate tujA shavaH |\\

1.56 (varga 21) verse 3c
yena shuSNaM mAyinamAyaso made dudhraAbhUSu rAmayan ni dAmani ||\\

1.56 (varga 21) verse 4a
devI yadi taviSI tvAvRdhotaya indraM siSaktyuSasaM na sUryaH |\\

1.56 (varga 21) verse 4c
yo dhRSNunA shavasA bAdhate tama iyarti reNuM bRhadarhariSvaNiH ||\\

1.56 (varga 21) verse 5a
vi yat tiro dharuNamacyutaM rajo.atiSThipo diva AtAsubarhaNA |\\

1.56 (varga 21) verse 5c
svarmILhe yan mada indra harSyAhan vRtraM nirapAmaubjo arNavam ||\\

1.56 (varga 21) verse 6a
tvaM divo dharuNaM dhiSa ojasA pRthivyA indra sadaneSu mAhinaH |\\

1.56 (varga 21) verse 6c
tvaM sutasya made ariNA apo vi vRtrasya samayA pASyArujaH ||\\


1.57 (varga 22) verse 1a
pra maMhiSThAya bRhate bRhadraye satyashuSmAya tavase matiM bhare |\\

1.57 (varga 22) verse 1c
apAmiva pravaNe yasya durdharaM rAdho vishvAyushavase apAvRtam ||\\

1.57 (varga 22) verse 2a
adha te vishvamanu hAsadiSTaya Apo nimneva savanA haviSmataH |\\

1.57 (varga 22) verse 2c
yat parvate na samashIta haryata indrasya vajraH shnathitA hiraNyayaH ||\\

1.57 (varga 22) verse 3a
asmai bhImAya namasA samadhvara uSo na shubhra A bharApanIyase |\\

1.57 (varga 22) verse 3c
yasya dhAma shravase nAmendriyaM jyotirakAriharito nAyase ||\\

1.57 (varga 22) verse 4a
ime ta indra te vayaM puruSTuta ye tvArabhya carAmasi prabhUvaso |\\

1.57 (varga 22) verse 4c
nahi tvadanyo girvaNo giraH saghat kSoNIriva prati no harya tad vacaH ||\\

1.57 (varga 22) verse 5a
bhUri ta indra vIryaM tava smasyasya stoturmaghavan kAmamA pRNa |\\

1.57 (varga 22) verse 5c
anu te dyaurbRhatI vIryaM mama iyaM ca te pRthivI nema ojase ||\\

1.57 (varga 22) verse 6a
tvaM tamindra parvataM mahAmuruM vajreNa vajrin parvashashcakartitha |\\

1.57 (varga 22) verse 6c
avAsRjo nivRtAH sartavA apaH satrA vishvaM dadhiSe kevalaM sahaH ||\\


1.58 (varga 23) verse 1a
nU cit sahojA amRto ni tundate hotA yad dUto abhavad vivasvataH |\\

1.58 (varga 23) verse 1c
vi sAdhiSThebhiH pathibhI rajo mama A devatAtAhaviSA vivAsati ||\\

1.58 (varga 23) verse 2a
A svamadma yuvamAno ajarastRSvaviSyannataseSu tiSThati |\\

1.58 (varga 23) verse 2c
atyo na pRSThaM pruSitasya rocate divo na sAnu stanayannacikradat ||\\

1.58 (varga 23) verse 3a
krANA rudrebhirvasubhiH purohito hotA niSatto rayiSALamartyaH |\\

1.58 (varga 23) verse 3c
ratho na vikSv RñjasAna AyuSu vyAnuSag vAryA deva RNvati ||\\

1.58 (varga 23) verse 4a
vi vAtajUto ataseSu tiSThate vRthA juhUbhiH sRNyA tuviSvaNiH |\\

1.58 (varga 23) verse 4c
tRSu yadagne vanino vRSAyase kRSNaM ta ema rushadUrme ajara ||\\

1.58 (varga 23) verse 5a
tapurjambho vana A vAtacodito yUthe na sAhvAnava vAti vaMsagaH |\\

1.58 (varga 23) verse 5c
abhivrajannakSitaM pAjasA rajaH sthAtushcarathaM bhayate patatriNaH ||\\

1.58 (varga 24) verse 6a
dadhuS TvA bhRgavo mAnuSeSvA rayiM na cAruM suhavaM janebhyaH |\\

1.58 (varga 24) verse 6c
hotAramagne atithiM vareNyaM mitraM na shevaM divyAya janmane ||\\

1.58 (varga 24) verse 7a
hotAraM sapta juhvo yajiSThaM yaM vAghato vRNate adhvareSu |\\

1.58 (varga 24) verse 7c
agniM vishveSAmaratiM vasUnAM saparyAmi prayasA yAmi ratnam ||\\

1.58 (varga 24) verse 8a
achidrA sUno sahaso no adya stotRbhyo mitramahaH sharma yacha |\\

1.58 (varga 24) verse 8c
agne gRNantamaMhasa uruSyorjo napAt pUrbhirAyasIbhiH ||\\

1.58 (varga 24) verse 9a
bhavA varUthaM gRNate vibhAvo bhavA maghavan maghavadbhyaHsharma |\\

1.58 (varga 24) verse 9c
uruSyAgne aMhaso gRNantaM prAtarmakSU dhiyAvasurjagamyAt ||\\


1.59 (varga 25) verse 1a
vayA idagne agnayaste anye tve vishve amRtA mAdayante |\\

1.59 (varga 25) verse 1c
vaishvAnara nAbhirasi kSitInAM sthUNeva janAnupamid yayantha ||\\

1.59 (varga 25) verse 2a
mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI rodasyoH |\\

1.59 (varga 25) verse 2c
taM tvA devAso.ajanayanta devaM vaishvAnara jyotiridAryAya ||\\

1.59 (varga 25) verse 3a
A sUrye na rashmayo dhruvAso vaishvAnare dadhire.agnA vasUni |\\

1.59 (varga 25) verse 3c
yA parvateSvoSadhISvapsu yA mAnuSeSvasi tasya rAjA ||\\

1.59 (varga 25) verse 4a
bRhatI iva sUnave rodasI giro hotA manuSyo na dakSaH |\\

1.59 (varga 25) verse 4c
svarvate satyashuSmAya pUrvIrvaishvAnarAya nRtamAya yahvIH ||\\

1.59 (varga 25) verse 5a
divashcit te bRhato jAtavedo vaishvAnara pra ririce mahitvam |\\

1.59 (varga 25) verse 5c
rAjA kRSTInAmasi mAnuSINAM yudhA devebhyo varivashcakartha ||\\

1.59 (varga 25) verse 6a
pra nU mahitvaM vRSabhasya vocaM yaM pUravo vRtrahaNaM sacante |\\

1.59 (varga 25) verse 6c
vaishvAnaro dasyumagnirjaghanvAnadhUnot kASThA ava shambaraM bhet ||\\

1.59 (varga 25) verse 7a
vaishvAnaro mahimnA vishvakRSTirbharadvAjeSu yajato vibhAvA |\\

1.59 (varga 25) verse 7c
shAtavaneye shatinIbhiragniH puruNIthe jarate sUnRtAvAn ||\\


1.60 (varga 26) verse 1a
vahniM yashasaM vidathasya ketuM suprAvyaM dUtaM sadyoartham |\\

1.60 (varga 26) verse 1c
dvijanmAnaM rayimiva prashastaM rAtiM bharad bhRgavemAtarishvA ||\\

1.60 (varga 26) verse 2a
asya shAsurubhayAsaH sacante haviSmanta ushijo ye ca martAH |\\

1.60 (varga 26) verse 2c
divashcit pUrvo nyasAdi hotApRchyo vishpatirvikSuvedhAH ||\\

1.60 (varga 26) verse 3a
taM navyasI hRda A jAyamAnamasmat sukIrtirmadhujihvamashyAH |\\

1.60 (varga 26) verse 3c
yaM Rtvijo vRjane mAnuSAsaH prayasvanta Ayavo jIjananta ||\\

1.60 (varga 26) verse 4a
ushik pAvako vasurmAnuSeSu vareNyo hotAdhAyi vikSu |\\

1.60 (varga 26) verse 4c
damUnA gRhapatirdama A agnirbhuvad rayipatI rayINAm ||\\

1.60 (varga 26) verse 5a
taM tvA vayaM patimagne rayINAM pra shaMsAmo matibhirgotamAsaH |\\

1.60 (varga 26) verse 5c
AshuM na vAjambharaM marjayantaH prAtarmakSU dhiyAvasurjagamyAt ||\\


1.61 (varga 27) verse 1a
asmA idu pra tavase turAya prayo na harmi stomaM mAhinAya |\\

1.61 (varga 27) verse 1c
RcISamAyAdhrigava ohamindrAya brahmANi rAtatamA ||\\

1.61 (varga 27) verse 2a
asmA idu praya iva pra yaMsi bharAmyAN^gUSaM bAdhe suvRkti |\\

1.61 (varga 27) verse 2c
indrAya hRdA manasA manISA pratnAya patye dhiyomarjayanta ||\\

1.61 (varga 27) verse 3a
asmA idu tyamupamaM svarSAM bharAmyAN^gUSamAsyena |\\

1.61 (varga 27) verse 3c
maMhiSThamachoktibhirmatInAM suvRktibhiH sUriM vAvRdhadhyai ||\\

1.61 (varga 27) verse 4a
asmA idu stomaM saM hinomi rathaM na taSTeva tatsinAya |\\

1.61 (varga 27) verse 4c
girashca girvAhase suvRktIndrAya vishvaminvaM medhirAya ||\\

1.61 (varga 27) verse 5a
asmA idu saptimiva shravasyendrAyArkaM juhvA samañje |\\

1.61 (varga 27) verse 5c
vIraM dAnaukasaM vandadhyai purAM gUrtashravasaM darmANam ||\\

1.61 (varga 28) verse 6a
asmA idu tvaSTA takSad vajraM svapastamaM svaryaM raNAya |\\

1.61 (varga 28) verse 6c
vRtrasya cid vidad yena marma tujannIshAnastujatA kiyedhAH ||\\

1.61 (varga 28) verse 7a
asyedu mAtuH savaneSu sadyo mahaH pituM papivAñcArvannA |\\

1.61 (varga 28) verse 7c
muSAyad viSNuH pacataM sahIyAn vidhyad varAhantiro adrimastA ||\\

1.61 (varga 28) verse 8a
asmA idu gnAshcid devapatnIrindrAyArkamahihatya UvuH |\\

1.61 (varga 28) verse 8c
pari dyAvApRthivI jabhra urvI nAsya te mahimAnaM pariSTaH ||\\

1.61 (varga 28) verse 9a
asyedeva pra ririce mahitvaM divas pRthivyAH paryantarikSAt |\\

1.61 (varga 28) verse 9c
svarAL indro dama A vishvagUrtaH svariramatro vavakSe raNAya ||\\

1.61 (varga 28) verse 10a
asyedeva shavasA shuSantaM vi vRshcad vajreNa vRtramindraH |\\

1.61 (varga 28) verse 10c
gA na vrANA avanIramuñcadabhi shravo dAvane sacetAH ||\\

1.61 (varga 29) verse 11a
asyedu tveSasA ranta sindhavaH pari yad vajreNa sImayachat |\\

1.61 (varga 29) verse 11c
IshAnakRd dAshuSe dashasyan turvItaye gAdhaM turvaNiH kaH ||\\

1.61 (varga 29) verse 12a
asmA idu pra bharA tUtujAno vRtrAya vajramIshAnaH kiyedhAH |\\

1.61 (varga 29) verse 12c
gorna parva vi radA tirashceSyannarNAMsyapAM caradhyai ||\\

1.61 (varga 29) verse 13a
asyedu pra brUhi pUrvyANi turasya karmANi navya ukthaiH |\\

1.61 (varga 29) verse 13c
yudhe yadiSNAna AyudhAny RghAyamANo niriNAti shatrUn ||\\

1.61 (varga 29) verse 14a
asyedu bhiyA girayashca dRLhA dyAvA ca bhUmA januSastujete |\\

1.61 (varga 29) verse 14c
upo venasya joguvAna oNiM sadyo bhuvad vIryAya nodhAH ||\\

1.61 (varga 29) verse 15a
asmA idu tyadanu dAyyeSAmeko yad vavne bhUrerIshAnaH |\\

1.61 (varga 29) verse 15c
praitashaM sUrye paspRdhAnaM sauvashvye suSvimAvadindraH ||\\

1.61 (varga 29) verse 16a
evA te hAriyojanA suvRktIndra brahmANi gotamAso akran |\\

1.61 (varga 29) verse 16c
aiSu vishvapeshasaM dhiyaM dhAH prAtar makSU dhiyAvasur jagamyAt||\\


1.62 (varga 1) verse 1a
pra manmahe shavasAnAya shUSamAN^gUSaM girvaNase aN^girasvat |\\

1.62 (varga 1) verse 1c
suvRktibhiH stuvata RgmiyAyArcAmArkaM nare vishrutAya ||\\

1.62 (varga 1) verse 2a
pra vo mahe mahi namo bharadhvamAN^gUSyaM shavasAnAya sAma |\\

1.62 (varga 1) verse 2c
yenA naH pUrve pitaraH padajñA arcanto aN^giraso gA avindan ||\\

1.62 (varga 1) verse 3a
indrasyAN^girasAM ceSTau vidat saramA tanayAya dhAsim |\\

1.62 (varga 1) verse 3c
bRhaspatirbhinadadriM vidad gAH samusriyAbhirvAvashanta naraH ||\\

1.62 (varga 1) verse 4a
sa suSTubhA sa stubhA sapta vipraiH svareNAdriM svaryo navagvaiH |\\

1.62 (varga 1) verse 4c
saraNyubhiH phaligamindra shakra valaM raveNadarayo dashagvaiH ||\\

1.62 (varga 1) verse 5a
gRNAno aN^girobhirdasma vi varuSasA sUryeNa gobhirandhaH |\\

1.62 (varga 1) verse 5c
vi bhUmyA aprathaya indra sAnu divo raja uparamastabhAyaH ||\\

1.62 (varga 2) verse 6a
tadu prayakSatamamasya karma dasmasya cArutamamasti daMsaH |\\

1.62 (varga 2) verse 6c
upahvare yaduparA apinvan madhvarNaso nadyashcatasraH ||\\

1.62 (varga 2) verse 7a
dvitA vi vavre sanajA sanILe ayAsya stavamAnebhirarkaiH |\\

1.62 (varga 2) verse 7c
bhago na mene parame vyomannadhArayad rodasI sudaMsAH ||\\

1.62 (varga 2) verse 8a
sanAd divaM pari bhUmA virUpe punarbhuvA yuvatI svebhirevaiH |\\

1.62 (varga 2) verse 8c
kRSNebhiraktoSA rushadbhirvapurbhirA carato anyAnyA ||\\

1.62 (varga 2) verse 9a
sanemi sakhyaM svapasyamAnaH sUnurdAdhAra shavasA sudaMsAH |\\

1.62 (varga 2) verse 9c
AmAsu cid dadhiSe pakvamantaH payaH kRSNAsu rushad rohiNISu ||\\

1.62 (varga 2) verse 10a
sanAt sanIlA avanIravAtA vratA rakSante amRtAH sahobhiH |\\

1.62 (varga 2) verse 10c
purU sahasrA janayo na patnIrduvasyanti svasAro ahrayANam ||\\

1.62 (varga 3) verse 11a
sanAyuvo namasA navyo arkairvasUyavo matayo dasma dadruH |\\

1.62 (varga 3) verse 11c
patiM na patnIrushatIrushantaM spRshanti tvA shavasAvanmanISAH ||\\

1.62 (varga 3) verse 12a
sanAdeva tava rAyo gabhastau na kSIyante nopa dasyanti dasma |\\

1.62 (varga 3) verse 12c
dyumAnasi kratumAnindra dhIraH shikSA shacIvastava naH shacIbhiH ||\\

1.62 (varga 3) verse 13a
sanAyate gotama indra navyamatakSadbrahma hariyojanAya |\\

1.62 (varga 3) verse 13c
sunIthAya naH shavasAna nodhAH prAtar makSU dhiyAvasur jagamyAt||\\


1.63 (varga 4) verse 1a
tvaM mahAnindra yo ha shuSmairdyAvA jajñAnaH pRthivIame dhAH |\\

1.63 (varga 4) verse 1c
yad dha te vishvA girayashcidabhvA bhiyA dRLhAsaH kiraNA naijan ||\\

1.63 (varga 4) verse 2a
A yad dharI indra vivratA verA te vajraM jaritA bAhvordhAt |\\

1.63 (varga 4) verse 2c
yenAviharyatakrato amitrAn pura iSNAsi puruhUta pUrvIH ||\\

1.63 (varga 4) verse 3a
tvaM satya indra dhRSNuretAn tvaM RbhukSA naryastvaMSAT |\\

1.63 (varga 4) verse 3c
tvaM shuSNaM vRjane pRkSa ANau yUne kutsAyadyumate sacAhan ||\\

1.63 (varga 4) verse 4a
tvaM ha tyadindra codIH sakhA vRtraM yad vajrin vRSakarmannubhnAH |\\

1.63 (varga 4) verse 4c
yad dha shUra vRSamaNaH parAcairvi dasyUnryonAvakRto vRthASAT ||\\

1.63 (varga 4) verse 5a
tvaM ha tyadindrAriSaNyan dRLhasya cin martAnAmajuSTau |\\

1.63 (varga 4) verse 5c
vyasmadA kASThA arvate varghaneva vajriñchnathihyamitrAn ||\\

1.63 (varga 5) verse 6a
tvAM ha tyadindrArNasAtau svarmILhe nara AjA havante |\\

1.63 (varga 5) verse 6c
tava svadhAva iyamA samarya UtirvAjeSvatasAyyA bhUt ||\\

1.63 (varga 5) verse 7a
tvaM ha tyadindra sapta yudhyan puro vajrin purukutsAya dardaH |\\

1.63 (varga 5) verse 7c
barhirna yat sudAse vRthA vargaMho rAjan varivaH pUrave kaH ||\\

1.63 (varga 5) verse 8a
tvaM tyAM na indra deva citrAmiSamApo na pIpayaH parijman |\\

1.63 (varga 5) verse 8c
yayA shUra pratyasmabhyaM yaMsi tmanamUrjaM na vishvadha kSaradhyai ||\\

1.63 (varga 5) verse 9a
akAri ta indra gotamebhirbrahmANyoktA namasA haribhyAm |\\

1.63 (varga 5) verse 9c
supeshasaM vAjamA bharA naH prAtar makSU dhiyAvasur jagamyAt ||\\


1.64 (varga 6) verse 1a
vRSNe shardhAya sumakhAya vedhase nodhaH suvRktiM pra bharA marudbhyaH |\\

1.64 (varga 6) verse 1c
apo na dhIro manasA suhastyo giraH samañje vidatheSvAbhuvaH ||\\

1.64 (varga 6) verse 2a
te jajñire diva RSvAsa ukSaNo rudrasya maryA asurA arepasaH |\\

1.64 (varga 6) verse 2c
pAvakAsaH shucayaH sUryA iva satvAno na drapsinoghoravarpasaH ||\\

1.64 (varga 6) verse 3a
yuvAno rudrA ajarA abhogghano vavakSuradhrigAvaH parvatA iva |\\

1.64 (varga 6) verse 3c
dRLhA cid vishvA bhuvanAni pArthivA pra cyAvayantidivyAni majmanA ||\\

1.64 (varga 6) verse 4a
citrairañjibhirvapuSe vyañjate vakSassu rukmAnadhi yetire shubhe |\\

1.64 (varga 6) verse 4c
aMseSveSAM ni mimRkSur RSTayaH sAkaM jajñire svadhayA divo naraH ||\\

1.64 (varga 6) verse 5a
IshAnakRto dhunayo rishAdaso vAtAn vidyutastaviSIbhirakrata |\\

1.64 (varga 6) verse 5c
duhantyUdhardivyAni dhUtayo bhUmiM pinvanti payasAparijrayaH ||\\

1.64 (varga 7) verse 6a
pinvantyapo marutaH sudAnavaH payo ghRtavad vidatheSvAbhuvaH |\\

1.64 (varga 7) verse 6c
atyaM na mihe vi nayanti vAjinamutsaM duhanti stanayantamakSitam ||\\

1.64 (varga 7) verse 7a
mahiSAso mAyinashcitrabhAnavo girayo na svatavaso raghuSyadaH |\\

1.64 (varga 7) verse 7c
mRgA iva hastinaH khAdathA vanA yadAruNISu taviSIrayugdhvam ||\\

1.64 (varga 7) verse 8a
siMhA iva nAnadati pracetasaH pishA iva supisho vishvavedasaH |\\

1.64 (varga 7) verse 8c
kSapo jinvantaH pRSatIbhir RSTibhiH samit sabAdhaH shavasAhimanyavaH ||\\

1.64 (varga 7) verse 9a
rodasI A vadatA gaNashriyo nRSAcaH shUrAH shavasAhimanyavaH |\\

1.64 (varga 7) verse 9c
A vandhureSvamatirna darshatA vidyun na tasthau maruto ratheSu vaH ||\\

1.64 (varga 7) verse 10a
vishvavedaso rayibhiH samokasaH sammishlAsastaviSIbhirvirapshinaH |\\

1.64 (varga 7) verse 10c
astAra iSuM dadhire gabhastyoranantashuSmA vRSakhAdayo naraH ||\\

1.64 (varga 8) verse 11a
hiraNyayebhiH pavibhiH payovRdha ujjighnanta Apathyo na parvatAn |\\

1.64 (varga 8) verse 11c
makhA ayAsaH svasRto dhruvacyuto dudhrakRto maruto bhrAjadRSTayaH ||\\

1.64 (varga 8) verse 12a
ghRSuM pAvakaM vaninaM vicarSaNiM rudrasya sUnuM havasA gRNImasi |\\

1.64 (varga 8) verse 12c
rajasturaM tavasaM mArutaM gaNaM RjISiNaMvRSaNaM sashcata shriye ||\\

1.64 (varga 8) verse 13a
pra nU sa martaH shavasA janAnati tasthau va UtI maruto yamAvata |\\

1.64 (varga 8) verse 13c
arvadbhirvajaM bharate dhanA nRbhirApRchyaMkratumA kSeti puSyati ||\\

1.64 (varga 8) verse 14a
carkRtyaM marutaH pRtsu duSTaraM dyumantaM shuSmaM maghavatsu dhattana |\\

1.64 (varga 8) verse 14c
dhanaspRtamukthyaM vishvacarSaNiM tokaM puSyema tanayaM shataM himaH ||\\

1.64 (varga 8) verse 15a
nU SThiraM maruto vIravantaM RtISAhaM rayimasmAsu dhatta |\\

1.64 (varga 8) verse 15c
sahasriNaM shatinaM shUshuvAMsaM prAtar makSU dhiyAvasur jagamyAt ||\\


1.65 (varga 9) verse 1a
pashvA na tAyuM guhA catantaM namo yujAnaM namo vahantam |\\

1.65 (varga 9) verse 1c
sajoSA dhIrAH padairanu gmannupa tvA sIdan vishveyajatrAH ||\\

1.65 (varga 9) verse 2a
Rtasya devA anu vratA gurbhuvat pariSTirdyaurna bhUma |\\

1.65 (varga 9) verse 2c
vardhantImApaH panvA sushishviM Rtasya yonA garbhe sujAtam ||\\

1.65 (varga 9) verse 3a
puSTirna raNvA kSitirna pRthivI girirna bhujma kSodo na shambhu |\\

1.65 (varga 9) verse 3c
atyo nAjman sargaprataktaH sindhurna kSodaH ka IM varAte ||\\

1.65 (varga 9) verse 4a
jAmiH sindhUnAM bhrAteva svasrAmibhyAn na rAjA vanAnyatti |\\

1.65 (varga 9) verse 4c
yad vAtajUto vanA vyasthAdagnirha dAti romA pRthivyAH ||\\

1.65 (varga 9) verse 5a
shvasityapsu haMso na sIdan kratvA cetiSTho vishAmuSarbhut |\\

1.65 (varga 9) verse 5c
somo na vedhA RtaprajAtaH pashurna shishvA vibhurdUrebhAH ||\\


1.66 (varga 10) verse 1a
rayirna citrA sUro na sandRgAyurna prANo nityo nasUnuH |\\

1.66 (varga 10) verse 1c
takvA na bhUrNirvanA siSakti payo na dhenuH shucirvibhAvA ||\\

1.66 (varga 10) verse 2a
dAdhAra kSemamoko na raNvo yavo na pakvo jetA janAnAm |\\

1.66 (varga 10) verse 2c
RSirna stubhvA vikSu prashasto vAjI na prIto vayodadhati ||\\

1.66 (varga 10) verse 3a
durokashociH kraturna nityo jAyeva yonAvaraM vishvasmai |\\

1.66 (varga 10) verse 3c
citro yadabhrAT chveto na vikSu ratho na rukmI tveSaH samatsu ||\\

1.66 (varga 10) verse 4a
seneva sRSTAmaM dadhAtyasturna didyut tveSapratIkA |\\

1.66 (varga 10) verse 4c
yamo ha jAto yamo janitvaM jAraH kanInAM patirjanInAm ||\\

1.66 (varga 10) verse 5a
taM vashcarAthA vayaM vasatyAstaM na gAvo nakSanta iddham |\\

1.66 (varga 10) verse 5c
sindhurna kSodaH pra nIcIrainon navanta gAvaH svardRshIke ||\\


1.67 (varga 11) verse 1a
vaneSu jAyurmarteSu mitro vRNIte shruSTiM rAjevAjuryam |\\

1.67 (varga 11) verse 1c
kSemo na sAdhuH kraturna bhadro bhuvat svAdhirhotA havyavAT ||\\

1.67 (varga 11) verse 2a
haste dadhAno nRmNA vishvAnyame devAn dhAd guhA niSIdan |\\

1.67 (varga 11) verse 2c
vidantImatra naro dhiyandhA hRdA yat taSTAn mantrAnashaMsan ||\\

1.67 (varga 11) verse 3a
ajo na kSAM dAdhAra pRthivIM tastambha dyAM mantrebhiH satyaiH |\\

1.67 (varga 11) verse 3c
priyA padAni pashvo ni pAhi vishvAyuragne guhA guhaM gAH ||\\

1.67 (varga 11) verse 4a
ya IM ciketa guhA bhavantamA yaH sasAda dhArAM Rtasya |\\

1.67 (varga 11) verse 4c
vi ye cRtanty RtA sapanta Adid vasUni pra vavAcAsmai ||\\

1.67 (varga 11) verse 5a
vi yo vIrutsu rodhan mahitvota prajA uta prasUSvantaH |\\

1.67 (varga 11) verse 5c
cittirapAM dame vishvAyuH sadmeva dhIrAH sammAya cakruH ||\\


1.68 (varga 12) verse 1a
shrINannupa sthAd divaM bhuraNyu sthAtushcarathamaktUnvyUrNot |\\

1.68 (varga 12) verse 1c
pari yadeSAmeko vishveSAM bhuvad devo devAnAM mahitvA ||\\

1.68 (varga 12) verse 2a
Adit te vishve kratuM juSanta shuSkAd yad deva jIvo janiSThAH |\\

1.68 (varga 12) verse 2c
bhajanta vishve devatvaM nAma RtaM sapanto amRtamevaiH ||\\

1.68 (varga 12) verse 3a
Rtasya preSA Rtasya dhItirvishvAyurvishve apAMsi cakruH |\\

1.68 (varga 12) verse 3c
yastubhyaM dAshAd yo vA te shikSAt tasmai cikitvAnrayiM dayasva ||\\

1.68 (varga 12) verse 4a
hotA niSatto manorapatye sa cin nvAsAM patI rayINAm |\\

1.68 (varga 12) verse 4c
ichanta reto mithastanUSu saM jAnata svairdakSairamUrAH ||\\

1.68 (varga 12) verse 5a
piturna putrAH kratuM juSanta shroSan ye asya shAsaM turAsaH |\\

1.68 (varga 12) verse 5c
vi rAya aurNod duraH purukSuH pipesha nAkaM stRbhirdamUnAH ||\\


1.69 (varga 13) verse 1a
shukraH shushukvAnuSo na jAraH paprA samIcI divo najyotiH |\\

1.69 (varga 13) verse 1c
pari prajAtaH kratvA babhUtha bhuvo devAnAM pitA putraH san ||\\

1.69 (varga 13) verse 2a
vedhA adRpto agnirvijAnannUdharna gonAM svAdmA pitUnAm |\\

1.69 (varga 13) verse 2c
jane na sheva AhUryaH san madhye niSatto raNvo duroNe ||\\

1.69 (varga 13) verse 3a
putro na jAto raNvo duroNe vAjI na prIto visho vi tArIt |\\

1.69 (varga 13) verse 3c
visho yadahve nRbhiH sanILA agnirdevatvA vishvAnyashyAH ||\\

1.69 (varga 13) verse 4a
nakiS Ta etA vratA minanti nRbhyo yadebhyaH shruSTiM cakartha |\\

1.69 (varga 13) verse 4c
tat tu te daMso yadahan samAnairnRbhiryad yukto vive rapAMsi ||\\

1.69 (varga 13) verse 5a
uSo na jAro vibhAvosraH saMjñAtarUpashciketadasmai |\\

1.69 (varga 13) verse 5c
tmanA vahanto duro vy RNvan navanta vishve svardRshIke ||\\


1.70 (varga 14) verse 1a
vanema pUrvIraryo manISA agniH sushoko vishvAnyashyAH |\\

1.70 (varga 14) verse 1c
A daivyAni vratA cikitvAnA mAnuSasya janasya janma ||\\

1.70 (varga 14) verse 2a
garbho yo apAM garbho vanAnAM garbhashca sthAtAM garbhashcarathAm |\\

1.70 (varga 14) verse 2c
adrau cidasmA antarduroNe vishAM na vishvo amRtaH svAdhIH ||\\

1.70 (varga 14) verse 3a
sa hi kSapAvAnagnI rayINAM dAshad yo asmA araM sUktaiH |\\

1.70 (varga 14) verse 3c
etA cikitvo bhUmA ni pAhi devAnAM janma martAMshca vidvAn ||\\

1.70 (varga 14) verse 4a
vardhAn yaM pUrvIH kSapo virUpA sthAtushca rathaM RtapravItam |\\

1.70 (varga 14) verse 4c
arAdhi hotA svarniSattaH kRNvan vishvAnyapAMsi satyA ||\\

1.70 (varga 14) verse 5a
goSu prashastiM vaneSu dhiSe bharanta vishve baliM svarNaH |\\

1.70 (varga 14) verse 5c
vi tvA naraH purutrA saparyan piturna jivrervi vedobharanta ||\\

1.70 (varga 14) verse 6a
sAdhurna gRdhnurasteva shUro yAteva bhImastveSaH samatsu ||\\